महाभारतः
mahābhārataḥ
-
book-3, chapter-198
मार्कण्डेय उवाच ।
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः ।
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥१॥
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः ।
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥१॥
1. mārkaṇḍeya uvāca ,
cintayitvā tadāścaryaṁ striyā proktamaśeṣataḥ ,
vinindansa dvijo''tmānamāgaskṛta ivābabhau.
cintayitvā tadāścaryaṁ striyā proktamaśeṣataḥ ,
vinindansa dvijo''tmānamāgaskṛta ivābabhau.
1.
mārkaṇḍeyaḥ uvāca cintayitvā tat āścaryam striyā proktam
aśeṣataḥ vinindan saḥ dvijaḥ ātmanam āgaskṛtaḥ iva ababhau
aśeṣataḥ vinindan saḥ dvijaḥ ātmanam āgaskṛtaḥ iva ababhau
1.
Mārkaṇḍeya said: Having thoroughly pondered that astonishing account given by the woman, that Brahmin appeared like one who had committed a transgression, reproaching himself (ātman).
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् ।
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ॥२॥
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ॥२॥
2. cintayānaḥ sa dharmasya sūkṣmāṁ gatimathābravīt ,
śraddadhānena bhāvyaṁ vai gacchāmi mithilāmaham.
śraddadhānena bhāvyaṁ vai gacchāmi mithilāmaham.
2.
cintayānaḥ saḥ dharmasya sūkṣmām gatim atha abravīt
śraddadhānena bhāvyam vai gacchāmi mithilām aham
śraddadhānena bhāvyam vai gacchāmi mithilām aham
2.
Pondering the subtle course of righteousness (dharma), he then said: "One must certainly be faithful (śraddhā). I will go to Mithilā."
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल ।
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥३॥
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥३॥
3. kṛtātmā dharmavittasyāṁ vyādho nivasate kila ,
taṁ gacchāmyahamadyaiva dharmaṁ praṣṭuṁ tapodhanam.
taṁ gacchāmyahamadyaiva dharmaṁ praṣṭuṁ tapodhanam.
3.
kṛtātmā dharmavit tasyām vyādhaḥ nivasate kila tam
gacchāmi aham adya eva dharmam praṣṭum tapodhanam
gacchāmi aham adya eva dharmam praṣṭum tapodhanam
3.
Indeed, a fowler, a perfected soul (ātman) and a knower of righteousness (dharma), dwells in that city. I will go to him today itself, to that ascetic (tapas), to inquire about natural law (dharma).
इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः ।
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ।
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः ॥४॥
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ।
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः ॥४॥
4. iti saṁcintya manasā śraddadhānaḥ striyā vacaḥ ,
balākāpratyayenāsau dharmyaiśca vacanaiḥ śubhaiḥ ,
saṁpratasthe sa mithilāṁ kautūhalasamanvitaḥ.
balākāpratyayenāsau dharmyaiśca vacanaiḥ śubhaiḥ ,
saṁpratasthe sa mithilāṁ kautūhalasamanvitaḥ.
4.
iti saṃcintya manasā śraddadhānaḥ
striyā vacaḥ balākā-pratyayena asau
dharmyāiḥ ca vacanaiḥ śubhaiḥ saṃpratasthe
saḥ mithilām kautūhalasamanvitaḥ
striyā vacaḥ balākā-pratyayena asau
dharmyāiḥ ca vacanaiḥ śubhaiḥ saṃpratasthe
saḥ mithilām kautūhalasamanvitaḥ
4.
Thus, having thoroughly reflected in his mind and believing the woman's words, and furthermore, being convinced by the incident of the crane and by her auspicious words regarding natural law (dharma), he, filled with curiosity, set out for Mithilā.
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ।
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ॥५॥
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ॥५॥
5. atikrāmannaraṇyāni grāmāṁśca nagarāṇi ca ,
tato jagāma mithilāṁ janakena surakṣitām.
tato jagāma mithilāṁ janakena surakṣitām.
5.
atikrāman araṇyāni grāmān ca nagarāṇi ca
tataḥ jagāma mithilām janakena surakṣitām
tataḥ jagāma mithilām janakena surakṣitām
5.
Passing through forests, villages, and cities, he then reached Mithila, which was well-protected by Janaka.
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ।
गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ॥६॥
गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ॥६॥
6. dharmasetusamākīrṇāṁ yajñotsavavatīṁ śubhām ,
gopurāṭṭālakavatīṁ gṛhaprākāraśobhitām.
gopurāṭṭālakavatīṁ gṛhaprākāraśobhitām.
6.
dharmasetusamākīrṇām yajñotsavavatīm śubhām
gopurāṭṭālakavatīm gṛhaprākāraśobhitām
gopurāṭṭālakavatīm gṛhaprākāraśobhitām
6.
(Mithila) was filled with the embankments of natural law (dharma), celebrated with many sacrificial (yajña) festivals, and was auspicious. It boasted great gateways (gopuras) and watchtowers, and was adorned with beautiful house-walls.
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् ।
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ॥७॥
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ॥७॥
7. praviśya sa purīṁ ramyāṁ vimānairbahubhirvṛtām ,
paṇyaiśca bahubhiryuktāṁ suvibhaktamahāpathām.
paṇyaiśca bahubhiryuktāṁ suvibhaktamahāpathām.
7.
praviśya sa purīm ramyām vimānaiḥ bahubhiḥ vṛtām
paṇyaiḥ ca bahubhiḥ yuktām suvibhaktamahāpathām
paṇyaiḥ ca bahubhiḥ yuktām suvibhaktamahāpathām
7.
Having entered that beautiful city, he found it surrounded by many magnificent palaces (vimāna) and filled with abundant merchandise. It also had well-divided main roads.
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् ।
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ॥८॥
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ॥८॥
8. aśvai rathaistathā nāgairyānaiśca bahubhirvṛtām ,
hṛṣṭapuṣṭajanākīrṇāṁ nityotsavasamākulām.
hṛṣṭapuṣṭajanākīrṇāṁ nityotsavasamākulām.
8.
aśvaiḥ rathaiḥ tathā nāgaiḥ yānaiḥ ca bahubhiḥ
vṛtām hṛṣṭapuṣṭajanākīrṇām nityotsavasamākulām
vṛtām hṛṣṭapuṣṭajanākīrṇām nityotsavasamākulām
8.
It was bustling with many horses, chariots, elephants, and other vehicles. It was also crowded with cheerful and well-nourished people, and constantly filled with festivals.
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ।
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ॥९॥
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ॥९॥
9. so'paśyadbahuvṛttāntāṁ brāhmaṇaḥ samatikraman ,
dharmavyādhamapṛcchacca sa cāsya kathito dvijaiḥ.
dharmavyādhamapṛcchacca sa cāsya kathito dvijaiḥ.
9.
saḥ apaśyat bahuvṛttāntām brāhmaṇaḥ samatikraman
dharmavyādham apṛcchat ca saḥ ca asya kathitaḥ dvijaiḥ
dharmavyādham apṛcchat ca saḥ ca asya kathitaḥ dvijaiḥ
9.
The brahmin, passing by, observed a scene full of many occurrences. He then questioned the dharma-hunter (dharmavyādha), about whom he had been informed by other brahmins (dvija).
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् ।
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ।
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ॥१०॥
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ।
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ॥१०॥
10. apaśyattatra gatvā taṁ sūnāmadhye vyavasthitam ,
mārgamāhiṣamāṁsāni vikrīṇantaṁ tapasvinam ,
ākulatvāttu kretṝṇāmekānte saṁsthito dvijaḥ.
mārgamāhiṣamāṁsāni vikrīṇantaṁ tapasvinam ,
ākulatvāttu kretṝṇāmekānte saṁsthito dvijaḥ.
10.
apaśyat tatra gatvā tam sūnāmadhye
vyavasthitam mārgamāhiṣamāṃsāni
vikrīṇantam tapasvinam ākulatvāt tu
kretṝṇām ekānte saṃsthitaḥ dvijaḥ
vyavasthitam mārgamāhiṣamāṃsāni
vikrīṇantam tapasvinam ākulatvāt tu
kretṝṇām ekānte saṃsthitaḥ dvijaḥ
10.
Having gone there, he saw him—the ascetic (tapasvin), situated in a butcher shop, selling the meat of wild buffaloes. However, due to the commotion of the buyers, the brahmin (dvija) stood aside in a solitary spot.
स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः ।
आजगाम यतो विप्रः स्थित एकान्त आसने ॥११॥
आजगाम यतो विप्रः स्थित एकान्त आसने ॥११॥
11. sa tu jñātvā dvijaṁ prāptaṁ sahasā saṁbhramotthitaḥ ,
ājagāma yato vipraḥ sthita ekānta āsane.
ājagāma yato vipraḥ sthita ekānta āsane.
11.
saḥ tu jñātvā dvijam prāptam sahasā saṃbhrama
utthitaḥ ājagāma yataḥ vipraḥ sthitaḥ ekānte āsane
utthitaḥ ājagāma yataḥ vipraḥ sthitaḥ ekānte āsane
11.
But he (the hunter), realizing that the brahmin (dvija) had arrived, immediately rose in a flurry. He then approached the brahmin (vipra), who was seated in a secluded spot.
