Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-71

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम ।
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥१॥
1. saṁjaya uvāca ,
rājansaṁgrāmamāścaryaṁ śṛṇu kīrtayato mama ,
kurūṇāṁ pāṇḍavānāṁ ca yathā yuddhamavartata.
1. saṃjaya uvāca rājan saṅgrāmam āścaryam śṛṇu kīrtayataḥ
mama kurūṇām pāṇḍavānām ca yathā yuddham avartata
1. saṃjaya uvāca rājan mama kīrtayataḥ āścaryam saṅgrāmam śṛṇu,
ca yathā kurūṇām pāṇḍavānām yuddham avartata
1. Sañjaya said: "O King, listen to me describe the amazing battle, and how the war of the Kurus and the Pāṇḍavas transpired."
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥२॥
2. bhāradvājaṁ samāsādya vyūhasya pramukhe sthitam ,
ayodhayanraṇe pārthā droṇānīkaṁ bibhitsavaḥ.
2. bhāradvājam samāsādya vyūhasya pramukhe sthitam
ayodhayant raṇe pārthāḥ droṇānīkam bibhitsavaḥ
2. pārthāḥ droṇānīkam bibhitsavaḥ vyūhasya pramukhe
sthitam bhāradvājam samāsādya raṇe ayodhayant
2. The Pāṇḍavas, wishing to break through Droṇa's army, approached Bhāradvāja (Droṇa), who stood at the vanguard of the formation, and fought in that battle.
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः ।
अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ॥३॥
3. rakṣamāṇāḥ svakaṁ vyūhaṁ droṇasyāpi ca sainikāḥ ,
ayodhayanraṇe pārthānprārthayanto mahadyaśaḥ.
3. rakṣamāṇāḥ svakam vyūham droṇasya api ca sainikāḥ
ayodhayant raṇe pārthān prārthayantaḥ mahat yaśaḥ
3. ca droṇasya sainikāḥ svakam vyūham rakṣamāṇāḥ api
mahat yaśaḥ prārthayantaḥ raṇe pārthān ayodhayant
3. And Droṇa's soldiers also, protecting their own formation and desiring great glory, fought the Pārthas in battle.
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।
आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ ॥४॥
4. vindānuvindāvāvantyau virāṭaṁ daśabhiḥ śaraiḥ ,
ājaghnatuḥ susaṁkruddhau tava putrahitaiṣiṇau.
4. vinda-anuvindau āvantyau virāṭam daśabhiḥ śaraiḥ
ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau
4. tava putrahitaiṣiṇau susaṃkruddhau āvantyau
vinda-anuvindau daśabhiḥ śaraiḥ virāṭam ājaghnatuḥ
4. The two princes of Avanti, Vinda and Anuvinda, who were extremely enraged and desired the welfare of your son, struck Virata with ten arrows.
विराटश्च महाराज तावुभौ समरे स्थितौ ।
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥५॥
5. virāṭaśca mahārāja tāvubhau samare sthitau ,
parākrāntau parākramya yodhayāmāsa sānugau.
5. virāṭaḥ ca mahārāja tau ubhau samare sthitau
parākrāntau parākramya yodhayāmāsa sānugau
5. mahārāja virāṭaḥ ca parākramya samare sthitau
parākrāntau sānugau tau ubhau yodhayāmāsa
5. And King Virata, O great king, having displayed his prowess, fought those two (Vinda and Anuvinda) who were mighty, stood firm in battle, and were accompanied by their retinue.
तेषां युद्धं समभवद्दारुणं शोणितोदकम् ।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥६॥
6. teṣāṁ yuddhaṁ samabhavaddāruṇaṁ śoṇitodakam ,
siṁhasya dvipamukhyābhyāṁ prabhinnābhyāṁ yathā vane.
6. teṣām yuddham samabhavat dāruṇam śoṇita-udakam
siṃhasya dvipa-mukhyābhyām prabhinnābhyām yathā vane
6. teṣām dāruṇam śoṇitodakam yuddham samabhavat yathā
vane siṃhasya prabhinnābhyām dvipamukhyābhyām
6. Their terrible battle, where blood flowed like water, took place, resembling a lion's combat in a forest with two highly enraged, ichor-oozing chief elephants.
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः ।
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥७॥
7. bāhlīkaṁ rabhasaṁ yuddhe yājñasenirmahābalaḥ ,
ājaghne viśikhaistīkṣṇairghorairmarmāsthibhedibhiḥ.
