महाभारतः
mahābhārataḥ
-
book-15, chapter-36
जनमेजय उवाच ।
वनवासं गते विप्र धृतराष्ट्रे महीपतौ ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥१॥
वनवासं गते विप्र धृतराष्ट्रे महीपतौ ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥१॥
1. janamejaya uvāca ,
vanavāsaṁ gate vipra dhṛtarāṣṭre mahīpatau ,
sabhārye nṛpaśārdūle vadhvā kuntyā samanvite.
vanavāsaṁ gate vipra dhṛtarāṣṭre mahīpatau ,
sabhārye nṛpaśārdūle vadhvā kuntyā samanvite.
1.
janamejaya uvāca vanavāsam gate vipra dhṛtarāṣṭre
mahīpatau sabhārye nṛpaśārdūle vadhvā kuntyā samanvite
mahīpatau sabhārye nṛpaśārdūle vadhvā kuntyā samanvite
1.
Janamejaya said: O Brāhmaṇa, when King Dhṛtarāṣṭra, a tiger among kings, had gone to forest exile with his wife, and was accompanied by Kuntī, his daughter-in-law,
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते ।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥२॥
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥२॥
2. vidure cāpi saṁsiddhe dharmarājaṁ vyapāśrite ,
vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale.
vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale.
2.
vidure ca api saṃsiddhe dharmarājam vyapāśrite
vasatsu pāṇḍuputreṣu sarveṣu āśramamaṇḍale
vasatsu pāṇḍuputreṣu sarveṣu āśramamaṇḍale
2.
and when Vidura, having achieved spiritual perfection (siddhi), had taken refuge with the king of (dharma), (Yudhiṣṭhira), and all the sons of Pāṇḍu were dwelling in the hermitage region.
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह ।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥३॥
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥३॥
3. yattadāścaryamiti vai kariṣyāmītyuvāca ha ,
vyāsaḥ paramatejasvī maharṣistadvadasva me.
vyāsaḥ paramatejasvī maharṣistadvadasva me.
3.
yat tat āścaryam iti vai kariṣyāmi iti uvāca ha
vyāsaḥ paramatejasvī maharṣiḥ tat vadasva me
vyāsaḥ paramatejasvī maharṣiḥ tat vadasva me
3.
vyāsaḥ paramatejasvī maharṣiḥ tat yat āścaryam
iti vai kariṣyāmi iti ha uvāca tat me vadasva
iti vai kariṣyāmi iti ha uvāca tat me vadasva
3.
Please tell me about that wonderful thing which the immensely glorious great sage Vyasa declared, saying, 'I will do it!'
वनवासे च कौरव्यः कियन्तं कालमच्युतः ।
युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ॥४॥
युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ॥४॥
4. vanavāse ca kauravyaḥ kiyantaṁ kālamacyutaḥ ,
yudhiṣṭhiro narapatirnyavasatsajano dvija.
yudhiṣṭhiro narapatirnyavasatsajano dvija.
4.
vanavāse ca kauravyaḥ kiyantam kālam acyutaḥ
yudhiṣṭhiraḥ narapatiḥ nyavasat sajanaḥ dvija
yudhiṣṭhiraḥ narapatiḥ nyavasat sajanaḥ dvija
4.
ca dvija kauravyaḥ acyutaḥ narapatiḥ yudhiṣṭhiraḥ
sajanaḥ vanavāse kiyantam kālam nyavasat
sajanaḥ vanavāse kiyantam kālam nyavasat
4.
And, O twice-born (dvija), for how long did the Kuru prince, the infallible (acyuta) Yudhishthira, the king, reside in the forest with his people?
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो ।
सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ॥५॥
सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ॥५॥
5. kimāhārāśca te tatra sasainyā nyavasanprabho ,
sāntaḥpurā mahātmāna iti tadbrūhi me'nagha.
sāntaḥpurā mahātmāna iti tadbrūhi me'nagha.
