महाभारतः
mahābhārataḥ
-
book-3, chapter-145
युधिष्ठिर उवाच ।
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः ।
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ॥१॥
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः ।
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ॥१॥
1. yudhiṣṭhira uvāca ,
dharmajño balavāñśūraḥ sadyo rākṣasapuṁgavaḥ ,
bhakto'smānaurasaḥ putro bhīma gṛhṇātu mātaram.
dharmajño balavāñśūraḥ sadyo rākṣasapuṁgavaḥ ,
bhakto'smānaurasaḥ putro bhīma gṛhṇātu mātaram.
1.
yudhiṣṭhiraḥ uvāca dharma-jñaḥ balavān śūraḥ sadyaḥ
rākṣasa-puṅgavaḥ bhaktaḥ asmān aurasaḥ putraḥ bhīma gṛhṇātu mātaram
rākṣasa-puṅgavaḥ bhaktaḥ asmān aurasaḥ putraḥ bhīma gṛhṇātu mātaram
1.
Yudhishthira said: "O Bhima, let this chief among rākṣasas (demons), who is a knower of natural law (dharma), strong, brave, and immediately devoted to us, our legitimate son, take our mother."
तव भीम बलेनाहमतिभीमपराक्रम ।
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥२॥
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥२॥
2. tava bhīma balenāhamatibhīmaparākrama ,
akṣataḥ saha pāñcālyā gaccheyaṁ gandhamādanam.
akṣataḥ saha pāñcālyā gaccheyaṁ gandhamādanam.
2.
tava bhīma balena aham ati-bhīma-parākrama
akṣataḥ saha pāñcālyā gaccheyam gandhamādanam
akṣataḥ saha pāñcālyā gaccheyam gandhamādanam
2.
"O Bhima, whose prowess is exceedingly formidable, by your strength, I would reach Mount Gandhamadana unharmed, along with Panchali."
वैशंपायन उवाच ।
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् ।
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ॥३॥
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् ।
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ॥३॥
3. vaiśaṁpāyana uvāca ,
bhrāturvacanamājñāya bhīmaseno ghaṭotkacam ,
ādideśa naravyāghrastanayaṁ śatrukarśanam.
bhrāturvacanamājñāya bhīmaseno ghaṭotkacam ,
ādideśa naravyāghrastanayaṁ śatrukarśanam.
3.
vaiśaṃpāyanaḥ uvāca bhrātuḥ vacanam ājñāya bhīmasenaḥ
ghaṭotkacam ādideśa nara-vyāghraḥ tanayam śatru-karśanam
ghaṭotkacam ādideśa nara-vyāghraḥ tanayam śatru-karśanam
3.
Vaishampayana said: "Having understood his brother's words, Bhimasena, that tiger among men and tormentor of enemies, commanded his son Ghatotkacha."
हैडिम्बेय परिश्रान्ता तव मातापराजिता ।
त्वं च कामगमस्तात बलवान्वह तां खग ॥४॥
त्वं च कामगमस्तात बलवान्वह तां खग ॥४॥
4. haiḍimbeya pariśrāntā tava mātāparājitā ,
tvaṁ ca kāmagamastāta balavānvaha tāṁ khaga.
tvaṁ ca kāmagamastāta balavānvaha tāṁ khaga.
4.
haiḍimbeya pariśrāntā tava mātā aparājitā
tvam ca kāmagamaḥ tāta balavān vaha tām khaga
tvam ca kāmagamaḥ tāta balavān vaha tām khaga
4.
"O son of Hidimba (Ghatotkacha), your unconquered mother is very weary. And you, my dear son, are strong and can move at will, so carry her, O sky-goer!"
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा ।
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥५॥
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥५॥
5. skandhamāropya bhadraṁ te madhye'smākaṁ vihāyasā ,
gaccha nīcikayā gatyā yathā caināṁ na pīḍayeḥ.
gaccha nīcikayā gatyā yathā caināṁ na pīḍayeḥ.
5.
skandham āropya bhadram te madhye asmākam vihāyasā
gaccha nīcikayā gatyā yathā ca enām na pīḍayeḥ
gaccha nīcikayā gatyā yathā ca enām na pīḍayeḥ
5.
Place her on your shoulder, may you fare well. Travel through the air among us with a gentle, low motion, so that you do not cause her any distress.