7. bāhlīkam rabhasam yuddhe yājñaseniḥ mahābalaḥ ājaghne
viśikhaiḥ tīkṣṇaiḥ ghoraiḥ marma-asthi-bhedibhiḥ
7. yuddhe mahābalaḥ yājñaseniḥ rabhasam bāhlīkam
tīkṣṇaiḥ ghoraiḥ marmāsthibhedibhiḥ viśikhaiḥ ājaghne
7. In battle, the exceedingly mighty Yājñaseni struck the impetuous Bahlika with sharp, dreadful arrows that could pierce vital spots and bones.
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः ।
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥८॥
8. bāhlīko yājñaseniṁ tu hemapuṅkhaiḥ śilāśitaiḥ ,
ājaghāna bhṛśaṁ kruddho navabhirnataparvabhiḥ.
8. Bāhlīkaḥ Yājñasenim tu hemapuṅkhaiḥ śilāśitaiḥ
ājaghāna bhṛśam kruddhaḥ navabhiḥ nataparvabhiḥ
8. kruddhaḥ Bāhlīkaḥ tu Yājñasenim śilāśitaiḥ hemapuṅkhaiḥ
nataparvabhiḥ navabhiḥ (śaraiḥ) bhṛśam ājaghāna
8. Enraged, Bahlika intensely struck Draupadī (Yājñasenī) with nine arrows that were golden-shafted, sharpened on stone, and well-knotted.
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥९॥
9. tadyuddhamabhavadghoraṁ śaraśaktisamākulam ,
bhīrūṇāṁ trāsajananaṁ śūrāṇāṁ harṣavardhanam.
9. tat yuddham abhavat ghoram śaraśaktisamākulam
bhīrūṇām trāsajananam śūrāṇām harṣavardhanam
9. tat yuddham śaraśaktisamākulam ghoram abhavat.
(tat yuddham) bhīrūṇām trāsajananam,
śūrāṇām harṣavardhanam (ca abhavat)
9. That battle became dreadful, filled with arrows and spears (śakti); it caused terror for the timid, but increased the joy of the brave.
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा ।
अभवत्संवृतं सर्वं न प्राज्ञायत किंचन ॥१०॥
10. tābhyāṁ tatra śarairmuktairantarikṣaṁ diśastathā ,
abhavatsaṁvṛtaṁ sarvaṁ na prājñāyata kiṁcana.
10. tābhyām tatra śaraiḥ muktaiḥ antarikṣam diśaḥ
tathā abhavat saṃvṛtam sarvam na prājñāyata kiñcana
10. tatra tābhyām muktaiḥ śaraiḥ antarikṣam tathā diśaḥ sarvam saṃvṛtam abhavat.
kiñcana na prājñāyata.
10. There, by the arrows released by those two (warriors), the sky and all the directions became entirely covered, and nothing could be perceived.
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् ।
ससैन्यो योधयामास गजः प्रतिगजं यथा ॥११॥
11. śaibyo govāsano yuddhe kāśyaputraṁ mahāratham ,
sasainyo yodhayāmāsa gajaḥ pratigajaṁ yathā.
11. Śaibyaḥ Govāsanaḥ yuddhe Kāśyaputram mahāratham
sasainyaḥ yodhayāmāsa gajaḥ pratigajam yathā
11. yathā gajaḥ pratigajam (yodhayati),
(tathā) Śaibyaḥ Govāsanaḥ sasainyaḥ yuddhe mahāratham Kāśyaputram yodhayāmāsa
11. Just as an elephant fights another elephant, so too in that battle, Shaibya Govasana, along with his army, fought against Kashyaputra, the great charioteer.
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् ।
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥१२॥
12. bāhlīkarājaḥ saṁrabdho draupadeyānmahārathān ,
manaḥ pañcendriyāṇīva śuśubhe yodhayanraṇe.
12. bāhlīkarājaḥ saṃrabdhaḥ draupadeyān mahārathān
manaḥ pañca-indriyāṇi iva śuśubhe yodhayat raṇe
12. saṃrabdhaḥ bāhlīkarājaḥ raṇe mahārathān draupadeyān
yodhayat manaḥ pañca-indriyāṇi iva śuśubhe
12. The king of Bāhlīka, enraged, shone splendidly in battle as he fought the great chariot-warriors, the sons of Draupadī, just as the mind battles the five senses.
अयोधयंस्ते च भृशं तं शरौघैः समन्ततः ।
इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ॥१३॥
13. ayodhayaṁste ca bhṛśaṁ taṁ śaraughaiḥ samantataḥ ,
indriyārthā yathā dehaṁ śaśvaddehabhṛtāṁ vara.