व्याध उवाच ।
अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम ।
अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ॥१२॥
अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम ।
अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ॥१२॥
12. vyādha uvāca ,
abhivādaye tvā bhagavansvāgataṁ te dvijottama ,
ahaṁ vyādhastu bhadraṁ te kiṁ karomi praśādhi mām.
abhivādaye tvā bhagavansvāgataṁ te dvijottama ,
ahaṁ vyādhastu bhadraṁ te kiṁ karomi praśādhi mām.
12.
vyādhaḥ uvāca abhivādaye tvā bhagavan svāgatam te dvijottama
aham vyādhaḥ tu bhadram te kim karomi praśādhi mām
aham vyādhaḥ tu bhadram te kim karomi praśādhi mām
12.
The hunter said: 'I salute you, O venerable sir (bhagavan)! Welcome to you, O best among the twice-born (dvijottama)! I am merely a hunter, but may all good fortune (bhadra) be with you. What shall I do? Please instruct me.'
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति ।
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥१३॥
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥१३॥
13. ekapatnyā yadukto'si gaccha tvaṁ mithilāmiti ,
jānāmyetadahaṁ sarvaṁ yadarthaṁ tvamihāgataḥ.
jānāmyetadahaṁ sarvaṁ yadarthaṁ tvamihāgataḥ.
13.
ekapatnyā yad uktaḥ asi gaccha tvam mithilām iti
jānāmi etat aham sarvam yadartham tvam iha āgataḥ
jānāmi etat aham sarvam yadartham tvam iha āgataḥ
13.
You were told by a devoted wife (ekapatnī), 'Go to Mithilā.' I know all this, for the purpose for which you have come here.
मार्कण्डेय उवाच ।
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः ।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥१४॥
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः ।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥१४॥
14. mārkaṇḍeya uvāca ,
śrutvā tu tasya tadvākyaṁ sa vipro bhṛśaharṣitaḥ ,
dvitīyamidamāścaryamityacintayata dvijaḥ.
śrutvā tu tasya tadvākyaṁ sa vipro bhṛśaharṣitaḥ ,
dvitīyamidamāścaryamityacintayata dvijaḥ.
14.
mārkaṇḍeyaḥ uvāca śrutvā tu tasya tat vākyam saḥ vipraḥ
bhṛṣaharṣitaḥ dvitīyam idam āścaryam iti acintayata dvijaḥ
bhṛṣaharṣitaḥ dvitīyam idam āścaryam iti acintayata dvijaḥ
14.
Mārkaṇḍeya said: Having heard his words, that brahmin (vipra) was greatly delighted. The brahmin (dvija) thought, 'This is a second wonder!'
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् ।
गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ॥१५॥
गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ॥१५॥
15. adeśasthaṁ hi te sthānamiti vyādho'bravīddvijam ,
gṛhaṁ gacchāva bhagavanyadi rocayase'nagha.
gṛhaṁ gacchāva bhagavanyadi rocayase'nagha.
15.
adeśastham hi te sthānam iti vyādhaḥ abravīt dvijam
gṛham gacchāva bhagavan yadi rocayase anagha
gṛham gacchāva bhagavan yadi rocayase anagha
15.
The hunter (vyādha) said to the brahmin (dvija): 'Indeed, this place is not suitable for you. O venerable one (bhagavan), if it pleases you, O sinless one (anagha), let us both go home.'
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् ।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ॥१६॥
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ॥१६॥
16. bāḍhamityeva saṁhṛṣṭo vipro vacanamabravīt ,
agratastu dvijaṁ kṛtvā sa jagāma gṛhānprati.
agratastu dvijaṁ kṛtvā sa jagāma gṛhānprati.
16.
bāḍham iti eva saṃhṛṣṭaḥ vipraḥ vacanam abravīt
agrataḥ tu dvijam kṛtvā saḥ jagāma gṛhān prati
agrataḥ tu dvijam kṛtvā saḥ jagāma gṛhān prati
16.
The brahmin (vipra), greatly delighted, said, 'Yes, certainly!' And placing the brahmin (dvija) ahead, he (the hunter) went towards his home.
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः ।
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ॥१७॥
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ॥१७॥
17. praviśya ca gṛhaṁ ramyamāsanenābhipūjitaḥ ,
pādyamācamanīyaṁ ca pratigṛhya dvijottamaḥ.
pādyamācamanīyaṁ ca pratigṛhya dvijottamaḥ.
17.
praviśya ca gṛham ramyam āsanena abhipūjitaḥ
pādyam ācamanīyam ca pratigṛhya dvijottamaḥ
pādyam ācamanīyam ca pratigṛhya dvijottamaḥ
17.
Having entered the beautiful house, and honored with a seat, the best of the Brahmins (dvijottama) accepted water for his feet and water for sipping.
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् ।
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ।
अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥१८॥
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ।
अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥१८॥
18. tataḥ sukhopaviṣṭastaṁ vyādhaṁ vacanamabravīt ,
karmaitadvai na sadṛśaṁ bhavataḥ pratibhāti me ,
anutapye bhṛśaṁ tāta tava ghoreṇa karmaṇā.
karmaitadvai na sadṛśaṁ bhavataḥ pratibhāti me ,
anutapye bhṛśaṁ tāta tava ghoreṇa karmaṇā.
18.
tataḥ sukhopaviṣṭaḥ tam vyādham
vacanam abravīt karma etat vai na
sadṛśam bhavataḥ pratibhāti me anutapye
bhṛśam tāta tava ghoreṇa karmaṇā
vacanam abravīt karma etat vai na
sadṛśam bhavataḥ pratibhāti me anutapye
bhṛśam tāta tava ghoreṇa karmaṇā
18.
Then, comfortably seated, he spoke these words to the hunter (vyādha): 'Indeed, this action (karma) of yours does not seem proper to me. Dear one, I deeply regret your dreadful deed (karma).'
व्याध उवाच ।
कुलोचितमिदं कर्म पितृपैतामहं मम ।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥१९॥
कुलोचितमिदं कर्म पितृपैतामहं मम ।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥१९॥
19. vyādha uvāca ,
kulocitamidaṁ karma pitṛpaitāmahaṁ mama ,
vartamānasya me dharme sve manyuṁ mā kṛthā dvija.
kulocitamidaṁ karma pitṛpaitāmahaṁ mama ,
vartamānasya me dharme sve manyuṁ mā kṛthā dvija.
19.
vyādhaḥ uvāca kulocitam idam karma pitṛpaitāmaham mama
vartamānasya me dharme sve manyum mā kṛthāḥ dvija
vartamānasya me dharme sve manyum mā kṛthāḥ dvija
19.
The hunter (vyādha) said: 'This occupation (karma) of mine is appropriate for my family, inherited from my father and grandfather. Do not be angry, O Brahmin (dvija), with me who am engaged in my own proper duty (dharma).'
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् ।
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥२०॥
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥२०॥
20. dhātrā tu vihitaṁ pūrvaṁ karma svaṁ pālayāmyaham ,
prayatnācca gurū vṛddhau śuśrūṣe'haṁ dvijottama.
prayatnācca gurū vṛddhau śuśrūṣe'haṁ dvijottama.
20.
dhātrā tu vihitam pūrvam karma svam pālayāmi aham
prayatnāt ca gurū vṛddhau śuśrūṣe aham dvijottama
prayatnāt ca gurū vṛddhau śuśrūṣe aham dvijottama
20.
Indeed, I uphold my own duty (karma), which was ordained by the Creator (dhātṛ) in the past. And I diligently serve my two aged parents (guru), O best of Brahmins (dvijottama).
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च ।
देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥२१॥
देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥२१॥
21. satyaṁ vade nābhyasūye yathāśakti dadāmi ca ,
devatātithibhṛtyānāmavaśiṣṭena vartaye.
devatātithibhṛtyānāmavaśiṣṭena vartaye.
21.
satyam vade na abhyasūye yathāśakti dadāmi
ca devatātithibhṛtyānām avaśiṣṭena vartaye
ca devatātithibhṛtyānām avaśiṣṭena vartaye
21.
I speak the truth and do not criticize others. I give according to my capacity, and I subsist on what remains after serving deities, guests, and dependents.
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् ।
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ॥२२॥
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ॥२२॥
22. na kutsayāmyahaṁ kiṁcinna garhe balavattaram ,
kṛtamanveti kartāraṁ purā karma dvijottama.
kṛtamanveti kartāraṁ purā karma dvijottama.
22.
na kutsayāmi aham kiṃcit na garhe balavattaram
kṛtam anveti kartāram purā karma dvijottama
kṛtam anveti kartāram purā karma dvijottama
22.
I do not despise anything, nor do I criticize those who are more powerful. An action (karma) always follows the doer, O best among the twice-born (dvija), just as it has always done.
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् ।
दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ॥२३॥
दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ॥२३॥
23. kṛṣigorakṣyavāṇijyamiha lokasya jīvanam ,
daṇḍanītistrayī vidyā tena lokā bhavantyuta.
daṇḍanītistrayī vidyā tena lokā bhavantyuta.
23.
kṛṣigorakṣyavāṇijyam iha lokasya jīvanam
daṇḍanītiḥ trayī vidyā tena lokāḥ bhavanti uta
daṇḍanītiḥ trayī vidyā tena lokāḥ bhavanti uta
23.
Agriculture, cattle rearing, and trade are the means of livelihood for the people of this world. The science of governance (daṇḍanīti) and the three branches of knowledge (trayī vidyā - referring to the Vedas) are what make the worlds prosper.