5.
kim āhārāḥ ca te tatra sasainyāḥ nyavasan prabho
sāntaḥpurāḥ mahātmānaḥ iti tat brūhi me anagha
sāntaḥpurāḥ mahātmānaḥ iti tat brūhi me anagha
5.
ca prabho anagha te sasainyāḥ sāntaḥpurāḥ mahātmānaḥ
tatra kim āhārāḥ nyavasan iti tat me brūhi
tatra kim āhārāḥ nyavasan iti tat me brūhi
5.
And, O lord, what kind of food did those great-souled (mahātman) ones, along with their army and their inner palace women, consume there? Tell me that, O sinless one.
वैशंपायन उवाच ।
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ॥६॥
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ॥६॥
6. vaiśaṁpāyana uvāca ,
te'nujñātāstadā rājankururājena pāṇḍavāḥ ,
vividhānyannapānāni viśrāmyānubhavanti te.
te'nujñātāstadā rājankururājena pāṇḍavāḥ ,
vividhānyannapānāni viśrāmyānubhavanti te.
6.
vaiśaṃpāyanaḥ uvāca te anujñātāḥ tadā rājan kururājena
pāṇḍavāḥ vividhāni anna pānāni viśrāmya anubhavanti te
pāṇḍavāḥ vividhāni anna pānāni viśrāmya anubhavanti te
6.
vaiśaṃpāyanaḥ uvāca rājan tadā kururājena anujñātāḥ te
pāṇḍavāḥ viśrāmya vividhāni anna pānāni te anubhavanti
pāṇḍavāḥ viśrāmya vividhāni anna pānāni te anubhavanti
6.
Vaiśampāyana said: 'Then, O king, those Pāṇḍavas, having been permitted by the Kuru king, rested and subsequently partook of various foods and drinks.'
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने ।
अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥७॥
अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥७॥
7. māsamekaṁ vijahruste sasainyāntaḥpurā vane ,
atha tatrāgamadvyāso yathoktaṁ te mayānagha.
atha tatrāgamadvyāso yathoktaṁ te mayānagha.
7.
māsam ekam vijahruḥ te sasainyāntaḥpurāḥ vane atha
tatra āgamat vyāsaḥ yathā uktam te mayā anagha
tatra āgamat vyāsaḥ yathā uktam te mayā anagha
7.
anagha mayā te yathā uktam te sasainyāntaḥpurāḥ
ekam māsam vane vijahruḥ atha vyāsaḥ tatra āgamat
ekam māsam vane vijahruḥ atha vyāsaḥ tatra āgamat
7.
For one month, they, along with their army and inner apartments, resided in the forest. Then Vyasa arrived there, as I have narrated to you, O sinless one.
तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ ।
व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥८॥
व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥८॥
8. tathā tu teṣāṁ sarveṣāṁ kathābhirnṛpasaṁnidhau ,
vyāsamanvāsatāṁ rājannājagmurmunayo'pare.
vyāsamanvāsatāṁ rājannājagmurmunayo'pare.
8.
tathā tu teṣām sarveṣām kathābhiḥ nṛpasaṃnidhau
vyāsam anvāsatām rājan ājagmuḥ munayaḥ apare
vyāsam anvāsatām rājan ājagmuḥ munayaḥ apare
8.
rājan tathā tu sarveṣām teṣām nṛpasaṃnidhau
vyāsam kathābhiḥ anvāsatām apare munayaḥ ājagmuḥ
vyāsam kathābhiḥ anvāsatām apare munayaḥ ājagmuḥ
8.
O king, as all of them engaged in conversations around Vyasa in the king's presence, other sages (muni) also arrived.
नारदः पर्वतश्चैव देवलश्च महातपाः ।
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥९॥
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥९॥
9. nāradaḥ parvataścaiva devalaśca mahātapāḥ ,
viśvāvasustumburuśca citrasenaśca bhārata.
viśvāvasustumburuśca citrasenaśca bhārata.
