महाभारतः
mahābhārataḥ
-
book-6, chapter-104
धृतराष्ट्र उवाच ।
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे ।
पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व संजय ॥१॥
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे ।
पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
kathaṁ śikhaṇḍī gāṅgeyamabhyavartata saṁyuge ,
pāṇḍavāśca tathā bhīṣmaṁ tanmamācakṣva saṁjaya.
kathaṁ śikhaṇḍī gāṅgeyamabhyavartata saṁyuge ,
pāṇḍavāśca tathā bhīṣmaṁ tanmamācakṣva saṁjaya.
1.
dhṛtarāṣṭra uvāca katham śikhaṇḍī gāṅgeyam abhyavartata
saṃyuge pāṇḍavāḥ ca tathā bhīṣmam tat mama ācakṣva saṃjaya
saṃyuge pāṇḍavāḥ ca tathā bhīṣmam tat mama ācakṣva saṃjaya
1.
dhṛtarāṣṭra uvāca saṃjaya,
katham śikhaṇḍī saṃyuge gāṅgeyam abhyavartata,
tathā ca pāṇḍavāḥ bhīṣmam tat mama ācakṣva
katham śikhaṇḍī saṃyuge gāṅgeyam abhyavartata,
tathā ca pāṇḍavāḥ bhīṣmam tat mama ācakṣva
1.
Dhritarashtra said: "Sanjaya, tell me how Shikhandi confronted Gangeya (Bhishma) in battle, and also how the Pandavas confronted Bhishma."
संजय उवाच ।
ततः प्रभाते विमले सूर्यस्योदयनं प्रति ।
वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥२॥
ततः प्रभाते विमले सूर्यस्योदयनं प्रति ।
वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥२॥
2. saṁjaya uvāca ,
tataḥ prabhāte vimale sūryasyodayanaṁ prati ,
vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca.
tataḥ prabhāte vimale sūryasyodayanaṁ prati ,
vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca.
2.
saṃjaya uvāca tataḥ prabhāte vimale sūryasya udayanaṃ
prati vādyamānāsu bherīṣu mṛdaṅgeṣu ānakeṣu ca
prati vādyamānāsu bherīṣu mṛdaṅgeṣu ānakeṣu ca
2.
saṃjaya uvāca tataḥ vimale prabhāte sūryasya udayanaṃ
prati bherīṣu mṛdaṅgeṣu ānakeṣu ca vādyamānāsu
prati bherīṣu mṛdaṅgeṣu ānakeṣu ca vādyamānāsu
2.
Saṃjaya said: Then, in the clear morning, at sunrise, while war drums (bherī), mṛdaṅgas, and kettle-drums (ānaka) were being sounded,
ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः ।
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥३॥
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥३॥
3. dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ ,
śikhaṇḍinaṁ puraskṛtya niryātāḥ pāṇḍavā yudhi.
śikhaṇḍinaṁ puraskṛtya niryātāḥ pāṇḍavā yudhi.
3.
dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ
śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavāḥ yudhi
śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavāḥ yudhi
3.
samantataḥ dadhivarṇeṣu jalajeṣu dhmāyatsu
śikhaṇḍinaṃ puraskṛtya pāṇḍavāḥ yudhi niryātāḥ
śikhaṇḍinaṃ puraskṛtya pāṇḍavāḥ yudhi niryātāḥ
3.
...and while conch shells (jalaja) of milky white color (dadhivarṇa) were being sounded everywhere, the Pāṇḍavas, placing Śikhaṇḍin at the forefront, marched forth into battle.
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ॥४॥
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ॥४॥
4. kṛtvā vyūhaṁ mahārāja sarvaśatrunibarhaṇam ,
śikhaṇḍī sarvasainyānāmagra āsīdviśāṁ pate.
śikhaṇḍī sarvasainyānāmagra āsīdviśāṁ pate.
4.
kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇaṃ
śikhaṇḍī sarvasainyānām agre āsīt viśāṃ pate
śikhaṇḍī sarvasainyānām agre āsīt viśāṃ pate
4.
mahārāja viśāṃ pate sarvaśatrunibarhaṇaṃ
vyūhaṃ kṛtvā śikhaṇḍī sarvasainyānām agre āsīt
vyūhaṃ kṛtvā śikhaṇḍī sarvasainyānām agre āsīt
4.
Having formed a battle array (vyūha), O great king (mahārāja), which would destroy all enemies, Śikhaṇḍin stood at the front of all the armies, O lord of men (viśāṃ pate).
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥५॥
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥५॥
5. cakrarakṣau tatastasya bhīmasenadhanaṁjayau ,
pṛṣṭhato draupadeyāśca saubhadraścaiva vīryavān.
pṛṣṭhato draupadeyāśca saubhadraścaiva vīryavān.
5.
cakrarakṣau tataḥ tasya bhīmasenadhanaṃjayau
pṛṣṭhataḥ draupadeyāḥ ca saubhadraḥ ca eva vīryavān
pṛṣṭhataḥ draupadeyāḥ ca saubhadraḥ ca eva vīryavān
5.
tataḥ tasya cakrarakṣau bhīmasenadhanaṃjayau (āstām)
pṛṣṭhataḥ draupadeyāḥ ca vīryavān saubhadraḥ ca eva (āsan)
pṛṣṭhataḥ draupadeyāḥ ca vīryavān saubhadraḥ ca eva (āsan)
5.
