Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-43

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सूत उवाच ।
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा ।
सनामा तव कन्येयं स्वसा मे तपसान्विता ॥१॥
1. sūta uvāca ,
vāsukistvabravīdvākyaṁ jaratkārumṛṣiṁ tadā ,
sanāmā tava kanyeyaṁ svasā me tapasānvitā.
1. sūtaḥ uvāca vāsukiḥ tu abravīt vākyam jaratkārum ṛṣim
tadā sanāmā tava kanyā iyam svasā me tapasā anvitā
1. Suta said: Then Vasuki indeed spoke these words to the sage Jarutkāru: "This daughter, who is my sister, bears the same name as you and is endowed with austerity."
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम ।
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥२॥
2. bhariṣyāmi ca te bhāryāṁ pratīcchemāṁ dvijottama ,
rakṣaṇaṁ ca kariṣye'syāḥ sarvaśaktyā tapodhana.
2. bhariṣyāmi ca te bhāryām pratīccha imām dvija uttama
rakṣaṇam ca kariṣye asyāḥ sarvaśaktyā tapodhana
2. O best of brahmins, O ascetic, accept this wife [my sister]. I will support her, and I will protect her with all my strength.
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति ।
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥३॥
3. pratiśrute tu nāgena bhariṣye bhaginīmiti ,
jaratkārustadā veśma bhujagasya jagāma ha.
3. pratiśrute tu nāgena bhariṣye bhaginī iti
jaratkāruḥ tadā veśma bhujagasya jagāma ha
3. Once the Nāga had promised, saying 'I will support (my) sister,' Jaratkāru then went to the serpent's dwelling.
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः ।
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥४॥
4. tatra mantravidāṁ śreṣṭhastapovṛddho mahāvrataḥ ,
jagrāha pāṇiṁ dharmātmā vidhimantrapuraskṛtam.
4. tatra mantravidām śreṣṭhaḥ tapovṛddhaḥ mahāvrataḥ
jagrāha pāṇim dharmātmā vidhimantrapuraskṛtam
4. There, the righteous-souled Jaratkāru, who was the best among those learned in mantras, whose penance had grown, and who observed great vows, took [her] hand, consecrated with traditional rites and mantras.
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् ।
जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥५॥
5. tato vāsagṛhaṁ śubhraṁ pannagendrasya saṁmatam ,
jagāma bhāryāmādāya stūyamāno maharṣibhiḥ.
5. tataḥ vāsagṛham śubhram pannagendrasya saṃmatam
jagāma bhāryām ādāya stūyamānaḥ maharṣibhiḥ
5. Then, taking his wife, and being praised by the great sages, he went to the brilliant and agreeable dwelling of the king of serpents.
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् ।
तत्र भार्यासहायः स जरत्कारुरुवास ह ॥६॥
6. śayanaṁ tatra vai kḷptaṁ spardhyāstaraṇasaṁvṛtam ,
tatra bhāryāsahāyaḥ sa jaratkāruruvāsa ha.
6. śayanam tatra vai kḷptam spardhyāstaraṇasaṃvṛtam
tatra bhāryāsahāyaḥ saḥ jaratkāruḥ uvāsa ha
6. There, indeed, a bed was prepared, covered with superb bedding. In that place, Jaratkāru, accompanied by his wife, dwelled.
स तत्र समयं चक्रे भार्यया सह सत्तमः ।
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥७॥
7. sa tatra samayaṁ cakre bhāryayā saha sattamaḥ ,
vipriyaṁ me na kartavyaṁ na ca vācyaṁ kadācana.
7. sa tatra samayam cakre bhāryayā saha sattamaḥ
vipriyam me na kartavyam na ca vācyam kadācana
7. There, that best of men made an agreement with his wife: 'Nothing disagreeable should ever be done to me, nor should anything (disagreeable) be spoken to me.'
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे ।
एतद्गृहाण वचनं मया यत्समुदीरितम् ॥८॥
8. tyajeyamapriye hi tvāṁ kṛte vāsaṁ ca te gṛhe ,
etadgṛhāṇa vacanaṁ mayā yatsamudīritam.
8. tyajeyam apriye hi tvām kṛte vāsam ca te gṛhe
etat gṛhāṇa vacanam mayā yat samudīritam
8. Indeed, if you commit an unpleasant act, I would abandon you and also my residence in your house. Accept this statement that I have made.
