महाभारतः
mahābhārataḥ
-
book-5, chapter-153
वैशंपायन उवाच ।
ततः शांतनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः ।
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥१॥
ततः शांतनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः ।
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ śāṁtanavaṁ bhīṣmaṁ prāñjalirdhṛtarāṣṭrajaḥ ,
saha sarvairmahīpālairidaṁ vacanamabravīt.
tataḥ śāṁtanavaṁ bhīṣmaṁ prāñjalirdhṛtarāṣṭrajaḥ ,
saha sarvairmahīpālairidaṁ vacanamabravīt.
1.
vaiśaṃpāyana uvāca tataḥ śāntanavam bhīṣmam prāñjaliḥ
dhṛtarāṣṭrajaḥ saha sarvaiḥ mahīpālaiḥ idam vacanam abravīt
dhṛtarāṣṭrajaḥ saha sarvaiḥ mahīpālaiḥ idam vacanam abravīt
1.
vaiśaṃpāyana uvāca.
tataḥ prāñjaliḥ dhṛtarāṣṭrajaḥ sarvaiḥ mahīpālaiḥ saha śāntanavam bhīṣmam idam vacanam abravīt.
tataḥ prāñjaliḥ dhṛtarāṣṭrajaḥ sarvaiḥ mahīpālaiḥ saha śāntanavam bhīṣmam idam vacanam abravīt.
1.
Vaiśampāyana said: Then, Dhṛtarāṣṭra's son (Duryodhana), with folded hands and accompanied by all the kings, spoke these words to Bhīṣma, the son of Śāntanu.
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥२॥
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥२॥
2. ṛte senāpraṇetāraṁ pṛtanā sumahatyapi ,
dīryate yuddhamāsādya pipīlikapuṭaṁ yathā.
dīryate yuddhamāsādya pipīlikapuṭaṁ yathā.
2.
ṛte senāpraṇetāram pṛtanā sumahatī api
dīryate yuddham āsādya pipīlikapuṭam yathā
dīryate yuddham āsādya pipīlikapuṭam yathā
2.
senāpraṇetāram ṛte sumahatī api pṛtanā yuddham āsādya dīryate,
yathā pipīlikapuṭam.
yathā pipīlikapuṭam.
2.
An army, even if very large, without a commander, when it encounters battle, scatters like an anthill.
न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् ।
शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ॥३॥
शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ॥३॥
3. na hi jātu dvayorbuddhiḥ samā bhavati karhicit ,
śauryaṁ ca nāma netṝṇāṁ spardhate ca parasparam.
śauryaṁ ca nāma netṝṇāṁ spardhate ca parasparam.
3.
na hi jātu dvayoḥ buddhiḥ samā bhavati karhicit
śauryam ca nāma netṝṇām spardhate ca parasparam
śauryam ca nāma netṝṇām spardhate ca parasparam
3.
hi jātu karhicit dvayoḥ buddhiḥ samā na bhavati
ca nāma netṝṇām śauryam ca parasparam spardhate
ca nāma netṝṇām śauryam ca parasparam spardhate
3.
Indeed, the intellect of two individuals is never entirely the same. And the valor of leaders always competes with one another.
श्रूयते च महाप्राज्ञ हैहयानमितौजसः ।
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥४॥
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥४॥
4. śrūyate ca mahāprājña haihayānamitaujasaḥ ,
abhyayurbrāhmaṇāḥ sarve samucchritakuśadhvajāḥ.
abhyayurbrāhmaṇāḥ sarve samucchritakuśadhvajāḥ.
4.
śrūyate ca mahāprājña haihayān anamitaujasaḥ
abhyayuḥ brāhmaṇāḥ sarve samucchritakuśadhvajāḥ
abhyayuḥ brāhmaṇāḥ sarve samucchritakuśadhvajāḥ
4.
mahāprājña,
ca śrūyate [yat] sarve brāhmaṇāḥ samucchritakuśadhvajāḥ anamitaujasaḥ haihayān abhyayuḥ
ca śrūyate [yat] sarve brāhmaṇāḥ samucchritakuśadhvajāḥ anamitaujasaḥ haihayān abhyayuḥ
4.
O greatly wise one, it is also heard that all the Brahmins, bearing their kusha grass banners held high, advanced against the Haihayas of unyielding might.
तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह ।
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥५॥
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥५॥
5. tānanvayustadā vaiśyāḥ śūdrāścaiva pitāmaha ,
ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ.
ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ.