13. ayodhayant te ca bhṛśam tam śara-oghaiḥ samantataḥ
indriya-arthā yathā deham śaśvat dehabhṛtām vara
13. ca te bhṛśam śara-oghaiḥ samantataḥ tam ayodhayant
yathā indriya-arthā dehabhṛtām deham śaśvat vara
13. And they (the sons of Draupadī) intensely fought him (the Bāhlīka king) with showers of arrows from all sides, just as sense objects constantly assail the body of embodied beings, O best among those who possess a body.
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव ।
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥१४॥
14. vārṣṇeyaṁ sātyakiṁ yuddhe putro duḥśāsanastava ,
ājaghne sāyakaistīkṣṇairnavabhirnataparvabhiḥ.
14. vārṣṇeyam sātyakim yuddhe putraḥ duḥśāsanaḥ tava
ājaghne sāyakaiḥ tīkṣṇaiḥ navabhiḥ nata-parvabhiḥ
14. tava putraḥ duḥśāsanaḥ yuddhe vārṣṇeyam sātyakim
navabhiḥ tīkṣṇaiḥ nata-parvabhiḥ sāyakaiḥ ājaghne
14. Your son Duḥśāsana struck Sātyaki (Vārṣṇeya) in battle with nine sharp, well-jointed arrows.
सोऽतिविद्धो बलवता महेष्वासेन धन्विना ।
ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ॥१५॥
15. so'tividdho balavatā maheṣvāsena dhanvinā ,
īṣanmūrchāṁ jagāmāśu sātyakiḥ satyavikramaḥ.
15. saḥ atividdhaḥ balavatā mahā-iṣvāsena dhanvinā
īṣat mūrcchām jagāma āśu sātyakiḥ satya-vikramaḥ
15. satya-vikramaḥ saḥ sātyakiḥ balavatā mahā-iṣvāsena
dhanvinā atividdhaḥ īṣat mūrcchām āśu jagāma
15. Sātyaki, whose valor was true, deeply wounded by that powerful, great archer (Duḥśāsana), quickly experienced a slight faintness.
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् ।
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥१६॥
16. samāśvastastu vārṣṇeyastava putraṁ mahāratham ,
vivyādha daśabhistūrṇaṁ sāyakaiḥ kaṅkapatribhiḥ.
16. समाश्वस्तः तु वार्ष्णेयः तव पुत्रम् महारथम्
विव्याध दशभिः तूर्णम् सायकैः कङ्कपत्रिभिः
16. तु समाश्वस्तः वार्ष्णेयः तव महारथम् पुत्रम्
दशभिः कङ्कपत्रिभिः सायकैः तूर्णम् विव्याध
16. Then, having been greatly reassured, the Vārṣṇeya (Sātyaki) quickly pierced your great chariot-warrior son with ten arrows, feathered with heron feathers.
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ ।
रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ॥१७॥
17. tāvanyonyaṁ dṛḍhaṁ viddhāvanyonyaśaravikṣatau ,
rejatuḥ samare rājanpuṣpitāviva kiṁśukau.
17. तौ अन्योन्यम् दृढम् विद्धौ अन्योन्यशरविक्षतौ
रेजतुः समरे राजन् पुष्पितौ इव किंशुकौ
17. राजन् तौ अन्योन्यम् दृढम् विद्धौ
अन्योन्यशरविक्षतौ समरे पुष्पितौ किंशुकौ इव रेजतुः
17. O King, those two, severely pierced by each other and wounded by each other's arrows, shone in battle like two flowering palāśa (kimśuka) trees.
अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः ।
अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥१८॥
18. alambusastu saṁkruddhaḥ kuntibhojaśarārditaḥ ,
aśobhata paraṁ lakṣmyā puṣpāḍhya iva kiṁśukaḥ.
18. अलम्बुसः तु संक्रुद्धः कुन्तिभोजशरार्दितः
अशोभत परम् लक्ष्म्या पुष्पाढ्यः इव किंशुकः
18. तु अलम्बुसः कुन्तिभोजशरार्दितः संक्रुद्धः
परम् लक्ष्म्या पुष्पाढ्यः किंशुकः इव अशोभत
18. But Alambusa, greatly enraged and distressed by Kuntibhoja's arrows, shone with exceptional splendor, like a palāśa (kimśuka) tree laden with flowers.
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः ।
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥१९॥
19. kuntibhojaṁ tato rakṣo viddhvā bahubhirāyasaiḥ ,
anadadbhairavaṁ nādaṁ vāhinyāḥ pramukhe tava.