Then, Bhīmasena and Dhanaṃjaya became the protectors of his (Śikhaṇḍin's) flanks, and behind them were the sons of Draupadī, and also the valiant son of Subhadrā.
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः ।
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥६॥
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥६॥
6. sātyakiścekitānaśca teṣāṁ goptā mahārathaḥ ,
dhṛṣṭadyumnastataḥ paścātpāñcālairabhirakṣitaḥ.
dhṛṣṭadyumnastataḥ paścātpāñcālairabhirakṣitaḥ.
6.
sātyakiḥ ca cekitānaḥ ca teṣām goptā mahārathaḥ
dhṛṣṭadyumnaḥ tataḥ paścāt pāñcālaiḥ abhirakṣitaḥ
dhṛṣṭadyumnaḥ tataḥ paścāt pāñcālaiḥ abhirakṣitaḥ
6.
sātyakiḥ ca cekitānaḥ ca mahārathaḥ teṣām goptā
tataḥ paścāt dhṛṣṭadyumnaḥ pāñcālaiḥ abhirakṣitaḥ
tataḥ paścāt dhṛṣṭadyumnaḥ pāñcālaiḥ abhirakṣitaḥ
6.
Sātyaki and Cekitāna, both great charioteers, were their protectors. Then, behind them, Dhṛṣṭadyumna was protected by the Pāñcālas.
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः ।
प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥७॥
प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥७॥
7. tato yudhiṣṭhiro rājā yamābhyāṁ sahitaḥ prabhuḥ ,
prayayau siṁhanādena nādayanbharatarṣabha.
prayayau siṁhanādena nādayanbharatarṣabha.
7.
tataḥ yudhiṣṭhiraḥ rājā yamābhyām sahitaḥ prabhuḥ
prayayau siṃhanādena nādayan bharatarṣabha
prayayau siṃhanādena nādayan bharatarṣabha
7.
bharatarṣabha tataḥ rājā prabhuḥ yudhiṣṭhiraḥ
yamābhyām sahitaḥ siṃhanādena nādayan prayayau
yamābhyām sahitaḥ siṃhanādena nādayan prayayau
7.
O best of Bhāratas, then King Yudhiṣṭhira, the lord, accompanied by the two Yamas, advanced, causing a lion's roar.
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः ।
द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ॥८॥
द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ॥८॥
8. virāṭastu tataḥ paścātsvena sainyena saṁvṛtaḥ ,
drupadaśca mahārāja tataḥ paścādupādravat.
drupadaśca mahārāja tataḥ paścādupādravat.
8.
virāṭaḥ tu tataḥ paścāt svena sainyena saṃvṛtaḥ
drupadaḥ ca mahārāja tataḥ paścāt upādravat
drupadaḥ ca mahārāja tataḥ paścāt upādravat
8.
mahārāja virāṭaḥ tu tataḥ paścāt svena sainyena
saṃvṛtaḥ ca drupadaḥ tataḥ paścāt upādravat
saṃvṛtaḥ ca drupadaḥ tataḥ paścāt upādravat
8.
O great king, then Virāṭa, surrounded by his own army, came from behind. And Drupada followed behind him.
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।
जघनं पालयामास पाण्डुसैन्यस्य भारत ॥९॥
जघनं पालयामास पाण्डुसैन्यस्य भारत ॥९॥
9. kekayā bhrātaraḥ pañca dhṛṣṭaketuśca vīryavān ,
jaghanaṁ pālayāmāsa pāṇḍusainyasya bhārata.
jaghanaṁ pālayāmāsa pāṇḍusainyasya bhārata.
9.
kekayāḥ bhrātaraḥ pañca dhṛṣṭaketuḥ ca vīryavān
jaghanam pālayāmāsa pāṇḍusainyasya bhārata
jaghanam pālayāmāsa pāṇḍusainyasya bhārata
9.
bhārata pañca kekayāḥ bhrātaraḥ ca vīryavān
dhṛṣṭaketuḥ pāṇḍusainyasya jaghanam pālayāmāsa
dhṛṣṭaketuḥ pāṇḍusainyasya jaghanam pālayāmāsa
9.
O Bhārata, the five Kekaya brothers and the powerful Dhṛṣṭaketu guarded the rear (jaghana) of the Pāṇḍava army.
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ॥१०॥
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ॥१०॥
10. evaṁ vyūhya mahatsainyaṁ pāṇḍavāstava vāhinīm ,
abhyadravanta saṁgrāme tyaktvā jīvitamātmanaḥ.
abhyadravanta saṁgrāme tyaktvā jīvitamātmanaḥ.
10.
evaṃ vyūhya mahat sainyaṃ pāṇḍavāḥ tava vāhinīm
abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ
abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ
10.
evaṃ pāṇḍavāḥ mahat sainyaṃ vyūhya tava vāhinīm
saṃgrāme abhyadravanta ātmanaḥ jīvitam tyaktvā
saṃgrāme abhyadravanta ātmanaḥ jīvitam tyaktvā
10.
Thus, having arrayed a mighty army, the Pandavas rushed into battle against your forces, abandoning their own lives (ātman).
तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् ।
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥११॥
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥११॥
11. tathaiva kuravo rājanbhīṣmaṁ kṛtvā mahābalam ,
agrataḥ sarvasainyānāṁ prayayuḥ pāṇḍavānprati.
agrataḥ sarvasainyānāṁ prayayuḥ pāṇḍavānprati.
11.
tathā eva kuravaḥ rājan bhīṣmaṃ kṛtvā mahābalam
agrataḥ sarvasainyānām prayayuḥ pāṇḍavān prati
agrataḥ sarvasainyānām prayayuḥ pāṇḍavān prati
11.
rājan tathā eva kuravaḥ mahābalam bhīṣmaṃ agrataḥ
sarvasainyānām kṛtvā pāṇḍavān prati prayayuḥ
sarvasainyānām kṛtvā pāṇḍavān prati prayayuḥ
11.
Likewise, O King, the Kurus, having placed the mighty Bhishma at the head of all their armies, marched forth against the Pandavas.
पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः ।
ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ॥१२॥
ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ॥१२॥
12. putraistava durādharṣai rakṣitaḥ sumahābalaiḥ ,
tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ.
tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ.
12.
putraiḥ tava durādharṣaiḥ rakṣitaḥ sumahābalaiḥ
tataḥ droṇaḥ maheṣvāsaḥ putraḥ ca asya mahārathaḥ
tataḥ droṇaḥ maheṣvāsaḥ putraḥ ca asya mahārathaḥ
12.
tava durādharṣaiḥ sumahābalaiḥ putraiḥ rakṣitaḥ
tataḥ droṇaḥ maheṣvāsaḥ ca asya putraḥ mahārathaḥ
tataḥ droṇaḥ maheṣvāsaḥ ca asya putraḥ mahārathaḥ
12.
Protected by your formidable and exceedingly mighty sons, then Drona, the great archer, and his son, the great charioteer, were present.
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥१३॥
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥१३॥
13. bhagadattastataḥ paścādgajānīkena saṁvṛtaḥ ,
kṛpaśca kṛtavarmā ca bhagadattamanuvratau.
kṛpaśca kṛtavarmā ca bhagadattamanuvratau.
13.
bhagadattaḥ tataḥ paścāt gajānīkena saṃvṛtaḥ
kṛpaḥ ca kṛtavarmā ca bhagadattam anuvratau
kṛpaḥ ca kṛtavarmā ca bhagadattam anuvratau
13.
tataḥ bhagadattaḥ gajānīkena saṃvṛtaḥ [āsīt],
ca kṛpaḥ ca kṛtavarmā bhagadattam anuvratau [āstām]
ca kṛpaḥ ca kṛtavarmā bhagadattam anuvratau [āstām]
13.
Then, Bhagadatta was present, surrounded by an elephant corps; and Kripa and Kritavarma were his followers.
काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥१४॥
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥१४॥
14. kāmbojarājo balavāṁstataḥ paścātsudakṣiṇaḥ ,
māgadhaśca jayatsenaḥ saubalaśca bṛhadbalaḥ.
māgadhaśca jayatsenaḥ saubalaśca bṛhadbalaḥ.
14.
kāmbojarājaḥ balavān tataḥ paścāt sudakṣiṇaḥ
māgadhaḥ ca jayatsenaḥ saubalaḥ ca bṛhadbalaḥ
māgadhaḥ ca jayatsenaḥ saubalaḥ ca bṛhadbalaḥ
14.
tataḥ balavān kāmbojarājaḥ sudakṣiṇaḥ paścāt
ca māgadhaḥ jayatsenaḥ ca saubalaḥ bṛhadbalaḥ
ca māgadhaḥ jayatsenaḥ ca saubalaḥ bṛhadbalaḥ
14.
Then, the powerful Sudakṣiṇa, king of Kamboja; and Jayatsena, the king of Magadha; and Saubala (Śakuni), and Bṛhadbala.
तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः ।
जघनं पालयामासुस्तव सैन्यस्य भारत ॥१५॥
जघनं पालयामासुस्तव सैन्यस्य भारत ॥१५॥
15. tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ ,
jaghanaṁ pālayāmāsustava sainyasya bhārata.
jaghanaṁ pālayāmāsustava sainyasya bhārata.
15.
tathā itare maheṣvāsāḥ suśarmapramukhāḥ nṛpāḥ
jaghanaṃ pālayāmāsuḥ tava sainyasya bhārata
jaghanaṃ pālayāmāsuḥ tava sainyasya bhārata
15.
bhārata,
tathā itare maheṣvāsāḥ suśarmapramukhāḥ nṛpāḥ tava sainyasya jaghanaṃ pālayāmāsuḥ
tathā itare maheṣvāsāḥ suśarmapramukhāḥ nṛpāḥ tava sainyasya jaghanaṃ pālayāmāsuḥ
15.
And similarly, other kings, great archers headed by Suśarmā, protected the rear of your army, O Bhārata.
दिवसे दिवसे प्राप्ते भीष्मः शांतनवो युधि ।
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥१६॥
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥१६॥
16. divase divase prāpte bhīṣmaḥ śāṁtanavo yudhi ,
āsurānakarodvyūhānpaiśācānatha rākṣasān.
āsurānakarodvyūhānpaiśācānatha rākṣasān.