घटोत्कच उवाच ।
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा ।
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ॥६॥
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा ।
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ॥६॥
6. ghaṭotkaca uvāca ,
dharmarājaṁ ca dhaumyaṁ ca rājaputrīṁ yamau tathā ,
eko'pyahamalaṁ voḍhuṁ kimutādya sahāyavān.
dharmarājaṁ ca dhaumyaṁ ca rājaputrīṁ yamau tathā ,
eko'pyahamalaṁ voḍhuṁ kimutādya sahāyavān.
6.
ghaṭotkacaḥ uvāca dharmarājam ca dhaumyam ca rājaputrīm
yamau tathā ekaḥ api aham alam voḍhum kimu uta adya sahāyavān
yamau tathā ekaḥ api aham alam voḍhum kimu uta adya sahāyavān
6.
Ghaṭotkaca said: "Even I alone am capable of carrying the King of Righteousness (dharma-rāja), Dhaumya, the princess, and the two twins. How much more capable I am today, being assisted!"
वैशंपायन उवाच ।
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥७॥
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥७॥
7. vaiśaṁpāyana uvāca ,
evamuktvā tataḥ kṛṣṇāmuvāha sa ghaṭotkacaḥ ,
pāṇḍūnāṁ madhyago vīraḥ pāṇḍavānapi cāpare.
evamuktvā tataḥ kṛṣṇāmuvāha sa ghaṭotkacaḥ ,
pāṇḍūnāṁ madhyago vīraḥ pāṇḍavānapi cāpare.
7.
vaiśaṃpāyanaḥ uvāca evam uktvā tataḥ kṛṣṇām uvāha saḥ
ghaṭotkacaḥ pāṇḍūnām madhyagaḥ vīraḥ pāṇḍavān api ca apare
ghaṭotkacaḥ pāṇḍūnām madhyagaḥ vīraḥ pāṇḍavān api ca apare
7.
Vaiśaṃpāyana said: "Having spoken thus, that heroic Ghaṭotkaca then carried Kṛṣṇā (Draupadī) as well as the other Pāṇḍavas, moving among them."
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः ।
स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ॥८॥
स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ॥८॥
8. lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ ,
svenaivātmaprabhāvena dvitīya iva bhāskaraḥ.
svenaivātmaprabhāvena dvitīya iva bhāskaraḥ.
8.
lomaśaḥ siddhamārgeṇa jagāma anupamadyutiḥ
svena eva ātmaprabhāvena dvitīyaḥ iva bhāskaraḥ
svena eva ātmaprabhāvena dvitīyaḥ iva bhāskaraḥ
8.
Lomaśa, possessing incomparable splendor, traveled along the path of the perfected beings (siddhas) by his own spiritual power (ātman-prabhāva), like a second sun (bhāskara).
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः ।
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ॥९॥
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ॥९॥
9. brāhmaṇāṁścāpi tānsarvānsamupādāya rākṣasāḥ ,
niyogādrākṣasendrasya jagmurbhīmaparākramāḥ.
niyogādrākṣasendrasya jagmurbhīmaparākramāḥ.
9.
brāhmaṇān ca api tān sarvān samupādāya rākṣasāḥ
niyogāt rākṣasendrasya jagmuḥ bhīmaparākramāḥ
niyogāt rākṣasendrasya jagmuḥ bhīmaparākramāḥ
9.
The rākṣasas (demons), formidable in valor, having taken all those brahmins under their charge by the command of the chief of the rākṣasas, then departed.
एवं सुरमणीयानि वनान्युपवनानि च ।
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ॥१०॥
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ॥१०॥
10. evaṁ suramaṇīyāni vanānyupavanāni ca ,
ālokayantaste jagmurviśālāṁ badarīṁ prati.
ālokayantaste jagmurviśālāṁ badarīṁ prati.
10.
evam suramaṇīyāni vanāni upavanāni ca
ālokayantaḥ te jagmuḥ viśālām badarīm prati
ālokayantaḥ te jagmuḥ viśālām badarīm prati
10.
In this manner, while observing the very beautiful forests and groves, they proceeded towards the expansive Badarī.
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः ।
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥११॥
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥११॥
11. te tvāśugatibhirvīrā rākṣasaistairmahābalaiḥ ,
uhyamānā yayuḥ śīghraṁ mahadadhvānamalpavat.
uhyamānā yayuḥ śīghraṁ mahadadhvānamalpavat.
