Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-36

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्रह्मोवाच ।
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् ।
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥१॥
1. brahmovāca ,
tadavyaktamanudriktaṁ sarvavyāpi dhruvaṁ sthiram ,
navadvāraṁ puraṁ vidyāttriguṇaṁ pañcadhātukam.
एकादशपरिक्षेपं मनो व्याकरणात्मकम् ।
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥२॥
2. ekādaśaparikṣepaṁ mano vyākaraṇātmakam ,
buddhisvāmikamityetatparamekādaśaṁ bhavet.
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः ।
प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ॥३॥
3. trīṇi srotāṁsi yānyasminnāpyāyante punaḥ punaḥ ,
praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ.
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते ।
अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ॥४॥
4. tamo rajastathā sattvaṁ guṇānetānpracakṣate ,
anyonyamithunāḥ sarve tathānyonyānujīvinaḥ.
अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः ।
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ॥५॥
5. anyonyāpāśrayāścaiva tathānyonyānuvartinaḥ ,
anyonyavyatiṣaktāśca triguṇāḥ pañca dhātavaḥ.
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।
रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ॥६॥
6. tamaso mithunaṁ sattvaṁ sattvasya mithunaṁ rajaḥ ,
rajasaścāpi sattvaṁ syātsattvasya mithunaṁ tamaḥ.
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते ।
नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ॥७॥
7. niyamyate tamo yatra rajastatra pravartate ,
niyamyate rajo yatra sattvaṁ tatra pravartate.
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम् ।
अधर्मलक्षणं चैव नियतं पापकर्मसु ॥८॥
8. naiśātmakaṁ tamo vidyāttriguṇaṁ mohasaṁjñitam ,
adharmalakṣaṇaṁ caiva niyataṁ pāpakarmasu.
प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् ।
प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ॥९॥
9. pravṛttyātmakamevāhū rajaḥ paryāyakārakam ,
pravṛttaṁ sarvabhūteṣu dṛśyatotpattilakṣaṇam.
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता ।
सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् ॥१०॥
10. prakāśaṁ sarvabhūteṣu lāghavaṁ śraddadhānatā ,
sāttvikaṁ rūpamevaṁ tu lāghavaṁ sādhusaṁmitam.
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः ।
समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ॥११॥
11. eteṣāṁ guṇatattvaṁ hi vakṣyate hetvahetubhiḥ ,
samāsavyāsayuktāni tattvatastāni vitta me.
संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः ।
स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ॥१२॥
12. saṁmoho'jñānamatyāgaḥ karmaṇāmavinirṇayaḥ ,
svapnaḥ stambho bhayaṁ lobhaḥ śokaḥ sukṛtadūṣaṇam.
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता ।
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥१३॥
13. asmṛtiścāvipākaśca nāstikyaṁ bhinnavṛttitā ,
nirviśeṣatvamandhatvaṁ jaghanyaguṇavṛttitā.
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता ।
अमैत्री विकृतो भावो अश्रद्धा मूढभावना ॥१४॥
14. akṛte kṛtamānitvamajñāne jñānamānitā ,
amaitrī vikṛto bhāvo aśraddhā mūḍhabhāvanā.
अनार्जवमसंज्ञत्वं कर्म पापमचेतना ।
गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ॥१५॥
15. anārjavamasaṁjñatvaṁ karma pāpamacetanā ,
gurutvaṁ sannabhāvatvamasitatvamavāggatiḥ.
सर्व एते गुणा विप्रास्तामसाः संप्रकीर्तिताः ।
ये चान्ये नियता भावा लोकेऽस्मिन्मोहसंज्ञिताः ॥१६॥
16. sarva ete guṇā viprāstāmasāḥ saṁprakīrtitāḥ ,
ye cānye niyatā bhāvā loke'sminmohasaṁjñitāḥ.
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः ।
परिवादकथा नित्यं देवब्राह्मणवैदिकाः ॥१७॥
17. tatra tatra niyamyante sarve te tāmasā guṇāḥ ,
parivādakathā nityaṁ devabrāhmaṇavaidikāḥ.