9.
nāradaḥ parvataḥ ca eva devalaḥ ca mahātapāḥ
viśvāvasuḥ tumburuḥ ca citrasenaḥ ca bhārata
viśvāvasuḥ tumburuḥ ca citrasenaḥ ca bhārata
9.
bhārata nāradaḥ ca eva parvataḥ ca devalaḥ
mahātapāḥ ca viśvāvasuḥ ca tumburuḥ ca citrasenaḥ
mahātapāḥ ca viśvāvasuḥ ca tumburuḥ ca citrasenaḥ
9.
O Bhārata, (among those who arrived were) Nārada, Parvata, and Devala, who possessed great ascetic power (tapas), as well as Viśvāvasu, Tumburu, and Citrasena.
तेषामपि यथान्यायं पूजां चक्रे महामनाः ।
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥१०॥
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥१०॥
10. teṣāmapi yathānyāyaṁ pūjāṁ cakre mahāmanāḥ ,
dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ.
dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ.
10.
teṣām api yathānyāyaṃ pūjām cakre mahāmanāḥ
dhṛtarāṣṭrābhyanujñātaḥ kururājaḥ yudhiṣṭhiraḥ
dhṛtarāṣṭrābhyanujñātaḥ kururājaḥ yudhiṣṭhiraḥ
10.
dhṛtarāṣṭrābhyanujñātaḥ mahāmanāḥ kururājaḥ
yudhiṣṭhiraḥ api teṣām yathānyāyaṃ pūjām cakre
yudhiṣṭhiraḥ api teṣām yathānyāyaṃ pūjām cakre
10.
The magnanimous Yudhiṣṭhira, the king of the Kurus, having been permitted by Dhṛtarāṣṭra, properly offered honor to them all.
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् ।
आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥११॥
आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥११॥
11. niṣeduste tataḥ sarve pūjāṁ prāpya yudhiṣṭhirāt ,
āsaneṣvatha puṇyeṣu barhiṣkeṣu vareṣu ca.
āsaneṣvatha puṇyeṣu barhiṣkeṣu vareṣu ca.
11.
niṣeduḥ te tataḥ sarve pūjām prāpya yudhiṣṭhirāt
āsaneṣu atha puṇyeṣu barhiṣkeṣu vareṣu ca
āsaneṣu atha puṇyeṣu barhiṣkeṣu vareṣu ca
11.
te sarve yudhiṣṭhirāt pūjām prāpya tataḥ atha
puṇyeṣu barhiṣkeṣu vareṣu āsaneṣu ca niṣeduḥ
puṇyeṣu barhiṣkeṣu vareṣu āsaneṣu ca niṣeduḥ
11.
All of them, after receiving honor from Yudhiṣṭhira, then sat down on the excellent, sacred seats that were covered with kusha grass.
तेषु तत्रोपविष्टेषु स तु राजा महामतिः ।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥१२॥
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥१२॥
12. teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ ,
pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ.
pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ.
12.
teṣu tatra upaviṣṭeṣu saḥ tu rājā mahāmatiḥ
pāṇḍuputraiḥ parivṛtaḥ niṣasāda kurūdvahaḥ
pāṇḍuputraiḥ parivṛtaḥ niṣasāda kurūdvahaḥ
12.
teṣu tatra upaviṣṭeṣu saḥ mahāmatiḥ kurūdvahaḥ
rājā tu pāṇḍuputraiḥ parivṛtaḥ niṣasāda
rājā tu pāṇḍuputraiḥ parivṛtaḥ niṣasāda
12.
While they were seated there, that great-minded king, the leader of the Kurus (Yudhiṣṭhira), surrounded by the Pāṇḍavas, then also sat down.
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा ।
स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥१३॥
स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥१३॥
13. gāndhārī caiva kuntī ca draupadī sātvatī tathā ,
striyaścānyāstathānyābhiḥ sahopaviviśustataḥ.
striyaścānyāstathānyābhiḥ sahopaviviśustataḥ.