5.
tān anvayuḥ tadā vaiśyāḥ śūdrāḥ ca eva pitāmaha
ekataḥ tu trayaḥ varṇāḥ ekataḥ kṣatriyarṣabhāḥ
ekataḥ tu trayaḥ varṇāḥ ekataḥ kṣatriyarṣabhāḥ
5.
pitāmaha,
tadā vaiśyāḥ ca eva śūdrāḥ tān anvayuḥ tu ekataḥ trayaḥ varṇāḥ [āsan],
ekataḥ kṣatriyarṣabhāḥ [āsan]
tadā vaiśyāḥ ca eva śūdrāḥ tān anvayuḥ tu ekataḥ trayaḥ varṇāḥ [āsan],
ekataḥ kṣatriyarṣabhāḥ [āsan]
5.
Then, O grandfather, the Vaishyas and even the Shudras followed them (the Brahmins). Thus, on one side were the three social classes, and on the other side were the best of the Kshatriyas.
ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः ।
क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् ॥६॥
क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् ॥६॥
6. te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ ,
kṣatriyāstu jayantyeva bahulaṁ caikato balam.
kṣatriyāstu jayantyeva bahulaṁ caikato balam.
6.
te sma yuddheṣu abhajyanta trayaḥ varṇāḥ punaḥ punaḥ
kṣatriyāḥ tu jayanti eva bahulam ca ekataḥ balam
kṣatriyāḥ tu jayanti eva bahulam ca ekataḥ balam
6.
te trayaḥ varṇāḥ yuddheṣu punaḥ punaḥ abhajyanta sma tu
kṣatriyāḥ eva jayanti ca ekataḥ bahulam balam [āsīt]
kṣatriyāḥ eva jayanti ca ekataḥ bahulam balam [āsīt]
6.
Those three social classes were repeatedly defeated in battles. But the Kshatriyas alone were victorious, and on their side was abundant strength.
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः ।
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥७॥
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥७॥
7. tataste kṣatriyāneva papracchurdvijasattamāḥ ,
tebhyaḥ śaśaṁsurdharmajñā yāthātathyaṁ pitāmaha.
tebhyaḥ śaśaṁsurdharmajñā yāthātathyaṁ pitāmaha.
7.
tatas te kṣatriyān eva papracchuḥ dvijasattamāḥ
tebhyaḥ śaśaṃsuḥ dharmajñāḥ yāthātathyam pitāmaha
tebhyaḥ śaśaṃsuḥ dharmajñāḥ yāthātathyam pitāmaha
7.
pitāmaha tatas dvijasattamāḥ te kṣatriyān eva
papracchuḥ dharmajñāḥ tebhyaḥ yāthātathyam śaśaṃsuḥ
papracchuḥ dharmajñāḥ tebhyaḥ yāthātathyam śaśaṃsuḥ
7.
O grandfather, then those excellent Brahmins asked only the kṣatriyas. The kṣatriyas, who understood natural law (dharma), then revealed the true state of affairs to them.
वयमेकस्य शृणुमो महाबुद्धिमतो रणे ।
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥८॥
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥८॥
8. vayamekasya śṛṇumo mahābuddhimato raṇe ,
bhavantastu pṛthaksarve svabuddhivaśavartinaḥ.
bhavantastu pṛthaksarve svabuddhivaśavartinaḥ.
8.
vayam ekasya śṛṇumaḥ mahābuddhimataḥ raṇe
bhavantaḥ tu pṛthak sarve svabuddhivaśavartinaḥ
bhavantaḥ tu pṛthak sarve svabuddhivaśavartinaḥ
8.
vayam ekasya mahābuddhimataḥ raṇe śṛṇumaḥ
bhavantaḥ tu sarve pṛthak svabuddhivaśavartinaḥ
bhavantaḥ tu sarve pṛthak svabuddhivaśavartinaḥ
8.
We listen to one who is greatly intelligent in battle, but you all individually act according to your own intellects.
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् ।
नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः ॥९॥
नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः ॥९॥
9. tataste brāhmaṇāścakrurekaṁ senāpatiṁ dvijam ,
nayeṣu kuśalaṁ śūramajayankṣatriyāṁstataḥ.
nayeṣu kuśalaṁ śūramajayankṣatriyāṁstataḥ.
9.
tatas te brāhmaṇāḥ cakruḥ ekam senāpatim dvijam
nayeṣu kuśalam śūram ajayan kṣatriyān tatas
nayeṣu kuśalam śūram ajayan kṣatriyān tatas
9.
tatas te brāhmaṇāḥ nayeṣu kuśalam śūram ekam
dvijam senāpatim cakruḥ tatas kṣatriyān ajayan
dvijam senāpatim cakruḥ tatas kṣatriyān ajayan
9.
Then those Brahmins appointed one Brahmin, who was skilled in strategies and brave, as their commander. Thereafter, they conquered the kṣatriyas.
