Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-14

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् ।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥१॥
1. vaiśaṁpāyana uvāca ,
pratyākhyāto rājaputryā sudeṣṇāṁ kīcako'bravīt ,
amaryādena kāmena ghoreṇābhipariplutaḥ.
1. vaiśampāyana uvāca pratyākhyātaḥ rājaputryā sudeṣṇām
Kīcakaḥ abravīt amaryādena kāmena ghoreṇa abhipariplutaḥ
1. Vaiśampāyana said: Having been rejected by the princess, Kīcaka, who was overwhelmed by a terrible, boundless desire (kāma), then spoke to Sudesṇā.
यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम् ।
तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् ॥२॥
2. yathā kaikeyi sairandhryā sameyāṁ tadvidhīyatām ,
tāṁ sudeṣṇe parīpsasva māhaṁ prāṇānprahāsiṣam.
2. yathā kaikeyi sairandhryā sameyām tat vidhīyatām
tām sudeṣṇe parīpsasva mā aham prāṇān prahāsiṣam
2. O queen (Kaikeyī), please arrange for me to meet Sairandhrī. O Sudeshṇā, you must seek her out, lest I give up my life.
तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा ।
विराटमहिषी देवी कृपां चक्रे मनस्विनी ॥३॥
3. tasya tāṁ bahuśaḥ śrutvā vācaṁ vilapatastadā ,
virāṭamahiṣī devī kṛpāṁ cakre manasvinī.
3. tasya tām bahuśaḥ śrutvā vācam vilapataḥ
tadā virāṭamahiṣī devī kṛpām cakre manasvinī
3. Having heard his lamenting words many times then, Queen Sudeshṇā, the high-minded woman, felt compassion.
स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च ।
उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् ॥४॥
4. svamarthamabhisaṁdhāya tasyārthamanucintya ca ,
udvegaṁ caiva kṛṣṇāyāḥ sudeṣṇā sūtamabravīt.
4. svam artham abhisaṃdhāya tasya artham anucintya
ca udvegam ca eva kṛṣṇāyāḥ sudeṣṇā sūtam abravīt
4. Having considered her own interest, and having reflected upon his (Virāṭa's) desire, and also the agitation of Kṛṣṇā (Draupadī), Sudeshṇā spoke to the charioteer (sūta).
पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय ।
तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् ॥५॥
5. parviṇīṁ tvaṁ samuddiśya surāmannaṁ ca kāraya ,
tatraināṁ preṣayiṣyāmi surāhārīṁ tavāntikam.
5. pārviṇīm tvam samuddiśya surām annam ca kāraya
tatra enām preṣayiṣyāmi surāhārīm tava antikam
5. You should prepare wine and food, specifically for the festival day. There, I will send her to you as one bringing wine.
तत्र संप्रेषितामेनां विजने निरवग्रहाम् ।
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि ॥६॥
6. tatra saṁpreṣitāmenāṁ vijane niravagrahām ,
sāntvayethā yathākāmaṁ sāntvyamānā ramedyadi.
6. tatra saṃpreṣitām enām vijane niravagrahām
sāntvayeṭhāḥ yathākāmam sāntvyamānā ramet yadi
6. There, you should console her, having sent her to a secluded place where she is unrestrained, as she wishes. If she is consoled in this way, she might find pleasure.
कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा ।
सुरामाहारयामास राजार्हां सुपरिस्रुताम् ॥७॥
7. kīcakastu gṛhaṁ gatvā bhaginyā vacanāttadā ,
surāmāhārayāmāsa rājārhāṁ suparisrutām.
7. kīcakaḥ tu gṛham gatvā bhaginyāḥ vacanāt
tadā surām āhārayāmāsa rājārhām suparisrutām
7. Kīcaka, however, having gone home, then on his sister's command, procured wine that was fit for a king and well-filtered.
आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् ।
कारयामास कुशलैरन्नपानं सुशोभनम् ॥८॥
8. ājaurabhraṁ ca subhṛśaṁ bahūṁścoccāvacānmṛgān ,
kārayāmāsa kuśalairannapānaṁ suśobhanam.