13.
gāndhārī ca eva kuntī ca draupadī sātvatī tathā
striyaḥ ca anyāḥ tathā anyābhiḥ saha upaviviśuḥ tataḥ
striyaḥ ca anyāḥ tathā anyābhiḥ saha upaviviśuḥ tataḥ
13.
gāndhārī ca eva kuntī ca draupadī sātvatī tathā ca
anyāḥ striyaḥ tathā anyābhiḥ saha tataḥ upaviviśuḥ
anyāḥ striyaḥ tathā anyābhiḥ saha tataḥ upaviviśuḥ
13.
Gāndhārī, Kuntī, Draupadī, and Sātvatī, along with other women, then sat down with their companions.
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ।
ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥१४॥
ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥१४॥
14. teṣāṁ tatra kathā divyā dharmiṣṭhāścābhavannṛpa ,
ṛṣīṇāṁ ca purāṇānāṁ devāsuravimiśritāḥ.
ṛṣīṇāṁ ca purāṇānāṁ devāsuravimiśritāḥ.
14.
teṣām tatra kathāḥ divyāḥ dharmiṣṭhāḥ ca abhavan
nṛpa ṛṣīṇām ca purāṇānām devāsuravimiśritāḥ
nṛpa ṛṣīṇām ca purāṇānām devāsuravimiśritāḥ
14.
nṛpa teṣām tatra divyāḥ ca dharmiṣṭhāḥ ṛṣīṇām
ca purāṇānām devāsuravimiśritāḥ kathāḥ abhavan
ca purāṇānām devāsuravimiśritāḥ kathāḥ abhavan
14.
O King, among them there were divine and very righteous discussions, as well as ancient stories of sages involving gods and demons.
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् ।
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः ।
प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥१५॥
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः ।
प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥१५॥
15. tataḥ kathānte vyāsastaṁ prajñācakṣuṣamīśvaram ,
provāca vadatāṁ śreṣṭhaḥ punareva sa tadvacaḥ ,
prīyamāṇo mahātejāḥ sarvavedavidāṁ varaḥ.
provāca vadatāṁ śreṣṭhaḥ punareva sa tadvacaḥ ,
prīyamāṇo mahātejāḥ sarvavedavidāṁ varaḥ.
15.
tataḥ kathā-ante vyāsaḥ tam prajñā-cakṣuṣam
īśvaram provāca vadatām śreṣṭhaḥ
punaḥ eva saḥ tat vacaḥ prīyamāṇaḥ
mahā-tejāḥ sarva-veda-vidām varaḥ
īśvaram provāca vadatām śreṣṭhaḥ
punaḥ eva saḥ tat vacaḥ prīyamāṇaḥ
mahā-tejāḥ sarva-veda-vidām varaḥ
15.
Thereafter, at the conclusion of the narrative, Vyasa – who was preeminent among speakers, greatly glorious, and the foremost among all who knew the Vedas – being pleased, spoke those very words again to Dhritarashtra, the lord (īśvara) who possessed spiritual insight (prajñā-cakṣus).
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् ।
दह्यमानस्य शोकेन तव पुत्रकृतेन वै ॥१६॥
दह्यमानस्य शोकेन तव पुत्रकृतेन वै ॥१६॥
16. viditaṁ mama rājendra yatte hṛdi vivakṣitam ,
dahyamānasya śokena tava putrakṛtena vai.
dahyamānasya śokena tava putrakṛtena vai.
16.
viditam mama rājendra yat te hṛdi vivakṣitam
dahyamānasya śokena tava putra-kṛtena vai
dahyamānasya śokena tava putra-kṛtena vai
16.
O king (rājendra), what you intend to say, lying within your heart, is known to me; I also know your suffering as you are consumed by grief for your sons.