एवं ये कुशलं शूरं हिते स्थितमकल्मषम् ।
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥१०॥
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥१०॥
10. evaṁ ye kuśalaṁ śūraṁ hite sthitamakalmaṣam ,
senāpatiṁ prakurvanti te jayanti raṇe ripūn.
senāpatiṁ prakurvanti te jayanti raṇe ripūn.
10.
evam ye kuśalam śūram hite sthitam akalmaṣam
senāpatim prakurvanti te jayanti raṇe ripūn
senāpatim prakurvanti te jayanti raṇe ripūn
10.
evam ye kuśalam śūram hite sthitam akalmaṣam
senāpatim prakurvanti te raṇe ripūn jayanti
senāpatim prakurvanti te raṇe ripūn jayanti
10.
In this way, those who appoint a commander who is skilled, brave, steadfast in welfare, and blameless—they conquer enemies in battle.
भवानुशनसा तुल्यो हितैषी च सदा मम ।
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥११॥
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥११॥
11. bhavānuśanasā tulyo hitaiṣī ca sadā mama ,
asaṁhāryaḥ sthito dharme sa naḥ senāpatirbhava.
asaṁhāryaḥ sthito dharme sa naḥ senāpatirbhava.
11.
bhavān uśanasā tulyaḥ hitaiṣī ca sadā mama
asaṃhāryaḥ sthitaḥ dharme saḥ naḥ senāpatiḥ bhava
asaṃhāryaḥ sthitaḥ dharme saḥ naḥ senāpatiḥ bhava
11.
bhavān uśanasā tulyaḥ ca sadā mama hitaiṣī (asi).
(you) asaṃhāryaḥ dharme sthitaḥ (asi).
saḥ naḥ senāpatiḥ bhava.
(you) asaṃhāryaḥ dharme sthitaḥ (asi).
saḥ naḥ senāpatiḥ bhava.
11.
You are equal to Uśanas and always my well-wisher. Unassailable and firmly established in righteousness (dharma), be our commander-in-chief.
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः ।
कुबेर इव यक्षाणां मरुतामिव वासवः ॥१२॥
कुबेर इव यक्षाणां मरुतामिव वासवः ॥१२॥
12. raśmīvatāmivādityo vīrudhāmiva candramāḥ ,
kubera iva yakṣāṇāṁ marutāmiva vāsavaḥ.
kubera iva yakṣāṇāṁ marutāmiva vāsavaḥ.
12.
raśmīvatām iva ādityaḥ vīrudhām iva candramāḥ
kuberaḥ iva yakṣāṇām marutām iva vāsavaḥ
kuberaḥ iva yakṣāṇām marutām iva vāsavaḥ
12.
ādityaḥ raśmīvatām iva,
candramāḥ vīrudhām iva,
kuberaḥ yakṣāṇām iva,
vāsavaḥ marutām iva (asti).
candramāḥ vīrudhām iva,
kuberaḥ yakṣāṇām iva,
vāsavaḥ marutām iva (asti).
12.
Just as the Sun is among the luminous bodies, and the Moon among plants, as Kubera is among the yakṣas, and Vāsava (Indra) among the maruts (wind-gods)...
पर्वतानां यथा मेरुः सुपर्णः पततामिव ।
कुमार इव भूतानां वसूनामिव हव्यवाट् ॥१३॥
कुमार इव भूतानां वसूनामिव हव्यवाट् ॥१३॥
13. parvatānāṁ yathā meruḥ suparṇaḥ patatāmiva ,
kumāra iva bhūtānāṁ vasūnāmiva havyavāṭ.
kumāra iva bhūtānāṁ vasūnāmiva havyavāṭ.
13.
parvatānām yathā meruḥ suparṇaḥ patatām iva
kumāraḥ iva bhūtānām vasūnām iva havyavāṭ
kumāraḥ iva bhūtānām vasūnām iva havyavāṭ
13.
meruḥ parvatānām yathā,
suparṇaḥ patatām iva,
kumāraḥ bhūtānām iva,
havyavāṭ vasūnām iva (asti).
suparṇaḥ patatām iva,
kumāraḥ bhūtānām iva,
havyavāṭ vasūnām iva (asti).
13.
As Meru is among mountains, Suparṇa (Garuḍa) among flying creatures, Kumāra (Kārtikeya) among all beings, and Havyavāṭ (Agni) among the Vasus...
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः ।
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥१४॥
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥१४॥
14. bhavatā hi vayaṁ guptāḥ śakreṇeva divaukasaḥ ,
anādhṛṣyā bhaviṣyāmastridaśānāmapi dhruvam.
anādhṛṣyā bhaviṣyāmastridaśānāmapi dhruvam.
