Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-36

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शौनक उवाच ।
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन ।
इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥१॥
1. śaunaka uvāca ,
jaratkāruriti proktaṁ yattvayā sūtanandana ,
icchāmyetadahaṁ tasya ṛṣeḥ śrotuṁ mahātmanaḥ.
1. śaunakaḥ uvāca jaratkāruḥ iti proktaṃ yat tvayā
sūtanandana icchāmi etat ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ
1. Śaunaka said: O son of Sūta, I desire to hear more about this Jaratkāru, that great-souled sage, whom you have mentioned.
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि ।
जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥२॥
2. kiṁ kāraṇaṁ jaratkārornāmaitatprathitaṁ bhuvi ,
jaratkāruniruktaṁ tvaṁ yathāvadvaktumarhasi.
2. kiṃ kāraṇaṃ jaratkāroḥ nāma etat prathitaṃ bhuvi
jaratkāruniruktaṃ tvaṃ yathāvat vaktum arhasi
2. What is the reason this name Jaratkāru is renowned on earth? You should properly explain the etymology of Jaratkāru.
सूत उवाच ।
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् ।
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥३॥
3. sūta uvāca ,
jareti kṣayamāhurvai dāruṇaṁ kārusaṁjñitam ,
śarīraṁ kāru tasyāsīttatsa dhīmāñśanaiḥ śanaiḥ.
3. sūtaḥ uvāca jarā iti kṣayam āhuḥ vai dāruṇam kārusamjñitam
śarīram kāru tasya āsīt tat sa dhīmān śanaiḥ śanaiḥ
3. Sūta said: They indeed call old age (jarā) a terrible decline, known as 'kāru'. His body was 'kāru'. Therefore, that wise man gradually, gradually...
क्षपयामास तीव्रेण तपसेत्यत उच्यते ।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥४॥
4. kṣapayāmāsa tīvreṇa tapasetyata ucyate ,
jaratkāruriti brahmanvāsukerbhaginī tathā.
4. kṣapayām āsa tīvreṇa tapasā iti ataḥ ucyate
jaratkāruḥ iti brahman vāsukeḥ bhaginī tathā
4. ...he wasted it away with severe asceticism. Therefore, he is called Jaratkāru, O Brāhmaṇa. And thus, Vāsuki's sister (is also called Jaratkāru).
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा ।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥५॥
5. evamuktastu dharmātmā śaunakaḥ prāhasattadā ,
ugraśravasamāmantrya upapannamiti bruvan.
5. evam uktaḥ tu dharmātmā śaunakaḥ prāhasat tadā
ugraśravasam āmantrya upapannam iti bruvan
5. When he was spoken to thus, the righteous Śaunaka laughed then, addressing Ugraśravas and saying, "This is fitting."
सूत उवाच ।
अथ कालस्य महतः स मुनिः संशितव्रतः ।
तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥६॥
6. sūta uvāca ,
atha kālasya mahataḥ sa muniḥ saṁśitavrataḥ ,
tapasyabhirato dhīmānna dārānabhyakāṅkṣata.
6. sūtaḥ uvāca atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ
tapasi abhirataḥ dhīmān na dārān abhyakāṅkṣata
6. Sūta said: Then, after a long time, that wise sage, whose vows were firm, remained devoted to asceticism and did not desire a wife.
स ऊर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयक्लमः सन् ।
चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाप्यकाङ्क्षत् ॥७॥
7. sa ūrdhvaretāstapasi prasaktaḥ; svādhyāyavānvītabhayaklamaḥ san ,
cacāra sarvāṁ pṛthivīṁ mahātmā; na cāpi dārānmanasāpyakāṅkṣat.
7. sa ūrdhvaretāḥ tapasi prasaktaḥ
svādhyāyavān vītabhayaklamaḥ san
cacāra sarvām pṛthivīm mahātmā
na ca api dārān manasā api akāṅkṣat
7. That great soul, who had preserved his vital fluid, was absorbed in asceticism, devoted to study, and free from fear and exhaustion. He wandered over the entire earth, and did not even desire a wife in his mind.
ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु ।
परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥८॥
8. tato'parasminsaṁprāpte kāle kasmiṁścideva tu ,
parikṣiditi vikhyāto rājā kauravavaṁśabhṛt.
8. tataḥ aparasmin samprāpte kāle kasmiñcit eva tu
parikṣit iti vikhyātaḥ rājā kauravavaṃśabhṛt
8. Thereafter, at a certain later time, King Parikshit, renowned as the upholder of the Kuru dynasty, came to be.
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि ।
बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥९॥
9. yathā pāṇḍurmahābāhurdhanurdharavaro bhuvi ,
babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ.