8. ājaurabhram ca subhṛśam bahūn ca uccāvacān
mṛgān kārayāmāsa kuśalaiḥ annapānam suśobhanam
8. And he had a great quantity of goat and sheep meat, along with many diverse wild animals, prepared by skilled persons. He also arranged for splendid food and drink.
तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता ।
सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् ॥९॥
9. tasminkṛte tadā devī kīcakenopamantritā ,
sudeṣṇā preṣayāmāsa sairandhrīṁ kīcakālayam.
9. tasmin kṛte tadā devī kīcakena upamantritā
sudeṣṇā preṣayāmāsa sairandhrīm kīcakālayam
9. When that was done, Queen Sudesṇā, having been requested by Kīcaka, then dispatched the Sairandhrī to Kīcaka's residence.
सुदेष्णोवाच ।
उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् ।
पानमानय कल्याणि पिपासा मां प्रबाधते ॥१०॥
10. sudeṣṇovāca ,
uttiṣṭha gaccha sairandhri kīcakasya niveśanam ,
pānamānaya kalyāṇi pipāsā māṁ prabādhate.
10. sudeṣṇā uvāca uttiṣṭha gaccha sairandhri kīcakasya
niveśanam pānam ānaya kalyāṇi pipāsā mām prabādhate
10. Sudeshṇā said, "Get up, O Sairandhrī, and go to Kīcaka's residence. O beautiful one, bring a drink; thirst torments me."
द्रौपद्युवाच ।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् ।
त्वमेव राज्ञि जानासि यथा स निरपत्रपः ॥११॥
11. draupadyuvāca ,
na gaccheyamahaṁ tasya rājaputri niveśanam ,
tvameva rājñi jānāsi yathā sa nirapatrapaḥ.
11. draupadī uvāca na gaccheyam aham tasya rājaputri
niveśanam tvam eva rājñi jānāsi yathā saḥ nirapatrapaḥ
11. Draupadī said, "O princess, I should not go to his residence. O queen, you yourself know how shameless he is."
न चाहमनवद्याङ्गि तव वेश्मनि भामिनि ।
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी ॥१२॥
12. na cāhamanavadyāṅgi tava veśmani bhāmini ,
kāmavṛttā bhaviṣyāmi patīnāṁ vyabhicāriṇī.
12. na ca aham anavadyāṅgi tava veśmani bhāmini
kāmavṛttā bhaviṣyāmi patīnām vyabhicāriṇī
12. And I, O glorious one with faultless limbs, will not act as I please in your house and become unfaithful to my husbands.
त्वं चैव देवि जानासि यथा स समयः कृतः ।
प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ॥१३॥
13. tvaṁ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ ,
praviśantyā mayā pūrvaṁ tava veśmani bhāmini.
13. tvam ca eva devi jānāsi yathā saḥ samayaḥ kṛtaḥ
praviśantyā mayā pūrvam tava veśmani bhāmini
13. And you, O queen, O glorious one, certainly know the condition that was established by me previously, when I first entered your house.
कीचकश्च सुकेशान्ते मूढो मदनदर्पितः ।
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ॥१४॥
14. kīcakaśca sukeśānte mūḍho madanadarpitaḥ ,
so'vamaṁsyati māṁ dṛṣṭvā na yāsye tatra śobhane.
14. kīcakaḥ ca sukeśānte mūḍhaḥ madanadarpitaḥ saḥ
avamansyati mām dṛṣṭvā na yāsye tatra śobhane
14. O beautiful-haired lady, Kicaka is foolish and arrogant from passion. He will insult me upon seeing me. O lovely one, I will not go there.
सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः ।
अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते ॥१५॥
15. santi bahvyastava preṣyā rājaputri vaśānugāḥ ,
anyāṁ preṣaya bhadraṁ te sa hi māmavamaṁsyate.
15. santi bahvyaḥ tava preṣyāḥ rājaputri vaśānugāḥ
anyām preṣaya bhadram te saḥ hi mām avamansyate
15. O princess, you have many obedient maidservants. Please send another one; may it be well with you. For he will certainly disrespect me.