14.
bhavatā hi vayam guptāḥ śakreṇa iva divaukasaḥ
anādhṛṣyāḥ bhaviṣyāmaḥ tridaśānām api dhruvam
anādhṛṣyāḥ bhaviṣyāmaḥ tridaśānām api dhruvam
14.
hi vayam bhavatā guptāḥ (santo),
śakreṇa divaukasaḥ iva,
tridaśānām api anādhṛṣyāḥ dhruvam bhaviṣyāmaḥ.
śakreṇa divaukasaḥ iva,
tridaśānām api anādhṛṣyāḥ dhruvam bhaviṣyāmaḥ.
14.
Indeed, protected by you, just as the gods (divaukasaḥ) are by Śakra (Indra), we shall certainly be unassailable even by the thirty gods (tridaśānām).
प्रयातु नो भवानग्रे देवानामिव पावकिः ।
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥१५॥
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥१५॥
15. prayātu no bhavānagre devānāmiva pāvakiḥ ,
vayaṁ tvāmanuyāsyāmaḥ saurabheyā ivarṣabham.
vayaṁ tvāmanuyāsyāmaḥ saurabheyā ivarṣabham.
15.
prayātu naḥ bhavān agre devānām iva pāvakiḥ |
vayam tvām anuyāsyāmaḥ saurabheyāḥ iva ṛṣabham
vayam tvām anuyāsyāmaḥ saurabheyāḥ iva ṛṣabham
15.
bhavān naḥ agre prayātu devānām pāvakiḥ iva
vayam saurabheyāḥ ṛṣabham iva tvām anuyāsyāmaḥ
vayam saurabheyāḥ ṛṣabham iva tvām anuyāsyāmaḥ
15.
May your esteemed self proceed ahead of us, just as Kartikeya leads the gods. We shall follow you, like cows follow a bull.
भीष्म उवाच ।
एवमेतन्महाबाहो यथा वदसि भारत ।
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥१६॥
एवमेतन्महाबाहो यथा वदसि भारत ।
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥१६॥
16. bhīṣma uvāca ,
evametanmahābāho yathā vadasi bhārata ,
yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ.
evametanmahābāho yathā vadasi bhārata ,
yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ.
16.
bhīṣmaḥ uvāca | evam etat mahābāho yathā vadasi bhārata
| yathā eva hi bhavantaḥ me tathā eva mama pāṇḍavāḥ
| yathā eva hi bhavantaḥ me tathā eva mama pāṇḍavāḥ
16.
bhīṣmaḥ uvāca mahābāho bhārata,
etat evam yathā vadasi yathā eva hi bhavantaḥ me,
tathā eva pāṇḍavāḥ mama (santi)
etat evam yathā vadasi yathā eva hi bhavantaḥ me,
tathā eva pāṇḍavāḥ mama (santi)
16.
Bhishma said: 'O mighty-armed one, O descendant of Bharata, this is exactly as you state. Just as you are dear to me, so too are the Pandavas dear to me.'
अपि चैव मया श्रेयो वाच्यं तेषां नराधिप ।
योद्धव्यं तु तवार्थाय यथा स समयः कृतः ॥१७॥
योद्धव्यं तु तवार्थाय यथा स समयः कृतः ॥१७॥
17. api caiva mayā śreyo vācyaṁ teṣāṁ narādhipa ,
yoddhavyaṁ tu tavārthāya yathā sa samayaḥ kṛtaḥ.
yoddhavyaṁ tu tavārthāya yathā sa samayaḥ kṛtaḥ.
17.
api ca eva mayā śreyaḥ vācyam teṣām narādhipa |
yoddhavyam tu tava arthāya yathā saḥ samayaḥ kṛtaḥ
yoddhavyam tu tava arthāya yathā saḥ samayaḥ kṛtaḥ
17.
narādhipa,
api ca eva mayā teṣām śreyaḥ vācyam tu yathā saḥ samayaḥ kṛtaḥ,
(tathā) tava arthāya yoddhavyam
api ca eva mayā teṣām śreyaḥ vācyam tu yathā saḥ samayaḥ kṛtaḥ,
(tathā) tava arthāya yoddhavyam
17.
Moreover, O lord of men, I must advise them on what is beneficial. However, I must fight for your cause, as that is the agreement (samaya) I have made.
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ।
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात् ॥१८॥
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात् ॥१८॥
18. na tu paśyāmi yoddhāramātmanaḥ sadṛśaṁ bhuvi ,
ṛte tasmānnaravyāghrātkuntīputrāddhanaṁjayāt.
