Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-16, chapter-2

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ।
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥१॥
1. janamejaya uvāca ,
kathaṁ vinaṣṭā bhagavannandhakā vṛṣṇibhiḥ saha ,
paśyato vāsudevasya bhojāścaiva mahārathāḥ.
वैशंपायन उवाच ।
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् ।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥२॥
2. vaiśaṁpāyana uvāca ,
ṣaṭtriṁśe'tha tato varṣe vṛṣṇīnāmanayo mahān ,
anyonyaṁ musalaiste tu nijaghnuḥ kālacoditāḥ.
जनमेजय उवाच ।
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः ।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥३॥
3. janamejaya uvāca ,
kenānuśaptāste vīrāḥ kṣayaṁ vṛṣṇyandhakā yayuḥ ,
bhojāśca dvijavarya tvaṁ vistareṇa vadasva me.
वैशंपायन उवाच ।
विश्वामित्रं च कण्वं च नारदं च तपोधनम् ।
सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् ॥४॥
4. vaiśaṁpāyana uvāca ,
viśvāmitraṁ ca kaṇvaṁ ca nāradaṁ ca tapodhanam ,
sāraṇapramukhā vīrā dadṛśurdvārakāgatān.
ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा ।
अब्रुवन्नुपसंगम्य दैवदण्डनिपीडिताः ॥५॥
5. te vai sāmbaṁ puraskṛtya bhūṣayitvā striyaṁ yathā ,
abruvannupasaṁgamya daivadaṇḍanipīḍitāḥ.
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।
ऋषयः साधु जानीत किमियं जनयिष्यति ॥६॥
6. iyaṁ strī putrakāmasya babhroramitatejasaḥ ,
ṛṣayaḥ sādhu jānīta kimiyaṁ janayiṣyati.
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः ।
प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥७॥
7. ityuktāste tadā rājanvipralambhapradharṣitāḥ ,
pratyabruvaṁstānmunayo yattacchṛṇu narādhipa.
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् ।
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥८॥
8. vṛṣṇyandhakavināśāya musalaṁ ghoramāyasam ,
vāsudevasya dāyādaḥ sāmbo'yaṁ janayiṣyati.
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥९॥
9. yena yūyaṁ sudurvṛttā nṛśaṁsā jātamanyavaḥ ,
ucchettāraḥ kulaṁ kṛtsnamṛte rāmajanārdanau.
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः ।
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥१०॥
10. samudraṁ yāsyati śrīmāṁstyaktvā dehaṁ halāyudhaḥ ,
jarā kṛṣṇaṁ mahātmānaṁ śayānaṁ bhuvi bhetsyati.
इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः ।
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ॥११॥
11. ityabruvanta te rājanpralabdhāstairdurātmabhiḥ ,
munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam.
तथोक्त्वा मुनयस्ते
तु ततः केशवमभ्ययुः ॥१२॥
12. tathoktvā munayaste tu
tataḥ keśavamabhyayuḥ.
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः ।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥१३॥
13. athābravīttadā vṛṣṇīñśrutvaivaṁ madhusūdanaḥ ,
antajño matimāṁstasya bhavitavyaṁ tatheti tān.
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् ।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥१४॥
14. evamuktvā hṛṣīkeśaḥ praviveśa punargṛhān ,
kṛtāntamanyathā naicchatkartuṁ sa jagataḥ prabhuḥ.
श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै ।
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ॥१५॥
15. śvobhūte'tha tataḥ sāmbo musalaṁ tadasūta vai ,
vṛṣṇyandhakavināśāya kiṁkarapratimaṁ mahat.
प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन् ।
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ॥१६॥
16. prasūtaṁ śāpajaṁ ghoraṁ tacca rājñe nyavedayan ,
viṣaṇṇarūpastadrājā sūkṣmaṁ cūrṇamakārayat.
प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् ।
अघोषयंश्च नगरे वचनादाहुकस्य च ॥१७॥
17. prākṣipansāgare tacca puruṣā rājaśāsanāt ,
aghoṣayaṁśca nagare vacanādāhukasya ca.
अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह ।
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ॥१८॥
18. adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣviha ,
surāsavo na kartavyaḥ sarvairnagaravāsibhiḥ.
यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् ।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥१९॥
19. yaśca no'viditaṁ kuryātpeyaṁ kaścinnaraḥ kvacit ,
jīvansa śūlamārohetsvayaṁ kṛtvā sabāndhavaḥ.
ततो राजभयात्सर्वे नियमं चक्रिरे तदा ।
नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः ॥२०॥
20. tato rājabhayātsarve niyamaṁ cakrire tadā ,
narāḥ śāsanamājñāya tasya rājño mahātmanaḥ.