19. कुन्तिभोजम् ततः रक्षः विद्ध्वा बहुभिः आयसैः
अनदत् भैरवम् नादम् वाहिन्याः प्रमुखे तव
19. ततः रक्षः बहुभिः आयसैः कुन्तिभोजम् विद्ध्वा
तव वाहिन्याः प्रमुखे भैरवम् नादम् अनदत्
19. Then, having pierced Kuntibhoja with many iron arrows, the Rākṣasa (Alambusa) roared a terrible roar at the head of your army.
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् ।
ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ॥२०॥
20. tatastau samare śūrau yodhayantau parasparam ,
dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā.
20. tataḥ tau samare śūrau yodhayantau parasparam
dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā
20. tataḥ sarvabhūtāni tau śūrau parasparam
yodhayantau yathā purā śakrajambhau dadṛśuḥ
20. Then, all beings witnessed those two heroes fighting each other in battle, just as Indra and Jambha did in ancient times.
शकुनिं रभसं युद्धे कृतवैरं च भारत ।
माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ॥२१॥
21. śakuniṁ rabhasaṁ yuddhe kṛtavairaṁ ca bhārata ,
mādrīputrau ca saṁrabdhau śarairardayatāṁ mṛdhe.
21. śakunim rabhasam yuddhe kṛtavairam ca bhārata
mādrīputrau ca saṃrabdhau śaraiḥ ardayatām mṛdhe
21. bhārata ca mādrīputrau ca saṃrabdhau yuddhe
kṛtavairam rabhasam śakunim mṛdhe śaraiḥ ardayatām
21. O descendant of Bharata (Bharata), the two enraged sons of Madri tormented Shakuni, who was impetuous in battle and had initiated hostility, with their arrows in the fight.
तन्मूलः स महाराज प्रावर्तत जनक्षयः ।
त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः ॥२२॥
22. tanmūlaḥ sa mahārāja prāvartata janakṣayaḥ ,
tvayā saṁjanito'tyarthaṁ karṇena ca vivardhitaḥ.
22. tat-mūlaḥ sa mahārāja prāvartata janakṣayaḥ
tvayā saṃjanitaḥ atyartham karṇena ca vivardhitaḥ
22. mahārāja tat-mūlaḥ sa janakṣayaḥ prāvartata.
tvayā atyartham saṃjanitaḥ ca karṇena vivardhitaḥ
22. O great king, that destruction of people, rooted in that (conflict), originated; it was greatly instigated by you and further amplified by Karna.
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः ।
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥२३॥
23. uddhukṣitaśca putreṇa tava krodhahutāśanaḥ ,
ya imāṁ pṛthivīṁ rājandagdhuṁ sarvāṁ samudyataḥ.
23. uddhukṣitaḥ ca putreṇa tava krodhahutāśanaḥ yaḥ
imām pṛthivīm rājan dagdhum sarvām samudyataḥ
23. rājan putreṇa ca tava krodhahutāśanaḥ uddhukṣitaḥ.
yaḥ imām sarvām pṛthivīm dagdhum samudyataḥ
23. O king, your fire of anger (krodhahutāśana) has been inflamed by your son, and it is now ready to consume this entire earth.
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः ।
नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् ॥२४॥
24. śakuniḥ pāṇḍuputrābhyāṁ kṛtaḥ sa vimukhaḥ śaraiḥ ,
nābhyajānata kartavyaṁ yudhi kiṁcitparākramam.
24. śakuniḥ pāṇḍuputrābhyām kṛtaḥ saḥ vimukhaḥ śaraiḥ
na abhyajānata kartavyam yudhi kiṃcit parākramam
24. śakuniḥ saḥ pāṇḍuputrābhyām śaraiḥ vimukhaḥ kṛtaḥ
yudhi kiṃcit kartavyam parākramam na abhyajānata
24. Shakuni was repelled by the arrows of the two sons of Pandu, and he did not know what to do or how to display any prowess in battle.
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ ।
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥२५॥
25. vimukhaṁ cainamālokya mādrīputrau mahārathau ,
vavarṣatuḥ punarbāṇairyathā meghau mahāgirim.
25. vimukham ca enam ālokya mādrīputrau mahārathau
vavarṣatuḥ punaḥ bāṇaiḥ yathā meghau mahāgirim
25. ca enam vimukham ālokya,
mādrīputrau mahārathau punaḥ bāṇaiḥ vavarṣatuḥ,
yathā meghau mahāgirim
25. And beholding him turned away, the two sons of Madri, who were great charioteers, again showered him with arrows, just as two clouds might drench a great mountain.
