महाभारतः
mahābhārataḥ
-
book-16, chapter-5
वैशंपायन उवाच ।
ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः ।
अथापश्यन्राममनन्तवीर्यं वृक्षे स्थितं चिन्तयानं विविक्ते ॥१॥
ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः ।
अथापश्यन्राममनन्तवीर्यं वृक्षे स्थितं चिन्तयानं विविक्ते ॥१॥
1. vaiśaṁpāyana uvāca ,
tato yayurdārukaḥ keśavaśca; babhruśca rāmasya padaṁ patantaḥ ,
athāpaśyanrāmamanantavīryaṁ; vṛkṣe sthitaṁ cintayānaṁ vivikte.
tato yayurdārukaḥ keśavaśca; babhruśca rāmasya padaṁ patantaḥ ,
athāpaśyanrāmamanantavīryaṁ; vṛkṣe sthitaṁ cintayānaṁ vivikte.
1.
vaiśaṃpāyana uvāca tataḥ yayuḥ dārukaḥ
keśavaḥ ca babhruḥ ca rāmasya padam
patantaḥ atha apaśyan rāmam anantavīryam
vṛkṣe sthitam cintayānam vivikte
keśavaḥ ca babhruḥ ca rāmasya padam
patantaḥ atha apaśyan rāmam anantavīryam
vṛkṣe sthitam cintayānam vivikte
1.
Vaiśampāyana said: Then Dāruka, Keśava (Krishna), and Babhru followed Rāma's path. There, they saw Rāma, of infinite valor, seated under a tree, contemplating in a secluded spot.
ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् ।
गत्वा कुरूञ्शीघ्रमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् ॥२॥
गत्वा कुरूञ्शीघ्रमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् ॥२॥
2. tataḥ samāsādya mahānubhāvaḥ; kṛṣṇastadā dārukamanvaśāsat ,
gatvā kurūñśīghramimaṁ mahāntaṁ; pārthāya śaṁsasva vadhaṁ yadūnām.
gatvā kurūñśīghramimaṁ mahāntaṁ; pārthāya śaṁsasva vadhaṁ yadūnām.
2.
tataḥ samāsādya mahānubhāvaḥ
kṛṣṇaḥ tadā dārukam anvaśāsat gatvā
kurūn śīghram imam mahāntam
pārthāya śaṃsasva vadham yadūnām
kṛṣṇaḥ tadā dārukam anvaśāsat gatvā
kurūn śīghram imam mahāntam
pārthāya śaṃsasva vadham yadūnām
2.
Then, having approached, the highly glorious Krishna then instructed Dāruka: "Go quickly to the Kurus and report this immense destruction of the Yadus to Arjuna."
ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात् ।
इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः ॥३॥
इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः ॥३॥
3. tato'rjunaḥ kṣipramihopayātu; śrutvā mṛtānyādavānbrahmaśāpāt ,
ityevamuktaḥ sa yayau rathena; kurūṁstadā dāruko naṣṭacetāḥ.
ityevamuktaḥ sa yayau rathena; kurūṁstadā dāruko naṣṭacetāḥ.
3.
tataḥ arjunaḥ kṣipram iha upayātu
śrutvā mṛtān yādavān brahmaśāpāt
iti eva uktaḥ saḥ yayau rathena
kurūn tadā dārukaḥ naṣṭacetāḥ
śrutvā mṛtān yādavān brahmaśāpāt
iti eva uktaḥ saḥ yayau rathena
kurūn tadā dārukaḥ naṣṭacetāḥ
3.
"Let Arjuna come here quickly upon hearing of the Yadus' demise due to the brahmin's curse." Having been thus instructed, Dāruka, with a distraught mind, then departed by chariot for the Kurus.
ततो गते दारुके केशवोऽथ दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् ।
स्त्रियो भवान्रक्षतु यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् ॥४॥
स्त्रियो भवान्रक्षतु यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् ॥४॥
4. tato gate dāruke keśavo'tha; dṛṣṭvāntike babhrumuvāca vākyam ,
striyo bhavānrakṣatu yātu śīghraṁ; naitā hiṁsyurdasyavo vittalobhāt.
striyo bhavānrakṣatu yātu śīghraṁ; naitā hiṁsyurdasyavo vittalobhāt.
4.
tataḥ gate dāruke keśavaḥ atha dṛṣṭvā
antike babhrum uvāca vākyam
striyaḥ bhavān rakṣatu yātu śīghram
na etāḥ hiṃsyuḥ dasyavaḥ vittalobhāt
antike babhrum uvāca vākyam
striyaḥ bhavān rakṣatu yātu śīghram
na etāḥ hiṃsyuḥ dasyavaḥ vittalobhāt
4.
Then, after Dāruka had left, Keśava (Krishna), seeing Babhru nearby, spoke these words: "You must protect the women; go quickly. Robbers might otherwise harm them out of greed for riches."