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव ।
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥१७॥
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥१७॥
17. gāndhāryāścaiva yadduḥkhaṁ hṛdi tiṣṭhati pārthiva ,
kuntyāśca yanmahārāja draupadyāśca hṛdi sthitam.
kuntyāśca yanmahārāja draupadyāśca hṛdi sthitam.
17.
gāndhāryāḥ ca eva yat duḥkham hṛdi tiṣṭhati pārthiva
kuntyāḥ ca yat mahārāja draupadyāḥ ca hṛdi sthitam
kuntyāḥ ca yat mahārāja draupadyāḥ ca hṛdi sthitam
17.
And, O king, I know the sorrow that remains in Gandhari's heart; and, O great king (mahārāja), that which is situated in the hearts of Kunti and Draupadi.
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् ।
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥१८॥
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥१८॥
18. yacca dhārayate tīvraṁ duḥkhaṁ putravināśajam ,
subhadrā kṛṣṇabhaginī taccāpi viditaṁ mama.
subhadrā kṛṣṇabhaginī taccāpi viditaṁ mama.
18.
yat ca dhārayate tīvram duḥkham putra-vināśa-jam
subhadrā kṛṣṇa-bhaginī tat ca api viditam mama
subhadrā kṛṣṇa-bhaginī tat ca api viditam mama
18.
And the intense sorrow, arising from the destruction of her sons, that Subhadra, Kṛṣṇa's sister, bears - that too is known to me.
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप ।
संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥१९॥
संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥१९॥
19. śrutvā samāgamamimaṁ sarveṣāṁ vastato nṛpa ,
saṁśayacchedanāyāhaṁ prāptaḥ kauravanandana.
saṁśayacchedanāyāhaṁ prāptaḥ kauravanandana.
19.
śrutvā samāgamam imam sarveṣām vaḥ tataḥ nṛpa
saṃśayacchedanāya aham prāptaḥ kauravanandana
saṃśayacchedanāya aham prāptaḥ kauravanandana
19.
Having heard of this gathering of all of you, O King, O delight of the Kurus, I have arrived to dispel your doubts.
इमे च देवगन्धर्वाः सर्वे चैव महर्षयः ।
पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम् ॥२०॥
पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम् ॥२०॥
20. ime ca devagandharvāḥ sarve caiva maharṣayaḥ ,
paśyantu tapaso vīryamadya me cirasaṁbhṛtam.
paśyantu tapaso vīryamadya me cirasaṁbhṛtam.
20.
ime ca devagandharvāḥ sarve ca eva maharṣayaḥ
paśyantu tapasaḥ vīryam adya me cirasaṃbhṛtam
paśyantu tapasaḥ vīryam adya me cirasaṃbhṛtam
20.
Let these gods and gandharvas, and indeed all the great sages, behold today the power of my long-accumulated asceticism (tapas).
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते ।
प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥२१॥
प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥२१॥
21. taducyatāṁ mahābāho kaṁ kāmaṁ pradiśāmi te ,
pravaṇo'smi varaṁ dātuṁ paśya me tapaso balam.
pravaṇo'smi varaṁ dātuṁ paśya me tapaso balam.
21.
tat ucyatām mahābāho kam kāmam pradiśāmi te
pravaṇaḥ asmi varam dātum paśya me tapasaḥ balam
pravaṇaḥ asmi varam dātum paśya me tapasaḥ balam
21.
Therefore, O mighty-armed one, tell me what wish I may grant to you. I am inclined to give a boon; behold the power of my asceticism (tapas).
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना ।
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे ॥२२॥
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे ॥२२॥
22. evamuktaḥ sa rājendro vyāsenāmitabuddhinā ,
muhūrtamiva saṁcintya vacanāyopacakrame.
muhūrtamiva saṁcintya vacanāyopacakrame.
22.
evam uktaḥ saḥ rājendraḥ vyāsena amitabuddhinā
muhūrtam iva saṃcintya vacanāya upacakrame
muhūrtam iva saṃcintya vacanāya upacakrame
22.
