महाभारतः
mahābhārataḥ
-
book-15, chapter-32
वैशंपायन उवाच ।
स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ ।
राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ॥१॥
स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ ।
राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ॥१॥
1. vaiśaṁpāyana uvāca ,
sa taiḥ saha naravyāghrairbhrātṛbhirbharatarṣabha ,
rājā rucirapadmākṣairāsāṁ cakre tadāśrame.
sa taiḥ saha naravyāghrairbhrātṛbhirbharatarṣabha ,
rājā rucirapadmākṣairāsāṁ cakre tadāśrame.
1.
vaiśaṃpāyana uvāca sa taiḥ saha naravyāghraiḥ bhrātṛbhiḥ
bharatarṣabha rājā rucirapadmākṣaiḥ āsām cakre tad āśrame
bharatarṣabha rājā rucirapadmākṣaiḥ āsām cakre tad āśrame
1.
vaiśaṃpāyana uvāca bharatarṣabha sa rājā taiḥ rucirapadmākṣaiḥ
naravyāghraiḥ bhrātṛbhiḥ saha tad āśrame āsām cakre
naravyāghraiḥ bhrātṛbhiḥ saha tad āśrame āsām cakre
1.
Vaiśaṃpāyana said: O best of the Bhāratas, the king (Yudhiṣṭhira), along with those tiger-like heroic brothers, who had charming lotus-like eyes, then resided in that hermitage (āśrama).
तापसैश्च महाभागैर्नानादेशसमागतैः ।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥२॥
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥२॥
2. tāpasaiśca mahābhāgairnānādeśasamāgataiḥ ,
draṣṭuṁ kurupateḥ putrānpāṇḍavānpṛthuvakṣasaḥ.
draṣṭuṁ kurupateḥ putrānpāṇḍavānpṛthuvakṣasaḥ.
2.
tāpasaiḥ ca mahābhāgaiḥ nānādeśasamāgataiḥ
draṣṭum kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ
draṣṭum kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ
2.
ca mahābhāgaiḥ nānādeśasamāgataiḥ tāpasaiḥ
kurupateḥ pṛthuvakṣasaḥ putrān pāṇḍavān draṣṭum
kurupateḥ pṛthuvakṣasaḥ putrān pāṇḍavān draṣṭum
2.
And highly blessed ascetics, who had arrived from various lands, also came to see the broad-chested Pāṇḍavas, the sons of the Kuru king.
तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः ।
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ॥३॥
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ॥३॥
3. te'bruvañjñātumicchāmaḥ katamo'tra yudhiṣṭhiraḥ ,
bhīmārjunayamāścaiva draupadī ca yaśasvinī.
bhīmārjunayamāścaiva draupadī ca yaśasvinī.
3.
te abruvan jñātum icchāmaḥ katamaḥ atra yudhiṣṭhiraḥ
bhīmārjunayamāḥ ca eva draupadī ca yaśasvinī
bhīmārjunayamāḥ ca eva draupadī ca yaśasvinī
3.
te abruvan jñātum icchāmaḥ atra katamaḥ yudhiṣṭhiraḥ
ca eva bhīmārjunayamāḥ ca yaśasvinī draupadī
ca eva bhīmārjunayamāḥ ca yaśasvinī draupadī
3.
They said, 'We wish to know: Who among these is Yudhiṣṭhira? And (who are) Bhīma, Arjuna, the Yamas (Nakula and Sahadeva), and the glorious Draupadī?'
तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः ।
संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ॥४॥
संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ॥४॥
4. tānācakhyau tadā sūtaḥ sarvānnāmābhināmataḥ ,
saṁjayo draupadīṁ caiva sarvāścānyāḥ kurustriyaḥ.
saṁjayo draupadīṁ caiva sarvāścānyāḥ kurustriyaḥ.
4.
tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ
saṃjayaḥ draupadīm ca eva sarvāḥ ca anyāḥ kurustriyaḥ
saṃjayaḥ draupadīm ca eva sarvāḥ ca anyāḥ kurustriyaḥ
4.
tadā sūtaḥ saṃjayaḥ nāmābhināmataḥ sarvān tān ca
eva draupadīm ca sarvāḥ anyāḥ kurustriyaḥ ācakhyau
eva draupadīm ca sarvāḥ anyāḥ kurustriyaḥ ācakhyau
4.