11.
te tu āśugatibhiḥ vīrāḥ rākṣasaiḥ taiḥ mahābalaiḥ
uhyamānāḥ yayuḥ śīghram mahat adhvanam alpavat
uhyamānāḥ yayuḥ śīghram mahat adhvanam alpavat
11.
And those heroes, being carried by those powerful rākṣasas (demons) who moved swiftly, traversed a great distance quickly, as if it were a short one.
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् ।
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥१२॥
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥१२॥
12. deśānmlecchagaṇākīrṇānnānāratnākarāyutān ,
dadṛśurgiripādāṁśca nānādhātusamācitān.
dadṛśurgiripādāṁśca nānādhātusamācitān.
12.
deśān mlecchagaṇākīrṇān nānāratnākarāyutān
dadṛśuḥ giripādān ca nānādhātusamācitān
dadṛśuḥ giripādān ca nānādhātusamācitān
12.
They saw regions crowded with groups of mlecchas (foreigners/barbarians) and abundant with various mines of gems. And they also saw the foothills of mountains covered with diverse minerals.
विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः ।
तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः ॥१३॥
तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः ॥१३॥
13. vidyādharagaṇākīrṇānyutānvānarakiṁnaraiḥ ,
tathā kiṁpuruṣaiścaiva gandharvaiśca samantataḥ.
tathā kiṁpuruṣaiścaiva gandharvaiśca samantataḥ.
13.
vidyādharagaṇākīrṇān yutān vānarakinnaraiḥ tathā
kiṃpuruṣaiḥ ca eva gandharvaiḥ ca samantataḥ
kiṃpuruṣaiḥ ca eva gandharvaiḥ ca samantataḥ
13.
(They saw places) crowded with hosts of Vidyādharas, accompanied by Vānaras and Kinnaras, and also surrounded on all sides by Kiṃpuruṣas and Gandharvas.
नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् ।
नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ॥१४॥
नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ॥१४॥
14. nadījālasamākīrṇānnānāpakṣirutākulān ,
nānāvidhairmṛgairjuṣṭānvānaraiścopaśobhitān.
nānāvidhairmṛgairjuṣṭānvānaraiścopaśobhitān.
14.
nadījālasamākīrṇān nānāpakṣirutākulān
nānāvidhaiḥ mṛgaiḥ juṣṭān vānaraiḥ ca upaśobhitān
nānāvidhaiḥ mṛgaiḥ juṣṭān vānaraiḥ ca upaśobhitān
14.
(They saw places) abundant with networks of rivers, resonant with the calls of various birds, frequented by diverse kinds of deer, and beautified by monkeys.
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि ।
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥१५॥
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥१५॥
15. te vyatītya bahūndeśānuttarāṁśca kurūnapi ,
dadṛśurvividhāścaryaṁ kailāsaṁ parvatottamam.
dadṛśurvividhāścaryaṁ kailāsaṁ parvatottamam.
15.
te vyatītya bahūn deśān uttarān ca kurūn api
dadṛśuḥ vividhāścaryam kailāsam parvatottamam
dadṛśuḥ vividhāścaryam kailāsam parvatottamam
15.
Having traversed many lands, including the northern Kuru (lands), they beheld Kailāsa, the supreme mountain, which was full of diverse wonders.
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् ।
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥१६॥
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥१६॥
16. tasyābhyāśe tu dadṛśurnaranārāyaṇāśramam ,
upetaṁ pādapairdivyaiḥ sadāpuṣpaphalopagaiḥ.
upetaṁ pādapairdivyaiḥ sadāpuṣpaphalopagaiḥ.
16.
tasya abhyāśe tu dadṛśuḥ naranārāyaṇāśramam
upetam pādapaiḥ divyaiḥ sadāpuṣpaphalopagaiḥ
upetam pādapaiḥ divyaiḥ sadāpuṣpaphalopagaiḥ
16.
And near that (mountain), they saw the hermitage (āśrama) of Nara and Nārāyaṇa, adorned with divine trees that always bore flowers and fruits.
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् ।
स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥१७॥
स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥१७॥
17. dadṛśustāṁ ca badarīṁ vṛttaskandhāṁ manoramām ,
snigdhāmaviralacchāyāṁ śriyā paramayā yutām.
snigdhāmaviralacchāyāṁ śriyā paramayā yutām.