9. yathā pāṇḍuḥ mahābāhuḥ dhanurdharavaraḥ bhuvi
babhūva mṛgayāśīlaḥ purā asya prapitāmahaḥ
9. Just as his great-grandfather Pandu, the mighty-armed and foremost of archers on earth, was formerly fond of hunting.
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा ।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥१०॥
10. mṛgānvidhyanvarāhāṁśca tarakṣūnmahiṣāṁstathā ,
anyāṁśca vividhānvanyāṁścacāra pṛthivīpatiḥ.
10. mṛgān vidhyan varāhān ca tarakṣūn mahiṣān tathā
anyān ca vividhān vanyān cacāra pṛthivīpatiḥ
10. The king, piercing deer, wild boars, hyenas, buffaloes, and other various wild animals, roamed (the forests).
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा ।
पृष्ठतो धनुरादाय ससार गहने वने ॥११॥
11. sa kadācinmṛgaṁ viddhvā bāṇena nataparvaṇā ,
pṛṣṭhato dhanurādāya sasāra gahane vane.
11. saḥ kadācit mṛgam viddhvā bāṇena nataparvaṇā
pṛṣṭhataḥ dhanuḥ ādāya sasāra gahane vane
11. One day, having shot a deer with a powerful arrow, he took his bow and pursued it deep into the dense forest.
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥१२॥
12. yathā hi bhagavānrudro viddhvā yajñamṛgaṁ divi ,
anvagacchaddhanuṣpāṇiḥ paryanveṣaṁstatastataḥ.
12. yathā hi bhagavān rudraḥ viddhvā yajñamṛgam divi
anvagacchat dhanuṣpāṇiḥ paryanveṣan tatastataḥ
12. Just as indeed the divine Lord Rudra, having pierced the sacrificial deer in the heavens, pursued it bow in hand, searching everywhere.
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् ।
पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ।
परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१३॥
13. na hi tena mṛgo viddho jīvangacchati vai vanam ,
pūrvarūpaṁ tu tannūnamāsītsvargagatiṁ prati ,
parikṣitastasya rājño viddho yannaṣṭavānmṛgaḥ.
13. na hi tena mṛgaḥ viddhaḥ jīvan gacchati
vai vanam pūrvarūpam tu tat nūnam
āsīt svargagatim prati parikṣitaḥ
tasya rājñaḥ viddhaḥ yat naṣṭavān mṛgaḥ
13. Indeed, a deer, having been struck by him, does not usually go alive into the forest. The fact that the deer, wounded by King Parikshit, vanished was surely a premonition of his journey to heaven.
दूरं चापहृतस्तेन मृगेण स महीपतिः ।
परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥१४॥
14. dūraṁ cāpahṛtastena mṛgeṇa sa mahīpatiḥ ,
pariśrāntaḥ pipāsārta āsasāda muniṁ vane.
14. dūram ca apahṛtaḥ tena mṛgeṇa sa mahīpatiḥ
pariśrāntaḥ pipāsārtaḥ āsasāda munim vane
14. And that king was led far away by that deer. Exhausted and afflicted by thirst, he approached a sage in the forest.
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् ।
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥१५॥
15. gavāṁ pracāreṣvāsīnaṁ vatsānāṁ mukhaniḥsṛtam ,
bhūyiṣṭhamupayuñjānaṁ phenamāpibatāṁ payaḥ.
15. gavām pracāreṣu āsīnam vatsānām mukhanihsṛtam
bhūyiṣṭham upayun̄jānam phenam āpibatām payaḥ
15. He saw the sage seated in the pastures where cows grazed, consuming mostly the foam that came out of the mouths of calves as they drank milk.
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् ।
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥१६॥
16. tamabhidrutya vegena sa rājā saṁśitavratam ,
apṛcchaddhanurudyamya taṁ muniṁ kṣucchramānvitaḥ.
16. tam abhidrutya vegena sa rājā saṃśitavratam
apṛcchat dhanuḥ udyamya tam munim kṣut śramaanvitaḥ
16. That king, overcome by hunger and fatigue, swiftly approached that sage of austere vows, and raising his bow, questioned him.
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः ।
मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥१७॥
17. bho bho brahmannahaṁ rājā parikṣidabhimanyujaḥ ,
mayā viddho mṛgo naṣṭaḥ kaccittvaṁ dṛṣṭavānasi.
17. bhoḥ bhoḥ brahman aham rājā parikṣit abhimanyujaḥ
mayā viddhaḥ mṛgaḥ naṣṭaḥ kaccit tvam dṛṣṭavān asi
17. O venerable Brahmin! I am King Parikshit, son of Abhimanyu. A deer struck by me has disappeared; have you seen it?
स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः ।
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥१८॥
18. sa munistasya novāca kiṁcinmaunavrate sthitaḥ ,
tasya skandhe mṛtaṁ sarpaṁ kruddho rājā samāsajat.
