Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-62

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
द्रौपद्युवाच ।
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।
विह्वलास्मि कृतानेन कर्षता बलिना बलात् ॥१॥
1. draupadyuvāca ,
purastātkaraṇīyaṁ me na kṛtaṁ kāryamuttaram ,
vihvalāsmi kṛtānena karṣatā balinā balāt.
1. draupadī uvāca purastāt karaṇīyam me na kṛtam kāryam
uttaram vihvalā asmi kṛtā anena karṣatā balinā balāt
1. Draupadi said, "The important duty, which was to be performed by me first, has not been accomplished. I have been made distraught by this powerful man who is dragging me by force."
अभिवादं करोम्येषां गुरूणां कुरुसंसदि ।
न मे स्यादपराधोऽयं यदिदं न कृतं मया ॥२॥
2. abhivādaṁ karomyeṣāṁ gurūṇāṁ kurusaṁsadi ,
na me syādaparādho'yaṁ yadidaṁ na kṛtaṁ mayā.
2. abhivādam karomi eṣām gurūṇām kuru-saṃsadi na
me syāt aparādhaḥ ayam yat idam na kṛtam mayā
2. I would perform obeisance to these elders (guru) in the Kuru assembly. May this not be considered an offense (aparādha) on my part, if this (duty) is not performed by me.
वैशंपायन उवाच ।
सा तेन च समुद्धूता दुःखेन च तपस्विनी ।
पतिता विललापेदं सभायामतथोचिता ॥३॥
3. vaiśaṁpāyana uvāca ,
sā tena ca samuddhūtā duḥkhena ca tapasvinī ,
patitā vilalāpedaṁ sabhāyāmatathocitā.
3. vaiśaṃpāyanaḥ uvāca sā tena ca samuddhūtā duḥkhena ca
tapasvinī patitā vilalāpa idam sabhāyām atathocitā
3. Vaiśampāyana said, "And she, the distressed woman, having been agitated by him and by sorrow, fell in the assembly, and lamented in a manner unbefitting her station."
द्रौपद्युवाच ।
स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः ।
न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ॥४॥
4. draupadyuvāca ,
svayaṁvare yāsmi nṛpairdṛṣṭā raṅge samāgataiḥ ,
na dṛṣṭapūrvā cānyatra sāhamadya sabhāṁ gatā.
4. draupadī uvāca | svayaṃvare yā asmi nṛpaiḥ dṛṣṭā raṅge
samāgataiḥ | na dṛṣṭapūrvā ca anyatra sā aham adya sabhām gatā
4. Draupadī said: "I, who was seen by kings assembled in the arena during my self-choice marriage (svayaṃvara), and who was never seen elsewhere before, have today come to this assembly."
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे ।
साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ॥५॥
5. yāṁ na vāyurna cādityo dṛṣṭavantau purā gṛhe ,
sāhamadya sabhāmadhye dṛśyāmi kurusaṁsadi.
5. yām na vāyuḥ na ca ādityaḥ dṛṣṭavantau purā gṛhe
| sā aham adya sabhāmadhye dṛśyāmi kurusaṃsadi
5. "I, whom neither the wind (vāyu) nor the sun (āditya) had seen before in my home, am today being seen in the midst of this assembly of Kurus."
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे ।
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥६॥
6. yāṁ na mṛṣyanti vātena spṛśyamānāṁ purā gṛhe ,
spṛśyamānāṁ sahante'dya pāṇḍavāstāṁ durātmanā.
6. yām na mṛṣyanti vātena spṛśyamānām purā gṛhe |
spṛśyamānām sahante adya pāṇḍavāḥ tām durātmanā
6. "I, whom they would not tolerate even if touched by the wind (vāyu) in my home before, am today endured by the Pāṇḍavas while being touched by this wicked person."
मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् ।
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥७॥
7. mṛṣyante kuravaśceme manye kālasya paryayam ,
snuṣāṁ duhitaraṁ caiva kliśyamānāmanarhatīm.