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः ।
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ॥२४॥
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ॥२४॥
24. karma śūdre kṛṣirvaiśye saṁgrāmaḥ kṣatriye smṛtaḥ ,
brahmacaryaṁ tapo mantrāḥ satyaṁ ca brāhmaṇe sadā.
brahmacaryaṁ tapo mantrāḥ satyaṁ ca brāhmaṇe sadā.
24.
karma śūdre kṛṣiḥ vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ
brahmacaryam tapaḥ mantrāḥ satyam ca brāhmaṇe sadā
brahmacaryam tapaḥ mantrāḥ satyam ca brāhmaṇe sadā
24.
Service is prescribed for the śūdra, agriculture for the vaiśya, and warfare for the kṣatriya. Celibacy (brahmacarya), austerity (tapas), chanting of sacred formulas (mantra), and truthfulness are always for the brāhmaṇa.
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः ।
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥२५॥
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥२५॥
25. rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ ,
vikarmāṇaśca ye kecittānyunakti svakarmasu.
vikarmāṇaśca ye kecittānyunakti svakarmasu.
25.
rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ
vikarmāṇaḥ ca ye kecit tān yunakti svakarmasu
vikarmāṇaḥ ca ye kecit tān yunakti svakarmasu
25.
The king governs his subjects, keeping those who are devoted to their own duties (karma) in line with the natural law (dharma). And whoever among them engages in improper actions (vikarma), he guides them back to their proper duties (karma).
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते ।
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥२६॥
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥२६॥
26. bhetavyaṁ hi sadā rājñāṁ prajānāmadhipā hi te ,
mārayanti vikarmasthaṁ lubdhā mṛgamiveṣubhiḥ.
mārayanti vikarmasthaṁ lubdhā mṛgamiveṣubhiḥ.
26.
bhetavyam hi sadā rājñām prajānām adhipāḥ hi te
mārayanti vikarmastham lubdhāḥ mṛgam iva iṣubhiḥ
mārayanti vikarmastham lubdhāḥ mṛgam iva iṣubhiḥ
26.
Indeed, kings should always be feared, for they are the rulers of the people. Like greedy hunters who kill a deer with arrows, they (the kings) put to death those who are engaged in improper actions (vikarma).
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते ।
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ॥२७॥
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ॥२७॥
27. janakasyeha viprarṣe vikarmastho na vidyate ,
svakarmaniratā varṇāścatvāro'pi dvijottama.
svakarmaniratā varṇāścatvāro'pi dvijottama.
27.
janakasya iha viprarṣe vikarmasthaḥ na vidyate
svakarmaniratāḥ varṇāḥ catvāraḥ api dvijottama
svakarmaniratāḥ varṇāḥ catvāraḥ api dvijottama
27.
O Brahmin-sage, here in Janaka's (kingdom), no one engaged in improper actions (vikarma) is found. All four social classes (varṇa) are devoted to their own proper duties (karma), O best of Brahmins.
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् ।
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ॥२८॥
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ॥२८॥
28. sa eṣa janako rājā durvṛttamapi cetsutam ,
daṇḍyaṁ daṇḍe nikṣipati tathā na glāti dhārmikam.
daṇḍyaṁ daṇḍe nikṣipati tathā na glāti dhārmikam.
28.
saḥ eṣaḥ janakaḥ rājā durvṛttam api cet sutam
daṇḍyam daṇḍe nikṣipati tathā na glāti dhārmikam
daṇḍyam daṇḍe nikṣipati tathā na glāti dhārmikam
28.
This very King Janaka, if even his own son is ill-behaved and deserving of punishment, subjects him to that punishment. Similarly, he does not waver in his support for the righteous (dhārmika).
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति ।
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥२९॥
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥२९॥
29. suyuktacāro nṛpatiḥ sarvaṁ dharmeṇa paśyati ,
śrīśca rājyaṁ ca daṇḍaśca kṣatriyāṇāṁ dvijottama.
śrīśca rājyaṁ ca daṇḍaśca kṣatriyāṇāṁ dvijottama.
29.
suyuktacāraḥ nṛpatiḥ sarvam dharmeṇa paśyati śrīḥ
ca rājyam ca daṇḍaḥ ca kṣatriyāṇām dvijottama
ca rājyam ca daṇḍaḥ ca kṣatriyāṇām dvijottama
29.
O best among the twice-born, a king who employs his intelligence and spies effectively perceives and governs everything according to his natural law (dharma). Prosperity, the kingdom, and the power of just punishment (daṇḍa) belong to the kṣatriyas.
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् ।
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥३०॥
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥३०॥
30. rājāno hi svadharmeṇa śriyamicchanti bhūyasīm ,
sarveṣāmeva varṇānāṁ trātā rājā bhavatyuta.
sarveṣāmeva varṇānāṁ trātā rājā bhavatyuta.
30.
rājānaḥ hi svadharmeṇa śriyam icchanti bhūyasīm
sarveṣām eva varṇānām trātā rājā bhavati uta
sarveṣām eva varṇānām trātā rājā bhavati uta
30.
Indeed, kings desire abundant prosperity through their own intrinsic nature (dharma). Moreover, the king becomes the protector of all social classes (varṇa).
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् ।
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥३१॥
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥३१॥
31. pareṇa hi hatānbrahmanvarāhamahiṣānaham ,
na svayaṁ hanmi viprarṣe vikrīṇāmi sadā tvaham.
na svayaṁ hanmi viprarṣe vikrīṇāmi sadā tvaham.
31.
pareṇa hi hatān brahman varāhamahiṣān aham na
svayam hanmi viprarṣe vikrīṇāmi sadā tu aham
svayam hanmi viprarṣe vikrīṇāmi sadā tu aham
31.
O Brahmin, O sage among Brahmins, I certainly do not kill myself the wild boars and buffaloes that have been killed by others. Instead, I always sell them.
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् ।
सदोपवासी च तथा नक्तभोजी तथा द्विज ॥३२॥
सदोपवासी च तथा नक्तभोजी तथा द्विज ॥३२॥
32. na bhakṣayāmi māṁsāni ṛtugāmī tathā hyaham ,
sadopavāsī ca tathā naktabhojī tathā dvija.
sadopavāsī ca tathā naktabhojī tathā dvija.
32.
na bhakṣayāmi māṃsāni ṛtugāmī tathā hi aham
sadopavāsī ca tathā naktabhojī tathā dvija
sadopavāsī ca tathā naktabhojī tathā dvija
32.
O twice-born, indeed, I do not consume meat. Similarly, I approach my wife only in season. And likewise, I always observe a fast by eating only at night.
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् ।
प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ॥३३॥
प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ॥३३॥
33. aśīlaścāpi puruṣo bhūtvā bhavati śīlavān ,
prāṇihiṁsārataścāpi bhavate dhārmikaḥ punaḥ.
prāṇihiṁsārataścāpi bhavate dhārmikaḥ punaḥ.
33.
aśīlaḥ ca api puruṣaḥ bhūtvā bhavati śīlavān
prāṇihiṃsārataḥ ca api bhavate dhārmikaḥ punaḥ
prāṇihiṃsārataḥ ca api bhavate dhārmikaḥ punaḥ
33.
Even a person who lacks good conduct can become virtuous. And even one who is devoted to harming living beings can become righteous (dhārmika) again.
व्यभिचारान्नरेन्द्राणां धर्मः संकीर्यते महान् ।
अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः ॥३४॥
अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः ॥३४॥
34. vyabhicārānnarendrāṇāṁ dharmaḥ saṁkīryate mahān ,
adharmo vardhate cāpi saṁkīryante tathā prajāḥ.
adharmo vardhate cāpi saṁkīryante tathā prajāḥ.
34.
vyabhicārāt narendrāṇām dharmaḥ saṃkīryate mahān
adharmaḥ vardhate ca api saṃkīryante tathā prajāḥ
adharmaḥ vardhate ca api saṃkīryante tathā prajāḥ
34.
Due to the deviations from duty (vyabhicāra) by rulers, the great natural law (dharma) becomes corrupted. Unrighteousness (adharma) also increases, and consequently, the populace becomes corrupted.
उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च ।
क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ।
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ॥३५॥
क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ।
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ॥३५॥
35. uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣāstathaiva ca ,
klībāścāndhāśca jāyante badhirā lambacūcukāḥ ,
pārthivānāmadharmatvātprajānāmabhavaḥ sadā.
klībāścāndhāśca jāyante badhirā lambacūcukāḥ ,
pārthivānāmadharmatvātprajānāmabhavaḥ sadā.
35.
uruṇḍāḥ vāmanāḥ kubjāḥ sthūlaśīrṣāḥ
tathā eva ca klībāḥ ca andhāḥ ca
jāyante badhirāḥ lambacūcukāḥ pārthivānām
adharmatvāt prajānām abhavaḥ sadā
tathā eva ca klībāḥ ca andhāḥ ca
jāyante badhirāḥ lambacūcukāḥ pārthivānām
adharmatvāt prajānām abhavaḥ sadā
35.
The misshapen, the dwarfs, the hunchbacks, those with large heads, and also the impotent and the blind are born, as well as the deaf and those with long nipples. Due to the unrighteousness (adharma) of the rulers, there is always misfortune for the populace.
स एष राजा जनकः सर्वं धर्मेण पश्यति ।
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ॥३६॥
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ॥३६॥
36. sa eṣa rājā janakaḥ sarvaṁ dharmeṇa paśyati ,
anugṛhṇanprajāḥ sarvāḥ svadharmaniratāḥ sadā.
anugṛhṇanprajāḥ sarvāḥ svadharmaniratāḥ sadā.