स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च ।
तं वै यान्तं संनिधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रुम् ।
ब्रह्मानुशप्तमवधीन्महद्वै कूटोन्मुक्तं मुसलं लुब्धकस्य ॥५॥
तं वै यान्तं संनिधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रुम् ।
ब्रह्मानुशप्तमवधीन्महद्वै कूटोन्मुक्तं मुसलं लुब्धकस्य ॥५॥
5. sa prasthitaḥ keśavenānuśiṣṭo; madāturo jñātivadhārditaśca ,
taṁ vai yāntaṁ saṁnidhau keśavasya; tvarantamekaṁ sahasaiva babhrum ,
brahmānuśaptamavadhīnmahadvai; kūṭonmuktaṁ musalaṁ lubdhakasya.
taṁ vai yāntaṁ saṁnidhau keśavasya; tvarantamekaṁ sahasaiva babhrum ,
brahmānuśaptamavadhīnmahadvai; kūṭonmuktaṁ musalaṁ lubdhakasya.
5.
saḥ prasthitaḥ keśavena anuśiṣṭaḥ mada-āturaḥ
jñāti-vadha-arditaḥ ca | tam vai yāntam saṃnidhau keśavasya
tvarantam ekam sahasā eva babhrum | brahmā-anuśaptam
avadhīt mahat vai kūṭa-unmuktam musalam lubdhakasya
jñāti-vadha-arditaḥ ca | tam vai yāntam saṃnidhau keśavasya
tvarantam ekam sahasā eva babhrum | brahmā-anuśaptam
avadhīt mahat vai kūṭa-unmuktam musalam lubdhakasya
5.
Having departed as instructed by Keśava, he (Balarāma) was afflicted by intoxication and distressed by the slaughter of his kinsmen. Indeed, while Babhru, who had been cursed by a brahmin, was hurrying alone in Keśava's presence, a great club of a hunter, released from its snare, suddenly killed him.
ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णो वाक्यं भ्रातरमग्रजं तु ।
इहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ॥६॥
इहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ॥६॥
6. tato dṛṣṭvā nihataṁ babhrumāha; kṛṣṇo vākyaṁ bhrātaramagrajaṁ tu ,
ihaiva tvaṁ māṁ pratīkṣasva rāma; yāvatstriyo jñātivaśāḥ karomi.
ihaiva tvaṁ māṁ pratīkṣasva rāma; yāvatstriyo jñātivaśāḥ karomi.
6.
tataḥ dṛṣṭvā nihatam babhrum āha
kṛṣṇaḥ vākyam bhrātaram agrajam tu
| iha eva tvam mām pratīkṣasva rāma
yāvat striyaḥ jñāti-vaśāḥ karomi
kṛṣṇaḥ vākyam bhrātaram agrajam tu
| iha eva tvam mām pratīkṣasva rāma
yāvat striyaḥ jñāti-vaśāḥ karomi
6.
Then, having seen Babhru slain, Kṛṣṇa spoke this statement to his elder brother: "Rāma, wait for me right here until I secure the women under the care of their kinsmen."
ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम् ।
स्त्रियो भवान्रक्षतु नः समग्रा धनंजयस्यागमनं प्रतीक्षन् ।
रामो वनान्ते प्रतिपालयन्मामास्तेऽद्याहं तेन समागमिष्ये ॥७॥
स्त्रियो भवान्रक्षतु नः समग्रा धनंजयस्यागमनं प्रतीक्षन् ।
रामो वनान्ते प्रतिपालयन्मामास्तेऽद्याहं तेन समागमिष्ये ॥७॥
7. tataḥ purīṁ dvāravatīṁ praviśya; janārdanaḥ pitaraṁ prāha vākyam ,
striyo bhavānrakṣatu naḥ samagrā; dhanaṁjayasyāgamanaṁ pratīkṣan ,
rāmo vanānte pratipālayanmā;māste'dyāhaṁ tena samāgamiṣye.
striyo bhavānrakṣatu naḥ samagrā; dhanaṁjayasyāgamanaṁ pratīkṣan ,
rāmo vanānte pratipālayanmā;māste'dyāhaṁ tena samāgamiṣye.
7.
tataḥ purīm dvāravatīm praviśya janārdanaḥ pitaram
prāha vākyam | striyaḥ bhavān rakṣatu naḥ samagrāḥ
dhanañjayasya āgamanam pratīkṣan | rāmaḥ vana-ante
pratipālayan mām āste adya aham tena samāgamiṣye
prāha vākyam | striyaḥ bhavān rakṣatu naḥ samagrāḥ
dhanañjayasya āgamanam pratīkṣan | rāmaḥ vana-ante
pratipālayan mām āste adya aham tena samāgamiṣye
7.
Then, having entered the city of Dvārakā, Janārdana (Kṛṣṇa) spoke to his father: "You should protect all our women while awaiting Dhananjaya's (Arjuna's) arrival. Rāma (Balarāma) is waiting for me at the edge of the forest, and today I will go and join him."
दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुंगवानाम् ।
नाहं विना यदुभिर्यादवानां पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥८॥
नाहं विना यदुभिर्यादवानां पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥८॥
8. dṛṣṭaṁ mayedaṁ nidhanaṁ yadūnāṁ; rājñāṁ ca pūrvaṁ kurupuṁgavānām ,
nāhaṁ vinā yadubhiryādavānāṁ; purīmimāṁ draṣṭumihādya śaktaḥ.
nāhaṁ vinā yadubhiryādavānāṁ; purīmimāṁ draṣṭumihādya śaktaḥ.
8.
dṛṣṭam mayā idam nidhanam yadūnām
rājñām ca pūrvam kuru-puṅgavānām
| na aham vinā yadubhiḥ yādavānām
purīm imām draṣṭum iha adya śaktaḥ
rājñām ca pūrvam kuru-puṅgavānām
| na aham vinā yadubhiḥ yādavānām
purīm imām draṣṭum iha adya śaktaḥ
8.
I have witnessed this destruction of the Yādavas, just as I previously saw that of the kings, the foremost among the Kurus. Without the Yādavas, I am no longer able to behold this city of the Yādavas here today.
तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य ।
इतीदमुक्त्वा शिरसास्य पादौ संस्पृश्य कृष्णस्त्वरितो जगाम ॥९॥
इतीदमुक्त्वा शिरसास्य पादौ संस्पृश्य कृष्णस्त्वरितो जगाम ॥९॥
9. tapaścariṣyāmi nibodha tanme; rāmeṇa sārdhaṁ vanamabhyupetya ,
itīdamuktvā śirasāsya pādau; saṁspṛśya kṛṣṇastvarito jagāma.
itīdamuktvā śirasāsya pādau; saṁspṛśya kṛṣṇastvarito jagāma.
9.
tapaḥ cariṣyāmi nibodha tat me
rāmeṇa sārdham vanam abhyupetya
iti idam uktvā śirasā asya pādau
saṃspṛśya kṛṣṇaḥ tvaritaḥ jagāma
rāmeṇa sārdham vanam abhyupetya
iti idam uktvā śirasā asya pādau
saṃspṛśya kṛṣṇaḥ tvaritaḥ jagāma
9.
kṛṣṇaḥ rāmeṇa sārdham vanam
abhyupetya iti idam uktvā tapaḥ
cariṣyāmi tat me nibodha śirasā asya
pādau saṃspṛśya tvaritaḥ jagāma
abhyupetya iti idam uktvā tapaḥ
cariṣyāmi tat me nibodha śirasā asya
pādau saṃspṛśya tvaritaḥ jagāma
9.
I will undertake spiritual austerities (tapas). Please understand this from me. Having gone to the forest with Rama, Krishna, after saying this and touching his (Rama's) feet with his head, quickly departed.
ततो महान्निनदः प्रादुरासीत्सस्त्रीकुमारस्य पुरस्य तस्य ।
अथाब्रवीत्केशवः संनिवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥१०॥
अथाब्रवीत्केशवः संनिवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥१०॥
10. tato mahānninadaḥ prādurāsī;tsastrīkumārasya purasya tasya ,
athābravītkeśavaḥ saṁnivartya; śabdaṁ śrutvā yoṣitāṁ krośatīnām.
athābravītkeśavaḥ saṁnivartya; śabdaṁ śrutvā yoṣitāṁ krośatīnām.
10.
tataḥ mahān ninadaḥ prāduḥ āsīt
sa-strī-kumārasya purasya tasya
atha abravīt keśavaḥ saṃnivartya
śabdam śrutvā yoṣitām krośatīnām
sa-strī-kumārasya purasya tasya
atha abravīt keśavaḥ saṃnivartya
śabdam śrutvā yoṣitām krośatīnām
10.
tataḥ tasya sa-strī-kumārasya
purasya mahān ninadaḥ prāduḥ āsīt
atha keśavaḥ krośatīnām yoṣitām
śabdam śrutvā saṃnivartya abravīt
purasya mahān ninadaḥ prāduḥ āsīt
atha keśavaḥ krośatīnām yoṣitām
śabdam śrutvā saṃnivartya abravīt
10.
Then a great clamor arose from that city, encompassing its women and children. Then, turning back after hearing the sound of the wailing women, Keśava spoke.
पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः ।
ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते ॥११॥
ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते ॥११॥
11. purīmimāmeṣyati savyasācī; sa vo duḥkhānmocayitā narāgryaḥ ,
tato gatvā keśavastaṁ dadarśa; rāmaṁ vane sthitamekaṁ vivikte.
tato gatvā keśavastaṁ dadarśa; rāmaṁ vane sthitamekaṁ vivikte.