7. mṛṣyante kuravaḥ ca ime manye kālasya paryayam
| snuṣām duhitaram ca eva kliśyamānām anarhatīm
7. "And these Kurus, I believe, are enduring the reversal of time (kāla), as they see their daughter-in-law, their own daughter, being tormented, though she is undeserving of such treatment."
किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा ।
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥८॥
8. kiṁ tvataḥ kṛpaṇaṁ bhūyo yadahaṁ strī satī śubhā ,
sabhāmadhyaṁ vigāhe'dya kva nu dharmo mahīkṣitām.
8. kim tu ataḥ kṛpaṇam bhūyaḥ yat aham strī satī śubhā
| sabhāmadhyam vigāhe adya kva nu dharmaḥ mahīkṣitām
8. But what could be more pitiable than this, that I, a pure woman, am made to enter the midst of this assembly today? Where then is the natural law (dharma) of kings?
धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् ।
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥९॥
9. dharmyāḥ striyaḥ sabhāṁ pūrvaṁ na nayantīti naḥ śrutam ,
sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ.
9. dharmyāḥ striyaḥ sabhām pūrvam na nayanti iti naḥ śrutam
| saḥ naṣṭaḥ kauraveyeṣu pūrvaḥ dharmaḥ sanātanaḥ
9. We have heard that, in the past, righteous women were not brought into the assembly. That ancient and eternal natural law (dharma) has been lost among the Kauravas.
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती ।
वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥१०॥
10. kathaṁ hi bhāryā pāṇḍūnāṁ pārṣatasya svasā satī ,
vāsudevasya ca sakhī pārthivānāṁ sabhāmiyām.
10. katham hi bhāryā pāṇḍūnām pārṣatasya svasā satī
| vāsudevasya ca sakhī pārthivānām sabhām iyām
10. How, indeed, could she, the wife of the Pāṇḍavas, the sister of Pārṣata (Dhṛṣṭadyumna), and a friend of Vāsudeva (Kṛṣṇa), a virtuous woman, come to the assembly of kings?
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् ।
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ॥११॥
11. tāmimāṁ dharmarājasya bhāryāṁ sadṛśavarṇajām ,
brūta dāsīmadāsīṁ vā tatkariṣyāmi kauravāḥ.
11. tām imām dharmarājasya bhāryām sadṛśavarṇajām
| brūta dāsīm adāsīm vā tat kariṣyāmi kauravāḥ
11. O Kauravas, tell me whether this wife of the King of natural law (dharma), born of an equal social standing, is a slave or not a slave. Whatever you say, I will do.
अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः ।
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥१२॥
12. ayaṁ hi māṁ dṛḍhaṁ kṣudraḥ kauravāṇāṁ yaśoharaḥ ,
kliśnāti nāhaṁ tatsoḍhuṁ ciraṁ śakṣyāmi kauravāḥ.
12. ayam hi mām dṛḍham kṣudraḥ kauravāṇām yaśoharaḥ
kliśnāti na aham tat soḍhum ciram śakṣyāmi kauravāḥ
12. This contemptible fellow, who indeed destroys the fame of the Kauravas, intensely torments me. O Kauravas, I will not be able to endure that for long.
जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः ।
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥१३॥
13. jitāṁ vāpyajitāṁ vāpi manyadhvaṁ vā yathā nṛpāḥ ,
tathā pratyuktamicchāmi tatkariṣyāmi kauravāḥ.
13. jitām vā api ajitām vā api manyadhvam vā yathā nṛpāḥ
tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ
13. O kings, whether you consider it a victory or a defeat, or whatever you deem it to be, I desire a reply. O Kauravas, I will then act accordingly.
भीष्म उवाच ।
उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् ।
लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ॥१४॥
14. bhīṣma uvāca ,
uktavānasmi kalyāṇi dharmasya tu parāṁ gatim ,
loke na śakyate gantumapi viprairmahātmabhiḥ.