ततः परमसंविग्ना स्वसा नागपतेस्तु सा ।
अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥९॥
9. tataḥ paramasaṁvignā svasā nāgapatestu sā ,
atiduḥkhānvitā vācaṁ tamuvācaivamastviti.
9. tataḥ paramasaṃvignā svasā nāgapateḥ tu sā
atiduḥkhānvitā vācam tam uvāca evam astu iti
9. Then, the sister of the Naga lord, greatly agitated and overwhelmed with sorrow, said to him, 'So be it.'
तथैव सा च भर्तारं दुःखशीलमुपाचरत् ।
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥१०॥
10. tathaiva sā ca bhartāraṁ duḥkhaśīlamupācarat ,
upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī.
10. tathā eva sā ca bhartāram duḥkhaśīlam upācarat
upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī
10. Similarly, that glorious woman, seeking to please, attended to her husband, who was of a sorrowful disposition, using ingenious methods (like those of a white crow).
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा ।
भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥११॥
11. ṛtukāle tataḥ snātā kadācidvāsukeḥ svasā ,
bhartāraṁ taṁ yathānyāyamupatasthe mahāmunim.
11. ṛtukāle tataḥ snātā kadācit vāsukeḥ svasā
bhartāram tam yathānyāyam upatasthe mahāmunim
11. Then, one time, Vasuki's sister, having bathed at the appropriate time (for conception), duly approached that husband, the great sage.
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः ।
अतीव तपसा युक्तो वैश्वानरसमद्युतिः ।
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥१२॥
12. tatra tasyāḥ samabhavadgarbho jvalanasaṁnibhaḥ ,
atīva tapasā yukto vaiśvānarasamadyutiḥ ,
śuklapakṣe yathā somo vyavardhata tathaiva saḥ.
12. tatra tasyāḥ samabhavat garbhaḥ
jvalanasaṃnibhaḥ atīva tapasā yuktaḥ
vaiśvanarasamadyutiḥ śuklapakṣe
yathā somaḥ vyavardhata tathā eva saḥ
12. There, in her, an embryo was formed, radiant like fire, endowed with immense ascetic power, and brilliant like Vaiśvānara (the universal fire). Just as the moon waxes in the bright fortnight, so too did he grow.
ततः कतिपयाहस्य जरत्कारुर्महातपाः ।
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥१३॥
13. tataḥ katipayāhasya jaratkārurmahātapāḥ ,
utsaṅge'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat.
13. tataḥ katipayāhasya jaratkāruḥ mahātapaḥ
utsaṅge asyāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat
13. Then, after a few days, the great ascetic Jaratskāru, placing his head on her lap, fell asleep as if utterly exhausted.
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् ।
अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ।
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥१४॥
14. tasmiṁśca supte viprendre savitāstamiyādgirim ,
ahnaḥ parikṣaye brahmaṁstataḥ sācintayattadā ,
vāsukerbhaginī bhītā dharmalopānmanasvinī.
14. tasmin ca supte viprendre savitā
astamiyāt girim ahnaḥ parikṣaye brahman
tataḥ sā acintayat tadā vāsukeḥ
bhaginī bhītā dharmalopāt manasvinī
14. And when that best of Brahmins (Jaratskāru) was asleep, the sun set behind the mountains, signaling the end of the day. O Brahmā, it was then that Vāsuki's noble-minded sister, fearful of neglecting her duty, reflected.
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा ।
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥१५॥
15. kiṁ nu me sukṛtaṁ bhūyādbharturutthāpanaṁ na vā ,
duḥkhaśīlo hi dharmātmā kathaṁ nāsyāparādhnuyām.
15. kim nu me sukṛtam bhūyāt bhartuḥ utthāpanam na vā
duḥkhaśīlaḥ hi dharmātmā katham na asya aparādhnuyām
15. What good action should I perform? Should I awaken my husband or not? For he is indeed prone to anger, though righteous. How can I avoid offending him?
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः ।
धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥१६॥
16. kopo vā dharmaśīlasya dharmalopo'tha vā punaḥ ,
dharmalopo garīyānvai syādatretyakaronmanaḥ.