सुदेष्णोवाच ।
नैव त्वां जातु हिंस्यात्स इतः संप्रेषितां मया ॥१६॥
16. sudeṣṇovāca ,
naiva tvāṁ jātu hiṁsyātsa itaḥ saṁpreṣitāṁ mayā.
16. sudeṣṇā uvāca na eva tvām jātu
hiṃsyāt saḥ itaḥ sampreṣitām mayā
16. Sudeshna replied, 'He would never harm you, whom I have sent from here.'
वैशंपायन उवाच ।
इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् ।
सा शङ्कमाना रुदती दैवं शरणमीयुषी ।
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ॥१७॥
17. vaiśaṁpāyana uvāca ,
ityasyāḥ pradadau kāṁsyaṁ sapidhānaṁ hiraṇmayam ,
sā śaṅkamānā rudatī daivaṁ śaraṇamīyuṣī ,
prātiṣṭhata surāhārī kīcakasya niveśanam.
17. vaiśaṃpāyanaḥ uvāca iti asyāḥ pradadau
kāṃsyam sapidhānam hiraṇmayam sā
śaṅkamānā rudatī daivam śaraṇam īyuṣī
prātiṣṭhata surāāhārī kīcakasya niveśanam
17. Vaishampayana said: Thus, Sudeshna gave her a bronze vessel with a golden lid. She, apprehensive and weeping, having sought refuge in fate, set out, carrying wine and provisions, for Kicaka's residence.
द्रौपद्युवाच ।
यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन ।
तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः ॥१८॥
18. draupadyuvāca ,
yathāhamanyaṁ pāṇḍubhyo nābhijānāmi kaṁcana ,
tena satyena māṁ prāptāṁ kīcako mā vaśe kṛthāḥ.
18. draupadī uvāca | yathā aham anyam pāṇḍubhyaḥ na abhijānāmi
kaṃcana | tena satyena mām prāptām kīcakaḥ mā vaśe kṛthāḥ
18. Draupadī said: "Just as I acknowledge no man other than the Pāṇḍavas, by that truth, may Kīcaka not bring me, who has been seized (by him), under his control."
वैशंपायन उवाच ।
उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः ।
स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ॥१९॥
19. vaiśaṁpāyana uvāca ,
upātiṣṭhata sā sūryaṁ muhūrtamabalā tataḥ ,
sa tasyāstanumadhyāyāḥ sarvaṁ sūryo'vabuddhavān.
19. vaiśaṃpāyana uvāca | upātiṣṭhata sā sūryam muhūrtam abalā
tataḥ | sa tasyāḥ tanumadhyāyāḥ sarvam sūryaḥ avabuddhavān
19. Vaiśaṃpāyana said: Then, that helpless woman (Draupadī) stood facing the sun god for a moment. That Sun god understood everything concerning that slender-waisted woman.
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ।
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥२०॥
20. antarhitaṁ tatastasyā rakṣo rakṣārthamādiśat ,
taccaināṁ nājahāttatra sarvāvasthāsvaninditām.
20. antarhitam tataḥ tasyāḥ rakṣaḥ rakṣārtham ādiśat |
tat ca enām na ajahāt tatra sarvāvasthāsu aninditām
20. Having disappeared, the Sun god then ordered a protector (yakṣa) for her defense. And that (protector) did not abandon her, the blameless one, there in all circumstances.
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् ।
उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ॥२१॥
21. tāṁ mṛgīmiva vitrastāṁ dṛṣṭvā kṛṣṇāṁ samīpagām ,
udatiṣṭhanmudā sūto nāvaṁ labdhveva pāragaḥ.
21. tām mṛgīm iva vitrastām dṛṣṭvā kṛṣṇām samīpagām
| udatiṣṭhat mudā sūtaḥ nāvam labdhvā iva pāragḥ
21. Seeing her, Kṛṣṇā (Draupadī), who was terrified like a doe and approaching him, the charioteer (Kīcaka) rose with delight, just like a voyager who has found a boat.