17.
dadṛśuḥ tām ca badarīm vṛttaskandhām manoramām
snigdhām aviralacchāyām śriyā paramayā yutām
snigdhām aviralacchāyām śriyā paramayā yutām
17.
They saw that pleasing jujube tree, which had a round trunk, was glossy, provided dense shade, and was endowed with supreme splendor.
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् ।
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥१८॥
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥१८॥
18. patraiḥ snigdhairaviralairupetāṁ mṛdubhiḥ śubhām ,
viśālaśākhāṁ vistīrṇāmatidyutisamanvitām.
viśālaśākhāṁ vistīrṇāmatidyutisamanvitām.
18.
patraiḥ snigdhaiḥ aviralaiḥ upetām mṛdubhiḥ
śubhām viśālaśākhām vistīrṇām atidyutisammanvitām
śubhām viśālaśākhām vistīrṇām atidyutisammanvitām
18.
[They saw it] endowed with glossy, dense, soft, auspicious leaves; having wide, extensive branches, and possessing great radiance.
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् ।
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ।
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥१९॥
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ।
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥१९॥
19. phalairupacitairdivyairācitāṁ svādubhirbhṛśam ,
madhusravaiḥ sadā divyāṁ maharṣigaṇasevitām ,
madapramuditairnityaṁ nānādvijagaṇairyutām.
madhusravaiḥ sadā divyāṁ maharṣigaṇasevitām ,
madapramuditairnityaṁ nānādvijagaṇairyutām.
19.
phalaiḥ upacitaiḥ divyaiḥ ācitām
svādubhiḥ bhṛśam madhusravaiḥ sadā
divyām maharṣigaṇasevitām madapramuditaiḥ
nityam nānādvijagaṇaiḥ yutām
svādubhiḥ bhṛśam madhusravaiḥ sadā
divyām maharṣigaṇasevitām madapramuditaiḥ
nityam nānādvijagaṇaiḥ yutām
19.
[It was] greatly laden with divine, sweet, honey-flowing fruits, always divine, frequented by groups of great sages, and perpetually filled with various joyful birds.
अदंशमशके देशे बहुमूलफलोदके ।
नीलशाद्वलसंछन्ने देवगन्धर्वसेविते ॥२०॥
नीलशाद्वलसंछन्ने देवगन्धर्वसेविते ॥२०॥
20. adaṁśamaśake deśe bahumūlaphalodake ,
nīlaśādvalasaṁchanne devagandharvasevite.
nīlaśādvalasaṁchanne devagandharvasevite.
20.
adaṃśamaśake deśe bahumūlaphalodake
nīlaśādvalasaṃchanne devagandharvasevite
nīlaśādvalasaṃchanne devagandharvasevite
20.
[It was in] a region free from biting insects and mosquitoes, rich in many roots, fruits, and water, covered with blue-green grass, and frequented by gods and Gandharvas.
सुसमीकृतभूभागे स्वभावविहिते शुभे ।
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥२१॥
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥२१॥
21. susamīkṛtabhūbhāge svabhāvavihite śubhe ,
jātāṁ himamṛdusparśe deśe'pahatakaṇṭake.
jātāṁ himamṛdusparśe deśe'pahatakaṇṭake.
21.
su-samīkṛta-bhū-bhāge svabhāva-vihite śubhe
jātām hima-mṛdu-sparśe deśe apahata-kaṇṭake
jātām hima-mṛdu-sparśe deśe apahata-kaṇṭake
21.
In a region (deśa) with well-leveled ground, naturally arranged, auspicious, where a soft, snow-like touch had come to be (jātām), and which was free from thorns.
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः ।
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥२२॥
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥२२॥
22. tāmupetya mahātmānaḥ saha tairbrāhmaṇarṣabhaiḥ ,
avaterustataḥ sarve rākṣasaskandhataḥ śanaiḥ.
avaterustataḥ sarve rākṣasaskandhataḥ śanaiḥ.
22.
tām upetya mahātmānaḥ saha taiḥ brāhmaṇa-ṛṣabhaiḥ
avateruḥ tataḥ sarve rākṣasa-skandhataḥ śanaiḥ
avateruḥ tataḥ sarve rākṣasa-skandhataḥ śanaiḥ
22.
Having reached that [place], the great-souled ones (mahātmānaḥ), accompanied by those foremost Brahmins (brāhmaṇarṣabhaiḥ), all slowly descended from the shoulders of the Rākṣasas.