11.
purīm imām eṣyati savyasācī saḥ
vaḥ duḥkhāt mocayitā nara-agryaḥ
tataḥ gatvā keśavaḥ tam dadarśa
rāmam vane sthitam ekam vivikte
vaḥ duḥkhāt mocayitā nara-agryaḥ
tataḥ gatvā keśavaḥ tam dadarśa
rāmam vane sthitam ekam vivikte
11.
savyasācī imām purīm eṣyati saḥ
nara-agryaḥ vaḥ duḥkhāt mocayitā
tataḥ gatvā keśavaḥ tam ekam
vivikte vane sthitam rāmam dadarśa
nara-agryaḥ vaḥ duḥkhāt mocayitā
tataḥ gatvā keśavaḥ tam ekam
vivikte vane sthitam rāmam dadarśa
11.
Savyasācī will come to this city. He, that foremost among men, will liberate you from sorrow. Then, having proceeded further, Keśava saw Rama, dwelling alone in a secluded spot in the forest.
अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निःसरन्तं महान्तम् ।
श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः ॥१२॥
श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः ॥१२॥
12. athāpaśyadyogayuktasya tasya; nāgaṁ mukhānniḥsarantaṁ mahāntam ,
śvetaṁ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāvaḥ.
śvetaṁ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāvaḥ.
12.
atha apaśyat yoga-yuktasya tasya
nāgam mukhāt niḥsarantam mahāntam
śvetam yayau saḥ tataḥ prekṣyamāṇaḥ
mahā-arṇavaḥ yena mahā-anubhāvaḥ
nāgam mukhāt niḥsarantam mahāntam
śvetam yayau saḥ tataḥ prekṣyamāṇaḥ
mahā-arṇavaḥ yena mahā-anubhāvaḥ
12.
atha saḥ yoga-yuktasya tasya mukhāt
niḥsarantam mahāntam śvetam
nāgam apaśyat tataḥ mahā-anubhāvaḥ
prekṣyamāṇaḥ yena mahā-arṇavaḥ yayau
niḥsarantam mahāntam śvetam
nāgam apaśyat tataḥ mahā-anubhāvaḥ
prekṣyamāṇaḥ yena mahā-arṇavaḥ yayau
12.
Then he (Keśava) saw a great, white serpent (nāga) emerging from the mouth of that one (Rama) who was engaged in spiritual discipline (yoga). The great-souled Keśava, (still) being watched, then went in the direction of the great ocean, following the path of the (serpent).
सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य ।
सम्यक्च तं सागरः प्रत्यगृह्णान्नागा दिव्याः सरितश्चैव पुण्याः ॥१३॥
सम्यक्च तं सागरः प्रत्यगृह्णान्नागा दिव्याः सरितश्चैव पुण्याः ॥१३॥
13. sahasraśīrṣaḥ parvatābhogavarṣmā; raktānanaḥ svāṁ tanuṁ tāṁ vimucya ,
samyakca taṁ sāgaraḥ pratyagṛhṇā;nnāgā divyāḥ saritaścaiva puṇyāḥ.
samyakca taṁ sāgaraḥ pratyagṛhṇā;nnāgā divyāḥ saritaścaiva puṇyāḥ.
13.
sahasraśīrṣaḥ parvatābhogavarṣmā
raktānanaḥ svām tanum tām vimucya
samyak ca tam sāgaraḥ pratyagṛhṇāt
nāgāḥ divyāḥ saritaḥ ca eva puṇyāḥ
raktānanaḥ svām tanum tām vimucya
samyak ca tam sāgaraḥ pratyagṛhṇāt
nāgāḥ divyāḥ saritaḥ ca eva puṇyāḥ
13.
sahasraśīrṣaḥ parvatābhogavarṣmā
raktānanaḥ svām tām tanum vimucya
sāgaraḥ tam samyak pratyagṛhṇāt ca
divyāḥ nāgāḥ ca eva puṇyāḥ saritaḥ
raktānanaḥ svām tām tanum vimucya
sāgaraḥ tam samyak pratyagṛhṇāt ca
divyāḥ nāgāḥ ca eva puṇyāḥ saritaḥ
13.
The thousand-headed one, whose body was as vast as a mountain and whose face was red, having abandoned his own body, was properly received by the ocean. Divine serpents (nāgas) and sacred rivers, indeed holy ones, were also present.
कर्कोटको वासुकिस्तक्षकश्च पृथुश्रवा वरुणः कुञ्जरश्च ।
मिश्री शङ्खः कुमुदः पुण्डरीकस्तथा नागो धृतराष्ट्रो महात्मा ॥१४॥
मिश्री शङ्खः कुमुदः पुण्डरीकस्तथा नागो धृतराष्ट्रो महात्मा ॥१४॥
14. karkoṭako vāsukistakṣakaśca; pṛthuśravā varuṇaḥ kuñjaraśca ,
miśrī śaṅkhaḥ kumudaḥ puṇḍarīka;stathā nāgo dhṛtarāṣṭro mahātmā.
miśrī śaṅkhaḥ kumudaḥ puṇḍarīka;stathā nāgo dhṛtarāṣṭro mahātmā.