Then Saṃjaya, the charioteer, identified all of them by name, individually – and also Draupadī and all the other Kuru women.
य एष जाम्बूनदशुद्धगौरतनुर्महासिंह इव प्रवृद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायतास्यः कुरुराज एषः ॥५॥
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायतास्यः कुरुराज एषः ॥५॥
5. ya eṣa jāmbūnadaśuddhagaura;tanurmahāsiṁha iva pravṛddhaḥ ,
pracaṇḍaghoṇaḥ pṛthudīrghanetra;stāmrāyatāsyaḥ kururāja eṣaḥ.
pracaṇḍaghoṇaḥ pṛthudīrghanetra;stāmrāyatāsyaḥ kururāja eṣaḥ.
5.
yaḥ eṣaḥ jāmbūnadaśuddhagauratanuḥ
mahāsiṃhaḥ iva pravṛddhaḥ
pracaṇḍaghoṇaḥ pṛthudīrghanetraḥ
tāmrāyatāsyaḥ kururājaḥ eṣaḥ
mahāsiṃhaḥ iva pravṛddhaḥ
pracaṇḍaghoṇaḥ pṛthudīrghanetraḥ
tāmrāyatāsyaḥ kururājaḥ eṣaḥ
5.
yaḥ eṣaḥ jāmbūnadaśuddhagauratanuḥ
mahāsiṃhaḥ iva pravṛddhaḥ
pracaṇḍaghoṇaḥ pṛthudīrghanetraḥ
tāmrāyatāsyaḥ eṣaḥ kururājaḥ
mahāsiṃhaḥ iva pravṛddhaḥ
pracaṇḍaghoṇaḥ pṛthudīrghanetraḥ
tāmrāyatāsyaḥ eṣaḥ kururājaḥ
5.
This one, whose body is pure golden like the finest gold, who has grown mighty like a great lion, with a formidable nose, broad, long eyes, and a wide, copper-colored mouth – this is the king of the Kurus.
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः ।
पृथ्वायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् ॥६॥
पृथ्वायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् ॥६॥
6. ayaṁ punarmattagajendragāmī; prataptacāmīkaraśuddhagauraḥ ,
pṛthvāyatāṁsaḥ pṛthudīrghabāhu;rvṛkodaraḥ paśyata paśyatainam.
pṛthvāyatāṁsaḥ pṛthudīrghabāhu;rvṛkodaraḥ paśyata paśyatainam.
6.
ayam punaḥ mattagajendragāmī prataptacāmīkaraśuddhagauraḥ
pṛthvāyatāṃsaḥ pṛthudīrghabāhuḥ vṛkodaraḥ paśyata paśyata enam
pṛthvāyatāṃsaḥ pṛthudīrghabāhuḥ vṛkodaraḥ paśyata paśyata enam
6.
ayam punaḥ mattagajendragāmī prataptacāmīkaraśuddhagauraḥ
pṛthvāyatāṃsaḥ pṛthudīrghabāhuḥ vṛkodaraḥ paśyata paśyata enam
pṛthvāyatāṃsaḥ pṛthudīrghabāhuḥ vṛkodaraḥ paśyata paśyata enam
6.
Moreover, this one, who walks with the gait of a majestic, intoxicated elephant, whose complexion is pure golden like molten gold, with broad and wide shoulders, and mighty, long arms – this is Vṛkodara (Bhīma). Behold him! Behold him!
यस्त्वेष पार्श्वेऽस्य महाधनुष्माञ्श्यामो युवा वारणयूथपाभः ।
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः ॥७॥
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः ॥७॥
7. yastveṣa pārśve'sya mahādhanuṣmā;ñśyāmo yuvā vāraṇayūthapābhaḥ ,
siṁhonnatāṁso gajakhelagāmī; padmāyatākṣo'rjuna eṣa vīraḥ.
siṁhonnatāṁso gajakhelagāmī; padmāyatākṣo'rjuna eṣa vīraḥ.