16. kopaḥ vā dharmaśīlasya dharmalopaḥ atha vā punaḥ
dharmalopaḥ garīyān vai syāt atra iti akarot manaḥ
16. Is it (better to risk) the righteous man's anger, or the neglect of duty? Neglecting my duty would surely be more serious in this situation. With this thought, she made up her mind.
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति ।
धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम् ॥१७॥
17. utthāpayiṣye yadyenaṁ dhruvaṁ kopaṁ kariṣyati ,
dharmalopo bhavedasya saṁdhyātikramaṇe dhruvam.
17. utthāpayiṣye yadi enam dhruvam kopam kariṣyati
dharmalopaḥ bhavet asya saṃdhyātikramaṇe dhruvam
17. If I wake him up, he will certainly become angry. Moreover, a transgression of dharma would certainly occur for him by missing the twilight prayer.
इति निश्चित्य मनसा जरत्कारुर्भुजंगमा ।
तमृषिं दीप्ततपसं शयानमनलोपमम् ।
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥१८॥
18. iti niścitya manasā jaratkārurbhujaṁgamā ,
tamṛṣiṁ dīptatapasaṁ śayānamanalopamam ,
uvācedaṁ vacaḥ ślakṣṇaṁ tato madhurabhāṣiṇī.
18. iti niścitya manasā jaratkāruḥ
bhujaṅgamā tam ṛṣim dīptatapasaṃ
śayānam analopamam uvāca idam
vacaḥ ślakṣṇam tataḥ madhurabhāṣiṇī
18. Having thus resolved in her mind, Jaratkāru, the serpent-maiden, who was sweet-speaking, then addressed these gentle words to that sage, who was lying down, resembling fire, and shining with intense austerity.
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति ।
संध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥१९॥
19. uttiṣṭha tvaṁ mahābhāga sūryo'stamupagacchati ,
saṁdhyāmupāssva bhagavannapaḥ spṛṣṭvā yatavrataḥ.
19. uttiṣṭha tvam mahābhāga sūryaḥ astam upagacchati
saṃdhyām upāsva bhagavan apaḥ spṛṣṭvā yatavrataḥ
19. Rise, O greatly fortunate one! The sun is setting. O venerable one, having touched water and with your vows disciplined, perform your twilight prayer.
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः ।
संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥२०॥
20. prāduṣkṛtāgnihotro'yaṁ muhūrto ramyadāruṇaḥ ,
saṁdhyā pravartate ceyaṁ paścimāyāṁ diśi prabho.
20. prāduṣkṛtāgnihotraḥ ayam muhūrtaḥ ramyadāruṇaḥ
saṃdhyā pravartate ca iyam paścimāyām diśi prabho
20. O Lord, this moment, when the Agnihotra sacrifice is to be made manifest, is both beautiful and awe-inspiring. And this twilight is now prevailing in the western direction.
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः ।
भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥२१॥
21. evamuktaḥ sa bhagavāñjaratkārurmahātapāḥ ,
bhāryāṁ prasphuramāṇoṣṭha idaṁ vacanamabravīt.
21. evam uktaḥ sa bhagavān jaratkāruḥ mahātapaḥ
bhāryām prasphuramāṇoṣṭhām idam vacanam abravīt
21. Thus addressed, that venerable sage Jaratkāru, who possessed great austerity, spoke these words to his wife, whose lips were trembling.
अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे ।
समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥२२॥
22. avamānaḥ prayukto'yaṁ tvayā mama bhujaṁgame ,
samīpe te na vatsyāmi gamiṣyāmi yathāgatam.
22. avamānaḥ prayuktaḥ ayam tvayā mama bhujaṅgame
samīpe te na vatsyāmi gamiṣyāmi yathāgatam
22. You have directed this insult at me, O serpent. I will not stay by your side; I will leave just as I arrived.
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः ।
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥२३॥
23. na hi tejo'sti vāmoru mayi supte vibhāvasoḥ ,
astaṁ gantuṁ yathākālamiti me hṛdi vartate.
23. na hi tejaḥ asti vāmorū mayi supte vibhāvasoḥ
astam gantum yathākālam iti me hṛdi vartate
23. O fair-thighed one, while I am asleep, the sun certainly has no power to set at its appointed time. This is my conviction.