14.
karkoṭakaḥ vāsukiḥ takṣakaḥ ca
pṛthuśravā varuṇaḥ kuñjaraḥ ca
miśrī śaṅkhaḥ kumudaḥ puṇḍarīkaḥ
tathā nāgaḥ dhṛtarāṣṭraḥ mahātmā
pṛthuśravā varuṇaḥ kuñjaraḥ ca
miśrī śaṅkhaḥ kumudaḥ puṇḍarīkaḥ
tathā nāgaḥ dhṛtarāṣṭraḥ mahātmā
14.
karkoṭakaḥ vāsukiḥ ca takṣakaḥ
pṛthuśravā varuṇaḥ ca kuñjaraḥ
miśrī śaṅkhaḥ kumudaḥ puṇḍarīkaḥ
tathā mahātmā nāgaḥ dhṛtarāṣṭraḥ
pṛthuśravā varuṇaḥ ca kuñjaraḥ
miśrī śaṅkhaḥ kumudaḥ puṇḍarīkaḥ
tathā mahātmā nāgaḥ dhṛtarāṣṭraḥ
14.
Karkoṭaka, Vāsuki, and Takṣaka; Pṛthuśravā, Varuṇa, and Kuñjara; Miśrī, Śaṅkha, Kumuda, Puṇḍarīka, and also the great-souled nāga Dhṛtarāṣṭra.
ह्रादः क्राथः शितिकण्ठोऽग्रतेजास्तथा नागौ चक्रमन्दातिषण्डौ ।
नागश्रेष्ठो दुर्मुखश्चाम्बरीषः स्वयं राजा वरुणश्चापि राजन् ।
प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ॥१५॥
नागश्रेष्ठो दुर्मुखश्चाम्बरीषः स्वयं राजा वरुणश्चापि राजन् ।
प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ॥१५॥
15. hrādaḥ krāthaḥ śitikaṇṭho'gratejā;stathā nāgau cakramandātiṣaṇḍau ,
nāgaśreṣṭho durmukhaścāmbarīṣaḥ; svayaṁ rājā varuṇaścāpi rājan ,
pratyudgamya svāgatenābhyanandaṁ;ste'pūjayaṁścārghyapādyakriyābhiḥ.
nāgaśreṣṭho durmukhaścāmbarīṣaḥ; svayaṁ rājā varuṇaścāpi rājan ,
pratyudgamya svāgatenābhyanandaṁ;ste'pūjayaṁścārghyapādyakriyābhiḥ.
15.
hrādaḥ krāthaḥ śitikaṇṭhaḥ agratejāḥ tathā nāgau
cakramanda atiṣaṇḍau nāgaśreṣṭhaḥ durmukhaḥ ca ambarīṣaḥ
svayam rājā varuṇaḥ ca api rājan pratyudgamya
svāgatena abhyanandan te apūjayan ca arghyapādyakriyābhiḥ
cakramanda atiṣaṇḍau nāgaśreṣṭhaḥ durmukhaḥ ca ambarīṣaḥ
svayam rājā varuṇaḥ ca api rājan pratyudgamya
svāgatena abhyanandan te apūjayan ca arghyapādyakriyābhiḥ
15.
rājan hrādaḥ krāthaḥ śitikaṇṭhaḥ agratejāḥ tathā nāgau
cakramanda atiṣaṇḍau nāgaśreṣṭhaḥ durmukhaḥ ca
ambarīṣaḥ ca api svayam rājā varuṇaḥ te pratyudgamya
svāgatena abhyanandan ca arghyapādyakriyābhiḥ apūjayan
cakramanda atiṣaṇḍau nāgaśreṣṭhaḥ durmukhaḥ ca
ambarīṣaḥ ca api svayam rājā varuṇaḥ te pratyudgamya
svāgatena abhyanandan ca arghyapādyakriyābhiḥ apūjayan
15.
Hrada, Krātha, Śitikaṇṭha, and Agratejas; likewise the two nāgas Cakramaṇḍa and Atiṣaṇḍa; the foremost nāga Durmukha, and Ambarīṣa; and King Varuṇa himself, O king! Having gone forth to meet him, they welcomed him with a greeting and worshipped him with offerings of water (arghya) and foot-washings (pādya).
ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः ।
वने शून्ये विचरंश्चिन्तयानो भूमौ ततः संविवेशाग्र्यतेजाः ॥१६॥
वने शून्ये विचरंश्चिन्तयानो भूमौ ततः संविवेशाग्र्यतेजाः ॥१६॥
16. tato gate bhrātari vāsudevo; jānansarvā gatayo divyadṛṣṭiḥ ,
vane śūnye vicaraṁścintayāno; bhūmau tataḥ saṁviveśāgryatejāḥ.
vane śūnye vicaraṁścintayāno; bhūmau tataḥ saṁviveśāgryatejāḥ.