7.
yaḥ tu eṣaḥ pārśve asya mahādhanuṣmān
śyāmaḥ yuvā vāraṇayūthapābhaḥ
siṃhōnnatāṃsaḥ gajakhelagāmī
padmāyatākṣaḥ arjunaḥ eṣaḥ vīraḥ
śyāmaḥ yuvā vāraṇayūthapābhaḥ
siṃhōnnatāṃsaḥ gajakhelagāmī
padmāyatākṣaḥ arjunaḥ eṣaḥ vīraḥ
7.
asya pārśve yaḥ tu eṣaḥ mahādhanuṣmān
śyāmaḥ yuvā vāraṇayūthapābhaḥ
siṃhōnnatāṃsaḥ gajakhelagāmī
padmāyatākṣaḥ eṣaḥ vīraḥ arjunaḥ
śyāmaḥ yuvā vāraṇayūthapābhaḥ
siṃhōnnatāṃsaḥ gajakhelagāmī
padmāyatākṣaḥ eṣaḥ vīraḥ arjunaḥ
7.
And this valiant Arjuna, who stands by his side, is a great archer, dark-complexioned, and youthful. He shines like the leader of an elephant herd, possesses shoulders as high as a lion's, walks with the graceful, playful gait of an elephant, and has eyes as long as lotus petals.
कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ ।
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले ॥८॥
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले ॥८॥
8. kuntīsamīpe puruṣottamau tu; yamāvimau viṣṇumahendrakalpau ,
manuṣyaloke sakale samo'sti; yayorna rūpe na bale na śīle.
manuṣyaloke sakale samo'sti; yayorna rūpe na bale na śīle.
8.
kuntīsamīpe puruṣottamau tu yamau imau viṣṇumahendrakalpau
manuṣyaloke sakale samaḥ asti yayoḥ na rūpe na bale na śīle
manuṣyaloke sakale samaḥ asti yayoḥ na rūpe na bale na śīle
8.
kuntīsamīpe tu imau yamau puruṣottamau viṣṇumahendrakalpau
manuṣyaloke sakale yayoḥ na rūpe na bale na śīle samaḥ asti
manuṣyaloke sakale yayoḥ na rūpe na bale na śīle samaḥ asti
8.
Near Kuntī stand these two most excellent among men (puruṣottama), the twin sons (Yamas), who are comparable to Viṣṇu and Mahendra (Indra). In the entire human world, there is no one equal to them, neither in beauty, nor in strength, nor in character.
इयं पुनः पद्मदलायताक्षी मध्यं वयः किंचिदिव स्पृशन्ती ।
नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥९॥
नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥९॥
9. iyaṁ punaḥ padmadalāyatākṣī; madhyaṁ vayaḥ kiṁcidiva spṛśantī ,
nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ.
nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ.
9.
iyam punaḥ padmadalāyatākṣī
madhyam vayaḥ kiñcid iva spṛśantī
nīlotpalābhā puradevatā iva kṛṣṇā
sthitā mūrtimatī iva lakṣmīḥ
madhyam vayaḥ kiñcid iva spṛśantī
nīlotpalābhā puradevatā iva kṛṣṇā
sthitā mūrtimatī iva lakṣmīḥ
9.
iyam punaḥ padmadalāyatākṣī kiñcid
iva madhyam vayaḥ spṛśantī
nīlotpalābhā puradevatā iva kṛṣṇā
mūrtimatī iva lakṣmīḥ sthitā
iva madhyam vayaḥ spṛśantī
nīlotpalābhā puradevatā iva kṛṣṇā
mūrtimatī iva lakṣmīḥ sthitā
9.
And this one, with eyes long like lotus petals, just touching middle age, radiant like a blue lotus, stands as Kṛṣṇā (Draupadī), like a city deity, as if prosperity (lakṣmī) personified.
अस्यास्तु पार्श्वे कनकोत्तमाभा यैषा प्रभा मूर्तिमतीव गौरी ।
मध्ये स्थितैषा भगिनी द्विजाग्र्या चक्रायुधस्याप्रतिमस्य तस्य ॥१०॥
मध्ये स्थितैषा भगिनी द्विजाग्र्या चक्रायुधस्याप्रतिमस्य तस्य ॥१०॥
10. asyāstu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī ,
madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya.
madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya.