ṛte tasmānnaravyāghrātkuntīputrāddhanaṁjayāt.
18.
na tu paśyāmi yoddhāram ātmanaḥ sadṛśam bhuvi |
ṛte tasmāt naravyāghrāt kuntīputrāt dhanaṃjayāt
ṛte tasmāt naravyāghrāt kuntīputrāt dhanaṃjayāt
18.
tu (aham) ātmanaḥ sadṛśam yoddhāram bhuvi na paśyāmi
tasmāt naravyāghrāt kuntīputrāt dhanaṃjayāt ṛte
tasmāt naravyāghrāt kuntīputrāt dhanaṃjayāt ṛte
18.
But I do not see any warrior on earth who is my equal (ātman), except for that tiger among men, Kunti's son Dhananjaya.
स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः ।
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥१९॥
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥१९॥
19. sa hi veda mahābāhurdivyānyastrāṇi sarvaśaḥ ,
na tu māṁ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ.
na tu māṁ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ.
19.
saḥ hi veda mahābāhuḥ divyāni astrāṇi sarvaśaḥ
na tu mām vivṛtaḥ yuddhe jātu yudhyeta pāṇḍavaḥ
na tu mām vivṛtaḥ yuddhe jātu yudhyeta pāṇḍavaḥ
19.
saḥ mahābāhuḥ hi divyāni astrāṇi sarvaśaḥ veda
tu pāṇḍavaḥ mām vivṛtaḥ yuddhe jātu na yudhyeta
tu pāṇḍavaḥ mām vivṛtaḥ yuddhe jātu na yudhyeta
19.
Indeed, that mighty-armed one knows all divine weapons completely. But the son of Pāṇḍu would never fight me openly in battle.
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् ।
कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ॥२०॥
कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ॥२०॥
20. ahaṁ sa ca kṣaṇenaiva nirmanuṣyamidaṁ jagat ,
kuryāṁ śastrabalenaiva sasurāsurarākṣasam.
kuryāṁ śastrabalenaiva sasurāsurarākṣasam.
20.
aham saḥ ca kṣaṇena eva nirmanuṣyam idam jagat
kuryām śastrabalena eva sasurāsurarākṣasam
kuryām śastrabalena eva sasurāsurarākṣasam
20.
aham ca saḥ eva kṣaṇena idam jagat sasurāsurarākṣasam
eva śastrabalena nirmanuṣyam kuryām
eva śastrabalena nirmanuṣyam kuryām
20.
In a mere moment, I and he, solely by the power of weapons, could render this entire world—including its gods, asuras, and rākṣasas—devoid of human beings.
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप ।
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥२१॥
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥२१॥
21. na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa ,
tasmādyodhānhaniṣyāmi prayogeṇāyutaṁ sadā.
tasmādyodhānhaniṣyāmi prayogeṇāyutaṁ sadā.
21.
na tu eva utsādanīyāḥ me pāṇḍoḥ putrāḥ narādhipa
tasmāt yodhān haniṣyāmi prayogeṇa ayutam sadā
tasmāt yodhān haniṣyāmi prayogeṇa ayutam sadā
21.
narādhipa tu eva me pāṇḍoḥ putrāḥ na utsādanīyāḥ
tasmāt (aham) sadā prayogeṇa ayutam yodhān haniṣyāmi
tasmāt (aham) sadā prayogeṇa ayutam yodhān haniṣyāmi
21.
However, O king of men, Pāṇḍu's sons must certainly not be eliminated by me. Therefore, I will always slay ten thousand warriors through my skill.
एवमेषां करिष्यामि निधनं कुरुनन्दन ।
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥२२॥
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥२२॥
22. evameṣāṁ kariṣyāmi nidhanaṁ kurunandana ,
na cette māṁ haniṣyanti pūrvameva samāgame.
na cette māṁ haniṣyanti pūrvameva samāgame.
22.
evam eṣām kariṣyāmi nidhanam kurunandana na
cet te mām haniṣyanti pūrvam eva samāgame
cet te mām haniṣyanti pūrvam eva samāgame
22.
kurunandana evam eṣām nidhanam kariṣyāmi
cet te pūrvam eva samāgame mām na haniṣyanti
cet te pūrvam eva samāgame mām na haniṣyanti
22.
Thus, O delight of the Kurus, I will bring about their destruction, provided they do not kill me first in the encounter.
सेनापतिस्त्वहं राजन्समयेनापरेण ते ।
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥२३॥
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥२३॥
23. senāpatistvahaṁ rājansamayenāpareṇa te ,
bhaviṣyāmi yathākāmaṁ tanme śrotumihārhasi.
bhaviṣyāmi yathākāmaṁ tanme śrotumihārhasi.
