Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-49

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
दुर्योधन उवाच ।
आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः ।
पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ॥१॥
1. duryodhana uvāca ,
āryāstu ye vai rājānaḥ satyasaṁdhā mahāvratāḥ ,
paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ.
1. duryodhanaḥ uvāca āryāḥ tu ye vai rājānaḥ satyasaṃdhāḥ
mahāvratāḥ paryāptavidyāḥ vaktāraḥ vedānta avabhṛtha āplutāḥ
1. Duryodhana said: But those kings who are noble, indeed truthful, observing great vows, possessing ample knowledge, eloquent speakers, and purified by the concluding ritual bath (avabhṛtha) of Vedāntic study —
धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः ।
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥२॥
2. dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ ,
mūrdhābhiṣiktāste cainaṁ rājānaḥ paryupāsate.
2. dhṛtimantaḥ hrīniṣedhā dharmātmānaḥ yaśasvinaḥ
mūrdhābhiṣiktāḥ te ca enam rājānaḥ paryupāsate
2. Resolute, modest, possessing a righteous nature (dharmātmānaḥ), and renowned, those consecrated kings attend upon him.
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः ।
आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥३॥
3. dakṣiṇārthaṁ samānītā rājabhiḥ kāṁsyadohanāḥ ,
āraṇyā bahusāhasrā apaśyaṁ tatra tatra gāḥ.
3. dakṣiṇārtham samānītāḥ rājabhiḥ kāṃsyadohanāḥ
āraṇyāḥ bahusāhasrāḥ apaśyam tatra tatra gāḥ
3. I saw thousands of wild cows (gāḥ), whose milk was collected in bronze vessels, brought by kings here and there for the purpose of sacrificial fees (dakṣiṇā).
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत ।
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥४॥
4. ājahrustatra satkṛtya svayamudyamya bhārata ,
abhiṣekārthamavyagrā bhāṇḍamuccāvacaṁ nṛpāḥ.
4. ājahruḥ tatra satkṛtya svayam udyamya bhārata
abhiṣekārtham avyagrāḥ bhāṇḍam uccāvacam nṛpāḥ
4. O Bhārata, the kings, acting diligently and with great respect, personally exerted themselves there to bring various vessels for the consecration (abhiṣeka).
बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् ।
सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ॥५॥
5. bāhlīko rathamāhārṣījjāmbūnadapariṣkṛtam ,
sudakṣiṇastaṁ yuyuje śvetaiḥ kāmbojajairhayaiḥ.
5. bāhlīkaḥ ratham āhārṣīt jāmbūnadapariṣkṛtam
sudakṣiṇaḥ tam yuyuje śvetaiḥ kāmbojjaiḥ hayaiḥ
5. King Bāhlīka brought forth a chariot, which was adorned with Jāmbūnada gold. Then, Sudakṣiṇa yoked it with white horses (hayaiḥ) from Kāmboja.
सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः ।
ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ॥६॥
6. sunītho'pratimaṁ tasya anukarṣaṁ mahāyaśāḥ ,
dhvajaṁ cedipatiḥ kṣipramahārṣītsvayamudyatam.
6. sunīthaḥ apratimam tasya anukarṣam mahāyaśāḥ
dhvajam cedipatiḥ kṣipram ahārṣīt svayam udyatam
6. The greatly renowned Sunitha presented an unrivaled streamer. The lord of Cedi swiftly seized his own raised banner.
दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः ।
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥७॥
7. dākṣiṇātyaḥ saṁnahanaṁ sraguṣṇīṣe ca māgadhaḥ ,
vasudāno maheṣvāso gajendraṁ ṣaṣṭihāyanam.
7. dākṣiṇātyaḥ saṃnahanam sraguṣṇīṣe ca māgadhaḥ
vasudānaḥ maheṣvāsaḥ gajendram ṣaṣṭihāyanam
7. The Southerner presented armor. The Magadhan presented a garland and a turban. Vasudana, the great archer, presented a sixty-year-old lordly elephant.
मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ ।
आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ॥८॥
8. matsyastvakṣānavābadhnādekalavya upānahau ,
āvantyastvabhiṣekārthamāpo bahuvidhāstathā.
8. matsyaḥ tu akṣān avābādhnāt ekalavyaḥ upānahau
āvantyaḥ tu abhiṣekārtham āpaḥ bahuvidhāḥ tathā
8. The Matsya king, however, strengthened the axles. Ekalavya presented a pair of shoes. The Avanti king, in like manner, provided various kinds of waters for the anointing (abhiṣeka) ceremony.
चेकितान उपासङ्गं धनुः काश्य उपाहरत् ।
असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥९॥
9. cekitāna upāsaṅgaṁ dhanuḥ kāśya upāharat ,
asiṁ rukmatsaruṁ śalyaḥ śaikyaṁ kāñcanabhūṣaṇam.