36.
sa eṣaḥ rājā janakaḥ sarvam dharmeṇa paśyati
anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā
anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā
36.
This King Janaka perceives everything in accordance with natural law (dharma). He always blesses all his subjects who are steadfast in their own intrinsic nature (svadharma).
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः ।
सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ॥३७॥
सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ॥३७॥
37. ye caiva māṁ praśaṁsanti ye ca nindanti mānavāḥ ,
sarvānsupariṇītena karmaṇā toṣayāmyaham.
sarvānsupariṇītena karmaṇā toṣayāmyaham.
37.
ye ca eva mām praśaṃsanti ye ca nindanti mānavāḥ
sarvān supariṇītena karmaṇā toṣayāmi aham
sarvān supariṇītena karmaṇā toṣayāmi aham
37.
I satisfy all those humans, both those who praise me and those who blame me, through my well-executed action (karma).
ये जीवन्ति स्वधर्मेण संभुञ्जन्ते च पार्थिवाः ।
न किंचिदुपजीवन्ति दक्षा उत्थानशीलिनः ॥३८॥
न किंचिदुपजीवन्ति दक्षा उत्थानशीलिनः ॥३८॥
38. ye jīvanti svadharmeṇa saṁbhuñjante ca pārthivāḥ ,
na kiṁcidupajīvanti dakṣā utthānaśīlinaḥ.
na kiṁcidupajīvanti dakṣā utthānaśīlinaḥ.
38.
ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ
na kiṃcit upajīvanti dakṣāḥ utthānaśīlinaḥ
na kiṃcit upajīvanti dakṣāḥ utthānaśīlinaḥ
38.
Those kings who live by their own natural law (dharma) and enjoy their lives do not depend on anything, being diligent and enterprising.
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता ।
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ।
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ॥३९॥
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ।
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ॥३९॥
39. śaktyānnadānaṁ satataṁ titikṣā dharmanityatā ,
yathārhaṁ pratipūjā ca sarvabhūteṣu vai dayā ,
tyāgānnānyatra martyānāṁ guṇāstiṣṭhanti pūruṣe.
yathārhaṁ pratipūjā ca sarvabhūteṣu vai dayā ,
tyāgānnānyatra martyānāṁ guṇāstiṣṭhanti pūruṣe.
39.
śaktyā annadānaṃ satataṃ titikṣā
dharmanityatā yathārham pratipūjā ca
sarvabhūteṣu vai dayā tyāgāt na
anyatra martyānāṃ guṇāḥ tiṣṭhanti pūruṣe
dharmanityatā yathārham pratipūjā ca
sarvabhūteṣu vai dayā tyāgāt na
anyatra martyānāṃ guṇāḥ tiṣṭhanti pūruṣe
39.
Giving food according to one's capacity, constant endurance, unwavering adherence to natural law (dharma), and proper respect and compassion towards all beings—these virtues (guṇas) of mortals manifest in a person (puruṣa) through relinquishment (tyāga), and not otherwise.
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥४०॥
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥४०॥
40. mṛṣāvādaṁ pariharetkuryātpriyamayācitaḥ ,
na ca kāmānna saṁrambhānna dveṣāddharmamutsṛjet.
na ca kāmānna saṁrambhānna dveṣāddharmamutsṛjet.
40.
mṛṣāvādam pariharet kuryāt priyam ayācitaḥ na ca
kāmāt na saṃrambhāt na dveṣāt dharmam utsṛjet
kāmāt na saṃrambhāt na dveṣāt dharmam utsṛjet
40.
One should avoid false speech and do what is pleasing even unasked. One should not abandon natural law (dharma) out of desire, nor anger, nor hatred.
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ।
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ॥४१॥
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ॥४१॥
41. priye nātibhṛśaṁ hṛṣyedapriye na ca saṁjvaret ,
na muhyedarthakṛcchreṣu na ca dharmaṁ parityajet.
na muhyedarthakṛcchreṣu na ca dharmaṁ parityajet.
41.
priye na ati bhṛśam hṛṣyet apriye na ca saṃjvaret |
na muhyet artha kṛcchreṣu na ca dharmam parityajet
na muhyet artha kṛcchreṣu na ca dharmam parityajet
41.
One should not rejoice excessively in pleasant things, nor should one grieve in unpleasant ones. One should not be bewildered by financial difficulties, nor should one abandon one's natural law (dharma).
कर्म चेत्किंचिदन्यत्स्यादितरन्न समाचरेत् ।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥४२॥
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥४२॥
42. karma cetkiṁcidanyatsyāditaranna samācaret ,
yatkalyāṇamabhidhyāyettatrātmānaṁ niyojayet.
yatkalyāṇamabhidhyāyettatrātmānaṁ niyojayet.
42.
karma cet kiñcit anyat syāt itarat na samācaret |
yat kalyāṇam abhidhyāyet tatra ātmānam niyojayet
yat kalyāṇam abhidhyāyet tatra ātmānam niyojayet
42.
If some other action (karma) were to be considered, one should not perform it; rather, whatever brings welfare, one should engage oneself in that.
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ।
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥४३॥
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥४३॥
43. na pāpaṁ prati pāpaḥ syātsādhureva sadā bhavet ,
ātmanaiva hataḥ pāpo yaḥ pāpaṁ kartumicchati.
ātmanaiva hataḥ pāpo yaḥ pāpaṁ kartumicchati.
43.
na pāpam prati pāpaḥ syāt sādhuḥ eva sadā bhavet
| ātmanā eva hataḥ pāpaḥ yaḥ pāpam kartum icchati
| ātmanā eva hataḥ pāpaḥ yaḥ pāpam kartum icchati
43.
One should not be evil towards evil; rather, one should always be virtuous. An evil person who desires to commit sin is destroyed by their own self (ātman).
कर्म चैतदसाधूनां वृजिनानामसाधुवत् ।
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ।
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥४४॥
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ।
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥४४॥
44. karma caitadasādhūnāṁ vṛjinānāmasādhuvat ,
na dharmo'stīti manvānāḥ śucīnavahasanti ye ,
aśraddadhānā dharmasya te naśyanti na saṁśayaḥ.
na dharmo'stīti manvānāḥ śucīnavahasanti ye ,
aśraddadhānā dharmasya te naśyanti na saṁśayaḥ.
44.
karma ca etat asādhūnām vṛjinānām
asādhu vat | na dharmaḥ asti iti manvānāḥ
śucīn avahasanti ye | aśraddadhānāḥ
dharmasya te naśyanti na saṃśayaḥ
asādhu vat | na dharmaḥ asti iti manvānāḥ
śucīn avahasanti ye | aśraddadhānāḥ
dharmasya te naśyanti na saṃśayaḥ
44.
And this is the action (karma) of the wicked, of the crooked, like an unvirtuous person: those who, thinking "There is no natural law (dharma)," mock the pure ones. Those who lack conviction (śraddhā) in natural law (dharma)—they surely perish, there is no doubt.
महादृतिरिवाध्मातः पापो भवति नित्यदा ।
मूढानामवलिप्तानामसारं भाषितं भवेत् ।
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥४५॥
मूढानामवलिप्तानामसारं भाषितं भवेत् ।
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥४५॥
45. mahādṛtirivādhmātaḥ pāpo bhavati nityadā ,
mūḍhānāmavaliptānāmasāraṁ bhāṣitaṁ bhavet ,
darśayatyantarātmānaṁ divā rūpamivāṁśumān.
mūḍhānāmavaliptānāmasāraṁ bhāṣitaṁ bhavet ,
darśayatyantarātmānaṁ divā rūpamivāṁśumān.
45.
mahādṛtiḥ iva ādhmātaḥ pāpaḥ bhavati
nityadā mūḍhānām avaliptānām
asāram bhāṣitam bhavet darśayati
antarātmānam divā rūpam iva aṃśumān
nityadā mūḍhānām avaliptānām
asāram bhāṣitam bhavet darśayati
antarātmānam divā rūpam iva aṃśumān
45.
A person inflated with pride, like a large blown-up leather bag, always becomes sinful. The speech of the foolish and arrogant is worthless. One reveals their inner self (ātman) just as the sun (aṃśumān) reveals its form by day.
न लोके राजते मूर्खः केवलात्मप्रशंसया ।
अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ॥४६॥
अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ॥४६॥
46. na loke rājate mūrkhaḥ kevalātmapraśaṁsayā ,
api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate.
api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate.
46.
na loke rājate mūrkhaḥ kevalātmapraśaṃsayā
api ca iha mṛjā hīnaḥ kṛtavidyaḥ prakāśate
api ca iha mṛjā hīnaḥ kṛtavidyaḥ prakāśate
46.
A fool does not shine in the world merely through self-praise (ātman). But even in this world, a learned person shines forth, even if they lack outward refinement.
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।
न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ॥४७॥
न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ॥४७॥
47. abruvankasyacinnindāmātmapūjāmavarṇayan ,
na kaścidguṇasaṁpannaḥ prakāśo bhuvi dṛśyate.
na kaścidguṇasaṁpannaḥ prakāśo bhuvi dṛśyate.
47.
abruvan kasyacit nindām ātmapūjām avarṇayan na
kaścit guṇasampannaḥ prakāśaḥ bhuvi dṛśyate
kaścit guṇasampannaḥ prakāśaḥ bhuvi dṛśyate
47.