16.
divase divase prāpte bhīṣmaḥ śāntanavaḥ yudhi
āsurān akarot vyūhān paiśācān atha rākṣasān
āsurān akarot vyūhān paiśācān atha rākṣasān
16.
divase divase prāpte,
śāntanavaḥ bhīṣmaḥ yudhi āsurān paiśācān atha rākṣasān vyūhān akarot
śāntanavaḥ bhīṣmaḥ yudhi āsurān paiśācān atha rākṣasān vyūhān akarot
16.
Day by day, as the battle commenced, Bhīṣma, the son of Śantanu, formed demonic (āsura), ghoulish (paiśāca), and fiendish (rākṣasa) battle formations.
ततः प्रववृते युद्धं तव तेषां च भारत ।
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥१७॥
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥१७॥
17. tataḥ pravavṛte yuddhaṁ tava teṣāṁ ca bhārata ,
anyonyaṁ nighnatāṁ rājanyamarāṣṭravivardhanam.
anyonyaṁ nighnatāṁ rājanyamarāṣṭravivardhanam.
17.
tataḥ pravavṛte yuddhaṃ tava teṣām ca bhārata
anyonyam nighnatām rājan yamarāṣṭravivardhanam
anyonyam nighnatām rājan yamarāṣṭravivardhanam
17.
bhārata,
rājan,
tataḥ tava ca teṣām anyonyam nighnatām yamarāṣṭravivardhanam yuddhaṃ pravavṛte
rājan,
tataḥ tava ca teṣām anyonyam nighnatām yamarāṣṭravivardhanam yuddhaṃ pravavṛte
17.
Then, O Bhārata, the battle commenced between your side and theirs, O King, as they mutually slew each other, greatly expanding the realm of Yama (yamarāṣṭra).
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥१८॥
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥१८॥
18. arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam ,
bhīṣmaṁ yuddhe'bhyavartanta kiranto vividhāñśarān.
bhīṣmaṁ yuddhe'bhyavartanta kiranto vividhāñśarān.
18.
arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam
bhīṣmam yuddhe abhyavartanta kirantaḥ vividhān śarān
bhīṣmam yuddhe abhyavartanta kirantaḥ vividhān śarān
18.
pārthāḥ arjunapramukhāḥ śikhaṇḍinam puraskṛtya
yuddhe bhīṣmam vividhān śarān kirantaḥ abhyavartanta
yuddhe bhīṣmam vividhān śarān kirantaḥ abhyavartanta
18.
Arjuna and the principal Pārthas, putting Śikhaṇḍin in the lead, advanced in battle against Bhīṣma, showering various arrows.
तत्र भारत भीमेन पीडितास्तावकाः शरैः ।
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥१९॥
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥१९॥
19. tatra bhārata bhīmena pīḍitāstāvakāḥ śaraiḥ ,
rudhiraughapariklinnāḥ paralokaṁ yayustadā.
rudhiraughapariklinnāḥ paralokaṁ yayustadā.
19.
tatra bhārata bhīmena pīḍitāḥ tāvakāḥ śaraiḥ
rudhiraughapariklinnāḥ paralokam yayuḥ tadā
rudhiraughapariklinnāḥ paralokam yayuḥ tadā
19.
bhārata tatra bhīmena śaraiḥ pīḍitāḥ
rudhiraughapariklinnāḥ tāvakāḥ tadā paralokam yayuḥ
rudhiraughapariklinnāḥ tāvakāḥ tadā paralokam yayuḥ
19.
There, O Bhārata, your warriors, tormented by Bhīma with his arrows and drenched in streams of blood, then departed to the other world.
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
तव सैन्यं समासाद्य पीडयामासुरोजसा ॥२०॥
तव सैन्यं समासाद्य पीडयामासुरोजसा ॥२०॥
20. nakulaḥ sahadevaśca sātyakiśca mahārathaḥ ,
tava sainyaṁ samāsādya pīḍayāmāsurojasā.
tava sainyaṁ samāsādya pīḍayāmāsurojasā.
20.
nakulaḥ sahadevaḥ ca sātyakiḥ ca mahārathaḥ
tava sainyaṃ samāsādya pīḍayām āsuḥ ojasā
tava sainyaṃ samāsādya pīḍayām āsuḥ ojasā
20.
nakulaḥ sahadevaḥ ca mahārathaḥ sātyakiḥ ca
tava sainyaṃ samāsādya ojasā pīḍayām āsuḥ
tava sainyaṃ samāsādya ojasā pīḍayām āsuḥ
20.
Nakula, Sahadeva, and the great charioteer Sātyaki, having confronted your army, tormented it with their immense power.
ते वध्यमानाः समरे तावका भरतर्षभ ।
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥२१॥
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥२१॥
21. te vadhyamānāḥ samare tāvakā bharatarṣabha ,
nāśaknuvanvārayituṁ pāṇḍavānāṁ mahadbalam.
nāśaknuvanvārayituṁ pāṇḍavānāṁ mahadbalam.
21.
te vadhyamānāḥ samare tāvakāḥ bharatarṣabha
na aśaknuvan vārayitum pāṇḍavānām mahat balam
na aśaknuvan vārayitum pāṇḍavānām mahat balam
21.
bharatarṣabha te tāvakāḥ samare vadhyamānāḥ
pāṇḍavānām mahat balam vārayitum na aśaknuvan
pāṇḍavānām mahat balam vārayitum na aśaknuvan
21.
