Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-41

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
बालमत्यन्तसुखिनमवार्यबलदर्पितम् ।
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
bālamatyantasukhinamavāryabaladarpitam ,
yuddheṣu kuśalaṁ vīraṁ kulaputraṁ tanutyajam.
1. dhṛtarāṣṭraḥ uvāca bālam atyantasukhinam avāryabaladarpitam
yuddheṣu kuśalam vīram kulaputram tanutyajam
1. dhṛtarāṣṭraḥ uvāca bālam atyantasukhinam avāryabaladarpitam
yuddheṣu kuśalam vīram kulaputram tanutyajam
1. Dhṛtarāṣṭra said: The child, extremely fortunate, proud of his irresistible strength, skilled in battles, the hero, the noble son, abandoning his body...
गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः ।
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ॥२॥
2. gāhamānamanīkāni sadaśvaistaṁ trihāyanaiḥ ,
api yaudhiṣṭhirātsainyātkaścidanvapatadrathī.
2. gāhamānam anīkāni sadaśvaiḥ tam trihāyanaiḥ api
yaudhiṣṭhirāt sainyāt kaścit anu apatat rathī
2. api yaudhiṣṭhirāt sainyāt kaścit rathī trihāyanaiḥ
sadaśvaiḥ tam anīkāni gāhamānam anu apatat
2. Even from Yudhishthira's army, a certain charioteer, with good three-year-old horses, pursued him as he plunged into the ranks.
संजय उवाच ।
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ ।
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ।
धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे ॥३॥
3. saṁjaya uvāca ,
yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakiryamau ,
dhṛṣṭadyumno virāṭaśca drupadaśca sakekayaḥ ,
dhṛṣṭaketuśca saṁrabdho matsyāścānvapatanraṇe.
3. sañjayaḥ uvāca yudhiṣṭhiraḥ bhīmasenaḥ
śikhaṇḍī sātyakiḥ yamau dhṛṣṭadyumnaḥ
virāṭaḥ ca drupadaḥ ca sa-kekayaḥ dhṛṣṭaketuḥ
ca saṃrabdhaḥ matsyāḥ ca anu apatan raṇe
3. sañjayaḥ uvāca yudhiṣṭhiraḥ bhīmasenaḥ
śikhaṇḍī sātyakiḥ yamau dhṛṣṭadyumnaḥ
virāṭaḥ ca drupadaḥ ca sa-kekayaḥ dhṛṣṭaketuḥ
ca saṃrabdhaḥ matsyāḥ ca raṇe anu apatan
3. Sanjaya said: Yudhishthira, Bhimasena, Shikhandi, Satyaki, the twin brothers (Nakula and Sahadeva), Dhrishtadyumna, Virata, Drupada with the Kekayas, and the enraged Dhrishtaketu, along with the Matsyas, rushed into the battle.
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः ।
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् ॥४॥
4. abhyadravanparīpsanto vyūḍhānīkāḥ prahāriṇaḥ ,
tāndṛṣṭvā dravataḥ śūrāṁstvadīyā vimukhābhavan.
4. abhi adravan parīpsantaḥ vyūḍhānīkāḥ prahāriṇaḥ
tān dṛṣṭvā dravataḥ śūrān tvadīyāḥ vimukhāḥ abhavan
4. parīpsantaḥ vyūḍhānīkāḥ prahāriṇaḥ abhi adravan
tvadīyāḥ tān dravataḥ śūrān dṛṣṭvā vimukhāḥ abhavan
4. The attackers, their ranks arrayed and intent on protecting (their own), rushed forth. Seeing those brave warriors in flight, your men turned away (i.e., retreated).
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् ।
जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् ॥५॥
5. tatastadvimukhaṁ dṛṣṭvā tava sūnormahadbalam ,
jāmātā tava tejasvī viṣṭambhayiṣurādravat.