14. bhīṣma uvāca uktavān asmi kalyāṇi dharmasya tu parām
gatim loke na śakyate gantum api vipraiḥ mahātmabhiḥ
14. Bhishma said: 'O blessed one, I have indeed explained the supreme understanding (gati) of natural law (dharma). In this world, it is not possible to reach that (understanding), even for great souls (mahātman) who are Brahmins.'
बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः ।
स धर्मो धर्मवेलायां भवत्यभिहितः परैः ॥१५॥
15. balavāṁstu yathā dharmaṁ loke paśyati pūruṣaḥ ,
sa dharmo dharmavelāyāṁ bhavatyabhihitaḥ paraiḥ.
15. balavān tu yathā dharmam loke paśyati pūruṣaḥ saḥ
dharmaḥ dharmavelāyām bhavati abhihitaḥ paraiḥ
15. But, how a powerful person (puruṣa) in the world perceives natural law (dharma) - that very natural law (dharma) becomes declared by others at the crucial time for natural law (dharma).
न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् ।
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥१६॥
16. na vivektuṁ ca te praśnametaṁ śaknomi niścayāt ,
sūkṣmatvādgahanatvācca kāryasyāsya ca gauravāt.
16. na vivektum ca te praśnam etam śaknomi niścayāt |
sūkṣmatvāt gahanatvāt ca kāryasya asya ca gauravāt
16. I am certainly unable to definitively answer this question of yours, due to the subtle and profound nature of this matter (kārya) and its gravity.
नूनमन्तः कुलस्यास्य भविता नचिरादिव ।
तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥१७॥
17. nūnamantaḥ kulasyāsya bhavitā nacirādiva ,
tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ.
17. nūnam antaḥ kulasya asya bhavitā na cirāt iva
| tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ
17. Surely, the end of this family will come soon, because all the Kurus are completely engrossed in greed and delusion (moha).
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् ।
धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ॥१८॥
18. kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam ,
dharmyānmārgānna cyavante yathā nastvaṁ vadhūḥ sthitā.
18. kuleṣu jātāḥ kalyāṇi vyasana-abhyāhatāḥ bhṛśam |
dharmyān mārgān na cyavante yathā naḥ tvam vadhūḥ sthitā
18. O auspicious one, those born in (noble) families, even when greatly afflicted by misfortune, do not deviate from the path of righteousness (dharma), just as you, our daughter-in-law, remain firm.
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् ।
यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे ॥१९॥
19. upapannaṁ ca pāñcāli tavedaṁ vṛttamīdṛśam ,
yatkṛcchramapi saṁprāptā dharmamevānvavekṣase.
19. upapannam ca pāñcāli tava idam vṛttam īdṛśam |
yat kṛcchram api samprāptā dharmam eva anvavekṣase
19. O Pañcāli, this kind of conduct from you is indeed fitting, because even having encountered such great distress, you uphold only righteousness (dharma).
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः ।
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥२०॥
20. ete droṇādayaścaiva vṛddhā dharmavido janāḥ ,
śūnyaiḥ śarīraistiṣṭhanti gatāsava ivānatāḥ.
20. ete droṇādayaḥ ca eva vṛddhāḥ dharmavidaḥ janāḥ
śūnyaiḥ śarīraiḥ tiṣṭhanti gatāsavaḥ iva ānatāḥ
20. These Drona and others, venerable people who understand natural law (dharma), stand here with bodies devoid of spirit, as if lifeless and bowed down.
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः ।
अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ॥२१॥
21. yudhiṣṭhirastu praśne'sminpramāṇamiti me matiḥ ,
ajitāṁ vā jitāṁ vāpi svayaṁ vyāhartumarhati.
21. yudhiṣṭhiraḥ tu praśne asmin pramāṇam iti me matiḥ
ajitām vā jitām vā api svayam vyāhartum arhati
21. Indeed, Yudhisthira is the ultimate authority in this matter, that is my opinion. He himself ought to declare whether it is a lost (ajitām) or won (jitām) situation.