O best of the Bharatas, your warriors, being slain in the battle, were unable to check the great might of the Pāṇḍavas.
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः ।
संप्राद्रवद्दिशो राजन्काल्यमानं महारथैः ॥२२॥
संप्राद्रवद्दिशो राजन्काल्यमानं महारथैः ॥२२॥
22. tatastu tāvakaṁ sainyaṁ vadhyamānaṁ samantataḥ ,
saṁprādravaddiśo rājankālyamānaṁ mahārathaiḥ.
saṁprādravaddiśo rājankālyamānaṁ mahārathaiḥ.
22.
tatas tu tāvakam sainyam vadhyamānam samantataḥ
saṃprādravat diśaḥ rājan kālyamānam mahārathaiḥ
saṃprādravat diśaḥ rājan kālyamānam mahārathaiḥ
22.
rājan tatas tu samantataḥ vadhyamānam mahārathaiḥ
kālyamānam tāvakam sainyam diśaḥ saṃprādravat
kālyamānam tāvakam sainyam diśaḥ saṃprādravat
22.
O King, then your army, being slaughtered from all sides, fled in all directions, driven by the great chariot warriors.
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।
वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः ॥२३॥
वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः ॥२३॥
23. trātāraṁ nādhyagacchanta tāvakā bharatarṣabha ,
vadhyamānāḥ śitairbāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ.
vadhyamānāḥ śitairbāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ.
23.
trātāram na adhyagacchant tāvakāḥ bharatarṣabha
vadhyamānāḥ śitaiḥ bāṇaiḥ pāṇḍavaiḥ saha sṛñjayaiḥ
vadhyamānāḥ śitaiḥ bāṇaiḥ pāṇḍavaiḥ saha sṛñjayaiḥ
23.
bharatarṣabha tāvakāḥ śitaiḥ bāṇaiḥ pāṇḍavaiḥ saha
sṛñjayaiḥ vadhyamānāḥ trātāram na adhyagacchant
sṛñjayaiḥ vadhyamānāḥ trātāram na adhyagacchant
23.
O best of the Bharatas, your warriors, being slaughtered by the sharp arrows of the Pandavas and the Srinjayas, could find no protector.
धृतराष्ट्र उवाच ।
पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व संजय ॥२४॥
पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व संजय ॥२४॥
24. dhṛtarāṣṭra uvāca ,
pīḍyamānaṁ balaṁ pārthairdṛṣṭvā bhīṣmaḥ parākramī ,
yadakārṣīdraṇe kruddhastanmamācakṣva saṁjaya.
pīḍyamānaṁ balaṁ pārthairdṛṣṭvā bhīṣmaḥ parākramī ,
yadakārṣīdraṇe kruddhastanmamācakṣva saṁjaya.
24.
dhṛtarāṣṭraḥ uvāca pīḍyamānam balam pārthaiḥ dṛṣṭvā bhīṣmaḥ
parākramī yat akārṣīt raṇe kruddhaḥ tat mama ācakṣva saṃjaya
parākramī yat akārṣīt raṇe kruddhaḥ tat mama ācakṣva saṃjaya
24.
dhṛtarāṣṭraḥ uvāca saṃjaya pārthaiḥ pīḍyamānam balam dṛṣṭvā
kruddhaḥ parākramī bhīṣmaḥ raṇe yat akārṣīt tat mama ācakṣva
kruddhaḥ parākramī bhīṣmaḥ raṇe yat akārṣīt tat mama ācakṣva
24.
Dhritarashtra said: "O Sanjaya, tell me what the mighty and enraged Bhishma did in battle, after seeing my army being tormented by the Pandavas."
कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परंतपः ।
विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व संजय ॥२५॥
विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व संजय ॥२५॥
25. kathaṁ vā pāṇḍavānyuddhe pratyudyātaḥ paraṁtapaḥ ,
vinighnansomakānvīrāṁstanmamācakṣva saṁjaya.
vinighnansomakānvīrāṁstanmamācakṣva saṁjaya.
25.
katham vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ
vinihan somakān vīrān tat mama ācakṣva saṃjaya
vinihan somakān vīrān tat mama ācakṣva saṃjaya
25.
saṃjaya katham vā paraṃtapaḥ yuddhe pāṇḍavān
vinihan somakān vīrān pratyudyātaḥ tat mama ācakṣva
vinihan somakān vīrān pratyudyātaḥ tat mama ācakṣva
25.
Or how did that tormentor of enemies (Bhishma) confront the Pandavas in battle, striking down the heroic Somakas? Tell me that, O Sanjaya.
संजय उवाच ।
आचक्षे ते महाराज यदकार्षीत्पितामहः ।
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ॥२६॥
आचक्षे ते महाराज यदकार्षीत्पितामहः ।
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ॥२६॥
26. saṁjaya uvāca ,
ācakṣe te mahārāja yadakārṣītpitāmahaḥ ,
pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ.
ācakṣe te mahārāja yadakārṣītpitāmahaḥ ,
pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ.