5. tataḥ tat vimukham dṛṣṭvā tava sūnoḥ mahat balam
jāmātā tava tejasvī viṣṭambhayiṣuḥ ā adravat
5. tataḥ tava sūnoḥ tat mahat vimukham balam dṛṣṭvā
tava jāmātā tejasvī viṣṭambhayiṣuḥ ā adravat
5. Thereupon, seeing that great army of your son turning away, your spirited son-in-law rushed forth, desiring to check (the retreat).
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः ।
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥६॥
6. saindhavasya mahārāja putro rājā jayadrathaḥ ,
sa putragṛddhinaḥ pārthānsahasainyānavārayat.
6. saindhavasya mahārāja putraḥ rājā jayadrathaḥ
saḥ putragṛddhinaḥ pārthān sahasainyān avārayat
6. mahārāja saindhavasya putraḥ rājā jayadrathaḥ
saḥ putragṛddhinaḥ sahasainyān pārthān avārayat
6. O great King, Jayadratha, the son of Saindhava and a king himself, he obstructed the Pārthas (Pāṇḍavas), who were eager to protect their son, along with their armies.
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् ।
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् ॥७॥
7. ugradhanvā maheṣvāso divyamastramudīrayan ,
vārdhakṣatrirupāsedhatpravaṇādiva kuñjarān.
7. ugradhanvā maheṣvāsaḥ divyam astram udīrayan
vārdhakṣatriḥ upāsedhat pravaṇāt iva kuñjarān
7. ugradhanvā maheṣvāsaḥ divyam astram udīrayan
vārdhakṣatriḥ pravaṇāt iva kuñjarān upāsedhat
7. Wielding a formidable bow, a great archer who discharged divine weapons, Jayadratha, the son of Vṛddhakṣatra, repelled (them) just as (one would repel) elephants from a steep bank.
धृतराष्ट्र उवाच ।
अतिभारमहं मन्ये सैन्धवे संजयाहितम् ।
यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् ॥८॥
8. dhṛtarāṣṭra uvāca ,
atibhāramahaṁ manye saindhave saṁjayāhitam ,
yadekaḥ pāṇḍavānkruddhānputragṛddhīnavārayat.
8. dhṛtarāṣṭraḥ uvāca atibhāram aham manye saindhave sañjayāhitam
yat ekaḥ pāṇḍavān kruddhān putragṛddhinaḥ avārayat
8. dhṛtarāṣṭraḥ uvāca aham manye saindhave sañjayāhitam
atibhāram yat ekaḥ kruddhān putragṛddhinaḥ pāṇḍavān avārayat
8. Dhṛtarāṣṭra said: "I consider it an extraordinary feat, one leading to victory, accomplished by Jayadratha, that he alone obstructed the enraged Pāṇḍavas, who were eager for their son."
अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे ।
तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ॥९॥
9. atyadbhutamidaṁ manye balaṁ śauryaṁ ca saindhave ,
tadasya brūhi me vīryaṁ karma cāgryaṁ mahātmanaḥ.
9. atyadbhutam idam manye balam śauryam ca saindhave
tat asya brūhi me vīryam karma ca agryam mahātmanaḥ
9. aham idam saindhave balam ca śauryam atyadbhutam manye
tat me asya mahātmanaḥ vīryam ca agryam karma brūhi
9. I consider this strength and valor present in Jayadratha to be most wonderful. Therefore, tell me about the prowess and supreme deeds of that great soul.
किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः ।
सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् ॥१०॥
10. kiṁ dattaṁ hutamiṣṭaṁ vā sutaptamatha vā tapaḥ ,
sindhurājena yenaikaḥ kruddhānpārthānavārayat.
10. kim dattam hutam iṣṭam vā sutaptam atha vā tapaḥ
sindhurājena yena ekaḥ kruddhān pārthān avārayat
10. sindhurājena yena ekaḥ kruddhān pārthān avārayat
kim dattam hutam iṣṭam vā atha vā sutaptam tapaḥ
10. What charity (dāna) was given, what oblation offered, what Vedic ritual (yajña) performed, or what severe asceticism (tapas) was undertaken by the king of Sindhu, Jayadratha, by whom alone the enraged Pārthas were held back?