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् ।
ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः ॥२३॥
ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः ॥२३॥
23. tatastamāśramaṁ puṇyaṁ naranārāyaṇāśritam ,
dadṛśuḥ pāṇḍavā rājansahitā dvijapuṁgavaiḥ.
dadṛśuḥ pāṇḍavā rājansahitā dvijapuṁgavaiḥ.
23.
tataḥ tam āśramam puṇyam nara-nārāyaṇa-āśritam
dadṛśuḥ pāṇḍavāḥ rājan sahitāḥ dvija-puṅgavaiḥ
dadṛśuḥ pāṇḍavāḥ rājan sahitāḥ dvija-puṅgavaiḥ
23.
Then, O King, the Pāṇḍavas, accompanied by the foremost among the twice-born (dvija), saw that holy (puṇyam) abode (āśrama) where Nara and Nārāyaṇa resided.
तमसा रहितं पुण्यमनामृष्टं रवेः करैः ।
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥२४॥
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥२४॥
24. tamasā rahitaṁ puṇyamanāmṛṣṭaṁ raveḥ karaiḥ ,
kṣuttṛṭśītoṣṇadoṣaiśca varjitaṁ śokanāśanam.
kṣuttṛṭśītoṣṇadoṣaiśca varjitaṁ śokanāśanam.
24.
tamasā rahitam puṇyam anāmṛṣṭam raveḥ karaiḥ
kṣut-tṛṭ-śīta-uṣṇa-doṣaiḥ ca varjitam śoka-nāśanam
kṣut-tṛṭ-śīta-uṣṇa-doṣaiḥ ca varjitam śoka-nāśanam
24.
That [abode] (āśrama) was free from darkness, sacred (puṇyam), not touched by the sun's rays, devoid of the faults of hunger, thirst, cold, and heat, and destructive of sorrow.
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् ।
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥२५॥
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥२५॥
25. maharṣigaṇasaṁbādhaṁ brāhmyā lakṣmyā samanvitam ,
duṣpraveśaṁ mahārāja narairdharmabahiṣkṛtaiḥ.
duṣpraveśaṁ mahārāja narairdharmabahiṣkṛtaiḥ.
25.
maharṣigaṇasaṃbādham brāhmyā lakṣmyā samanvitam
duṣpraveśam mahārāja naraiḥ dharmabahiṣkṛtaiḥ
duṣpraveśam mahārāja naraiḥ dharmabahiṣkṛtaiḥ
25.
O great king, it was crowded with multitudes of great sages, endowed with a divine (brāhmī) splendor (lakṣmī), and difficult for people excluded from natural law (dharma) to enter.
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् ।
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥२६॥
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥२६॥
26. balihomārcitaṁ divyaṁ susaṁmṛṣṭānulepanam ,
divyapuṣpopahāraiśca sarvato'bhivirājitam.
divyapuṣpopahāraiśca sarvato'bhivirājitam.
26.
balihomārcitam divyam susaṃmṛṣṭānulepanam
divyapuṣpopahāraiḥ ca sarvataḥ abhivirājitam
divyapuṣpopahāraiḥ ca sarvataḥ abhivirājitam
26.
It was honored with offerings (bali) and fire sacrifices (homa), divine, well-swept and plastered, and adorned everywhere with offerings of divine flowers.
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः ।
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ।
शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ॥२७॥
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ।
शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ॥२७॥
27. viśālairagniśaraṇaiḥ srugbhāṇḍairācitaṁ śubhaiḥ ,
mahadbhistoyakalaśaiḥ kaṭhinaiścopaśobhitam ,
śaraṇyaṁ sarvabhūtānāṁ brahmaghoṣanināditam.
mahadbhistoyakalaśaiḥ kaṭhinaiścopaśobhitam ,
śaraṇyaṁ sarvabhūtānāṁ brahmaghoṣanināditam.
27.
viśālaiḥ agniśaraṇaiḥ srugbhāṇḍaiḥ
ācitam śubhaiḥ mahadbhiḥ toyakalaśaiḥ
kaṭhinaiḥ ca upaśobhitam śaraṇyam
sarvabhūtānām brahmaghoṣanināditam
ācitam śubhaiḥ mahadbhiḥ toyakalaśaiḥ
kaṭhinaiḥ ca upaśobhitam śaraṇyam
sarvabhūtānām brahmaghoṣanināditam
27.