वैशंपायन उवाच ।
तथा तु दृष्ट्वा बहु तत्तदेवं रोरूयमाणां कुररीमिवार्ताम् ।
नोचुर्वचः साध्वथ वाप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः ॥२२॥
22. vaiśaṁpāyana uvāca ,
tathā tu dṛṣṭvā bahu tattadevaṁ; rorūyamāṇāṁ kurarīmivārtām ,
nocurvacaḥ sādhvatha vāpyasādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ.
22. vaiśaṃpāyanaḥ uvāca tathā tu dṛṣṭvā bahu
tat tat evam rorūyamāṇām kurarīm iva
ārtām na ūcuḥ vacaḥ sādhu atha vā api
asādhu mahīkṣitaḥ dhārtarāṣṭrasya bhītāḥ
22. Vaiśampāyana said: But having thus seen that person lamenting greatly, like a distressed osprey, the kings, afraid of Dhritarashtra, spoke neither good nor bad words.
दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रांस्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः ।
स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम् ॥२३॥
23. dṛṣṭvā tu tānpārthivaputrapautrāṁ;stūṣṇīṁbhūtāndhṛtarāṣṭrasya putraḥ ,
smayannivedaṁ vacanaṁ babhāṣe; pāñcālarājasya sutāṁ tadānīm.
23. dṛṣṭvā tu tān pārthivaputrapautrān
tūṣṇīmbhūtān dhṛtarāṣṭrasya
putraḥ smayan iva idam vacanam
babhāṣe pāñcālarājasya sutām tadānīm
23. Having seen those princes and grandsons of kings who had become silent, Dhritarashtra's son (Duryodhana), as if smiling, then spoke these words to the daughter of the Pañcāla king (Draupadī).
तिष्ठत्वयं प्रश्न उदारसत्त्वे भीमेऽर्जुने सहदेवे तथैव ।
पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम् ॥२४॥
24. tiṣṭhatvayaṁ praśna udārasattve; bhīme'rjune sahadeve tathaiva ,
patyau ca te nakule yājñaseni; vadantvete vacanaṁ tvatprasūtam.
24. tiṣṭhatu ayam praśnaḥ udārasattve
bhīme arjune sahadeve tathā eva
| patyau ca te nakule yājñaseṇi
vadantu ete vacanam tvatprasūtam
24. Yājñaseṇī, let this question be put to Bhīma, Arjuna, and Sahadeva, who possess noble strength, and likewise to your husband Nakula. Let them declare the statement born from you.
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः ।
कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥२५॥
25. anīśvaraṁ vibruvantvāryamadhye; yudhiṣṭhiraṁ tava pāñcāli hetoḥ ,
kurvantu sarve cānṛtaṁ dharmarājaṁ; pāñcāli tvaṁ mokṣyase dāsabhāvāt.
25. anīśvaram vibruvantu āryamadhye
yudhiṣṭhiram tava pāñcāli hetoḥ |
kurvantu sarve ca anṛtam dharmarājam
pāñcāli tvam mokṣyase dāsabhāvāt
25. Pañcāli, for your sake, let them declare Yudhiṣṭhira to be without power among the noble ones. And let all declare the king of natural law (dharma-rāja) to be false; then, Pañcāli, you will be freed from the state of servitude.
धर्मे स्थितो धर्मराजो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः ।
ईशो वा ते यद्यनीशोऽथ वैष वाक्यादस्य क्षिप्रमेकं भजस्व ॥२६॥
26. dharme sthito dharmarājo mahātmā; svayaṁ cedaṁ kathayatvindrakalpaḥ ,
īśo vā te yadyanīśo'tha vaiṣa; vākyādasya kṣipramekaṁ bhajasva.