10.
asyāḥ tu pārśve kanakottamābhā yā
eṣā prabhā mūrtimatī iva gaurī
madhye sthitā eṣā bhaginī dvijāgryā
cakrāyudhasya apratimasya tasya
eṣā prabhā mūrtimatī iva gaurī
madhye sthitā eṣā bhaginī dvijāgryā
cakrāyudhasya apratimasya tasya
10.
asyāḥ pārśve tu yā eṣā kanakottamābhā mūrtimatī iva gaurī prabhā asti,
eṣā dvijāgryā bhaginī tasya apratimasya cakrāyudhasya madhye sthitā
eṣā dvijāgryā bhaginī tasya apratimasya cakrāyudhasya madhye sthitā
10.
And by her (Draupadī's) side, this one, who has the excellent radiance of gold and shines as if personified Gaurī (Pārvatī), is his (Kṛṣṇa's) unparalleled sister, the foremost among the twice-born, standing in the middle.
इयं स्वसा राजचमूपतेस्तु प्रवृद्धनीलोत्पलदामवर्णा ।
पस्पर्ध कृष्णेन नृपः सदा यो वृकोदरस्यैष परिग्रहोऽग्र्यः ॥११॥
पस्पर्ध कृष्णेन नृपः सदा यो वृकोदरस्यैष परिग्रहोऽग्र्यः ॥११॥
11. iyaṁ svasā rājacamūpatestu; pravṛddhanīlotpaladāmavarṇā ,
paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa parigraho'gryaḥ.
paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa parigraho'gryaḥ.
11.
iyam svasā rājacamūpateḥ tu
pravṛddhanīlotpaladāmavarṇā
paspardha kṛṣṇena nṛpaḥ sadā yaḥ
vṛkodarasya eṣaḥ parigrahaḥ agryaḥ
pravṛddhanīlotpaladāmavarṇā
paspardha kṛṣṇena nṛpaḥ sadā yaḥ
vṛkodarasya eṣaḥ parigrahaḥ agryaḥ
11.
iyam svasā rājacamūpateḥ tu pravṛddhanīlotpaladāmavarṇā,
yaḥ nṛpaḥ sadā kṛṣṇena paspardha,
eṣaḥ vṛkodarasya agryaḥ parigrahaḥ
yaḥ nṛpaḥ sadā kṛṣṇena paspardha,
eṣaḥ vṛkodarasya agryaḥ parigrahaḥ
11.
This (woman), whose complexion is like a garland of fully bloomed blue lotuses, is the sister of the chief of the royal army – a king who always contended with Kṛṣṇa. She is the foremost wife of Vṛkodara (Bhīma).
इयं च राज्ञो मगधाधिपस्य सुता जरासंध इति श्रुतस्य ।
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी ॥१२॥
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी ॥१२॥
12. iyaṁ ca rājño magadhādhipasya; sutā jarāsaṁdha iti śrutasya ,
yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī.
yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī.
12.
iyam ca rājñaḥ magadhādhipasya sutā jarāsaṃdha iti śrutasya
yavīyasaḥ mādravatī-sutasya bhāryā matā campakadāmagaurī
yavīyasaḥ mādravatī-sutasya bhāryā matā campakadāmagaurī
12.
iyam ca magadhādhipasya rājñaḥ jarāsaṃdha iti śrutasya sutā,
yavīyasaḥ mādravatī-sutasya campakadāmagaurī bhāryā matā
yavīyasaḥ mādravatī-sutasya campakadāmagaurī bhāryā matā
12.
And this one is the daughter of the king, the lord of Magadha, who is renowned as Jarāsandha. She is considered the wife of Mādrī's younger son (Sahadeva), with a complexion fair like a garland of champaka flowers.
इन्दीवरश्यामतनुः स्थिता तु यैषापरासन्नमहीतले च ।
भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी ॥१३॥
भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी ॥१३॥
13. indīvaraśyāmatanuḥ sthitā tu; yaiṣāparāsannamahītale ca ,
bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṁ kamalāyatākṣī.
bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṁ kamalāyatākṣī.
13.
indīvaraśyāmatanuḥ sthitā tu yā
eṣā aparā āsannamahītale ca
bhāryā matā mādravatīsutasya
jyeṣṭhasya sā iyaṃ kamalāyatākṣī
eṣā aparā āsannamahītale ca
bhāryā matā mādravatīsutasya
jyeṣṭhasya sā iyaṃ kamalāyatākṣī
13.
tu yā iyaṃ aparā indīvaraśyāmatanuḥ
kamalāyatākṣī ca āsannamahītale
sthitā eṣā jyeṣṭhasya
mādravatīsutasya bhāryā matā sā
kamalāyatākṣī ca āsannamahītale
sthitā eṣā jyeṣṭhasya
mādravatīsutasya bhāryā matā sā
13.