18. saḥ muniḥ tasya na uvāca kiñcit maunavrate sthitaḥ
tasya skandhe mṛtam sarpam kruddhaḥ rājā samāsajat
18. Remaining in a vow of silence, that sage said nothing to the king. The angry king then placed a dead snake on his shoulder.
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत ।
न च किंचिदुवाचैनं शुभं वा यदि वाशुभम् ॥१९॥
19. dhanuṣkoṭyā samutkṣipya sa cainaṁ samudaikṣata ,
na ca kiṁciduvācainaṁ śubhaṁ vā yadi vāśubham.
19. dhanuḥkoṭyā samutkṣipya saḥ ca enam samudaikṣata
na ca kiñcit uvāca enam śubham vā yadi vā aśubham
19. The king, lifting it (the snake) with the tip of his bow, looked at the sage. Yet, the sage said nothing to him, whether good or bad.
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् ।
दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥२०॥
20. sa rājā krodhamutsṛjya vyathitastaṁ tathāgatam ,
dṛṣṭvā jagāma nagaramṛṣistvāste tathaiva saḥ.
20. saḥ rājā krodham utsṛjya vyathitaḥ tam tathāgatam
dṛṣṭvā jagāma nagaram ṛṣiḥ tu āste tathaiva saḥ
20. That king, abandoning his anger and becoming distressed upon seeing the sage in such a state, returned to his city. But the sage remained just as he was.
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः ।
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥२१॥
21. taruṇastasya putro'bhūttigmatejā mahātapāḥ ,
śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ.
21. taruṇaḥ tasya putraḥ abhūt tigmātejāḥ mahātapāḥ
śṛṅgī nāma mahākrodhaḥ duṣprasādaḥ mahāvrataḥ
21. The sage had a young son named Shringi, who was fiercely energetic, a great ascetic, exceedingly wrathful, difficult to appease, and observed great vows.
स देवं परमीशानं सर्वभूतहिते रतम् ।
ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ।
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥२२॥
22. sa devaṁ paramīśānaṁ sarvabhūtahite ratam ,
brahmāṇamupatasthe vai kāle kāle susaṁyataḥ ,
sa tena samanujñāto brahmaṇā gṛhameyivān.
22. saḥ devam param īśānam sarvabhūtahite
ratam brahmāṇam upatasthe vai
kāle kāle susaṁyataḥ saḥ tena
samanuñjātaḥ brahmaṇā gṛham eyivān
22. He (Shringi), being well-restrained, repeatedly worshipped Brahma, the supreme lord who is devoted to the welfare of all beings. Having been granted permission by Brahma, he returned home.
सख्योक्तः क्रीडमानेन स तत्र हसता किल ।
संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ।
ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥२३॥
23. sakhyoktaḥ krīḍamānena sa tatra hasatā kila ,
saṁrambhī kopano'tīva viṣakalpa ṛṣeḥ sutaḥ ,
ṛṣiputreṇa narmārthaṁ kṛśena dvijasattama.
23. sakhī uktaḥ krīḍamānena sa tatra
hasatā kila saṃrambhī kopanaḥ
atīva viṣakalpa ṛṣeḥ sutaḥ ṛṣiputreṇa
narmārtham kṛśena dvijasattama
23. O best among Brahmins, the sage's son (Śṛṅgin) – who was known to be very wrathful, exceedingly prone to anger, and venomous – was indeed playing there when he was addressed by his laughing friend, Kṛśa, another sage's son, purely for a jest.
तेजस्विनस्तव पिता तथैव च तपस्विनः ।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥२४॥
24. tejasvinastava pitā tathaiva ca tapasvinaḥ ,
śavaṁ skandhena vahati mā śṛṅgingarvito bhava.
24. tejasvinaḥ tava pitā tathā eva ca tapasvinaḥ
śavam skandhena vahati mā śṛṅgin garvitaḥ bhava
24. Your glorious and ascetic father is carrying a corpse on his shoulder. O Śṛṅgin, do not be proud!
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः ।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥२५॥
25. vyāharatsvṛṣiputreṣu mā sma kiṁcidvaco vadīḥ ,
asmadvidheṣu siddheṣu brahmavitsu tapasviṣu.
25. vyāharatsu ṛṣiputreṣu mā sma kiñcit vacaḥ vadīḥ
asmadvidheṣu siddheṣu brahmavitsu tapasviṣu
25. While sons of sages like us – who are perfected, knowers of Brahman, and ascetics – are speaking, do not utter a single word.
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।
दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥२६॥
26. kva te puruṣamānitvaṁ kva te vācastathāvidhāḥ ,
darpajāḥ pitaraṁ yastvaṁ draṣṭā śavadharaṁ tathā.
26. kva te puruṣamānitvam kva te vācaḥ tathāvidhāḥ
darpajāḥ pitaram yaḥ tvam draṣṭā śavadharam tathā
26. Where is that pride in your manliness, and where are those words born of arrogance, you who will see your father thus carrying a corpse?