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् ।
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥२४॥
24. na cāpyavamatasyeha vastuṁ roceta kasyacit ,
kiṁ punardharmaśīlasya mama vā madvidhasya vā.
24. na ca api avamatasya iha vastum roceta kasyacit
kim punaḥ dharmaśīlasya mama vā madvidhasya vā
24. And furthermore, no one who has been disrespected would wish to remain here; how much less would I, a person of righteous character, or anyone like me, desire to stay?
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् ।
अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥२५॥
25. evamuktā jaratkārurbhartrā hṛdayakampanam ,
abravīdbhaginī tatra vāsukeḥ saṁniveśane.
25. evam uktā jaratkāruḥ bhartrā hṛdayakampanam
abravīt bhaginī tatra vāsukeḥ saṃniveśane
25. Thus addressed with heart-trembling words by her husband, Jaratkāru, the sister of Vāsuki, spoke there in the dwelling.
नावमानात्कृतवती तवाहं प्रतिबोधनम् ।
धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥२६॥
26. nāvamānātkṛtavatī tavāhaṁ pratibodhanam ,
dharmalopo na te vipra syādityetatkṛtaṁ mayā.
26. na avamānāt kṛtavatī tava aham pratibodhanam
dharmalopaḥ na te vipra syāt iti etat kṛtam mayā
26. O Brahmin, I did not awaken you out of disrespect; rather, I did this so that you might not suffer a lapse in your duty.
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः ।
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् ॥२७॥
27. uvāca bhāryāmityukto jaratkārurmahātapāḥ ,
ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṁgamām.
27. uvāca bhāryām iti uktaḥ jaratkāruḥ mahātapaḥ
ṛṣiḥ kopasamāviṣṭaḥ tyaktukāmaḥ bhujaṅgamām
27. The great ascetic sage Jaratkāru, thus addressed by his wife, became overcome with anger and wished to abandon the serpent-woman.
न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे ।
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥२८॥
28. na me vāganṛtaṁ prāha gamiṣye'haṁ bhujaṁgame ,
samayo hyeṣa me pūrvaṁ tvayā saha mithaḥ kṛtaḥ.
28. na me vāk anṛtam prāha gamiṣye aham bhujaṅgame |
samayaḥ hi eṣa me pūrvam tvayā saha mithaḥ kṛtaḥ
28. My speech does not utter falsehood. I shall depart now, O serpent-woman, for this agreement was made between us two previously.
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे ।
इतो मयि गते भीरु गतः स भगवानिति ।
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥२९॥
29. sukhamasmyuṣito bhadre brūyāstvaṁ bhrātaraṁ śubhe ,
ito mayi gate bhīru gataḥ sa bhagavāniti ,
tvaṁ cāpi mayi niṣkrānte na śokaṁ kartumarhasi.
29. sukham asmi uṣitaḥ bhadre brūyāḥ tvam
bhrātaram śubhe | itaḥ mayi gate bhīru
gataḥ saḥ bhagavān iti | tvam ca
api mayi niṣkrānte na śokam kartum arhasi
29. "O gentle one, O auspicious one, I have lived happily (with you). You should tell your brother, O timid one, that 'the venerable one has departed from here.' And you, when I have left, should also not feel sorrow."
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा ।
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥३०॥
30. ityuktā sānavadyāṅgī pratyuvāca patiṁ tadā ,
jaratkāruṁ jaratkāruścintāśokaparāyaṇā.
30. iti uktā sā anavadyāṅgī pratyuvāca patim tadā
| jaratkārum jaratkāruḥ cintāśokaparāyaṇā
30. Thus addressed, Jaratkāru, the woman of faultless limbs, who was overwhelmed by anxiety and sorrow, then replied to her husband, Jaratkāru.
बाष्पगद्गदया वाचा मुखेन परिशुष्यता ।
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ।
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥३१॥
31. bāṣpagadgadayā vācā mukhena pariśuṣyatā ,
kṛtāñjalirvarārohā paryaśrunayanā tataḥ ,
dhairyamālambya vāmorūrhṛdayena pravepatā.
31. bāṣpagadgadayā vācā mukhena
pariśuṣyatā | kṛtāñjaliḥ varārohā
paryyaśrunayanā tataḥ | dhairyam
ālambya vāmorūḥ hṛdayena pravepatā
31. Then, the beautiful-hipped woman, with a voice choked with tears and a parched face, with folded hands and tear-filled eyes, mustered courage, though her heart was trembling.