9. cekitānaḥ upāsaṅgam dhanuḥ kāśyaḥ upāharat asim
rukmattsarum śalyaḥ śaikyam kāñcanabhūṣaṇam
9. Chekitana presented a quiver. The king of Kashi presented a bow. Shalya presented a golden-hilted sword and a gold-adorned shield.
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः ।
नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ॥१०॥
10. abhyaṣiñcattato dhaumyo vyāsaśca sumahātapāḥ ,
nāradaṁ vai puraskṛtya devalaṁ cāsitaṁ munim.
10. abhyaṣiñcat tataḥ dhaumyaḥ vyāsaḥ ca sumahātapāḥ
nāradam vai puraskṛtya devalam ca asitam munim
10. Then Dhaumya and Vyasa, who was a greatly ascetic (tapas) sage, performed the consecration ritual, having placed Narada, Devala, and the sage Asita at the forefront.
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः ।
जामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥११॥
11. prītimanta upātiṣṭhannabhiṣekaṁ maharṣayaḥ ,
jāmadagnyena sahitāstathānye vedapāragāḥ.
11. prītimantaḥ upātiṣṭhan abhiṣekam maharṣayaḥ
jāmadagnyena sahitāḥ tathā anye vedapāragāḥ
11. The great sages, full of joy, attended the consecration ritual, accompanied by Jamadagni's son (Parashurama) and other masters of the Vedas.
अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् ।
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥१२॥
12. abhijagmurmahātmānaṁ mantravadbhūridakṣiṇam ,
mahendramiva devendraṁ divi saptarṣayo yathā.
12. abhijagmuḥ mahātmānam mantravat bhūridakṣiṇam
mahendram iva devendram divi saptarṣayaḥ yathā
12. Just as the seven sages in heaven approach Mahendra, the lord of the gods, they approached the great-souled one, who was endowed with sacred hymns (mantra) and had given abundant sacrificial fees.
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः ।
धनंजयश्च व्यजने भीमसेनश्च पाण्डवः ॥१३॥
13. adhārayacchatramasya sātyakiḥ satyavikramaḥ ,
dhanaṁjayaśca vyajane bhīmasenaśca pāṇḍavaḥ.
13. adhārayat chatram asya sātyakiḥ satyavikramaḥ
dhanaṃjayaḥ ca vyajane bhīmasenaḥ ca pāṇḍavaḥ
13. Satyaki, known for his true valor, held his royal umbrella, while Dhananjaya (Arjuna) and Bhimasena, the son of Pandu, held the fans.
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः ।
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ॥१४॥
14. upāgṛhṇādyamindrāya purākalpe prajāpatiḥ ,
tamasmai śaṅkhamāhārṣīdvāruṇaṁ kalaśodadhiḥ.
14. upāgṛhṇāt yam indrāya purākalpe prajāpatiḥ
tam asmai śaṅkham āhārṣīt vāruṇam kalaśodadhiḥ
14. Prajapati, in a previous cosmic age, had taken a conch for Indra. That conch, associated with Varuna, the ocean (kalaśodadhi) then brought to him.
सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा ।
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ॥१५॥
15. siktaṁ niṣkasahasreṇa sukṛtaṁ viśvakarmaṇā ,
tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo'bhavat.
15. siktam niṣkasahasreṇa sukṛtam viśvakarmaṇā tena
abhiṣiktaḥ kṛṣṇena tatra me kaśmalaḥ abhavat
15. That conch, well-crafted by Viśvakarma, had been consecrated with a thousand niṣkas. When I was anointed with it by Krishna, confusion (kaśmala) arose within me.
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् ।
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥१६॥
16. gacchanti pūrvādaparaṁ samudraṁ cāpi dakṣiṇam ,
uttaraṁ tu na gacchanti vinā tāta patatribhiḥ.
16. gacchanti pūrvāt aparam samudram ca api dakṣiṇam
uttaram tu na gacchanti vinā tāta patatribhiḥ
16. They travel from the eastern (ocean) to the western ocean, and also to the southern (ocean). But, dear father, they do not go to the northern (ocean) without birds.
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् ।
प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ॥१७॥
17. tatra sma dadhmuḥ śataśaḥ śaṅkhānmaṅgalyakāraṇāt ,
prāṇadaṁste samādhmātāstatra romāṇi me'hṛṣan.
17. tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalyakāraṇāt
prāṇadan te samādhmātāḥ tatra romāṇi me ahṛṣan
17. There, for the sake of auspiciousness, they blew hundreds of conches. When those conches were sounded together, they made a resounding noise, and then my body-hairs stood on end.