One who neither speaks ill of anyone nor praises oneself (ātman), even if endowed with excellent qualities, is not seen shining on earth.
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते ।
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥४८॥
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥४८॥
48. vikarmaṇā tapyamānaḥ pāpādviparimucyate ,
naitatkuryāṁ punariti dvitīyātparimucyate.
naitatkuryāṁ punariti dvitīyātparimucyate.
48.
vikarmaṇā tapyamānaḥ pāpāt viparimucyate na
etat kuryām punaḥ iti dvitīyāt parimucyate
etat kuryām punaḥ iti dvitīyāt parimucyate
48.
A person who is tormented by regret due to a wrong action (karma) is liberated from that sin. (Furthermore), by resolving, 'I shall not commit this again,' they are liberated from a second (occurrence of such sin).
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम ।
एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ॥४९॥
एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ॥४९॥
49. karmaṇā yena teneha pāpāddvijavarottama ,
evaṁ śrutiriyaṁ brahmandharmeṣu paridṛśyate.
evaṁ śrutiriyaṁ brahmandharmeṣu paridṛśyate.
49.
karmaṇā yena tena iha pāpāt dvijavarottama
evam śrutiḥ iyam brahman dharmeṣu paridṛśyate
evam śrutiḥ iyam brahman dharmeṣu paridṛśyate
49.
O best among the twice-born (dvija)! Whatever action (karma) is performed here, by that (appropriate) action one is freed from sin. Thus, O Brahmin, this Vedic injunction (śruti) is observed in the principles of natural law (dharma).
पापान्यबुद्ध्वेह पुरा कृतानि प्राग्धर्मशीलो विनिहन्ति पश्चात् ।
धर्मो ब्रह्मन्नुदते पूरुषाणां यत्कुर्वते पापमिह प्रमादात् ॥५०॥
धर्मो ब्रह्मन्नुदते पूरुषाणां यत्कुर्वते पापमिह प्रमादात् ॥५०॥
50. pāpānyabuddhveha purā kṛtāni; prāgdharmaśīlo vinihanti paścāt ,
dharmo brahmannudate pūruṣāṇāṁ; yatkurvate pāpamiha pramādāt.
dharmo brahmannudate pūruṣāṇāṁ; yatkurvate pāpamiha pramādāt.
50.
pāpāni abuddhvā iha purā kṛtāni
prāk dharmaśīlaḥ vinihanti paścāt
| dharmaḥ brahman udate pūruṣāṇāṃ
yat kurvate pāpam iha pramādāt
prāk dharmaśīlaḥ vinihanti paścāt
| dharmaḥ brahman udate pūruṣāṇāṃ
yat kurvate pāpam iha pramādāt
50.
A person who was formerly of a righteous (dharma) nature (śīla) later destroys the sins committed here unknowingly. O Brahmin, the path of natural law (dharma) arises for those people who commit sin here due to negligence.
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः ।
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥५१॥
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥५१॥
51. pāpaṁ kṛtvā hi manyeta nāhamasmīti pūruṣaḥ ,
cikīrṣedeva kalyāṇaṁ śraddadhāno'nasūyakaḥ.
cikīrṣedeva kalyāṇaṁ śraddadhāno'nasūyakaḥ.
51.
pāpam kṛtvā hi manyeta na aham asmi iti pūruṣaḥ
| cikīrṣet eva kalyāṇam śraddadhānaḥ anasūyakaḥ
| cikīrṣet eva kalyāṇam śraddadhānaḥ anasūyakaḥ
51.
Indeed, a person (puruṣa), having committed a sin, should not identify himself with it, thinking 'I am not this [sinful self]'. He should always desire what is auspicious, being full of faith (śraddhā) and free from envy.
वसनस्येव छिद्राणि साधूनां विवृणोति यः ।
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ।
मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ॥५२॥
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ।
मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ॥५२॥
52. vasanasyeva chidrāṇi sādhūnāṁ vivṛṇoti yaḥ ,
pāpaṁ cetpuruṣaḥ kṛtvā kalyāṇamabhipadyate ,
mucyate sarvapāpebhyo mahābhrairiva candramāḥ.
pāpaṁ cetpuruṣaḥ kṛtvā kalyāṇamabhipadyate ,
mucyate sarvapāpebhyo mahābhrairiva candramāḥ.
52.
vasanasya iva chidrāṇi sādhūnām
vivṛṇoti yaḥ | pāpam cet puruṣaḥ kṛtvā
kalyāṇam abhipadyate | mucyate
sarvapāpebhyaḥ mahābhrāiḥ iva candramāḥ
vivṛṇoti yaḥ | pāpam cet puruṣaḥ kṛtvā
kalyāṇam abhipadyate | mucyate
sarvapāpebhyaḥ mahābhrāiḥ iva candramāḥ
52.
One who exposes the faults of good people (sādhu), just as one would reveal holes in a garment— (nevertheless) if a person (puruṣa), having committed a sin, then achieves auspiciousness (kalyāṇa), he is released from all sins, just like the moon emerges from dense clouds.
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति ।
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥५३॥
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥५३॥
53. yathādityaḥ samudyanvai tamaḥ sarvaṁ vyapohati ,
evaṁ kalyāṇamātiṣṭhansarvapāpaiḥ pramucyate.
evaṁ kalyāṇamātiṣṭhansarvapāpaiḥ pramucyate.
53.
yathā ādityaḥ samudyan vai tamaḥ sarvam vyapohati
evam kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate
evam kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate
53.
Just as the rising sun certainly dispels all darkness, similarly, one who practices what is auspicious is liberated from all sins.
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम ।
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ॥५४॥
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ॥५४॥
54. pāpānāṁ viddhyadhiṣṭhānaṁ lobhameva dvijottama ,
lubdhāḥ pāpaṁ vyavasyanti narā nātibahuśrutāḥ ,
adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ.
lubdhāḥ pāpaṁ vyavasyanti narā nātibahuśrutāḥ ,
adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ.
54.
pāpānām viddhi adhiṣṭhānam lobham
eva dvijottama lubdhāḥ pāpam vyavasyanti
narāḥ na atibahuśrutāḥ adharmāḥ
dharmarūpeṇa tṛṇaiḥ kūpāḥ iva āvṛtāḥ
eva dvijottama lubdhāḥ pāpam vyavasyanti
narāḥ na atibahuśrutāḥ adharmāḥ
dharmarūpeṇa tṛṇaiḥ kūpāḥ iva āvṛtāḥ
54.
O best among the twice-born (dvijottama), understand that greed alone is the dwelling place of sins. Greedy men, even those who are not very learned, commit sinful acts. Such unrighteous people are like wells concealed by grass, appearing outwardly as if they embody righteousness (dharma).
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः ।
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥५५॥
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥५५॥
55. teṣāṁ damaḥ pavitrāṇi pralāpā dharmasaṁśritāḥ ,
sarvaṁ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ.
sarvaṁ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ.
55.
teṣām damaḥ pavitrāṇi pralāpāḥ dharmasaṃśritāḥ
sarvam hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ
sarvam hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ
55.
For such people (the unrighteous from the previous verse), their self-control (dama) and purifying acts are just empty words related to righteousness (dharma). Indeed, everything else might be found in them, but proper conduct (śiṣṭācāra) is exceedingly difficult to find.
मार्कण्डेय उवाच ।
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत ।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ।
एतन्महामते व्याध प्रब्रवीहि यथातथम् ॥५६॥
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत ।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ।
एतन्महामते व्याध प्रब्रवीहि यथातथम् ॥५६॥
56. mārkaṇḍeya uvāca ,
sa tu vipro mahāprājño dharmavyādhamapṛcchata ,
śiṣṭācāraṁ kathamahaṁ vidyāmiti narottama ,
etanmahāmate vyādha prabravīhi yathātatham.
sa tu vipro mahāprājño dharmavyādhamapṛcchata ,
śiṣṭācāraṁ kathamahaṁ vidyāmiti narottama ,
etanmahāmate vyādha prabravīhi yathātatham.
56.
mārkaṇḍeya uvāca sa tu vipraḥ mahāprājñaḥ
dharmavyādham apṛcchata śiṣṭācāram
katham aham vidyām iti narottama etat
mahāmate vyādha prabravīhi yathātatham
dharmavyādham apṛcchata śiṣṭācāram
katham aham vidyām iti narottama etat
mahāmate vyādha prabravīhi yathātatham
56.
Mārkaṇḍeya said: "But that exceedingly wise Brahmin (vipra) asked the righteous hunter (dharmavyādha), 'O best of men, how shall I understand proper conduct (śiṣṭācāra)? O wise hunter, please explain this matter to me exactly as it is.'"
व्याध उवाच ।
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम ।
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥५७॥
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम ।
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥५७॥
57. vyādha uvāca ,
yajño dānaṁ tapo vedāḥ satyaṁ ca dvijasattama ,
pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā.
yajño dānaṁ tapo vedāḥ satyaṁ ca dvijasattama ,
pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā.
57.
vyādhaḥ uvāca | yajñaḥ dānam tapaḥ vedāḥ satyam ca
dvijasattama | pañca etāni pavitrāṇi śiṣṭācāreṣu nityadā
dvijasattama | pañca etāni pavitrāṇi śiṣṭācāreṣu nityadā
57.
The fowler said, 'O best among the Brahmins, Vedic ritual (yajña), charity (dāna), austerity (tapas), the Vedas, and truth (satya) – these five are always considered sanctifying in the conduct of the disciplined and righteous.'