16.
tataḥ gate bhrātari vāsudevaḥ
jānan sarvāḥ gatayaḥ divyadṛṣṭiḥ
vane śūnye vicaran cintayānaḥ
bhūmau tataḥ saṃviveśa agryatejāḥ
jānan sarvāḥ gatayaḥ divyadṛṣṭiḥ
vane śūnye vicaran cintayānaḥ
bhūmau tataḥ saṃviveśa agryatejāḥ
16.
tataḥ bhrātari gate divyadṛṣṭiḥ
sarvāḥ gatayaḥ jānan agryatejāḥ
vāsudevaḥ śūnye vane vicaran
cintayānaḥ tataḥ bhūmau saṃviveśa
sarvāḥ gatayaḥ jānan agryatejāḥ
vāsudevaḥ śūnye vane vicaran
cintayānaḥ tataḥ bhūmau saṃviveśa
16.
Then, after his brother had departed, Vāsudeva, who knew all destinies and possessed divine vision, wandered in the desolate forest, contemplating deeply. Then, the glorious one lay down on the ground.
सर्वं हि तेन प्राक्तदा वित्तमासीद्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् ।
दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥१७॥
दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥१७॥
17. sarvaṁ hi tena prāktadā vittamāsī;dgāndhāryā yadvākyamuktaḥ sa pūrvam ,
durvāsasā pāyasocchiṣṭalipte; yaccāpyuktaṁ tacca sasmāra kṛṣṇaḥ.
durvāsasā pāyasocchiṣṭalipte; yaccāpyuktaṁ tacca sasmāra kṛṣṇaḥ.
17.
sarvam hi tena prāk tadā vittam āsīt
gāndhāryāḥ yat vākyam uktaḥ sa pūrvam
| durvāsasā pāyasa-ucchiṣṭa-lipte
yat ca api uktam tat ca sasmāra kṛṣṇaḥ
gāndhāryāḥ yat vākyam uktaḥ sa pūrvam
| durvāsasā pāyasa-ucchiṣṭa-lipte
yat ca api uktam tat ca sasmāra kṛṣṇaḥ
17.
Kṛṣṇa indeed knew all this beforehand. He remembered the words spoken to him previously by Gāndhārī, and also what Durvāsā had uttered when he (Durvāsā) was smeared with the remnants of rice pudding.
स चिन्तयानोऽन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः ।
मेने ततः संक्रमणस्य कालं ततश्चकारेन्द्रियसंनिरोधम् ॥१८॥
मेने ततः संक्रमणस्य कालं ततश्चकारेन्द्रियसंनिरोधम् ॥१८॥
18. sa cintayāno'ndhakavṛṣṇināśaṁ; kurukṣayaṁ caiva mahānubhāvaḥ ,
mene tataḥ saṁkramaṇasya kālaṁ; tataścakārendriyasaṁnirodham.
mene tataḥ saṁkramaṇasya kālaṁ; tataścakārendriyasaṁnirodham.
18.
sa cintayānaḥ andhaka-vṛṣṇi-nāśam
kuru-kṣayam ca eva mahā-anubhāvaḥ
| mene tataḥ saṃkramaṇasya kālam
tataḥ ca cakāra indriya-saṃnirodham
kuru-kṣayam ca eva mahā-anubhāvaḥ
| mene tataḥ saṃkramaṇasya kālam
tataḥ ca cakāra indriya-saṃnirodham
18.
Reflecting on the annihilation of the Andhaka and Vṛṣṇi clans, as well as the destruction of the Kurus, that greatly powerful one (Kṛṣṇa) then deemed it the time for his departure. Consequently, he began to restrain his senses.
स संनिरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः ।
जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥१९॥
जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥१९॥
19. sa saṁniruddhendriyavāṅmanāstu; śiśye mahāyogamupetya kṛṣṇaḥ ,
jarātha taṁ deśamupājagāma; lubdhastadānīṁ mṛgalipsurugraḥ.
jarātha taṁ deśamupājagāma; lubdhastadānīṁ mṛgalipsurugraḥ.
19.
sa saṃniruddha-indriya-vāk-manāḥ
tu śiśye mahā-yogam upetya kṛṣṇaḥ
| jarā atha tam deśam upājagāma
lubdhaḥ tadānīm mṛga-lipsuḥ ugraḥ
tu śiśye mahā-yogam upetya kṛṣṇaḥ
| jarā atha tam deśam upājagāma
lubdhaḥ tadānīm mṛga-lipsuḥ ugraḥ
19.
Kṛṣṇa, with his senses, speech, and mind completely restrained, lay down, having entered into a state of profound meditation (yoga). Then, the fierce hunter Jarā, who was at that time seeking game, came to that very spot.