26.
sañjayaḥ uvāca ācakṣe te mahārāja yat akārṣīt
pitāmahaḥ pīḍite tava putrasya sainye pāṇḍava-sṛñjayaiḥ
pitāmahaḥ pīḍite tava putrasya sainye pāṇḍava-sṛñjayaiḥ
26.
mahārāja sañjayaḥ uvāca tava putrasya sainye
pāṇḍava-sṛñjayaiḥ pīḍite pitāmahaḥ yat akārṣīt te ācakṣe
pāṇḍava-sṛñjayaiḥ pīḍite pitāmahaḥ yat akārṣīt te ācakṣe
26.
Sañjaya said: O great king, I will tell you what the grandfather (Bhishma) did when your son's army was afflicted by the Pāṇḍavas and Sṛñjayas.
प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥२७॥
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥२७॥
27. prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja ,
abhyavartanta nighnantastava putrasya vāhinīm.
abhyavartanta nighnantastava putrasya vāhinīm.
27.
prahr̥ṣṭa-manasaḥ śūrāḥ pāṇḍavāḥ pāṇḍu-pūrvaja
abhyavartanta nighnantaḥ tava putrasya vāhinīm
abhyavartanta nighnantaḥ tava putrasya vāhinīm
27.
pāṇḍu-pūrvaja prahr̥ṣṭa-manasaḥ śūrāḥ pāṇḍavāḥ
tava putrasya vāhinīm nighnantaḥ abhyavartanta
tava putrasya vāhinīm nighnantaḥ abhyavartanta
27.
O elder of Pāṇḍu, the brave Pāṇḍavas, with joyful minds, attacked your son's army, striking (them down).
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥२८॥
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥२८॥
28. taṁ vināśaṁ manuṣyendra naravāraṇavājinām ,
nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṁ raṇe paraiḥ.
nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṁ raṇe paraiḥ.
28.
tam vināśam manuṣya-indra nara-vāraṇa-vājinām na
amr̥ṣyata tadā bhīṣmaḥ sainya-ghātam raṇe paraiḥ
amr̥ṣyata tadā bhīṣmaḥ sainya-ghātam raṇe paraiḥ
28.
manuṣyendra tadā bhīṣmaḥ raṇe paraiḥ nara-vāraṇa-vājinām
tam vināśam sainya-ghātam na amr̥ṣyata
tam vināśam sainya-ghātam na amr̥ṣyata
28.
O lord of men, Bhishma then did not tolerate that destruction of men, elephants, and horses – the slaughter of his army by the enemies in battle.
स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् ।
अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ॥२९॥
अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ॥२९॥
29. sa pāṇḍavānmaheṣvāsaḥ pāñcālāṁśca sasṛñjayān ,
abhyadravata durdharṣastyaktvā jīvitamātmanaḥ.
abhyadravata durdharṣastyaktvā jīvitamātmanaḥ.
29.
saḥ pāṇḍavān mahā-iṣvāsaḥ pāñcālān ca sa-sṛñjayān
abhyadravata durdharṣaḥ tyaktvā jīvitam ātmanaḥ
abhyadravata durdharṣaḥ tyaktvā jīvitam ātmanaḥ
29.
saḥ durdharṣaḥ mahā-iṣvāsaḥ ātmanaḥ jīvitam tyaktvā
pāṇḍavān ca sa-sṛñjayān pāñcālān abhyadravata
pāṇḍavān ca sa-sṛñjayān pāñcālān abhyadravata
29.
That irresistible great archer (Bhishma), having abandoned his own life, attacked the Pāṇḍavas and the Pañcālas with the Sṛñjayas.
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ।
आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥३०॥
आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥३०॥
30. sa pāṇḍavānāṁ pravarānpañca rājanmahārathān ,
āttaśastrānraṇe yattānvārayāmāsa sāyakaiḥ ,
nārācairvatsadantaiśca śitairañjalikaistathā.
āttaśastrānraṇe yattānvārayāmāsa sāyakaiḥ ,
nārācairvatsadantaiśca śitairañjalikaistathā.
30.
sa pāṇḍavānām pravarān pañca rājan
mahārathān āttaśastrān raṇe yattān
vārayāmāsa sāyakaiḥ nārācaiḥ
vatsadantaiḥ ca śitaiḥ añjalikaiḥ tathā
mahārathān āttaśastrān raṇe yattān
vārayāmāsa sāyakaiḥ nārācaiḥ
vatsadantaiḥ ca śitaiḥ añjalikaiḥ tathā
30.
rājan sa pāṇḍavānām pañca pravarān
mahārathān āttaśastrān raṇe yattān
sāyakaiḥ nārācaiḥ vatsadantaiḥ
śitaiḥ añjalikaiḥ ca tathā vārayāmāsa
mahārathān āttaśastrān raṇe yattān
sāyakaiḥ nārācaiḥ vatsadantaiḥ
śitaiḥ añjalikaiḥ ca tathā vārayāmāsa
30.
O King, he (Bhishma) checked the five foremost great charioteers among the Pandavas, who were armed and prepared for battle, with his arrows – specifically, iron arrows, sharp calf-tooth-shaped arrows, and añjalika arrows.
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु ।
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ॥३१॥
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ॥३१॥
31. nijaghne samare kruddho hastyaśvamamitaṁ bahu ,
rathino'pātayadrājanrathebhyaḥ puruṣarṣabhaḥ.
rathino'pātayadrājanrathebhyaḥ puruṣarṣabhaḥ.