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् ।
धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसंमताः ॥५८॥
धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसंमताः ॥५८॥
58. kāmakrodhau vaśe kṛtvā dambhaṁ lobhamanārjavam ,
dharma ityeva saṁtuṣṭāste śiṣṭāḥ śiṣṭasaṁmatāḥ.
dharma ityeva saṁtuṣṭāste śiṣṭāḥ śiṣṭasaṁmatāḥ.
58.
kāmakrodhau vaśe kṛtvā dambham lobham anārjavam |
dharmaḥ iti eva santuṣṭāḥ te śiṣṭāḥ śiṣṭasaṃmatāḥ
dharmaḥ iti eva santuṣṭāḥ te śiṣṭāḥ śiṣṭasaṃmatāḥ
58.
Having brought desire (kāma), anger (krodha), hypocrisy, greed, and crookedness under control, those who are content only with their natural law (dharma) are truly disciplined, and are approved by other disciplined individuals.
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् ।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥५९॥
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥५९॥
59. na teṣāṁ vidyate'vṛttaṁ yajñasvādhyāyaśīlinām ,
ācārapālanaṁ caiva dvitīyaṁ śiṣṭalakṣaṇam.
ācārapālanaṁ caiva dvitīyaṁ śiṣṭalakṣaṇam.
59.
na teṣām vidyate avṛttam yajñasvādhyāyaśīlinām
| ācārapālanam ca eva dvitīyam śiṣṭalakṣaṇam
| ācārapālanam ca eva dvitīyam śiṣṭalakṣaṇam
59.
Those who are habitually devoted to Vedic ritual (yajña) and self-study (svādhyāya) do not engage in improper conduct. Indeed, upholding good conduct is the second characteristic of the disciplined.
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च ।
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥६०॥
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥६०॥
60. guruśuśrūṣaṇaṁ satyamakrodho dānameva ca ,
etaccatuṣṭayaṁ brahmañśiṣṭācāreṣu nityadā.
etaccatuṣṭayaṁ brahmañśiṣṭācāreṣu nityadā.
60.
guruśuśrūṣaṇam satyam akrodhaḥ dānam eva ca
| etat catuṣṭayam brahman śiṣṭācāreṣu nityadā
| etat catuṣṭayam brahman śiṣṭācāreṣu nityadā
60.
O Brahmin, service to one's teacher (guruśuśrūṣaṇa), truth (satya), absence of anger (akrodha), and charity (dāna) – this fourfold group is always considered part of righteous conduct.
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥६१॥
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥६१॥
61. śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ ,
yāmayaṁ labhate tuṣṭiṁ sā na śakyā hyato'nyathā.
yāmayaṁ labhate tuṣṭiṁ sā na śakyā hyato'nyathā.
61.
śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ yām
ayaṃ labhate tuṣṭiṃ sā na śakyā hi ataḥ anyathā
ayaṃ labhate tuṣṭiṃ sā na śakyā hi ataḥ anyathā
61.
When a person focuses their mind on righteous conduct (śiṣṭācāra) and thoroughly establishes themselves in it, the satisfaction they achieve is indeed not possible to attain by any other means.
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥६२॥
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥६२॥
62. vedasyopaniṣatsatyaṁ satyasyopaniṣaddamaḥ ,
damasyopaniṣattyāgaḥ śiṣṭācāreṣu nityadā.
damasyopaniṣattyāgaḥ śiṣṭācāreṣu nityadā.
62.
vedasya upaniṣat satyaṃ satyasya upaniṣat damaḥ
damasya upaniṣat tyāgaḥ śiṣṭācāreṣu nityadā
damasya upaniṣat tyāgaḥ śiṣṭācāreṣu nityadā
62.
The essence of the Veda is truth (satya). The essence of truth (satya) is self-control (dama). The essence of self-control (dama) is renunciation (tyāga), always found within virtuous conduct (śiṣṭācāra).
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयातापि पीड्यते ॥६३॥
अपथा गच्छतां तेषामनुयातापि पीड्यते ॥६३॥
63. ye tu dharmamasūyante buddhimohānvitā narāḥ ,
apathā gacchatāṁ teṣāmanuyātāpi pīḍyate.
apathā gacchatāṁ teṣāmanuyātāpi pīḍyate.
63.
ye tu dharmam asūyante buddhimohānvitāḥ narāḥ
apathā gacchatām teṣām anuyātā api pīḍyate
apathā gacchatām teṣām anuyātā api pīḍyate
63.
But those people who are afflicted by mental delusion and are hostile towards natural law (dharma)—even a follower of such individuals, who are treading a wrong path, suffers.
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः ।
धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ॥६४॥
धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ॥६४॥
64. ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ ,
dharmyaṁ panthānamārūḍhāḥ satyadharmaparāyaṇāḥ.
dharmyaṁ panthānamārūḍhāḥ satyadharmaparāyaṇāḥ.
64.
ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ
dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ
dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ
64.
But those who are cultured, well-disciplined, devoted to the renunciation (tyāga) taught by the scriptures (śruti), and who have embraced the path of righteousness (dharma), being supremely dedicated to truth (satya) and natural law (dharma)—
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः ।
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥६५॥
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥६५॥
65. niyacchanti parāṁ buddhiṁ śiṣṭācārānvitā narāḥ ,
upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ.
upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ.
65.
niyacchanti parām buddhim śiṣṭācārānvitāḥ narāḥ
upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ
upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ
65.
People endowed with good conduct, devoted to the teachings of their preceptor, and who perceive the intrinsic nature (dharma) and purpose of life, attain supreme intellect through steadfastness.
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् ।
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥६६॥
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥६६॥
66. nāstikānbhinnamaryādānkrūrānpāpamatau sthitān ,
tyaja tāñjñānamāśritya dhārmikānupasevya ca.
tyaja tāñjñānamāśritya dhārmikānupasevya ca.
66.
nāstikān bhinnamaryādān krūrān pāpāmatau sthitān
tyaja tān jñānam āśritya dhārmikān upasevya ca
tyaja tān jñānam āśritya dhārmikān upasevya ca
66.
Abandon those who are atheists, those who violate moral boundaries, the cruel, and those fixed in evil intentions. Do so by resorting to true knowledge and by associating with righteous people.
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥६७॥
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥६७॥
67. kāmalobhagrahākīrṇāṁ pañcendriyajalāṁ nadīm ,
nāvaṁ dhṛtimayīṁ kṛtvā janmadurgāṇi saṁtara.
nāvaṁ dhṛtimayīṁ kṛtvā janmadurgāṇi saṁtara.
67.
kāmalobhagrahasākīrṇām pañcendriyajalām nadīm
nāvam dhṛtimayīm kṛtvā janmadurgāṇi santara
nāvam dhṛtimayīm kṛtvā janmadurgāṇi santara
67.
Making fortitude (dhṛti) your boat, cross over the difficult passages of rebirth (saṃsāra), which are like a river teeming with the crocodiles of desire and greed, and having the five senses as its waters.
क्रमेण संचितो धर्मो बुद्धियोगमयो महान् ।
शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ॥६८॥
शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ॥६८॥
68. krameṇa saṁcito dharmo buddhiyogamayo mahān ,
śiṣṭācāre bhavetsādhū rāgaḥ śukleva vāsasi.
śiṣṭācāre bhavetsādhū rāgaḥ śukleva vāsasi.
68.
krameṇa saṃcitaḥ dharmaḥ buddhiyogamayaḥ mahān
śiṣṭācāre bhavet sādhuḥ rāgaḥ śuklā iva vāsasi
śiṣṭācāre bhavet sādhuḥ rāgaḥ śuklā iva vāsasi
68.
The great intrinsic nature (dharma), imbued with the discipline of intellect (buddhiyoga), is accumulated gradually. In good conduct, attachment should be pure, like a clear color on a white garment.
अहिंसा सत्यवचनं सर्वभूतहितं परम् ।
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ।
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥६९॥
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ।
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥६९॥
69. ahiṁsā satyavacanaṁ sarvabhūtahitaṁ param ,
ahiṁsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ ,
satye kṛtvā pratiṣṭhāṁ tu pravartante pravṛttayaḥ.
ahiṁsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ ,
satye kṛtvā pratiṣṭhāṁ tu pravartante pravṛttayaḥ.
69.
ahiṃsā satyavacanam sarvabhūtahitaṃ
param ahiṃsā paramaḥ dharmaḥ saḥ ca
satye pratiṣṭhitaḥ satye kṛtvā
pratiṣṭhāṃ tu pravartante pravṛttayaḥ
param ahiṃsā paramaḥ dharmaḥ saḥ ca
satye pratiṣṭhitaḥ satye kṛtvā
pratiṣṭhāṃ tu pravartante pravṛttayaḥ
69.
Non-violence, truthful speech, and the supreme welfare of all beings are paramount. Non-violence (ahiṃsā) is the supreme natural law (dharma), and that (dharma) is founded upon truth. Indeed, all activities proceed by establishing themselves in truth.
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् ।
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ॥७०॥
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ॥७०॥
70. satyameva garīyastu śiṣṭācāraniṣevitam ,
ācāraśca satāṁ dharmaḥ santaścācāralakṣaṇāḥ.
ācāraśca satāṁ dharmaḥ santaścācāralakṣaṇāḥ.