It was filled with spacious fire-houses and auspicious sacrificial ladles and vessels; it was beautified by large, sturdy water pitchers; it was a refuge (śaraṇya) for all beings, and resonated with the chanting (brahman) of sacred texts.
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् ।
श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ॥२८॥
श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ॥२८॥
28. divyamāśrayaṇīyaṁ tamāśramaṁ śramanāśanam ,
śriyā yutamanirdeśyaṁ devacaryopaśobhitam.
śriyā yutamanirdeśyaṁ devacaryopaśobhitam.
28.
divyam āśrayaṇīyam tam āśramam śramanāśanam
śriyā yutam anirdeśyam devacaryopaśobhitam
śriyā yutam anirdeśyam devacaryopaśobhitam
28.
That divine hermitage (āśrama), worthy of resort, remover of fatigue, endowed with splendor, indescribable, and beautified by divine conduct.
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥२९॥
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥२९॥
29. phalamūlāśanairdāntaiścīrakṛṣṇājināmbaraiḥ ,
sūryavaiśvānarasamaistapasā bhāvitātmabhiḥ.
sūryavaiśvānarasamaistapasā bhāvitātmabhiḥ.
29.
phalmūlāśanaiḥ dāntaiḥ cīrakṛṣṇājināmbaraiḥ
sūryavaiśvānarāsamaiḥ tapasā bhāvitātmabhiḥ
sūryavaiśvānarāsamaiḥ tapasā bhāvitātmabhiḥ
29.
By those who subsist on fruits and roots, who are disciplined, who wear garments of bark and black deerskin, who are brilliant like the sun and the sacrificial fire (vaiśvānara), and whose inner selves (ātman) are purified by their severe austerity (tapas).
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः ।
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥३०॥
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥३०॥
30. maharṣibhirmokṣaparairyatibhirniyatendriyaiḥ ,
brahmabhūtairmahābhāgairupetaṁ brahmavādibhiḥ.
brahmabhūtairmahābhāgairupetaṁ brahmavādibhiḥ.
30.
maharṣibhiḥ mokṣaparaiḥ yatibhiḥ niyatendriyaiḥ
brahmabhūtaiḥ mahābhāgaiḥ upetaṃ brahmavādibhiḥ
brahmabhūtaiḥ mahābhāgaiḥ upetaṃ brahmavādibhiḥ
30.
It was an assembly comprised of great sages, whose supreme goal was final liberation (mokṣa); ascetics with controlled senses; those who had attained the state of brahman; highly esteemed individuals; and profound expounders of brahman.
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः ।
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥३१॥
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥३१॥
31. so'bhyagacchanmahātejāstānṛṣīnniyataḥ śuciḥ ,
bhrātṛbhiḥ sahito dhīmāndharmaputro yudhiṣṭhiraḥ.
bhrātṛbhiḥ sahito dhīmāndharmaputro yudhiṣṭhiraḥ.
31.
saḥ abhyagacchat mahātejāḥ tān ṛṣīn niyataḥ śuciḥ
bhrātṛbhiḥ sahitaḥ dhīmān dharmaputraḥ yudhiṣṭhiraḥ
bhrātṛbhiḥ sahitaḥ dhīmān dharmaputraḥ yudhiṣṭhiraḥ
31.
Then, the greatly splendid and wise Yudhiṣṭhira, the son of Dharma (dharma), pure and self-controlled, accompanied by his brothers, approached those sages.
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् ।
अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ।
आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ॥३२॥
अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ।
आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ॥३२॥
32. divyajñānopapannāste dṛṣṭvā prāptaṁ yudhiṣṭhiram ,
abhyagacchanta suprītāḥ sarva eva maharṣayaḥ ,
āśīrvādānprayuñjānāḥ svādhyāyaniratā bhṛśam.
abhyagacchanta suprītāḥ sarva eva maharṣayaḥ ,
āśīrvādānprayuñjānāḥ svādhyāyaniratā bhṛśam.
32.
divyajñānopapannāḥ te dṛṣṭvā prāptaṃ
yudhiṣṭhiram abhyagacchanta suprītāḥ
sarve eva maharṣayaḥ āśīrvādān
prayuñjānāḥ svādhyāyaniratāḥ bhṛśam
yudhiṣṭhiram abhyagacchanta suprītāḥ
sarve eva maharṣayaḥ āśīrvādān
prayuñjānāḥ svādhyāyaniratāḥ bhṛśam
32.