31.
nijaghne samare kruddhaḥ hasti-aśvam amitaṃ bahu
rathinaḥ apātayat rājan rathebhyah puruṣa-ṛṣabhaḥ
rathinaḥ apātayat rājan rathebhyah puruṣa-ṛṣabhaḥ
31.
rājan samare kruddhaḥ puruṣa-ṛṣabhaḥ amitaṃ bahu
hasti-aśvam nijaghne rathinaḥ rathebhyah apātayat
hasti-aśvam nijaghne rathinaḥ rathebhyah apātayat
31.
O King, that angry bull among men (Bhishma) struck down a vast number of elephants and horses in battle. He also made charioteers fall from their chariots.
सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् ।
गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ॥३२॥
गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ॥३२॥
32. sādinaścāśvapṛṣṭhebhyaḥ padātīṁśca samāgatān ,
gajārohāngajebhyaśca pareṣāṁ vidadhadbhayam.
gajārohāngajebhyaśca pareṣāṁ vidadhadbhayam.
32.
sādinaḥ ca aśva-pṛṣṭhebhyah padātīn ca samāgatān
gajārohān gajebhyaḥ ca pareṣām vidadhat bhayam
gajārohān gajebhyaḥ ca pareṣām vidadhat bhayam
32.
(sa) aśva-pṛṣṭhebhyah sādinaḥ ca,
samāgatān padātīn ca,
gajebhyaḥ gajārohān ca,
pareṣām bhayam vidadhat (apātayat)
samāgatān padātīn ca,
gajebhyaḥ gajārohān ca,
pareṣām bhayam vidadhat (apātayat)
32.
He also caused cavalrymen to fall from their horses' backs, and the assembled infantrymen, as well as elephant-riders from their elephants, thereby instilling fear in the enemies.
तमेकं समरे भीष्मं त्वरमाणं महारथम् ।
पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ॥३३॥
पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ॥३३॥
33. tamekaṁ samare bhīṣmaṁ tvaramāṇaṁ mahāratham ,
pāṇḍavāḥ samavartanta vajrapāṇimivāsurāḥ.
pāṇḍavāḥ samavartanta vajrapāṇimivāsurāḥ.
33.
tam ekam samare bhīṣmam tvaramāṇam mahāratham
pāṇḍavāḥ samavartanta vajra-pāṇim iva asurāḥ
pāṇḍavāḥ samavartanta vajra-pāṇim iva asurāḥ
33.
samare pāṇḍavāḥ asurāḥ vajra-pāṇim iva tam ekam
tvaramāṇam mahāratham bhīṣmam samavartanta
tvaramāṇam mahāratham bhīṣmam samavartanta
33.
In battle, the Pandavas confronted that single, hastening great charioteer Bhishma, just as the asuras (demons) would confront Vajrapāṇi (Indra).
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् ।
दिक्ष्वदृश्यत सर्वासु घोरं संधारयन्वपुः ॥३४॥
दिक्ष्वदृश्यत सर्वासु घोरं संधारयन्वपुः ॥३४॥
34. śakrāśanisamasparśānvimuñcanniśitāñśarān ,
dikṣvadṛśyata sarvāsu ghoraṁ saṁdhārayanvapuḥ.
dikṣvadṛśyata sarvāsu ghoraṁ saṁdhārayanvapuḥ.
34.
śakrāśanisamaspārśān vimuñcan niśitān śarān
dikṣu adṛśyata sarvāsu ghoram saṃdhārayan vapuḥ
dikṣu adṛśyata sarvāsu ghoram saṃdhārayan vapuḥ
34.
śakrāśanisamaspārśān niśitān śarān vimuñcan
ghoram vapuḥ saṃdhārayan sarvāsu dikṣu adṛśyata
ghoram vapuḥ saṃdhārayan sarvāsu dikṣu adṛśyata
34.
He was seen in all directions, releasing sharp arrows that felt like the touch of Indra's thunderbolt, while maintaining a terrifying form.
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत ।
संग्रामे युध्यमानस्य शक्रचापनिभं महत् ॥३५॥
संग्रामे युध्यमानस्य शक्रचापनिभं महत् ॥३५॥
35. maṇḍalīkṛtamevāsya nityaṁ dhanuradṛśyata ,
saṁgrāme yudhyamānasya śakracāpanibhaṁ mahat.
saṁgrāme yudhyamānasya śakracāpanibhaṁ mahat.
35.
maṇḍalīkṛtam eva asya nityam dhanuḥ adṛśyata
saṃgrāme yudhyamānasya śakracāpanibham mahat
saṃgrāme yudhyamānasya śakracāpanibham mahat
35.
saṃgrāme yudhyamānasya asya dhanuḥ nityam
maṇḍalīkṛtam eva mahat śakracāpanibham adṛśyata
maṇḍalīkṛtam eva mahat śakracāpanibham adṛśyata
35.
While he was fighting in battle, his great bow, which was always drawn into a circle and resembled Indra's bow, was seen.
तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते ।
विस्मयं परमं प्राप्ताः पितामहमपूजयन् ॥३६॥
विस्मयं परमं प्राप्ताः पितामहमपूजयन् ॥३६॥
36. taddṛṣṭvā samare karma tava putrā viśāṁ pate ,
vismayaṁ paramaṁ prāptāḥ pitāmahamapūjayan.
vismayaṁ paramaṁ prāptāḥ pitāmahamapūjayan.