प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा ।
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥१८॥
18. praṇatā bhūmipāścāpi peturhīnāḥ svatejasā ,
dhṛṣṭadyumnaḥ pāṇḍavāśca sātyakiḥ keśavo'ṣṭamaḥ.
18. praṇatāḥ bhūmipāḥ ca api petuḥ hīnāḥ svatejasā
dhṛṣṭadyumnaḥ pāṇḍavāḥ ca sātyakiḥ keśavaḥ aṣṭamaḥ
18. Even the prostrate kings fell, deprived of their own radiance. Dhṛṣṭadyumna, the Pāṇḍavas, Sātyaki, and Keśava (Krishna), the eighth, were present.
सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः ।
विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥१९॥
19. sattvasthāḥ śauryasaṁpannā anyonyapriyakāriṇaḥ ,
visaṁjñānbhūmipāndṛṣṭvā māṁ ca te prāhasaṁstadā.
19. sattvasthāḥ śauryasaṃpannāḥ anyonyapriyakāriṇaḥ
visaṃjñān bhūmipān dṛṣṭvā mām ca te prāhasan tadā
19. Established in goodness (sattva), endowed with valor, and acting affectionately towards each other, they then laughed, having seen the unconscious kings and me.
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् ।
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ॥२०॥
20. tataḥ prahṛṣṭo bībhatsuḥ prādāddhemaviṣāṇinām ,
śatānyanaḍuhāṁ pañca dvijamukhyeṣu bhārata.
20. tataḥ prahṛṣṭaḥ bībhatsuḥ prādāt hemaviṣāṇinām
śatāni anaḍuhām pañca dvijamukhyeṣu bhārata
20. Then, the greatly delighted Bhīmatsu (Arjuna) gave five hundred oxen with golden horns to the chief among the twice-born (dvija), O Bhārata.
नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च ।
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ॥२१॥
21. naivaṁ śambarahantābhūdyauvanāśvo manurna ca ,
na ca rājā pṛthurvainyo na cāpyāsīdbhagīrathaḥ.
21. na evam śambarahantā abhūt yauvanāśvaḥ manuḥ na ca
na ca rājā pṛthuḥ vainyaḥ na ca api āsīt bhagīrathaḥ
21. Neither the slayer of Śambara, nor Yauvanāśva, nor Manu did such a deed. Nor did King Pṛthu (Vainya), nor indeed was Bhagīratha capable of it.
यथातिमात्रं कौन्तेयः श्रिया परमया युतः ।
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥२२॥
22. yathātimātraṁ kaunteyaḥ śriyā paramayā yutaḥ ,
rājasūyamavāpyaivaṁ hariścandra iva prabhuḥ.
22. yathā atimātram kaunteyaḥ śriyā paramayā yutaḥ
rājasūyam avāpya evam hariścandraḥ iva prabhuḥ
22. Just as Kaunteya (Yudhiṣṭhira), endowed with supreme glory, attained the Rājasūya (yajña), so indeed was he like the mighty king Hariśchandra.
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो ।
कथं नु जीवितं श्रेयो मम पश्यसि भारत ॥२३॥
23. etāṁ dṛṣṭvā śriyaṁ pārthe hariścandre yathā vibho ,
kathaṁ nu jīvitaṁ śreyo mama paśyasi bhārata.
23. etām dṛṣṭvā śriyam pārthe hariścandre yathā vibho
katham nu jīvitam śreyaḥ mama paśyasi bhārata
23. Seeing this glory (śrī) in Pārtha (Yudhiṣṭhira), similar to what Hariśchandra possessed, O powerful one, how indeed do you consider my life superior, O Bhārata?
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप ।
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ॥२४॥
24. andheneva yugaṁ naddhaṁ viparyastaṁ narādhipa ,
kanīyāṁso vivardhante jyeṣṭhā hīyanti bhārata.
24. andhena iva yugam naddham viparyastam narādhipa
kanīyāṃsaḥ vivardhante jyeṣṭhāḥ hīyanti bhārata
24. O King (narādhipa), it is as if a blind man has wrongly fastened the yoke; the younger ones prosper, while the elders decline, O Bhārata.
एवं दृष्ट्वा नाभिविन्दामि शर्म परीक्षमाणोऽपि कुरुप्रवीर ।
तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च ॥२५॥
25. evaṁ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo'pi kurupravīra ,
tenāhamevaṁ kṛśatāṁ gataśca; vivarṇatāṁ caiva saśokatāṁ ca.
25. evam dṛṣṭvā na abhivindāmi śarma
parīkṣamāṇaḥ api kurupravīra
tena aham evam kṛśatām gataḥ ca
vivarṇatām ca eva saśokatām ca
25. Seeing this, O foremost of Kurus (kuruprvīra), I find no peace, even after examining everything. Therefore, I have become emaciated, discolored, and overcome with sorrow.