And this other woman, whose body is dark like a blue lotus and whose eyes are long like lotuses, standing on the nearby ground, she is considered the wife of the eldest son of Mādrī.
इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा ।
भार्याभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः ॥१४॥
भार्याभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः ॥१४॥
14. iyaṁ tu niṣṭaptasuvarṇagaurī; rājño virāṭasya sutā saputrā ,
bhāryābhimanyornihato raṇe yo; droṇādibhistairviratho rathasthaiḥ.
bhāryābhimanyornihato raṇe yo; droṇādibhistairviratho rathasthaiḥ.
14.
iyaṃ tu niṣṭaptasuvarṇagaurī rājñaḥ
virāṭasya sutā saputrā bhāryā
abhimanyoḥ nihataḥ raṇe yaḥ
droṇa-ādibhiḥ taiḥ virathaḥ rathasthaiḥ
virāṭasya sutā saputrā bhāryā
abhimanyoḥ nihataḥ raṇe yaḥ
droṇa-ādibhiḥ taiḥ virathaḥ rathasthaiḥ
14.
tu iyaṃ niṣṭaptasuvarṇagaurī saputrā
rājñaḥ virāṭasya sutā abhimanyoḥ
bhāryā yaḥ raṇe droṇa-ādibhiḥ
taiḥ rathasthaiḥ virathaḥ nihataḥ
rājñaḥ virāṭasya sutā abhimanyoḥ
bhāryā yaḥ raṇe droṇa-ādibhiḥ
taiḥ rathasthaiḥ virathaḥ nihataḥ
14.
And this golden-complexioned one, radiant like refined gold, is the daughter of King Virāṭa, with a son. She is the wife of Abhimanyu, who was killed in battle by Droṇa and others, by those on chariots, while he himself was rendered chariot-less.
एतास्तु सीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः ।
राज्ञोऽस्य वृद्धस्य परंशताख्याः स्नुषा विवीरा हतपुत्रनाथाः ॥१५॥
राज्ञोऽस्य वृद्धस्य परंशताख्याः स्नुषा विवीरा हतपुत्रनाथाः ॥१५॥
15. etāstu sīmantaśiroruhā yāḥ; śuklottarīyā nararājapatnyaḥ ,
rājño'sya vṛddhasya paraṁśatākhyāḥ; snuṣā vivīrā hataputranāthāḥ.
rājño'sya vṛddhasya paraṁśatākhyāḥ; snuṣā vivīrā hataputranāthāḥ.
15.
etāḥ tu sīmantaśiroruhāḥ yāḥ
śuklottarīyāḥ nararājapatnyaḥ rājñaḥ
asya vṛddhasya paraṃśatākhyāḥ
snuṣāḥ vivīrāḥ hataputranāthāḥ
śuklottarīyāḥ nararājapatnyaḥ rājñaḥ
asya vṛddhasya paraṃśatākhyāḥ
snuṣāḥ vivīrāḥ hataputranāthāḥ
15.
tu yāḥ etāḥ sīmantaśiroruhāḥ
śuklottarīyāḥ nararājapatnyaḥ asya
vṛddhasya rājñaḥ paraṃśatākhyāḥ
vivīrāḥ hataputranāthāḥ snuṣāḥ
śuklottarīyāḥ nararājapatnyaḥ asya
vṛddhasya rājñaḥ paraṃśatākhyāḥ
vivīrāḥ hataputranāthāḥ snuṣāḥ
15.
And these royal wives, numbering more than a hundred, who have hair parted at the crown and wear white upper garments, are the daughters-in-law of this old king, now without heroes (husbands) and whose sons and protectors have been slain.
एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः ।
सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ॥१६॥
सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ॥१६॥
16. etā yathāmukhyamudāhṛtā vo; brāhmaṇyabhāvādṛjubuddhisattvāḥ ,
sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ.
sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ.