Thus addressed by Vyasa, the one of immeasurable intellect, that chief of kings pondered for a moment, as it were, and then began to speak.
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे ।
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥२३॥
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥२३॥
23. dhanyo'smyanugṛhīto'smi saphalaṁ jīvitaṁ ca me ,
yanme samāgamo'dyeha bhavadbhiḥ saha sādhubhiḥ.
yanme samāgamo'dyeha bhavadbhiḥ saha sādhubhiḥ.
23.
dhanyaḥ asmi anugṛhītaḥ asmi saphalam jīvitam ca me
| yat me samāgamaḥ adya iha bhavadbhiḥ saha sādhubhiḥ
| yat me samāgamaḥ adya iha bhavadbhiḥ saha sādhubhiḥ
23.
aham dhanyaḥ asmi aham anugṛhītaḥ asmi ca me jīvitam
saphalam yat me samāgamaḥ adya iha bhavadbhiḥ sādhubhiḥ saha
saphalam yat me samāgamaḥ adya iha bhavadbhiḥ sādhubhiḥ saha
23.
I am blessed, I am favored, and my life is fruitful, because today I have met with you, noble ones, here.
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः ।
भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ॥२४॥
भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ॥२४॥
24. adya cāpyavagacchāmi gatimiṣṭāmihātmanaḥ ,
bhavadbhirbrahmakalpairyatsameto'haṁ tapodhanāḥ.
bhavadbhirbrahmakalpairyatsameto'haṁ tapodhanāḥ.
24.
adya ca api avagacchāmi gatim iṣṭām iha ātmanaḥ |
bhavadbhiḥ brahma-kalpaiḥ yat sametaḥ aham tapodhanāḥ
bhavadbhiḥ brahma-kalpaiḥ yat sametaḥ aham tapodhanāḥ
24.
ca api adya aham iha ātmanaḥ iṣṭām gatim avagacchāmi
yat aham brahma-kalpaiḥ bhavadbhiḥ sametaḥ tapodhanāḥ
yat aham brahma-kalpaiḥ bhavadbhiḥ sametaḥ tapodhanāḥ
24.
And today, O ascetics (tapodhanāḥ), I understand my desired spiritual state (ātman) here, because I have met with you, who are like Brahmā.
दर्शनादेव भवतां पूतोऽहं नात्र संशयः ।
विद्यते न भयं चापि परलोकान्ममानघाः ॥२५॥
विद्यते न भयं चापि परलोकान्ममानघाः ॥२५॥
25. darśanādeva bhavatāṁ pūto'haṁ nātra saṁśayaḥ ,
vidyate na bhayaṁ cāpi paralokānmamānaghāḥ.
vidyate na bhayaṁ cāpi paralokānmamānaghāḥ.
25.
darśanāt eva bhavatām pūtaḥ aham na atra saṃśayaḥ
| vidyate na bhayam ca api paralokāt mama anaghāḥ
| vidyate na bhayam ca api paralokāt mama anaghāḥ
25.
bhavatām darśanāt eva aham pūtaḥ atra saṃśayaḥ na
ca api anaghāḥ mama paralokāt bhayam na vidyate
ca api anaghāḥ mama paralokāt bhayam na vidyate
25.
By the mere sight of you, I am purified; there is no doubt about this. And, O sinless ones, there is also no fear for me from the next world.
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् ।
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥२६॥
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥२६॥
26. kiṁ tu tasya sudurbuddhermandasyāpanayairbhṛśam ,
dūyate me mano nityaṁ smarataḥ putragṛddhinaḥ.
dūyate me mano nityaṁ smarataḥ putragṛddhinaḥ.
26.
kim tu tasya sudurbuddheḥ mandasya apanayaiḥ bhṛśam
| dūyate me manaḥ nityam smarataḥ putra-gṛddhinaḥ
| dūyate me manaḥ nityam smarataḥ putra-gṛddhinaḥ
26.
kim tu me manaḥ nityam dūyate tasya sudurbuddheḥ
mandasya putra-gṛddhinaḥ smarataḥ bhṛśam apanayaiḥ
mandasya putra-gṛddhinaḥ smarataḥ bhṛśam apanayaiḥ
26.