स केशवं योगयुक्तं शयानं मृगाशङ्की लुब्धकः सायकेन ।
जराविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम ।
अथापश्यत्पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम् ॥२०॥
जराविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम ।
अथापश्यत्पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम् ॥२०॥
20. sa keśavaṁ yogayuktaṁ śayānaṁ; mṛgāśaṅkī lubdhakaḥ sāyakena ,
jarāvidhyatpādatale tvarāvāṁ;staṁ cābhitastajjighṛkṣurjagāma ,
athāpaśyatpuruṣaṁ yogayuktaṁ; pītāmbaraṁ lubdhako'nekabāhum.
jarāvidhyatpādatale tvarāvāṁ;staṁ cābhitastajjighṛkṣurjagāma ,
athāpaśyatpuruṣaṁ yogayuktaṁ; pītāmbaraṁ lubdhako'nekabāhum.
20.
sa keśavam yoga-yuktam śayānam mṛga-āśaṅkī lubdhakaḥ
sāyakena | jarā avidhyat pāda-tale tvarāvān tam
ca abhitaḥ tat jighṛkṣuḥ jagāma | atha apaśyat
puruṣam yoga-yuktam pīta-ambaram lubdhakaḥ aneka-bāhum
sāyakena | jarā avidhyat pāda-tale tvarāvān tam
ca abhitaḥ tat jighṛkṣuḥ jagāma | atha apaśyat
puruṣam yoga-yuktam pīta-ambaram lubdhakaḥ aneka-bāhum
20.
Mistaking Keśava, who lay absorbed in (yoga), for a deer, the hunter Jarā swiftly struck him in the sole of the foot with an arrow. Hastily, desiring to seize it, he approached Kṛṣṇa. Then, the hunter saw a man engaged in (yoga), wearing yellow garments, and having many arms.
मत्वात्मानमपराद्धं स तस्य जग्राह पादौ शिरसा चार्तरूपः ।
आश्वासयत्तं महात्मा तदानीं गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ॥२१॥
आश्वासयत्तं महात्मा तदानीं गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ॥२१॥
21. matvātmānamaparāddhaṁ sa tasya; jagrāha pādau śirasā cārtarūpaḥ ,
āśvāsayattaṁ mahātmā tadānīṁ; gacchannūrdhvaṁ rodasī vyāpya lakṣmyā.
āśvāsayattaṁ mahātmā tadānīṁ; gacchannūrdhvaṁ rodasī vyāpya lakṣmyā.
21.
matvā ātmānam aparāddham saḥ tasya
jagrāha pādau śirasā ca ārta-rūpaḥ
āśvāsayat tam mahātmā tadānīm
gacchan ūrdhvam rodasī vyāpya lakṣmyā
jagrāha pādau śirasā ca ārta-rūpaḥ
āśvāsayat tam mahātmā tadānīm
gacchan ūrdhvam rodasī vyāpya lakṣmyā
21.
saḥ ārta-rūpaḥ ātmānam aparāddham
matvā tasya pādau śirasā ca jagrāha
tadānīm mahātmā gacchan ūrdhvam
rodasī lakṣmyā vyāpya tam āśvāsayat
matvā tasya pādau śirasā ca jagrāha
tadānīm mahātmā gacchan ūrdhvam
rodasī lakṣmyā vyāpya tam āśvāsayat
21.
Thinking himself to have offended, he, in distress, clasped his feet with his head. The great-souled one (mahātmā) then comforted him as he ascended, pervading heaven and earth with his glory.
दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे ।
प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः ॥२२॥
प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः ॥२२॥
22. divaṁ prāptaṁ vāsavo'thāśvinau ca; rudrādityā vasavaścātha viśve ,
pratyudyayurmunayaścāpi siddhā; gandharvamukhyāśca sahāpsarobhiḥ.
pratyudyayurmunayaścāpi siddhā; gandharvamukhyāśca sahāpsarobhiḥ.
22.
divam prāptam vāsavaḥ atha aśvinau ca
rudra-ādityāḥ vasavaḥ ca atha viśve
pratyudyayuḥ munayaḥ ca api siddhāḥ
gandharva-mukhyāḥ ca saha apsarobhiḥ
rudra-ādityāḥ vasavaḥ ca atha viśve
pratyudyayuḥ munayaḥ ca api siddhāḥ
gandharva-mukhyāḥ ca saha apsarobhiḥ
22.
divam prāptam vāsavaḥ atha aśvinau ca
rudra-ādityāḥ vasavaḥ ca atha viśve
munayaḥ ca api siddhāḥ gandharva-mukhyāḥ
ca apsarobhiḥ saha pratyudyayuḥ
rudra-ādityāḥ vasavaḥ ca atha viśve
munayaḥ ca api siddhāḥ gandharva-mukhyāḥ
ca apsarobhiḥ saha pratyudyayuḥ
22.
When he (Krishna) reached heaven, Indra, the two Aśvins, the Rudras, Ādityas, Vasus, and all the Viśvedevas came forth to meet him. So too did the sages (muni) and Siddhas, along with the chief Gandharvas and Apsaras.
ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च ।
योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माप्रमेयम् ॥२३॥
योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माप्रमेयम् ॥२३॥
23. tato rājanbhagavānugratejā; nārāyaṇaḥ prabhavaścāvyayaśca ,
yogācāryo rodasī vyāpya lakṣmyā; sthānaṁ prāpa svaṁ mahātmāprameyam.
yogācāryo rodasī vyāpya lakṣmyā; sthānaṁ prāpa svaṁ mahātmāprameyam.
23.
tataḥ rājan bhagavān ugra-tejāḥ
nārāyaṇaḥ prabhavaḥ ca avyayaḥ ca
yoga-ācāryaḥ rodasī vyāpya lakṣmyā
sthānam prāpa svam mahātmā aprameyam
nārāyaṇaḥ prabhavaḥ ca avyayaḥ ca
yoga-ācāryaḥ rodasī vyāpya lakṣmyā
sthānam prāpa svam mahātmā aprameyam
23.
tataḥ rājan bhagavān ugra-tejāḥ
nārāyaṇaḥ prabhavaḥ ca avyayaḥ ca
yoga-ācāryaḥ mahātmā rodasī lakṣmyā
vyāpya svam aprameyam sthānam prāpa
nārāyaṇaḥ prabhavaḥ ca avyayaḥ ca
yoga-ācāryaḥ mahātmā rodasī lakṣmyā
vyāpya svam aprameyam sthānam prāpa
23.
Then, O king, the divine Nārāyaṇa, of fierce energy, the origin and the imperishable, the great teacher of (yoga), that great-souled one (mahātmā), pervading heaven and earth with his glory, reached his own immeasurable abode.
ततो देवैरृषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् ।
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥२४॥
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥२४॥
24. tato devairṛṣibhiścāpi kṛṣṇaḥ; samāgataścāraṇaiścaiva rājan ,
gandharvāgryairapsarobhirvarābhiḥ; siddhaiḥ sādhyaiścānataiḥ pūjyamānaḥ.
gandharvāgryairapsarobhirvarābhiḥ; siddhaiḥ sādhyaiścānataiḥ pūjyamānaḥ.
24.
tataḥ devaiḥ ṛṣibhiḥ ca api kṛṣṇaḥ
samāgataḥ cāraṇaiḥ ca eva rājan
gandharva-agryaiḥ apsarobhiḥ varābhiḥ
siddhaiḥ sādhyaiḥ ca ānataiḥ pūjyamānaḥ
samāgataḥ cāraṇaiḥ ca eva rājan
gandharva-agryaiḥ apsarobhiḥ varābhiḥ
siddhaiḥ sādhyaiḥ ca ānataiḥ pūjyamānaḥ
24.
tataḥ rājan kṛṣṇaḥ devaiḥ ṛṣibhiḥ ca
api cāraṇaiḥ ca eva samāgataḥ
gandharva-agryaiḥ varābhiḥ apsarobhiḥ
siddhaiḥ sādhyaiḥ ca ānataiḥ pūjyamānaḥ
api cāraṇaiḥ ca eva samāgataḥ
gandharva-agryaiḥ varābhiḥ apsarobhiḥ
siddhaiḥ sādhyaiḥ ca ānataiḥ pūjyamānaḥ
24.
Then, O king, Krishna, being met by the gods, sages, and Cāraṇas, and being worshipped by the chief Gandharvas, excellent Apsaras, Siddhas, and Sādhyas, who all bowed down to him.
ते वै देवाः प्रत्यनन्दन्त राजन्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् ।
गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥२५॥
गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥२५॥
25. te vai devāḥ pratyanandanta rāja;nmuniśreṣṭhā vāgbhirānarcurīśam ,
gandharvāścāpyupatasthuḥ stuvantaḥ; prītyā cainaṁ puruhūto'bhyanandat.
gandharvāścāpyupatasthuḥ stuvantaḥ; prītyā cainaṁ puruhūto'bhyanandat.
25.
te vai devāḥ pratyanandanta rājan
muniśreṣṭhāḥ vāgbhiḥ ānarcuḥ īśam
gandharvāḥ ca api upatasthuḥ stuvantaḥ
prītyā ca enam puruhūtaḥ abhyanandat
muniśreṣṭhāḥ vāgbhiḥ ānarcuḥ īśam
gandharvāḥ ca api upatasthuḥ stuvantaḥ
prītyā ca enam puruhūtaḥ abhyanandat
25.
rājan te vai devāḥ pratyanandanta
muniśreṣṭhāḥ vāgbhiḥ īśam ānarcuḥ
gandharvāḥ ca api stuvantaḥ upatasthuḥ
puruhūtaḥ ca enam prītyā abhyanandat
muniśreṣṭhāḥ vāgbhiḥ īśam ānarcuḥ
gandharvāḥ ca api stuvantaḥ upatasthuḥ
puruhūtaḥ ca enam prītyā abhyanandat
25.
O King, indeed those gods rejoiced. The foremost among the sages honored the Lord with their words. The Gandharvas also stood by, praising, and Puruhūta (Indra) greeted him with affection.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47