Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-300

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
याज्ञवल्क्य उवाच ।
तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च ।
मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ॥१॥
1. yājñavalkya uvāca ,
tattvānāṁ sargasaṁkhyā ca kālasaṁkhyā tathaiva ca ,
mayā proktānupūrvyeṇa saṁhāramapi me śṛṇu.
यथा संहरते जन्तून्ससर्ज च पुनः पुनः ।
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥२॥
2. yathā saṁharate jantūnsasarja ca punaḥ punaḥ ,
anādinidhano brahmā nityaścākṣara eva ca.
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा ।
चोदयामास भगवानव्यक्तोऽहंकृतं नरम् ॥३॥
3. ahaḥkṣayamatho buddhvā niśi svapnamanāstathā ,
codayāmāsa bhagavānavyakto'haṁkṛtaṁ naram.
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ॥४॥
4. tataḥ śatasahasrāṁśuravyaktenābhicoditaḥ ,
kṛtvā dvādaśadhātmānamādityo jvaladagnivat.
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा ।
जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप ॥५॥
5. caturvidhaṁ prajājālaṁ nirdahatyāśu tejasā ,
jarāyvaṇḍasvedajātamudbhijjaṁ ca narādhipa.
एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् ।
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥६॥
6. etadunmeṣamātreṇa vinaṣṭaṁ sthāṇujaṅgamam ,
kūrmapṛṣṭhasamā bhūmirbhavatyatha samantataḥ.
जगद्दग्ध्वामितबलः केवलं जगतीं ततः ।
अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥७॥
7. jagaddagdhvāmitabalaḥ kevalaṁ jagatīṁ tataḥ ,
ambhasā balinā kṣipramāpūryata samantataḥ.
ततः कालाग्निमासाद्य तदम्भो याति संक्षयम् ।
विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् ॥८॥
8. tataḥ kālāgnimāsādya tadambho yāti saṁkṣayam ,
vinaṣṭe'mbhasi rājendra jājvalītyanalo mahān.
तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् ।
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥९॥
9. tamaprameyo'tibalaṁ jvalamānaṁ vibhāvasum ,
ūṣmāṇaṁ sarvabhūtānāṁ saptārciṣamathāñjasā.
भक्षयामास बलवान्वायुरष्टात्मको बली ।
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥१०॥
10. bhakṣayāmāsa balavānvāyuraṣṭātmako balī ,
vicarannamitaprāṇastiryagūrdhvamadhastathā.
तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना ।
आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ॥११॥
11. tamapratibalaṁ bhīmamākāśaṁ grasate''tmanā ,
ākāśamapyatinadanmano grasati cārikam.
मनो ग्रसति सर्वात्मा सोऽहंकारः प्रजापतिः ।
अहंकारं महानात्मा भूतभव्यभविष्यवित् ॥१२॥
12. mano grasati sarvātmā so'haṁkāraḥ prajāpatiḥ ,
ahaṁkāraṁ mahānātmā bhūtabhavyabhaviṣyavit.
तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥१३॥
13. tamapyanupamātmānaṁ viśvaṁ śaṁbhuḥ prajāpatiḥ ,
aṇimā laghimā prāptirīśāno jyotiravyayaḥ.
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ।
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥१४॥
14. sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ ,
sarvataḥśrutimāँlloke sarvamāvṛtya tiṣṭhati.
हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः ।
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ॥१५॥
15. hṛdayaṁ sarvabhūtānāṁ parvaṇo'ṅguṣṭhamātrakaḥ ,
anugrasatyanantaṁ hi mahātmā viśvamīśvaraḥ.
ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।
भूतभव्यमनुष्याणां स्रष्टारमनघं तथा ॥१६॥
16. tataḥ samabhavatsarvamakṣayāvyayamavraṇam ,
bhūtabhavyamanuṣyāṇāṁ sraṣṭāramanaghaṁ tathā.
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः ।
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥१७॥
17. eṣo'pyayaste rājendra yathāvatparibhāṣitaḥ ,
adhyātmamadhibhūtaṁ ca adhidaivaṁ ca śrūyatām.