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा ।
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥१८॥
18. atyāgaścābhimānaśca moho manyustathākṣamā ,
matsaraścaiva bhūteṣu tāmasaṁ vṛttamiṣyate.
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च ।
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥१९॥
19. vṛthārambhāśca ye kecidvṛthādānāni yāni ca ,
vṛthābhakṣaṇamityetattāmasaṁ vṛttamiṣyate.
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता ।
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥२०॥
20. ativādo'titikṣā ca mātsaryamatimānitā ,
aśraddadhānatā caiva tāmasaṁ vṛttamiṣyate.
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः ।
मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ॥२१॥
21. evaṁvidhāstu ye kecilloke'sminpāpakarmiṇaḥ ,
manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ.
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् ।
अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ॥२२॥
22. teṣāṁ yoniṁ pravakṣyāmi niyatāṁ pāpakarmaṇām ,
avāṅnirayabhāvāya tiryaṅnirayagāminaḥ.
स्थावराणि च भूतानि पशवो वाहनानि च ।
क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः ॥२३॥
23. sthāvarāṇi ca bhūtāni paśavo vāhanāni ca ,
kravyādā dandaśūkāśca kṛmikīṭavihaṁgamāḥ.
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः ।
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥२४॥
24. aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ ,
unmattā badhirā mūkā ye cānye pāparogiṇaḥ.
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः ।
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥२५॥
25. magnāstamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ ,
avāksrotasa ityete magnāstamasi tāmasāḥ.
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् ।
यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः ॥२६॥
26. teṣāmutkarṣamudrekaṁ vakṣyāmyahamataḥ param ,
yathā te sukṛtāँllokāँllabhante puṇyakarmiṇaḥ.
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु ।
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥२७॥
27. anyathā pratipannāstu vivṛddhā ye ca karmasu ,
svakarmaniratānāṁ ca brāhmaṇānāṁ śubhaiṣiṇām.
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् ।
स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥२८॥
28. saṁskāreṇordhvamāyānti yatamānāḥ salokatām ,
svargaṁ gacchanti devānāmityeṣā vaidikī śrutiḥ.
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु ।
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥२९॥
29. anyathā pratipannāstu vivṛddhāḥ sveṣu karmasu ,
punarāvṛttidharmāṇaste bhavantīha mānuṣāḥ.
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः ।
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥३०॥
30. pāpayoniṁ samāpannāścaṇḍālā mūkacūcukāḥ ,
varṇānparyāyaśaścāpi prāpnuvantyuttarottaram.
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः ।
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥३१॥
31. śūdrayonimatikramya ye cānye tāmasā guṇāḥ ,
srotomadhye samāgamya vartante tāmase guṇe.
अभिषङ्गस्तु कामेषु महामोह इति स्मृतः ।
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥३२॥
32. abhiṣaṅgastu kāmeṣu mahāmoha iti smṛtaḥ ,
ṛṣayo munayo devā muhyantyatra sukhepsavaḥ.
तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः ।
मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ॥३३॥
33. tamo moho mahāmohastāmisraḥ krodhasaṁjñitaḥ ,
maraṇaṁ tvandhatāmisraṁ tāmisraṁ krodha ucyate.
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः ।
सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ॥३४॥
34. bhāvato guṇataścaiva yonitaścaiva tattvataḥ ,
sarvametattamo viprāḥ kīrtitaṁ vo yathāvidhi.
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति ।
अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ॥३५॥
35. ko nvetadbudhyate sādhu ko nvetatsādhu paśyati ,
atattve tattvadarśī yastamasastattvalakṣaṇam.
तमोगुणा वो बहुधा प्रकीर्तिता यथावदुक्तं च तमः परावरम् ।
नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते ॥३६॥
36. tamoguṇā vo bahudhā prakīrtitā; yathāvaduktaṁ ca tamaḥ parāvaram ,
naro hi yo veda guṇānimānsadā; sa tāmasaiḥ sarvaguṇaiḥ pramucyate.