70.
satyam eva garīyas tu śiṣṭācāraniṣevitam ācāraḥ
ca satām dharmaḥ santaḥ ca ācāralakṣaṇāḥ
ca satām dharmaḥ santaḥ ca ācāralakṣaṇāḥ
70.
Truth (satyam) alone is truly greater, as it is always practiced by the virtuous. And good conduct (ācāra) is the natural law (dharma) of the virtuous, for the virtuous are identified by their conduct.
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते ।
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥७१॥
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥७१॥
71. yo yathāprakṛtirjantuḥ svāṁ svāṁ prakṛtimaśnute ,
pāpātmā krodhakāmādīndoṣānāpnotyanātmavān.
pāpātmā krodhakāmādīndoṣānāpnotyanātmavān.
71.
yaḥ yathāprakṛtiḥ jantuḥ svām svām prakṛtim aśnute
pāpātmā krodhakāmādīn doṣān āpnoti anātmavān
pāpātmā krodhakāmādīn doṣān āpnoti anātmavān
71.
Whatever living being (jantu) acts according to their intrinsic nature (prakṛti), they truly achieve their own intrinsic nature (prakṛti). However, a sinful person (pāpātmā), who lacks control over their ātman (self), incurs faults such as anger, desire, and other similar vices.
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः ।
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ॥७२॥
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ॥७२॥
72. ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ ,
anācārastvadharmeti etacchiṣṭānuśāsanam.
anācārastvadharmeti etacchiṣṭānuśāsanam.
72.
ārambhaḥ nyāyayuktaḥ yaḥ saḥ hi dharmaḥ iti smṛtaḥ
anācāraḥ tu adharmaḥ iti etat śiṣṭānuśāsanam
anācāraḥ tu adharmaḥ iti etat śiṣṭānuśāsanam
72.
Any undertaking (ārambha) that is just (nyāyayukta) is indeed regarded as natural law (dharma). Conversely, improper conduct (anācāra) is considered unrighteousness (adharma). This is the teaching (anuśāsana) of the virtuous.
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।
ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ॥७३॥
ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ॥७३॥
73. akrudhyanto'nasūyanto nirahaṁkāramatsarāḥ ,
ṛjavaḥ śamasaṁpannāḥ śiṣṭācārā bhavanti te.
ṛjavaḥ śamasaṁpannāḥ śiṣṭācārā bhavanti te.
73.
akrudhyantaḥ anasūyantaḥ nirahaṅkāramatsarāḥ
ṛjavaḥ śamasaṃpannāḥ śiṣṭācārāḥ bhavanti te
ṛjavaḥ śamasaṃpannāḥ śiṣṭācārāḥ bhavanti te
73.
Those who are not wrathful, not envious, free from ego (ahaṅkāra) and jealousy, straightforward, and endowed with tranquility become people of good conduct.
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः ।
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥७४॥
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥७४॥
74. traividyavṛddhāḥ śucayo vṛttavanto manasvinaḥ ,
guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta.
guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta.
74.
traividyavṛddhāḥ śucayaḥ vṛttavantaḥ manasvinaḥ
guruśuśrūṣavaḥ dāntāḥ śiṣṭācārāḥ bhavanti uta
guruśuśrūṣavaḥ dāntāḥ śiṣṭācārāḥ bhavanti uta
74.
Those who are mature in the three Vedas, pure, possessing excellent conduct, strong-minded, devoted to serving their spiritual teacher (guru), and self-controlled, also become people of good conduct.
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् ।
स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति ॥७५॥
स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति ॥७५॥
75. teṣāmadīnasattvānāṁ duṣkarācārakarmaṇām ,
svaiḥ karmabhiḥ satkṛtānāṁ ghoratvaṁ saṁpraṇaśyati.
svaiḥ karmabhiḥ satkṛtānāṁ ghoratvaṁ saṁpraṇaśyati.
75.
teṣām adīnasattvānām duṣkarācārakarmaṇām svaiḥ
karmabhiḥ satkṛtānām ghoratvam sampraṇaśyati
karmabhiḥ satkṛtānām ghoratvam sampraṇaśyati
75.
For those of strong character, whose righteous conduct (karma) is difficult to achieve, and who are respected for their own deeds (karma), their terrible nature completely vanishes.
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥७६॥
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥७६॥
76. taṁ sadācāramāścaryaṁ purāṇaṁ śāśvataṁ dhruvam ,
dharmaṁ dharmeṇa paśyantaḥ svargaṁ yānti manīṣiṇaḥ.
dharmaṁ dharmeṇa paśyantaḥ svargaṁ yānti manīṣiṇaḥ.
76.
tam sadācāram āścaryam purāṇam śāśvatam dhruvam
dharmam dharmeṇa paśyantaḥ svargam yānti manīṣiṇaḥ
dharmam dharmeṇa paśyantaḥ svargam yānti manīṣiṇaḥ
76.
The wise ones, perceiving that good conduct as a wondrous, ancient, eternal, and immutable natural law (dharma) by means of their own intrinsic nature (dharma), attain heaven.
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः ।
श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः ॥७७॥
श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः ॥७७॥
77. āstikā mānahīnāśca dvijātijanapūjakāḥ ,
śrutavṛttopasaṁpannāḥ te santaḥ svargagāminaḥ.
śrutavṛttopasaṁpannāḥ te santaḥ svargagāminaḥ.
77.
āstikāḥ mānahīnāḥ ca dvijātijanapūjakāḥ
śrutavṛttopasampannāḥ te santaḥ svargagāminaḥ
śrutavṛttopasampannāḥ te santaḥ svargagāminaḥ
77.
Those who are believers (āstikāḥ), humble, and revere the twice-born (dvijāti), who are endowed with scriptural knowledge and good conduct—these virtuous people (sant) attain heaven.
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः ।
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥७८॥
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥७८॥
78. vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ ,
śiṣṭācīrṇaśca śiṣṭānāṁ trividhaṁ dharmalakṣaṇam.
śiṣṭācīrṇaśca śiṣṭānāṁ trividhaṁ dharmalakṣaṇam.
78.
vedoktaḥ paramaḥ dharmaḥ dharmaśāstreṣu ca aparaḥ
śiṣṭācīrṇaḥ ca śiṣṭānām trividham dharmalakṣaṇam
śiṣṭācīrṇaḥ ca śiṣṭānām trividham dharmalakṣaṇam
78.
The supreme constitution (dharma) is declared in the Vedas, another (dharma) in the dharmaśāstras, and that which is practiced by the learned (śiṣṭa) is for the learned. Thus, the characteristic of (dharma) is of three kinds.
पारणं चापि विद्यानां तीर्थानामवगाहनम् ।
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥७९॥
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥७९॥
79. pāraṇaṁ cāpi vidyānāṁ tīrthānāmavagāhanam ,
kṣamā satyārjavaṁ śaucaṁ śiṣṭācāranidarśanam.
kṣamā satyārjavaṁ śaucaṁ śiṣṭācāranidarśanam.
79.
pāraṇam ca api vidyānām tīrthānām avagāhanam
kṣamā satyārjavam śaucam śiṣṭācāranidarśanam
kṣamā satyārjavam śaucam śiṣṭācāranidarśanam
79.
The completion of studies (vidyā) and bathing in holy places (tīrtha), along with forgiveness, truthfulness, straightforwardness, and purity—these are considered examples of virtuous conduct.
सर्वभूतदयावन्तो अहिंसानिरताः सदा ।
परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः ॥८०॥
परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः ॥८०॥
80. sarvabhūtadayāvanto ahiṁsāniratāḥ sadā ,
paruṣaṁ na prabhāṣante sadā santo dvijapriyāḥ.
paruṣaṁ na prabhāṣante sadā santo dvijapriyāḥ.
80.
sarvabhūtadayāvantaḥ ahiṃsāniratāḥ sadā
paruṣam na prabhāṣante sadā santaḥ dvijapriyāḥ
paruṣam na prabhāṣante sadā santaḥ dvijapriyāḥ
80.
Those who are full of compassion for all beings, always devoted to non-harm (ahiṃsā), and never speak harshly—these virtuous people (sant) are always dear to the twice-born (dvija).
शुभानामशुभानां च कर्मणां फलसंचये ।
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥८१॥
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥८१॥
81. śubhānāmaśubhānāṁ ca karmaṇāṁ phalasaṁcaye ,
vipākamabhijānanti te śiṣṭāḥ śiṣṭasaṁmatāḥ.
vipākamabhijānanti te śiṣṭāḥ śiṣṭasaṁmatāḥ.
81.
śubhānām aśubhānām ca karmaṇām phala-sañcaye
vipākam abhijānanti te śiṣṭāḥ śiṣṭa-saṃmatāḥ
vipākam abhijānanti te śiṣṭāḥ śiṣṭa-saṃmatāḥ
81.
Those disciplined individuals, who are esteemed by other disciplined people, understand the ripening of the accumulated results of both auspicious and inauspicious actions (karma).
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः ।
सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ॥८२॥
सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ॥८२॥
82. nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ ,
santaḥ svargajitaḥ śuklāḥ saṁniviṣṭāśca satpathe.
santaḥ svargajitaḥ śuklāḥ saṁniviṣṭāśca satpathe.
82.
nyāya-upetāḥ guṇa-upetāḥ sarva-loka-hita-eṣiṇaḥ
santaḥ svarga-jitaḥ śuklāḥ sanniviṣṭāḥ ca satpathe
santaḥ svarga-jitaḥ śuklāḥ sanniviṣṭāḥ ca satpathe
82.
