Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-27

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः ।
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
nāradasya tu tadvākyaṁ praśaśaṁsurdvijottamāḥ ,
śatayūpastu rājarṣirnāradaṁ vākyamabravīt.
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता ।
सर्वस्य च जनस्यास्य मम चैव महाद्युते ॥२॥
2. aho bhagavatā śraddhā kururājasya vardhitā ,
sarvasya ca janasyāsya mama caiva mahādyute.
अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु ।
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ॥३॥
3. asti kācidvivakṣā tu mama tāṁ gadataḥ śṛṇu ,
dhṛtarāṣṭraṁ prati nṛpaṁ devarṣe lokapūjita.
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा ।
युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् ॥४॥
4. sarvavṛttāntatattvajño bhavāndivyena cakṣuṣā ,
yuktaḥ paśyasi devarṣe gatīrvai vividhā nṛṇām.
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् ।
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥५॥
5. uktavānnṛpatīnāṁ tvaṁ mahendrasya salokatām ,
na tvasya nṛpaterlokāḥ kathitāste mahāmune.
स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो ।
त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः ॥६॥
6. sthānamasya kṣitipateḥ śrotumicchāmyahaṁ vibho ,
tvattaḥ kīdṛkkadā veti tanmamācakṣva pṛcchataḥ.
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् ।
व्याजहार सतां मध्ये दिव्यदर्शी महातपाः ॥७॥
7. ityukto nāradastena vākyaṁ sarvamanonugam ,
vyājahāra satāṁ madhye divyadarśī mahātapāḥ.
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् ।
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥८॥
8. yadṛcchayā śakrasado gatvā śakraṁ śacīpatim ,
dṛṣṭavānasmi rājarṣe tatra pāṇḍuṁ narādhipam.
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप ।
तपसो दुश्चरस्यास्य यदयं तप्यते नृपः ॥९॥
9. tatreyaṁ dhṛtarāṣṭrasya kathā samabhavannṛpa ,
tapaso duścarasyāsya yadayaṁ tapyate nṛpaḥ.
तत्राहमिदमश्रौषं शक्रस्य वदतो नृप ।
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः ॥१०॥
10. tatrāhamidamaśrauṣaṁ śakrasya vadato nṛpa ,
varṣāṇi trīṇi śiṣṭāni rājño'sya paramāyuṣaḥ.
ततः कुबेरभवनं गान्धारीसहितो नृपः ।
विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः ॥११॥
11. tataḥ kuberabhavanaṁ gāndhārīsahito nṛpaḥ ,
vihartā dhṛtarāṣṭro'yaṁ rājarājābhipūjitaḥ.
कामगेन विमानेन दिव्याभरणभूषितः ।
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥१२॥
12. kāmagena vimānena divyābharaṇabhūṣitaḥ ,
ṛṣiputro mahābhāgastapasā dagdhakilbiṣaḥ.
संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् ।
स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि ॥१३॥
13. saṁcariṣyati lokāṁśca devagandharvarakṣasām ,
svacchandeneti dharmātmā yanmāṁ tvaṁ paripṛcchasi.
देवगुह्यमिदं प्रीत्या मया वः कथितं महत् ।
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥१४॥
14. devaguhyamidaṁ prītyā mayā vaḥ kathitaṁ mahat ,
bhavanto hi śrutadhanāstapasā dagdhakilbiṣāḥ.
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः ।
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ॥१५॥
15. iti te tasya tacchrutvā devarṣermadhuraṁ vacaḥ ,
sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ.
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः ।
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥१६॥
16. evaṁ kathābhiranvāsya dhṛtarāṣṭraṁ manīṣiṇaḥ ,
viprajagmuryathākāmaṁ te siddhagatimāsthitāḥ.