But my mind is constantly tormented by the many wrongdoings of that exceedingly foolish and dull-witted one, as I remember him who is greedy for a son.
अपापाः पाण्डवा येन निकृताः पापबुद्धिना ।
घातिता पृथिवी चेयं सहसा सनरद्विपा ॥२७॥
घातिता पृथिवी चेयं सहसा सनरद्विपा ॥२७॥
27. apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā ,
ghātitā pṛthivī ceyaṁ sahasā sanaradvipā.
ghātitā pṛthivī ceyaṁ sahasā sanaradvipā.
27.
apāpāḥ pāṇḍavāḥ yena nikṛtāḥ pāpabuddhinā
ghātitā pṛthivī ca iyam sahasā sa-nara-dvipā
ghātitā pṛthivī ca iyam sahasā sa-nara-dvipā
27.
yena pāpabuddhinā apāpāḥ pāṇḍavāḥ nikṛtāḥ ca
iyam pṛthivī sahasā sa-nara-dvipā ghātitā
iyam pṛthivī sahasā sa-nara-dvipā ghātitā
27.
By whom the innocent Pāṇḍavas were treacherously wronged, and this entire earth, along with its people and elephants, was violently destroyed by that evil-minded one.
राजानश्च महात्मानो नानाजनपदेश्वराः ।
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥२८॥
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥२८॥
28. rājānaśca mahātmāno nānājanapadeśvarāḥ ,
āgamya mama putrārthe sarve mṛtyuvaśaṁ gatāḥ.
āgamya mama putrārthe sarve mṛtyuvaśaṁ gatāḥ.
28.
rājānaḥ ca mahātmānaḥ nānājanapada-īśvarāḥ
āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ
āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ
28.
ca sarve mahātmānaḥ nānājanapada-īśvarāḥ
rājānaḥ mama putrārthe āgamya mṛtyuvaśaṃ gatāḥ
rājānaḥ mama putrārthe āgamya mṛtyuvaśaṃ gatāḥ
28.
And all those noble kings, rulers of various lands, having come for the sake of my son, have fallen under the dominion of death.
ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् ।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥२९॥
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥२९॥
29. ye te putrāṁśca dārāśca prāṇāṁśca manasaḥ priyān ,
parityajya gatāḥ śūrāḥ pretarājaniveśanam.
parityajya gatāḥ śūrāḥ pretarājaniveśanam.
29.
ye te putrān ca dārāḥ ca prāṇān ca manasaḥ priyān
parityajya gatāḥ śūrāḥ pretarāja-niveśanam
parityajya gatāḥ śūrāḥ pretarāja-niveśanam
29.
ye śūrāḥ te manasaḥ priyān putrān ca dārāḥ ca
prāṇān ca parityajya pretarāja-niveśanam gatāḥ
prāṇān ca parityajya pretarāja-niveśanam gatāḥ
29.
Those heroes who, abandoning their sons, wives, and their very lives so dear to the heart, have gone to the abode of the king of the departed (Yama).
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे ।
तथैव पुत्रपौत्राणां मम ये निहता युधि ॥३०॥
तथैव पुत्रपौत्राणां मम ये निहता युधि ॥३०॥
30. kā nu teṣāṁ gatirbrahmanmitrārthe ye hatā mṛdhe ,
tathaiva putrapautrāṇāṁ mama ye nihatā yudhi.
tathaiva putrapautrāṇāṁ mama ye nihatā yudhi.
30.
kā nu teṣām gatiḥ brahman mitrārthe ye hatāḥ mṛdhe
tathā eva putrapautrāṇām mama ye nihatāḥ yudhi
tathā eva putrapautrāṇām mama ye nihatāḥ yudhi
30.
brahman nu kā gatiḥ teṣām ye mitrārthe mṛdhe hatāḥ
tathā eva mama putrapautrāṇām ye yudhi nihatāḥ
tathā eva mama putrapautrāṇām ye yudhi nihatāḥ
30.