All those great sages, who were endowed with divine knowledge, having seen Yudhiṣṭhira arrive, were greatly pleased. They approached him, offering blessings and being exceedingly devoted to their Vedic recitation (svādhyāya).
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः ।
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥३३॥
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥३३॥
33. prītāste tasya satkāraṁ vidhinā pāvakopamāḥ ,
upājahruśca salilaṁ puṣpamūlaphalaṁ śuci.
upājahruśca salilaṁ puṣpamūlaphalaṁ śuci.
33.
prītāḥ te tasya satkāram vidhinā pāvakopamāḥ
upājahruḥ ca salilam puṣpamūlapalam śuci
upājahruḥ ca salilam puṣpamūlapalam śuci
33.
Those sages, shining like fire, were pleased. They offered him hospitality according to the prescribed rules, and presented pure water, flowers, roots, and fruits.
स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः ।
प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः ॥३४॥
प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः ॥३४॥
34. sa taiḥ prītyātha satkāramupanītaṁ maharṣibhiḥ ,
prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ.
prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ.
34.
saḥ taiḥ prītyā atha satkāram upanītam maharṣibhiḥ
prayataḥ pratigṛhya atha dharmaputraḥ yudhiṣṭhiraḥ
prayataḥ pratigṛhya atha dharmaputraḥ yudhiṣṭhiraḥ
34.
Then, Yudhiṣṭhira, the son of Dharma (dharma), being self-controlled, gratefully accepted the hospitality lovingly offered to him by those great sages.
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् ।
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥३५॥
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥३५॥
35. taṁ śakrasadanaprakhyaṁ divyagandhaṁ manoramam ,
prītaḥ svargopamaṁ puṇyaṁ pāṇḍavaḥ saha kṛṣṇayā.
prītaḥ svargopamaṁ puṇyaṁ pāṇḍavaḥ saha kṛṣṇayā.
35.
tam śakrasadanaprakhyam divyagandham manoramam
prītaḥ svargopamam puṇyam pāṇḍavaḥ saha kṛṣṇayā
prītaḥ svargopamam puṇyam pāṇḍavaḥ saha kṛṣṇayā
35.
The Pāṇḍava (Yudhiṣṭhira), delighted, along with Kṛṣṇā (Draupadī), [beheld] that sacred (puṇya) dwelling, which was like heaven, charming, endowed with a divine fragrance, and resembling Indra's abode.
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ ।
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ॥३६॥
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ॥३६॥
36. viveśa śobhayā yuktaṁ bhrātṛbhiśca sahānagha ,
brāhmaṇairvedavedāṅgapāragaiśca sahācyutaḥ.
brāhmaṇairvedavedāṅgapāragaiśca sahācyutaḥ.
36.
viveśa śobhayā yuktam bhrātṛbhiḥ ca saha anagha
brāhmaṇaiḥ vedavedāṅgapāragaiḥ ca saha acyutaḥ
brāhmaṇaiḥ vedavedāṅgapāragaiḥ ca saha acyutaḥ
36.
O sinless one (anagha), the unwavering (acyuta) Yudhiṣṭhira, accompanied by Kṛṣṇā (Draupadī), his brothers, and Brahmins who were expert in the Vedas and Vedāṅgas, entered that [dwelling], which was endowed with splendor.
तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् ।
नरनारायणस्थानं भागीरथ्योपशोभितम् ॥३७॥
नरनारायणस्थानं भागीरथ्योपशोभितम् ॥३७॥
37. tatrāpaśyatsa dharmātmā devadevarṣipūjitam ,
naranārāyaṇasthānaṁ bhāgīrathyopaśobhitam.
naranārāyaṇasthānaṁ bhāgīrathyopaśobhitam.
37.
tatra apaśyat saḥ dharmātmā devadevarṣipūjitam
naranārāyaṇasthānam bhāgīrathyā upaśobhitam
naranārāyaṇasthānam bhāgīrathyā upaśobhitam
37.
There, that virtuous soul (dharmātmā) saw the abode of Nara and Narayana, which was worshipped by the gods and divine sages, and adorned by the river Bhagirathi.