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ।
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥३२॥
32. na māmarhasi dharmajña parityaktumanāgasam ,
dharme sthitāṁ sthito dharme sadā priyahite ratām.
32. na mām arhasi dharmajña parityaktum anāgasam
dharme sthitām sthitaḥ dharme sadā priyahite ratām
32. O knower of dharma, you should not abandon me, who am sinless. You yourself are steadfast in dharma, and I am always devoted to what is dear and beneficial.
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम ।
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः ॥३३॥
33. pradāne kāraṇaṁ yacca mama tubhyaṁ dvijottama ,
tadalabdhavatīṁ mandāṁ kiṁ māṁ vakṣyati vāsukiḥ.
33. pradāne kāraṇam yat ca mama tubhyam dvijottama
tat alabdhavatīm mandām kim mām vakṣyati vāsukiḥ
33. O best of twice-born, and whatever reason there was for my giving myself to you—if I return without having obtained that (result), what will Vasuki say to me, foolish as I am?
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम ।
अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥३४॥
34. mātṛśāpābhibhūtānāṁ jñātīnāṁ mama sattama ,
apatyamīpṣitaṁ tvattastacca tāvanna dṛśyate.
34. mātṛśāpābhibhūtānām jñātīnām mama sattama
apatyam īpsitam tvattaḥ tat ca tāvat na dṛśyate
34. O best of beings, that desired offspring for my relatives, who are overcome by a mother's curse, is not yet seen from you.
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् ।
संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥३५॥
35. tvatto hyapatyalābhena jñātīnāṁ me śivaṁ bhavet ,
saṁprayogo bhavennāyaṁ mama moghastvayā dvija.
35. tvattaḥ hi apatyalābhena jñātīnām me śivam bhavet
samprayogaḥ bhavet na ayam mama moghaḥ tvayā dvija
35. Indeed, through the obtaining of offspring from you, there would be welfare for my relatives. O twice-born, this union of mine with you should not be fruitless.
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये ।
इममव्यक्तरूपं मे गर्भमाधाय सत्तम ।
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥३६॥
36. jñātīnāṁ hitamicchantī bhagavaṁstvāṁ prasādaye ,
imamavyaktarūpaṁ me garbhamādhāya sattama ,
kathaṁ tyaktvā mahātmā sangantumicchasyanāgasam.
36. jñātīnām hitam icchantī bhagavan tvām
prasādaye imam avyaktarūpam me
garbham ādhāya sattama katham tyaktvā
mahātmā san gantum icchasi anāgasam
36. O worshipful one, O best of beings, I, who desire the welfare of my relatives, implore you. Having placed this embryo of unmanifest form within me, how can you, being a great-souled one, wish to abandon me, who am sinless?
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् ।
यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥३७॥
37. evamuktastu sa munirbhāryāṁ vacanamabravīt ,
yadyuktamanurūpaṁ ca jaratkārustapodhanaḥ.
37. evam uktaḥ tu saḥ muniḥ bhāryām vacanam abravīt
| yat yuktam anurūpam ca jaratkāruḥ tapodhanaḥ
37. Thus addressed (by his wife), that sage spoke these words to his wife: 'Whatever is appropriate and suitable for me, Jaradkaru the ascetic (is as follows:)'
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः ।
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥३८॥
38. astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ ,
ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ.
38. asti eṣaḥ garbhaḥ subhage tava vaiśvānaropamaḥ
| ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ
38. 'O fortunate one, this embryo exists for you; he will be like Vaīśvānara (fire), a sage with a supremely righteous soul, and a master of the Vedas and Vedāṅgas.'
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः ।
उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥३९॥
39. evamuktvā sa dharmātmā jaratkārurmahānṛṣiḥ ,
ugrāya tapase bhūyo jagāma kṛtaniścayaḥ.
39. evam uktvā saḥ dharmātmā jaratkāruḥ mahān ṛṣiḥ
| ugrāya tapase bhūyaḥ jagāma kṛtaniścayaḥ
39. Having spoken thus, that great sage Jaradkaru, whose soul was righteous, with a firm resolve, again departed for severe austerity.