26. dharme sthitaḥ dharmarājaḥ mahātmā
svayam ca idam kathayatu indrakalpaḥ
| īśaḥ vā te yadi anīśaḥ atha vai
eṣa vākyāt asya kṣipram ekam bhajasva
26. Let the great-souled king of natural law (dharma-rāja), who is established in natural law (dharma) and comparable to Indra, himself declare this. If he is your master, or if he is not, then quickly accept one [of these options] based on his statement.
सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव ।
न विब्रुवन्त्यार्यसत्त्वा यथावत्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥२७॥
27. sarve hīme kauraveyāḥ sabhāyāṁ; duḥkhāntare vartamānāstavaiva ,
na vibruvantyāryasattvā yathāva;tpatīṁśca te samavekṣyālpabhāgyān.
27. sarve hi ime kauraveyāḥ sabhāyām
duḥkhāntare vartamānāḥ tava eva | na
vibruvanti āryasattvāḥ yathāvat
patīn ca te samavekṣya alpabhāgyān
27. Indeed, all these Kauravas in the assembly are currently experiencing your suffering. Yet, even the noble-minded ones (the elders) do not speak what is right, though they observe your husbands who are of noble character but possess little fortune.
ततः सभ्याः कुरुराजस्य तत्र वाक्यं सर्वे प्रशशंसुस्तदोच्चैः ।
चेलावेधांश्चापि चक्रुर्नदन्तो हा हेत्यासीदपि चैवात्र नादः ।
सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥२८॥
28. tataḥ sabhyāḥ kururājasya tatra; vākyaṁ sarve praśaśaṁsustadoccaiḥ ,
celāvedhāṁścāpi cakrurnadanto; hā hetyāsīdapi caivātra nādaḥ ,
sarve cāsanpārthivāḥ prītimantaḥ; kuruśreṣṭhaṁ dhārmikaṁ pūjayantaḥ.
28. tataḥ sabhyāḥ kururājasya tatra vākyam sarve praśaśaṃsuḥ
tadā uccaiḥ celāvedhān ca api cakruḥ nadantaḥ
hā heti āsīt api ca eva atra nādaḥ sarve ca āsan
pārthivāḥ prītimantaḥ kuruśreṣṭham dhārmikam pūjayantaḥ
28. Then, all the courtiers present loudly praised the Kuru king's statement. They also made triumphant gestures with their arms while shouting, and a resounding cry of "hā hā" arose there. All the kings were pleased, honoring the best of the Kurus, who was adhering to dharma (dharma).
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः ।
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥२९॥
29. yudhiṣṭhiraṁ ca te sarve samudaikṣanta pārthivāḥ ,
kiṁ nu vakṣyati dharmajña iti sācīkṛtānanāḥ.
29. yudhiṣṭhiram ca te sarve samudaikṣanta pārthivāḥ
kim nu vakṣyati dharmajña iti sācīkṛtānanāḥ
29. And all those kings looked at Yudhishthira, wondering, "What will the knower of dharma (dharma) indeed say?" – with their faces turned sideways in anticipation.
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः ।
भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ॥३०॥
30. kiṁ nu vakṣyati bībhatsurajito yudhi pāṇḍavaḥ ,
bhīmaseno yamau ceti bhṛśaṁ kautūhalānvitāḥ.
30. kim nu vakṣyati bībhatsuḥ ajitaḥ yudhi pāṇḍavaḥ
bhīmasenaḥ yamau ca iti bhṛśam kautūhalānvitāḥ
30. They wondered, "What will Bibhatsu (Arjuna), the unconquered Pandava (pāṇḍava) in battle, say? And Bhimasena? And the twins?" Thus, they were greatly filled with curiosity.
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् ।
प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ॥३१॥
31. tasminnuparate śabde bhīmaseno'bravīdidam ,
pragṛhya vipulaṁ vṛttaṁ bhujaṁ candanarūṣitam.
31. tasmin uparate śabde bhīmasenaḥ abravīt idam
pragṛhya vipulam vṛttam bhujam candanarūṣitam
31. When that sound ceased, Bhimasena spoke this, raising his massive, well-formed arm, which was smeared with sandalwood paste.