O (brahman), what indeed is the ultimate destiny of those who were slain in battle for the sake of a friend? And similarly, what is the fate of my own sons and grandsons who were killed in the war?
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् ।
भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥३१॥
भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥३१॥
31. dūyate me mano'bhīkṣṇaṁ ghātayitvā mahābalam ,
bhīṣmaṁ śāṁtanavaṁ vṛddhaṁ droṇaṁ ca dvijasattamam.
bhīṣmaṁ śāṁtanavaṁ vṛddhaṁ droṇaṁ ca dvijasattamam.
31.
dūyate me manaḥ abhīkṣṇam ghātayitvā mahābalam
bhīṣmam śāntanavam vṛddham droṇam ca dvijasattamam
bhīṣmam śāntanavam vṛddham droṇam ca dvijasattamam
31.
me manaḥ abhīkṣṇam ghātayitvā mahābalam bhīṣmam
śāntanavam vṛddham ca dvijasattamam droṇam dūyate
śāntanavam vṛddham ca dvijasattamam droṇam dūyate
31.
My mind constantly grieves (dūyate), having caused the slaying of the mighty Bhishma, the aged son of Shantanu, and Drona, the most excellent among Brahmins.
मम पुत्रेण मूढेन पापेन सुहृदद्विषा ।
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥३२॥
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥३२॥
32. mama putreṇa mūḍhena pāpena suhṛdadviṣā ,
kṣayaṁ nītaṁ kulaṁ dīptaṁ pṛthivīrājyamicchatā.
kṣayaṁ nītaṁ kulaṁ dīptaṁ pṛthivīrājyamicchatā.
32.
mama putreṇa mūḍhena pāpena suhṛd-dviṣā kṣayam
nītam kulam dīptam pṛthivī-rājyam icchata
nītam kulam dīptam pṛthivī-rājyam icchata
32.
mama mūḍhena pāpena suhṛd-dviṣā putreṇa
pṛthivī-rājyam icchata dīptam kulam kṣayam nītam
pṛthivī-rājyam icchata dīptam kulam kṣayam nītam
32.
My deluded, sinful, and hostile-to-friends son, desiring the sovereignty of the earth, has brought the glorious lineage to ruin (kṣayam).
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् ।
न शान्तिमधिगच्छामि दुःखशोकसमाहतः ।
इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥३३॥
न शान्तिमधिगच्छामि दुःखशोकसमाहतः ।
इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥३३॥
33. etatsarvamanusmṛtya dahyamāno divāniśam ,
na śāntimadhigacchāmi duḥkhaśokasamāhataḥ ,
iti me cintayānasya pitaḥ śarma na vidyate.
na śāntimadhigacchāmi duḥkhaśokasamāhataḥ ,
iti me cintayānasya pitaḥ śarma na vidyate.
33.
etat sarvam anusmṛtya dahyamānaḥ
divā-niśam na śāntim adhigacchāmi
duḥkha-śoka-samāhataḥ iti me
cintayānasya pitaḥ śarma na vidyate
divā-niśam na śāntim adhigacchāmi
duḥkha-śoka-samāhataḥ iti me
cintayānasya pitaḥ śarma na vidyate
33.
etat sarvam anusmṛtya divā-niśam dahyamānaḥ duḥkha-śoka-samāhataḥ śāntim na adhigacchāmi.
iti cintayānasya me pitaḥ śarma na vidyate
iti cintayānasya me pitaḥ śarma na vidyate
33.
Recollecting all this, burning day and night, and overwhelmed by misery and sorrow (duḥkha-śoka), I find no peace (śāntim). Thus, as I ponder, O father, there is no comfort for me.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36 (current chapter)
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47