संजय उवाच ।
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः ।
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥११॥
11. saṁjaya uvāca ,
draupadīharaṇe yattadbhīmasenena nirjitaḥ ,
mānātsa taptavānrājā varārthī sumahattapaḥ.
11. saṃjayaḥ uvāca draupadīharaṇe yat tat bhīmasenena
nirjitaḥ mānāt saḥ taptavān rājā varārthī sumahat tapaḥ
11. saṃjayaḥ uvāca draupadīharaṇe bhīmasenena yat tat
nirjitaḥ saḥ rājā mānāt varārthī sumahat tapaḥ taptavān
11. Saṃjaya said: The king, having been defeated by Bhīmasena during the abduction of Draupadī, performed very great asceticism (tapas) out of injured pride and desiring a boon.
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः ।
क्षुत्पिपासातपसहः कृशो धमनिसंततः ।
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ॥१२॥
12. indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṁnivartya saḥ ,
kṣutpipāsātapasahaḥ kṛśo dhamanisaṁtataḥ ,
devamārādhayaccharvaṁ gṛṇanbrahma sanātanam.
12. indriyāṇi indriyārthebhyaḥ priyebhyaḥ
saṃnivartya saḥ kṣutpipāsātapasahaḥ
kṛśaḥ dhamanisaṃtataḥ devam
ārādhayat śarvam gṛṇan brahma sanātanam
12. saḥ indriyāṇi priyebhyaḥ indriyārthebhyaḥ
saṃnivartya kṣutpipāsātapasahaḥ
kṛśaḥ dhamanisaṃtataḥ sanātanam
brahma gṛṇan devam śarvam ārādhayat
12. Having completely withdrawn his senses from their pleasing objects, he, enduring hunger, thirst, and heat, became emaciated, with his veins protruding. He worshipped the deity Śarva (Śiva), chanting the eternal Brahman.
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् ।
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ।
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥१३॥
13. bhaktānukampī bhagavāṁstasya cakre tato dayām ,
svapnānte'pyatha caivāha haraḥ sindhupateḥ sutam ,
varaṁ vṛṇīṣva prīto'smi jayadratha kimicchasi.
13. bhaktānukampī bhagavān tasya cakre
tataḥ dayām svapnānte api atha ca eva
āha haraḥ sindhupateḥ sutam varam vṛṇīṣva
prītaḥ asmi jayadratha kim icchasi
13. bhaktānukampī bhagavān tataḥ tasya
dayām cakre atha ca svapnānte api haraḥ
sindhupateḥ sutam āha jayadratha
prītaḥ asmi varam vṛṇīṣva kim icchasi
13. The Lord (Bhagavān), compassionate to his devotees, then showed him mercy. At the end of his dream, Hara (Śiva) spoke to Jayadratha, the son of the lord of Sindhu: 'O Jayadratha, I am pleased; choose a boon, what do you desire?'
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः ।
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥१४॥
14. evamuktastu śarveṇa sindhurājo jayadrathaḥ ,
uvāca praṇato rudraṁ prāñjalirniyatātmavān.
14. evam uktaḥ tu śarveṇa sindhurājaḥ jayadrathaḥ
uvāca praṇataḥ rudram prāñjaliḥ niyatātmavān
14. śarveṇa evam uktaḥ tu sindhurājaḥ jayadrathaḥ
praṇataḥ prāñjaliḥ niyatātmavān rudram uvāca
14. Thus addressed by Sharva, Jayadratha, the king of Sindhu, bowed and, with folded hands and self-control (ātman), spoke to Rudra.
पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान् ।
एको रणे धारयेयं समस्तानिति भारत ॥१५॥
15. pāṇḍaveyānahaṁ saṁkhye bhīmavīryaparākramān ,
eko raṇe dhārayeyaṁ samastāniti bhārata.
