Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-97

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ ।
छत्रं चोपानहौ चैव केनैतत्संप्रवर्तितम् ।
कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ॥१॥
1. yudhiṣṭhira uvāca ,
yadidaṁ śrāddhadharmeṣu dīyate bharatarṣabha ,
chatraṁ copānahau caiva kenaitatsaṁpravartitam ,
kathaṁ caitatsamutpannaṁ kimarthaṁ ca pradīyate.
न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते ।
एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः ॥२॥
2. na kevalaṁ śrāddhadharme puṇyakeṣvapi dīyate ,
etadvistarato rājañśrotumicchāmi tattvataḥ.
भीष्म उवाच ।
शृणु राजन्नवहितश्छत्रोपानहविस्तरम् ।
यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ॥३॥
3. bhīṣma uvāca ,
śṛṇu rājannavahitaśchatropānahavistaram ,
yathaitatprathitaṁ loke yena caitatpravartitam.
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् ।
सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ॥४॥
4. yathā cākṣayyatāṁ prāptaṁ puṇyatāṁ ca yathā gatam ,
sarvametadaśeṣeṇa pravakṣyāmi janādhipa.
इतिहासं पुरावृत्तमिमं शृणु नराधिप ।
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥५॥
5. itihāsaṁ purāvṛttamimaṁ śṛṇu narādhipa ,
jamadagneśca saṁvādaṁ sūryasya ca mahātmanaḥ.
पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो ।
संधाय संधाय शरांश्चिक्षेप किल भार्गवः ॥६॥
6. purā sa bhagavānsākṣāddhanuṣākrīḍata prabho ,
saṁdhāya saṁdhāya śarāṁścikṣepa kila bhārgavaḥ.
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः ।
आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ॥७॥
7. tānkṣiptānreṇukā sarvāṁstasyeṣūndīptatejasaḥ ,
ānāyya sā tadā tasmai prādādasakṛdacyuta.
अथ तेन स शब्देन ज्यातलस्य शरस्य च ।
प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान् ॥८॥
8. atha tena sa śabdena jyātalasya śarasya ca ,
prahṛṣṭaḥ saṁpracikṣepa sā ca pratyājahāra tān.
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे ।
स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् ॥९॥
9. tato madhyāhnamārūḍhe jyeṣṭhāmūle divākare ,
sa sāyakāndvijo viddhvā reṇukāmidamabravīt.
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् ।
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥१०॥
10. gacchānaya viśālākṣi śarānetāndhanuścyutān ,
yāvadetānpunaḥ subhru kṣipāmīti janādhipa.
सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी ।
तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च ॥११॥
11. sā gacchatyantarā chāyāṁ vṛkṣamāśritya bhāminī ,
tasthau tasyā hi saṁtaptaṁ śiraḥ pādau tathaiva ca.
स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा ।
ययावानयितुं भूयः सायकानसितेक्षणा ।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥१२॥
12. sthitā sā tu muhūrtaṁ vai bhartuḥ śāpabhayācchubhā ,
yayāvānayituṁ bhūyaḥ sāyakānasitekṣaṇā ,
pratyājagāma ca śarāṁstānādāya yaśasvinī.
सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती ।
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥१३॥
13. sā prasvinnā sucārvaṅgī padbhyāṁ duḥkhaṁ niyacchatī ,
upājagāma bhartāraṁ bhayādbhartuḥ pravepatī.
स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् ।
रेणुके किं चिरेण त्वमागतेति पुनः पुनः ॥१४॥
14. sa tāmṛṣistataḥ kruddho vākyamāha śubhānanām ,
reṇuke kiṁ cireṇa tvamāgateti punaḥ punaḥ.
रेणुकोवाच ।
शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन ।
सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ॥१५॥
15. reṇukovāca ,
śirastāvatpradīptaṁ me pādau caiva tapodhana ,
sūryatejoniruddhāhaṁ vṛkṣacchāyāmupāśritā.
एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया ।
एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ॥१६॥
16. etasmātkāraṇādbrahmaṁścirametatkṛtaṁ mayā ,
etajjñātvā mama vibho mā krudhastvaṁ tapodhana.
जमदग्निरुवाच ।
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् ।
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥१७॥
17. jamadagniruvāca ,
adyainaṁ dīptakiraṇaṁ reṇuke tava duḥkhadam ,
śarairnipātayiṣyāmi sūryamastrāgnitejasā.
भीष्म उवाच ।
स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् ।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥१८॥
18. bhīṣma uvāca ,
sa visphārya dhanurdivyaṁ gṛhītvā ca bahūñśarān ,
atiṣṭhatsūryamabhito yato yāti tatomukhaḥ.
अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् ।
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ॥१९॥
19. atha taṁ prahariṣyantaṁ sūryo'bhyetya vaco'bravīt ,
dvijarūpeṇa kaunteya kiṁ te sūryo'parādhyate.
आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः ।
रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ॥२०॥
20. ādatte raśmibhiḥ sūryo divi vidvaṁstatastataḥ ,
rasaṁ sa taṁ vai varṣāsu pravarṣati divākaraḥ.
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् ।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥२१॥
21. tato'nnaṁ jāyate vipra manuṣyāṇāṁ sukhāvaham ,
annaṁ prāṇā iti yathā vedeṣu paripaṭhyate.
अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः ।
सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥२२॥
22. athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ ,
sapta dvīpānimānbrahmanvarṣeṇābhipravarṣati.
ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् ।
सर्वं वर्षाभिनिर्वृत्तमन्नं संभवति प्रभो ॥२३॥
23. tatastadauṣadhīnāṁ ca vīrudhāṁ patrapuṣpajam ,
sarvaṁ varṣābhinirvṛttamannaṁ saṁbhavati prabho.
जातकर्माणि सर्वाणि व्रतोपनयनानि च ।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥२४॥
24. jātakarmāṇi sarvāṇi vratopanayanāni ca ,
godānāni vivāhāśca tathā yajñasamṛddhayaḥ.
सत्राणि दानानि तथा संयोगा वित्तसंचयाः ।
अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥२५॥
25. satrāṇi dānāni tathā saṁyogā vittasaṁcayāḥ ,
annataḥ saṁpravartante yathā tvaṁ vettha bhārgava.
रमणीयानि यावन्ति यावदारम्भकाणि च ।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥२६॥
26. ramaṇīyāni yāvanti yāvadārambhakāṇi ca ,
sarvamannātprabhavati viditaṁ kīrtayāmi te.
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया ।
प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ॥२७॥
27. sarvaṁ hi vettha vipra tvaṁ yadetatkīrtitaṁ mayā ,
prasādaye tvā viprarṣe kiṁ te sūryo nipātyate.