These virtuous individuals are imbued with righteousness and virtues, they desire the welfare of all beings, they have conquered heaven, they are pure, and they are firmly established on the path of goodness.
दातारः संविभक्तारो दीनानुग्रहकारिणः ।
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥८३॥
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥८३॥
83. dātāraḥ saṁvibhaktāro dīnānugrahakāriṇaḥ ,
sarvabhūtadayāvantaste śiṣṭāḥ śiṣṭasaṁmatāḥ.
sarvabhūtadayāvantaste śiṣṭāḥ śiṣṭasaṁmatāḥ.
83.
dātāraḥ saṃvibhartāraḥ dīna-anugraha-kāriṇaḥ
sarva-bhūta-dayāvantaḥ te śiṣṭāḥ śiṣṭa-saṃmatāḥ
sarva-bhūta-dayāvantaḥ te śiṣṭāḥ śiṣṭa-saṃmatāḥ
83.
Those disciplined individuals, who are esteemed by other disciplined people, are generous givers, share their resources, show kindness to the distressed, and are compassionate towards all beings.
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः ।
दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ॥८४॥
दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ॥८४॥
84. sarvapūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ ,
dānanityāḥ sukhāँllokānāpnuvantīha ca śriyam.
dānanityāḥ sukhāँllokānāpnuvantīha ca śriyam.
84.
sarva-pūjyāḥ śruta-dhanāḥ tathā eva ca tapasvinaḥ
dāna-nityāḥ sukhān lokān āpnuvanti iha ca śriyam
dāna-nityāḥ sukhān lokān āpnuvanti iha ca śriyam
84.
Those who are revered by all, whose wealth is sacred knowledge, and those ascetics (tapasvinaḥ) who are constant in charitable giving (dāna), they attain pleasant worlds and also prosperity in this very life.
पीडया च कलत्रस्य भृत्यानां च समाहिताः ।
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ॥८५॥
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ॥८५॥
85. pīḍayā ca kalatrasya bhṛtyānāṁ ca samāhitāḥ ,
atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ.
atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ.
85.
pīḍayā ca kalatrasya bhṛtyānām ca samāhitāḥ
atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ
atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ
85.
The virtuous, associating with other good people and being attentive to the suffering of their wives and servants, give with exceeding generosity (śakti).
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च ।
एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ॥८६॥
एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ॥८६॥
86. lokayātrāṁ ca paśyanto dharmamātmahitāni ca ,
evaṁ santo vartamānā edhante śāśvatīḥ samāḥ.
evaṁ santo vartamānā edhante śāśvatīḥ samāḥ.
86.
lokayātrām ca paśyantaḥ dharmam ātmahitāni ca
evam santaḥ vartamānāḥ edhante śāśvatīḥ samāḥ
evam santaḥ vartamānāḥ edhante śāśvatīḥ samāḥ
86.
The virtuous, observing the ways of the world (lokayātrā), the natural law (dharma), and their own welfare (ātman), and living in this manner, prosper for eternal years.
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् ।
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥८७॥
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥८७॥
87. ahiṁsā satyavacanamānṛśaṁsyamathārjavam ,
adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ.
adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ.
87.
ahiṃsā satyavacanam ānṛśaṃsyam atha ārjavam
adrohaḥ na atimānaḥ ca hrīḥ titikṣā damaḥ śamaḥ
adrohaḥ na atimānaḥ ca hrīḥ titikṣā damaḥ śamaḥ
87.
Non-violence (ahiṃsā), truthfulness (satyavacana), non-cruelty (ānṛśaṃsya), then straightforwardness (ārjava), freedom from malice (adroha), and not excessive pride (atimāna); also, modesty (hrī), forbearance (titikṣā), external self-control (dama), and internal tranquility (śama).
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः ।
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥८८॥
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥८८॥
88. dhīmanto dhṛtimantaśca bhūtānāmanukampakāḥ ,
akāmadveṣasaṁyuktāste santo lokasatkṛtāḥ.
akāmadveṣasaṁyuktāste santo lokasatkṛtāḥ.
88.
dhīmantaḥ dhṛtimantaḥ ca bhūtānām anukampakāḥ
akāmadveṣasaṃyuktāḥ te santaḥ lokasatkṛtāḥ
akāmadveṣasaṃyuktāḥ te santaḥ lokasatkṛtāḥ
88.
Intelligent (dhīmat), courageous (dhṛtimat), and compassionate towards all beings (bhūta), these virtuous people, free from desire (kāma) and hatred (dveṣa), are honored by the world.
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् ।
न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ॥८९॥
न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ॥८९॥
89. trīṇyeva tu padānyāhuḥ satāṁ vṛttamanuttamam ,
na druhyeccaiva dadyācca satyaṁ caiva sadā vadet.
na druhyeccaiva dadyācca satyaṁ caiva sadā vadet.
89.
trīṇi eva tu padāni āhuḥ satām vṛttam anuttamam na
druhye-t ca eva dadyā-t ca satyam ca eva sadā vadet
druhye-t ca eva dadyā-t ca satyam ca eva sadā vadet
89.
They say that the unsurpassed conduct of virtuous people consists of only three tenets: one should not bear ill-will, one should be charitable, and one should always speak the truth.
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः ।
गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ।
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ॥९०॥
गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ।
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ॥९०॥
90. sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ ,
gacchantīha susaṁtuṣṭā dharmyaṁ panthānamuttamam ,
śiṣṭācārā mahātmāno yeṣāṁ dharmaḥ suniścitaḥ.
gacchantīha susaṁtuṣṭā dharmyaṁ panthānamuttamam ,
śiṣṭācārā mahātmāno yeṣāṁ dharmaḥ suniścitaḥ.
90.
sarvatra ca dayāvantaḥ santaḥ
karuṇavedinaḥ gacchanti iha susantuṣṭāḥ
dharmyam panthānam uttamam śiṣṭācārāḥ
mahātmānaḥ yeṣām dharmaḥ suniścitaḥ
karuṇavedinaḥ gacchanti iha susantuṣṭāḥ
dharmyam panthānam uttamam śiṣṭācārāḥ
mahātmānaḥ yeṣām dharmaḥ suniścitaḥ
90.
And virtuous people, compassionate everywhere and keenly aware of kindness, proceed in this world utterly content, along the excellent righteous path (dharma). These noble-minded individuals, characterized by good conduct, have their intrinsic nature (dharma) firmly established.
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ।
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ॥९१॥
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ॥९१॥
91. anasūyā kṣamā śāntiḥ saṁtoṣaḥ priyavāditā ,
kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam.
kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam.
91.
anasūyā kṣamā śāntiḥ santoṣaḥ priyavāditā
kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam
kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam
91.
Absence of envy, forgiveness, inner peace, contentment, pleasant speech, the abandonment of desire and anger, and the observance of good conduct (dharma).
कर्मणा श्रुतसंपन्नं सतां मार्गमनुत्तमम् ।
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ॥९२॥
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ॥९२॥
92. karmaṇā śrutasaṁpannaṁ satāṁ mārgamanuttamam ,
śiṣṭācāraṁ niṣevante nityaṁ dharmeṣvatandritāḥ.
śiṣṭācāraṁ niṣevante nityaṁ dharmeṣvatandritāḥ.
92.
karmaṇā śrutasampannam satām mārgam anuttamam
śiṣṭācāram niṣevante nityam dharmeṣu atandritāḥ
śiṣṭācāram niṣevante nityam dharmeṣu atandritāḥ
92.
Through their actions, diligent people constantly engage in that which is endowed with sacred knowledge, follow the unsurpassed path of the virtuous, and practice good conduct (dharma), unwearied in matters concerning intrinsic nature (dharma).
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् ।
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ।
अतिपुण्यानि पापानि तानि द्विजवरोत्तम ॥९३॥
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ।
अतिपुण्यानि पापानि तानि द्विजवरोत्तम ॥९३॥
93. prajñāprāsādamāruhya muhyato mahato janān ,
prekṣanto lokavṛttāni vividhāni dvijottama ,
atipuṇyāni pāpāni tāni dvijavarottama.
prekṣanto lokavṛttāni vividhāni dvijottama ,
atipuṇyāni pāpāni tāni dvijavarottama.
93.
prajñāprāsādam āruhya muhyataḥ
mahataḥ janān prekṣantaḥ lokavṛttāni
vividhāni dvijottama
atipuṇyāni pāpāni tāni dvijavarottama
mahataḥ janān prekṣantaḥ lokavṛttāni
vividhāni dvijottama
atipuṇyāni pāpāni tāni dvijavarottama
93.
O best among the foremost of the twice-born, having ascended the palace of wisdom (prajñā), one observes the diverse worldly activities – both exceedingly virtuous and sinful – of great people who are bewildered.
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् ।
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥९४॥
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥९४॥
94. etatte sarvamākhyātaṁ yathāprajñaṁ yathāśrutam ,
śiṣṭācāraguṇānbrahmanpuraskṛtya dvijarṣabha.
śiṣṭācāraguṇānbrahmanpuraskṛtya dvijarṣabha.
94.
etat te sarvam ākhyātam yathāprajñam yathāśrutam
śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha
śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha
94.
O Brāhmaṇa, O best of the twice-born (dvijarṣabha), I have explained all this to you, according to my wisdom (prajñā) and what I have heard, holding the qualities of virtuous conduct (śiṣṭācāra) as paramount.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198 (current chapter)
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47