23.
senāpatiḥ tu aham rājan samayena apareṇa te
bhaviṣyāmi yathākāmam tat me śrotum iha arhasi
bhaviṣyāmi yathākāmam tat me śrotum iha arhasi
23.
rājan aham tu te samayena apareṇa yathākāmam
senāpatiḥ bhaviṣyāmi tat iha me śrotum arhasi
senāpatiḥ bhaviṣyāmi tat iha me śrotum arhasi
23.
O King, I will indeed become your commander at a later time, as you wish. You should hear that from me now.
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते ।
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥२४॥
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥२४॥
24. karṇo vā yudhyatāṁ pūrvamahaṁ vā pṛthivīpate ,
spardhate hi sadātyarthaṁ sūtaputro mayā raṇe.
spardhate hi sadātyarthaṁ sūtaputro mayā raṇe.
24.
karṇaḥ vā yudhyatām pūrvam aham vā pṛthivīpate
spardhate hi sadā atyartham sūtaputraḥ mayā raṇe
spardhate hi sadā atyartham sūtaputraḥ mayā raṇe
24.
pṛthivīpate karṇaḥ vā aham vā pūrvam yudhyatām
hi sūtaputraḥ sadā atyartham mayā raṇe spardhate
hi sūtaputraḥ sadā atyartham mayā raṇe spardhate
24.
O lord of the earth, let either Karṇa or I fight first, for the Sūtaputra always competes greatly with me in battle.
कर्ण उवाच ।
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन ।
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥२५॥
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन ।
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥२५॥
25. karṇa uvāca ,
nāhaṁ jīvati gāṅgeye yotsye rājankathaṁcana ,
hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā.
nāhaṁ jīvati gāṅgeye yotsye rājankathaṁcana ,
hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā.
25.
karṇaḥ uvāca na aham jīvati gāṅgeye yotsye rājan
kathaṃcana hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā
kathaṃcana hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā
25.
karṇaḥ uvāca rājan aham gāṅgeye jīvati kathaṃcana na
yotsye tu bhīṣme hate gāṇḍīvadhanvanā saha yotsyāmi
yotsye tu bhīṣme hate gāṇḍīvadhanvanā saha yotsyāmi
25.
Karṇa said: 'O King, I will not fight at all while Gāṅgeya (Bhīṣma) is alive. However, when Bhīṣma is killed, I will fight alongside the wielder of the Gāṇḍīva bow (Arjuna).'
वैशंपायन उवाच ।
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् ।
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥२६॥
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् ।
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥२६॥
26. vaiśaṁpāyana uvāca ,
tataḥ senāpatiṁ cakre vidhivadbhūridakṣiṇam ,
dhṛtarāṣṭrātmajo bhīṣmaṁ so'bhiṣikto vyarocata.
tataḥ senāpatiṁ cakre vidhivadbhūridakṣiṇam ,
dhṛtarāṣṭrātmajo bhīṣmaṁ so'bhiṣikto vyarocata.
26.
vaiśaṃpāyanaḥ uvāca tataḥ senāpatim cakre vidhivāt
bhūridakṣiṇam dhṛtarāṣṭrātmajaḥ bhīṣmam saḥ abhiṣiktaḥ vyarocata
bhūridakṣiṇam dhṛtarāṣṭrātmajaḥ bhīṣmam saḥ abhiṣiktaḥ vyarocata
26.
vaiśaṃpāyanaḥ uvāca tataḥ dhṛtarāṣṭrātmajaḥ vidhivāt
bhūridakṣiṇam bhīṣmam senāpatim cakre saḥ abhiṣiktaḥ vyarocata
bhūridakṣiṇam bhīṣmam senāpatim cakre saḥ abhiṣiktaḥ vyarocata
26.
Vaiśampāyana said: Then the son of Dhṛtarāṣṭra appointed Bhīṣma as commander, performing the ceremony with abundant gifts. Having been consecrated, he shone splendidly.
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् ।
वादयामासुरव्यग्राः पुरुषा राजशासनात् ॥२७॥
वादयामासुरव्यग्राः पुरुषा राजशासनात् ॥२७॥
27. tato bherīśca śaṅkhāṁśca śataśaścaiva puṣkarān ,
vādayāmāsuravyagrāḥ puruṣā rājaśāsanāt.
vādayāmāsuravyagrāḥ puruṣā rājaśāsanāt.