मधुस्रवफलां दिव्यां महर्षिगणसेविताम् ।
तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ॥३८॥
तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ॥३८॥
38. madhusravaphalāṁ divyāṁ maharṣigaṇasevitām ,
tāmupetya mahātmānaste'vasanbrāhmaṇaiḥ saha.
tāmupetya mahātmānaste'vasanbrāhmaṇaiḥ saha.
38.
madhusravaphalām divyām maharṣigaṇasevitām tām
upetya mahātmānaḥ te avasan brāhmaṇaiḥ saha
upetya mahātmānaḥ te avasan brāhmaṇaiḥ saha
38.
That divine place, which bore honey-dripping fruits and was frequented by groups of great sages, those great souls (mahātmā) approached and resided there with the Brahmins.
आलोकयन्तो मैनाकं नानाद्विजगणायुतम् ।
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ॥३९॥
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ॥३९॥
39. ālokayanto mainākaṁ nānādvijagaṇāyutam ,
hiraṇyaśikharaṁ caiva tacca bindusaraḥ śivam.
hiraṇyaśikharaṁ caiva tacca bindusaraḥ śivam.
39.
ālokayantaḥ mainākam nānādvijagaṇāyutam
hiraṇyaśikharam ca eva tat ca bindusaraḥ śivam
hiraṇyaśikharam ca eva tat ca bindusaraḥ śivam
39.
Beholding Mainaka mountain, which was accompanied by diverse flocks of birds and had golden peaks, they also saw that auspicious Bindusaras lake.
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् ।
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ॥४०॥
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ॥४०॥
40. bhāgīrathīṁ sutīrthāṁ ca śītāmalajalāṁ śivām ,
maṇipravālaprastārāṁ pādapairupaśobhitām.
maṇipravālaprastārāṁ pādapairupaśobhitām.
40.
bhāgīrathīm sutīrthām ca śītāmalajalām śivām
maṇipravālaprastārām pādapaiḥ upaśobhitām
maṇipravālaprastārām pādapaiḥ upaśobhitām
40.
They also beheld the river Bhagirathi (Ganga), which possessed excellent bathing spots (tīrtha), cool and pure water, was auspicious, had riverbeds adorned with gems and corals, and was beautified by trees.
दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् ।
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥४१॥
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥४१॥
41. divyapuṣpasamākīrṇāṁ manasaḥ prītivardhanīm ,
vīkṣamāṇā mahātmāno vijahrustatra pāṇḍavāḥ.
vīkṣamāṇā mahātmāno vijahrustatra pāṇḍavāḥ.
41.
divyapuṣpasamākīrṇām manasaḥ prītivardhanīm
vīkṣamāṇāḥ mahātmānaḥ vijahruḥ tatra pāṇḍavāḥ
vīkṣamāṇāḥ mahātmānaḥ vijahruḥ tatra pāṇḍavāḥ
41.
Beholding that place, which was filled with divine flowers and enhanced the mind's delight, the great-souled (mahātman) Pandavas enjoyed themselves there.
तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः ।
ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ॥४२॥
ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ॥४२॥
42. tatra devānpitṝṁścaiva tarpayantaḥ punaḥ punaḥ ,
brāhmaṇaiḥ sahitā vīrā nyavasanpuruṣarṣabhāḥ.
brāhmaṇaiḥ sahitā vīrā nyavasanpuruṣarṣabhāḥ.
42.
tatra devān pitṝn ca eva tarpayantaḥ punaḥ punaḥ
brāhmaṇaiḥ sahitāḥ vīrāḥ nyavasan puruṣarṣabhāḥ
brāhmaṇaiḥ sahitāḥ vīrāḥ nyavasan puruṣarṣabhāḥ
42.
There, those heroes, the foremost among men (puruṣarṣabhā), accompanied by Brahmins, dwelt while repeatedly propitiating the gods and ancestors (pitṛ).
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः ।
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥४३॥
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥४३॥
43. kṛṣṇāyāstatra paśyantaḥ krīḍitānyamaraprabhāḥ ,
vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ.
vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ.
43.
kṛṣṇāyāḥ tatra paśyantaḥ krīḍitāni amaraprabhāḥ
vicitrāṇi naravyāghrāḥ remire tatra pāṇḍavāḥ
vicitrāṇi naravyāghrāḥ remire tatra pāṇḍavāḥ
43.
Beholding Krishnaa's diverse pastimes there, the Pandavas, who shone like immortals and were tigers among men (naravyāghra), delighted themselves there.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145 (current chapter)
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47