16.
etāḥ yathāmukhyam udāhṛtāḥ vaḥ
brāhmaṇyabhāvāt ṛjubuddhisattvāḥ
sarvāḥ bhavadbhiḥ paripṛcchyamānāḥ
narendrapatnyaḥ suviśuddhasattvāḥ
brāhmaṇyabhāvāt ṛjubuddhisattvāḥ
sarvāḥ bhavadbhiḥ paripṛcchyamānāḥ
narendrapatnyaḥ suviśuddhasattvāḥ
16.
vaḥ yathāmukhyam etāḥ udāhṛtāḥ
sarvāḥ bhavadbhiḥ paripṛcchyamānāḥ
narendrapatnyaḥ brāhmaṇyabhāvāt
ṛjubuddhisattvāḥ suviśuddhasattvāḥ
sarvāḥ bhavadbhiḥ paripṛcchyamānāḥ
narendrapatnyaḥ brāhmaṇyabhāvāt
ṛjubuddhisattvāḥ suviśuddhasattvāḥ
16.
These wives of kings, all of whom possess a very pure nature, and who are straightforward in intellect and disposition due to their brahminical qualities, have been described to you according to their prominence, as you inquired about them.
एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः ।
पप्रच्छ सर्वान्कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु ॥१७॥
पप्रच्छ सर्वान्कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु ॥१७॥
17. evaṁ sa rājā kuruvṛddhavaryaḥ; samāgatastairnaradevaputraiḥ ,
papraccha sarvānkuśalaṁ tadānīṁ; gateṣu sarveṣvatha tāpaseṣu.
papraccha sarvānkuśalaṁ tadānīṁ; gateṣu sarveṣvatha tāpaseṣu.
17.
evam sa rājā kuruvṛddhavaryaḥ
samāgataḥ taiḥ naradevaputraiḥ
papraccha sarvān kuśalam tadānīm
gateṣu sarveṣu atha tāpaseṣu
samāgataḥ taiḥ naradevaputraiḥ
papraccha sarvān kuśalam tadānīm
gateṣu sarveṣu atha tāpaseṣu
17.
evam sa rājā kuruvṛddhavaryaḥ
taiḥ naradevaputraiḥ samāgataḥ
atha sarveṣu tāpaseṣu gateṣu
tadānīm sarvān kuśalam papraccha
taiḥ naradevaputraiḥ samāgataḥ
atha sarveṣu tāpaseṣu gateṣu
tadānīm sarvān kuśalam papraccha
17.
Thus, that king, the chief among the Kuru elders, having met those princes, the sons of great men, then inquired about the well-being of all of them, after all the hermits had departed.
योधेषु चाप्याश्रममण्डलं तं मुक्त्वा निविष्टेषु विमुच्य पत्रम् ।
स्त्रीवृद्धबाले च सुसंनिविष्टे यथार्हतः कुशलं पर्यपृच्छत् ॥१८॥
स्त्रीवृद्धबाले च सुसंनिविष्टे यथार्हतः कुशलं पर्यपृच्छत् ॥१८॥
18. yodheṣu cāpyāśramamaṇḍalaṁ taṁ; muktvā niviṣṭeṣu vimucya patram ,
strīvṛddhabāle ca susaṁniviṣṭe; yathārhataḥ kuśalaṁ paryapṛcchat.
strīvṛddhabāle ca susaṁniviṣṭe; yathārhataḥ kuśalaṁ paryapṛcchat.
18.
yodheṣu ca api āśramamaṇḍalam tam
muktvā niviṣṭeṣu vimucya patram
strīvṛddhabāle ca susaṃniviṣṭe
yathā arhataḥ kuśalam paryapṛcchat
muktvā niviṣṭeṣu vimucya patram
strīvṛddhabāle ca susaṃniviṣṭe
yathā arhataḥ kuśalam paryapṛcchat
18.
ca api yodheṣu tam āśramamaṇḍalam
muktvā patram vimucya niviṣṭeṣu ca
strīvṛddhabāle susaṃniviṣṭe (saḥ rājā)
yathā arhataḥ kuśalam paryapṛcchat
muktvā patram vimucya niviṣṭeṣu ca
strīvṛddhabāle susaṃniviṣṭe (saḥ rājā)
yathā arhataḥ kuśalam paryapṛcchat
18.
And similarly, among the warriors who, having left that hermitage area and set aside their weapons, had settled down, and among the women, the elderly, and the children who were comfortably settled, he inquired about their well-being in a manner appropriate to each.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32 (current chapter)
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47