15. pāṇḍaveyān aham saṅkhye bhīmavīryaparākramān
ekaḥ raṇe dhārayeyam samastān iti bhārata
15. bhārata aham ekaḥ saṅkhye raṇe bhīmavīryaparākramān
samastān pāṇḍaveyān dhārayeyam iti
15. O Bharata, I alone would hold back all the sons of Pandu, who possess terrible strength and prowess, in battle.
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् ।
ददामि ते वरं सौम्य विना पार्थं धनंजयम् ॥१६॥
16. evamuktastu deveśo jayadrathamathābravīt ,
dadāmi te varaṁ saumya vinā pārthaṁ dhanaṁjayam.
16. evam uktaḥ tu deveśaḥ jayadratham atha abravīt
dadāmi te varam saumya vinā pārtham dhanaṃjayam
16. evam uktaḥ tu deveśaḥ atha jayadratham abravīt
saumya te varam dadāmi vinā pārtham dhanaṃjayam
16. Thus addressed, the Lord of gods (deveśa) then said to Jayadratha, 'O gentle one, I grant you a boon, but without Partha (Arjuna) Dhananjaya.'
धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान् ।
एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः ॥१७॥
17. dhārayiṣyasi saṁgrāme caturaḥ pāṇḍunandanān ,
evamastviti deveśamuktvābudhyata pārthivaḥ.
17. dhārayiṣyasi saṅgrāme caturaḥ pāṇḍunandanān
evam astu iti deveśam uktvā abudhyata pārthivaḥ
17. saṅgrāme caturaḥ pāṇḍunandanān dhārayiṣyasi
evam astu iti deveśam uktvā pārthivaḥ abudhyata
17. 'You will hold back four of the Pandavas in battle.' Having said 'So be it' to the Lord of gods (deveśa), the king (pārthiva) then became aware.
स तेन वरदानेन दिव्येनास्त्रबलेन च ।
एकः संधारयामास पाण्डवानामनीकिनीम् ॥१८॥
18. sa tena varadānena divyenāstrabalena ca ,
ekaḥ saṁdhārayāmāsa pāṇḍavānāmanīkinīm.
18. sa tena varadānena divyena astrabalena ca
ekaḥ saṃdhārayāmāsa pāṇḍavānām anīkinīm
18. ekaḥ sa tena varadānena divyena astrabalena
ca pāṇḍavānām anīkinīm saṃdhārayāmāsa
18. He alone, by means of that boon and the power of his divine weapons, held back the army of the Pandavas.
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् ।
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥१९॥
19. tasya jyātalaghoṣeṇa kṣatriyānbhayamāviśat ,
parāṁstu tava sainyasya harṣaḥ paramako'bhavat.
19. tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat
parān tu tava sainyasya harṣaḥ paramakaḥ abhavat
19. tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat,
tu tava sainyasya parān paramakaḥ harṣaḥ abhavat
19. Fear overcame the Kṣatriyas at the sound of his bowstring and hand-guard, but supreme joy arose for your army.
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् ।
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ॥२०॥
20. dṛṣṭvā tu kṣatriyā bhāraṁ saindhave sarvamarpitam ,
utkruśyābhyadravanrājanyena yaudhiṣṭhiraṁ balam.
20. dṛṣṭvā tu kṣatriyāḥ bhāram saindhave sarvam arpitam
utkruśya abhyadravan rājanyena yauhiṣṭhiram balam
20. kṣatriyāḥ tu sarvam bhāram saindhave arpitam dṛṣṭvā,
utkruśya rājanyena yauhiṣṭhiram balam abhyadravan
20. Seeing that the entire burden (of defense) was indeed placed upon the King of Sindhu, the Kṣatriyas, shouting, rushed towards Yudhiṣṭhira's army, led by the king (Jayadratha).