27.
tataḥ bherīḥ ca śaṅkhān ca śataśaḥ ca eva
puṣkarān vādayāmāsuḥ avyagrāḥ puruṣāḥ rājaśāsanāt
puṣkarān vādayāmāsuḥ avyagrāḥ puruṣāḥ rājaśāsanāt
27.
tataḥ rājaśāsanāt avyagrāḥ puruṣāḥ bherīḥ ca
śaṅkhān ca śataśaḥ ca eva puṣkarān vādayāmāsuḥ
śaṅkhān ca śataśaḥ ca eva puṣkarān vādayāmāsuḥ
27.
Then, unperturbed men, by the king's command, sounded hundreds of kettle-drums, conches, and various other drums.
सिंहनादाश्च विविधा वाहनानां च निस्वनाः ।
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ॥२८॥
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ॥२८॥
28. siṁhanādāśca vividhā vāhanānāṁ ca nisvanāḥ ,
prādurāsannanabhre ca varṣaṁ rudhirakardamam.
prādurāsannanabhre ca varṣaṁ rudhirakardamam.
28.
siṃhanādāḥ ca vividhāḥ vāhanānām ca nisvanāḥ
prādurāsan anabhre ca varṣam rudhirakardamam
prādurāsan anabhre ca varṣam rudhirakardamam
28.
vividhāḥ siṃhanādāḥ ca vāhanānām ca nisvanāḥ
prādurāsan ca anabhre rudhirakardamam varṣam
prādurāsan ca anabhre rudhirakardamam varṣam
28.
Various lion's roars and the noises of conveyances appeared. And in the cloudless sky, there was a rain muddy with blood.
निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः ।
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥२९॥
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥२९॥
29. nirghātāḥ pṛthivīkampā gajabṛṁhitanisvanāḥ ,
āsaṁśca sarvayodhānāṁ pātayanto manāṁsyuta.
āsaṁśca sarvayodhānāṁ pātayanto manāṁsyuta.
29.
nirghātāḥ pṛthivīkampāḥ gajabṛṃhitanisvanāḥ
āsan ca sarvayodhānām pātayantaḥ manāṁsi uta
āsan ca sarvayodhānām pātayantaḥ manāṁsi uta
29.
nirghātāḥ pṛthivīkampāḥ gajabṛṃhitanisvanāḥ
uta ca sarvayodhānām manāṁsi pātayantaḥ āsan
uta ca sarvayodhānām manāṁsi pātayantaḥ āsan
29.
Thunderbolts, earthquakes, and the trumpeting sounds of elephants occurred, unsettling the minds of all warriors.
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे ।
शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् ॥३०॥
शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् ॥३०॥
30. vācaścāpyaśarīriṇyo divaścolkāḥ prapedire ,
śivāśca bhayavedinyo nedurdīptasvarā bhṛśam.
śivāśca bhayavedinyo nedurdīptasvarā bhṛśam.
30.
vācaḥ ca api aśarīriṇyaḥ divaḥ ca ulkāḥ prapredire
śivāḥ ca bhayavedinyaḥ neduḥ dīptasvarāḥ bhṛśam
śivāḥ ca bhayavedinyaḥ neduḥ dīptasvarāḥ bhṛśam
30.
ca aśarīriṇyaḥ vācaḥ api ca ulkāḥ divaḥ prapredire
ca bhayavedinyaḥ śivāḥ dīptasvarāḥ bhṛśam neduḥ
ca bhayavedinyaḥ śivāḥ dīptasvarāḥ bhṛśam neduḥ
30.
And disembodied voices, along with meteors, fell from the sky. And jackals, portending fear, cried out very loudly with fierce sounds.
सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् ।
तदैतान्युग्ररूपाणि अभवञ्शतशो नृप ॥३१॥
तदैतान्युग्ररूपाणि अभवञ्शतशो नृप ॥३१॥
31. senāpatye yadā rājā gāṅgeyamabhiṣiktavān ,
tadaitānyugrarūpāṇi abhavañśataśo nṛpa.
tadaitānyugrarūpāṇi abhavañśataśo nṛpa.
31.
senāpatye yadā rājā gāṅgeyam abhiṣiktavān
tadā etāni ugrarūpāṇi abhavan śataśaḥ nṛpa
tadā etāni ugrarūpāṇi abhavan śataśaḥ nṛpa
31.
nṛpa yadā rājā gāṅgeyam senāpatye abhiṣiktavān
tadā etāni ugrarūpāṇi śataśaḥ abhavan
tadā etāni ugrarūpāṇi śataśaḥ abhavan
31.
O King (nṛpa), when the monarch consecrated Gaṅgeya (gāṅgeya) as the commander-in-chief, then hundreds of these terrible forms (ugrarūpāṇi) appeared.