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः ।
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥३२॥
32. yadyeṣa gururasmākaṁ dharmarājo yudhiṣṭhiraḥ ,
na prabhuḥ syātkulasyāsya na vayaṁ marṣayemahi.
32. yadi eṣaḥ guruḥ asmākam dharmarājaḥ yudhiṣṭhiraḥ
na prabhuḥ syāt kulasya asya na vayam marṣayemahi
32. If Yudhishthira, our teacher and the king of righteousness (dharma), were not the master of this family, we would not tolerate this.
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः ।
मन्यते जितमात्मानं यद्येष विजिता वयम् ॥३३॥
33. īśo naḥ puṇyatapasāṁ prāṇānāmapi ceśvaraḥ ,
manyate jitamātmānaṁ yadyeṣa vijitā vayam.
33. īśaḥ naḥ puṇyatapasām prāṇānām api ca īśvaraḥ
manyate jitam ātmānam yadi eṣaḥ vijitā vayam
33. He is the lord of our meritorious austerities (tapas), and indeed, the lord of our very lives. If he considers his own self (ātman) conquered, then we are also conquered.
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् ।
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥३४॥
34. na hi mucyeta jīvanme padā bhūmimupaspṛśan ,
martyadharmā parāmṛśya pāñcālyā mūrdhajānimān.
34. na hi mucyeta jīvan me padā bhūmim upaspṛśan
martyadharmā parāmṛśya pāñcālyāḥ mūrdhajān imān
34. Indeed, no one with a mortal nature (martyadharman) who is alive and treads upon the earth with his foot shall escape me, after having seized these locks of hair of Panchali.
पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव ।
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥३५॥
35. paśyadhvamāyatau vṛttau bhujau me parighāviva ,
naitayorantaraṁ prāpya mucyetāpi śatakratuḥ.
35. paśyadhvam āyatau vṛttau bhujau me parighau iva
na etayoḥ antaram prāpya mucyeta api śatakratuḥ
35. Behold my two long and rounded arms, like iron bars. Not even Indra (Śatakratu) would escape after getting between them.
धर्मपाशसितस्त्वेवं नाधिगच्छामि संकटम् ।
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥३६॥
36. dharmapāśasitastvevaṁ nādhigacchāmi saṁkaṭam ,
gauraveṇa niruddhaśca nigrahādarjunasya ca.
36. dharma-pāśa-sitaḥ tu evam na adhigacchāmi saṅkaṭam
gauraveṇa niruddhaḥ ca nigrahat arjunasya ca
36. Thus, even though I am bound by the bonds of duty (dharma), I do not perceive this as a calamity. I am restrained by reverence and also by the control exerted by Arjuna.
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव ।
धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ॥३७॥
37. dharmarājanisṛṣṭastu siṁhaḥ kṣudramṛgāniva ,
dhārtarāṣṭrānimānpāpānniṣpiṣeyaṁ talāsibhiḥ.
37. dharmarāja-nisṛṣṭaḥ tu siṃhaḥ kṣudra-mṛgān iva
dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ tala-asibhiḥ
37. But like a lion unleashed by the king of duty (dharma), I would crush these sinful sons of Dhṛtarāṣṭra, these wicked ones, like small deer, with mighty hand-strikes.
तमुवाच तदा भीष्मो द्रोणो विदुर एव च ।
क्षम्यतामेवमित्येवं सर्वं संभवति त्वयि ॥३८॥
38. tamuvāca tadā bhīṣmo droṇo vidura eva ca ,
kṣamyatāmevamityevaṁ sarvaṁ saṁbhavati tvayi.
38. tam uvāca tadā bhīṣmaḥ droṇaḥ viduraḥ eva ca
kṣamyatām evam iti evam sarvam saṃbhavati tvayi
38. Then Bhishma, Drona, and Vidura also said to him: 'Please forgive them, for everything is possible for you.'