स वध्यमानो बहुभिः शरैः संनतपर्वभिः ।
संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥२६॥
26. sa vadhyamāno bahubhiḥ śaraiḥ saṁnataparvabhiḥ ,
saṁprāyājjavanairaśvairdroṇānīkāya saubalaḥ.
26. saḥ vadhyamānaḥ bahubhiḥ śaraiḥ saṃnataparvabhiḥ
samprāyāt javanaiḥ aśvaiḥ droṇānīkāya saubalaḥ
26. saḥ saubalaḥ bahubhiḥ saṃnataparvabhiḥ śaraiḥ
vadhyamānaḥ javanaiḥ aśvaiḥ droṇānīkāya samprāyāt
26. That son of Subala (Shakuni), being struck by many well-aimed arrows, fled on his swift horses towards Drona's army.
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् ।
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥२७॥
27. ghaṭotkacastathā śūraṁ rākṣasaṁ tamalāyudham ,
abhyayādrabhasaṁ yuddhe vegamāsthāya madhyamam.
27. ghaṭotkacaḥ tathā śūram rākṣasam tam alāyudham
abhyayāt rabhasam yuddhe vegam āsthāya madhyamam
27. tathā ghaṭotkacaḥ vegam madhyamam āsthāya yuddhe
śūram rākṣasam tam alāyudham rabhasam abhyayāt
27. Similarly, Ghatotkacha advanced in battle towards that brave, impetuous demon Alayudha, adopting a moderate speed.
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ।
यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ॥२८॥
28. tayoryuddhaṁ mahārāja citrarūpamivābhavat ,
yādṛśaṁ hi purā vṛttaṁ rāmarāvaṇayormṛdhe.
28. tayoḥ yuddham mahārāja chitrarūpam iva abhavat
yādṛśam hi purā vṛttam rāmarāvaṇayoḥ mṛdhe
28. mahārāja tayoḥ yuddham yādṛśam hi purā rāmarāvaṇayoḥ
mṛdhe vṛttam (āsīt) chitrarūpam iva abhavat
28. O great king, their battle was indeed extraordinary, like that which previously occurred between Rama and Ravana in combat.
ततो युधिष्ठिरो राजा मद्रराजानमाहवे ।
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥२९॥
29. tato yudhiṣṭhiro rājā madrarājānamāhave ,
viddhvā pañcāśatā bāṇaiḥ punarvivyādha saptabhiḥ.
29. tataḥ yudhiṣṭhiraḥ rājā madrarājānam āhave
viddhvā pañcāśatā bāṇaiḥ punaḥ vivyādha saptabhiḥ
29. tataḥ rājā yudhiṣṭhiraḥ āhave madrarājānam
pañcāśatā bāṇaiḥ viddhvā punaḥ saptabhiḥ vivyādha
29. Then King Yudhishthira, having wounded the king of Madra in battle with fifty arrows, struck him again with seven (more).
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप ।
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥३०॥
30. tataḥ pravavṛte yuddhaṁ tayoratyadbhutaṁ nṛpa ,
yathā pūrvaṁ mahadyuddhaṁ śambarāmararājayoḥ.
30. tataḥ pravavṛte yuddham tayoḥ atyadbhutam nṛpa
yathā pūrvam mahat yuddham śambaramararājayoh
30. tataḥ nṛpa tayoḥ atyadbhutam yuddham pravavṛte
yathā pūrvam śambaramararājayoh mahat yuddham (āsīt)
30. Then, O king, an exceedingly wondrous battle commenced between them, just like the great battle that occurred previously between Shambara and the king of the gods.
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः ।
अयोधयन्भीमसेनं महत्या सेनया वृताः ॥३१॥
31. viviṁśatiścitraseno vikarṇaśca tavātmajaḥ ,
ayodhayanbhīmasenaṁ mahatyā senayā vṛtāḥ.
31. vivimśatiḥ ca chitrasenaḥ vikarṇaḥ ca tava
ātmajaḥ ayodhayant bhīmasenam mahatyā senayā vṛtāḥ
31. tava ātmajaḥ vivimśatiḥ ca chitrasenaḥ ca vikarṇaḥ
mahatyā senayā vṛtāḥ bhīmasenam ayodhayant
31. Vivimshati, Chitrasena, and Vikarna, your son (ātmaja), accompanied by a large army, fought against Bhimasena.