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् ।
वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ॥३२॥
वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ॥३२॥
32. tataḥ senāpatiṁ kṛtvā bhīṣmaṁ parabalārdanam ,
vācayitvā dvijaśreṣṭhānniṣkairgobhiśca bhūriśaḥ.
vācayitvā dvijaśreṣṭhānniṣkairgobhiśca bhūriśaḥ.
32.
tataḥ senāpatim kṛtvā bhīṣmam parabalārdanam
vācayitvā dvijaśreṣṭhān niṣkaiḥ gobhiḥ ca bhūriśaḥ
vācayitvā dvijaśreṣṭhān niṣkaiḥ gobhiḥ ca bhūriśaḥ
32.
tataḥ parabalārdanam bhīṣmam senāpatim kṛtvā
niṣkaiḥ gobhiḥ ca bhūriśaḥ dvijaśreṣṭhān vācayitvā
niṣkaiḥ gobhiḥ ca bhūriśaḥ dvijaśreṣṭhān vācayitvā
32.
Then, having appointed Bhīṣma, the destroyer of enemy forces, as the commander-in-chief, and having caused the best among the twice-born (dvijaśreṣṭhān) to pronounce auspicious words with abundant gold ornaments and cows...
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः ।
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ।
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥३३॥
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ।
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥३३॥
33. vardhamāno jayāśīrbhirniryayau sainikairvṛtaḥ ,
āpageyaṁ puraskṛtya bhrātṛbhiḥ sahitastadā ,
skandhāvāreṇa mahatā kurukṣetraṁ jagāma ha.
āpageyaṁ puraskṛtya bhrātṛbhiḥ sahitastadā ,
skandhāvāreṇa mahatā kurukṣetraṁ jagāma ha.
33.
vardhamānaḥ jayāśīrbhiḥ niryayau
sainikaiḥ vṛtaḥ āpageyam puraskṛtya
bhrātṛbhiḥ sahitaḥ tadā
skandhāvāreṇa mahatā kurukṣetram jagāma ha
sainikaiḥ vṛtaḥ āpageyam puraskṛtya
bhrātṛbhiḥ sahitaḥ tadā
skandhāvāreṇa mahatā kurukṣetram jagāma ha
33.
tadā jayāśīrbhiḥ vardhamānaḥ
sainikaiḥ vṛtaḥ niryayau āpageyam
puraskṛtya bhrātṛbhiḥ sahitaḥ mahatā
skandhāvāreṇa kurukṣetram jagāma ha
sainikaiḥ vṛtaḥ niryayau āpageyam
puraskṛtya bhrātṛbhiḥ sahitaḥ mahatā
skandhāvāreṇa kurukṣetram jagāma ha
33.
Then, being magnified by blessings for victory, he departed, surrounded by his soldiers. Placing Āpageya (āpageyam), Bhīṣma, at the forefront and accompanied by his brothers, he indeed went to Kurukṣetra with a vast encampment (skandhāvāreṇa).
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः ।
शिबिरं मापयामास समे देशे नराधिपः ॥३४॥
शिबिरं मापयामास समे देशे नराधिपः ॥३४॥
34. parikramya kurukṣetraṁ karṇena saha kauravaḥ ,
śibiraṁ māpayāmāsa same deśe narādhipaḥ.
śibiraṁ māpayāmāsa same deśe narādhipaḥ.
34.
parikramya kurukṣetram karṇena saha kauravaḥ
śibiram māpayāmāsa same deśe narādhipaḥ
śibiram māpayāmāsa same deśe narādhipaḥ
34.
karṇena saha kauravaḥ narādhipaḥ kurukṣetram
parikramya same deśe śibiram māpayāmāsa
parikramya same deśe śibiram māpayāmāsa
34.
The Kaurava (kauravaḥ) king (narādhipaḥ), accompanied by Karṇa, having traversed Kurukṣetra, then had the camp (śibiram) measured out on an even piece of land.
मधुरानूषरे देशे प्रभूतयवसेन्धने ।
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥३५॥
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥३५॥
35. madhurānūṣare deśe prabhūtayavasendhane ,
yathaiva hāstinapuraṁ tadvacchibiramābabhau.
yathaiva hāstinapuraṁ tadvacchibiramābabhau.
35.
madhurānūṣare deśe prabhūtayavase'ndhane
yathā eva hāstinapuram tadvat śibiram ābabhau
yathā eva hāstinapuram tadvat śibiram ābabhau
35.
madhurānūṣare deśe prabhūtayavase'ndhane
śibiram hāstinapuram yathā eva tadvat ābabhau
śibiram hāstinapuram yathā eva tadvat ābabhau
35.
In a pleasant and fertile land, rich in grass and fuel, the camp appeared just like Hastinapura.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153 (current chapter)
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47