36.
tat dṛṣṭvā samare karma tava putrāḥ viśām pate
vismayam paramam prāptāḥ pitāmaham apūjayan
vismayam paramam prāptāḥ pitāmaham apūjayan
36.
he viśām pate,
tava putrāḥ tat karma samare dṛṣṭvā,
paramam vismayam prāptāḥ,
pitāmaham apūjayan
tava putrāḥ tat karma samare dṛṣṭvā,
paramam vismayam prāptāḥ,
pitāmaham apūjayan
36.
O lord of the people, upon witnessing that supreme feat of yours in battle, your sons were filled with great astonishment and honored their grandfather.
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ।
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥३७॥
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥३७॥
37. pārthā vimanaso bhūtvā praikṣanta pitaraṁ tava ,
yudhyamānaṁ raṇe śūraṁ vipracittimivāmarāḥ ,
na cainaṁ vārayāmāsurvyāttānanamivāntakam.
yudhyamānaṁ raṇe śūraṁ vipracittimivāmarāḥ ,
na cainaṁ vārayāmāsurvyāttānanamivāntakam.
37.
pārthāḥ vimanasaḥ bhūtvā praīkṣanta
pitaram tava yudhyamānam raṇe śūram
vipracittim iva amarāḥ na ca enam
vārayāmāsuḥ vyāttānanam iva antakam
pitaram tava yudhyamānam raṇe śūram
vipracittim iva amarāḥ na ca enam
vārayāmāsuḥ vyāttānanam iva antakam
37.
pārthāḥ vimanasaḥ bhūtvā,
tava śūram pitaram raṇe yudhyamānam,
amarāḥ vipracittim iva,
praīkṣanta.
ca enam vyāttānanam antakam iva na vārayāmāsuḥ.
tava śūram pitaram raṇe yudhyamānam,
amarāḥ vipracittim iva,
praīkṣanta.
ca enam vyāttānanam antakam iva na vārayāmāsuḥ.
37.
The Pārthas (sons of Pṛthā), becoming disheartened, watched your heroic father fighting in battle, just as the gods (amarāḥ) might gaze upon Vipracitti. Nor could they stop him, who was like Death (antaka) with an open mouth.
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥३८॥
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥३८॥
38. daśame'hani saṁprāpte rathānīkaṁ śikhaṇḍinaḥ ,
adahanniśitairbāṇaiḥ kṛṣṇavartmeva kānanam.
adahanniśitairbāṇaiḥ kṛṣṇavartmeva kānanam.
38.
daśame ahani samprāpte rathānīkam śikhaṇḍinaḥ
adahan niśitaiḥ bāṇaiḥ kṛṣṇavartmā iva kānanam
adahan niśitaiḥ bāṇaiḥ kṛṣṇavartmā iva kānanam
38.
daśame ahani samprāpte śikhaṇḍinaḥ rathānīkam
niśitaiḥ bāṇaiḥ adahan kṛṣṇavartmā iva kānanam
niśitaiḥ bāṇaiḥ adahan kṛṣṇavartmā iva kānanam
38.
Upon the arrival of the tenth day, [Bhishma's warriors] burned Shikhandin's chariot division with sharp arrows, just as fire (kṛṣṇavartman) consumes a forest.
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥३९॥
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥३९॥
39. taṁ śikhaṇḍī tribhirbāṇairabhyavidhyatstanāntare ,
āśīviṣamiva kruddhaṁ kālasṛṣṭamivāntakam.
āśīviṣamiva kruddhaṁ kālasṛṣṭamivāntakam.
39.
tam śikhaṇḍī tribhiḥ bāṇaiḥ abhyavidhyat stana-antare
āśīviṣam iva kruddham kāla-sṛṣṭam iva antakam
āśīviṣam iva kruddham kāla-sṛṣṭam iva antakam
39.
śikhaṇḍī tribhiḥ bāṇaiḥ stana-antare tam abhyavidhyat
āśīviṣam iva kruddham kāla-sṛṣṭam iva antakam
āśīviṣam iva kruddham kāla-sṛṣṭam iva antakam
39.
Shikhandin pierced him [Bhishma] in the chest with three arrows, [Bhishma who was] like a furious venomous snake, like Death (antaka) created by Time (kāla).
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।
अनिच्छन्नपि संक्रुद्धः प्रहसन्निदमब्रवीत् ॥४०॥
अनिच्छन्नपि संक्रुद्धः प्रहसन्निदमब्रवीत् ॥४०॥
40. sa tenātibhṛśaṁ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam ,
anicchannapi saṁkruddhaḥ prahasannidamabravīt.
anicchannapi saṁkruddhaḥ prahasannidamabravīt.
40.
sa tena atibhṛśam viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam
anicchan api saṃkruddhaḥ prahasan idam abravīt
anicchan api saṃkruddhaḥ prahasan idam abravīt
40.
saḥ bhīṣmaḥ tena atibhṛśam viddhaḥ śikhaṇḍinam
prekṣya anicchan api saṃkruddhaḥ prahasan idam abravīt
prekṣya anicchan api saṃkruddhaḥ prahasan idam abravīt
40.
That Bhishma, greatly pierced by him (Shikhandin), seeing Shikhandin, became enraged even though unwilling, and laughing, he spoke these words.
काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन ।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥४१॥
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥४१॥
41. kāmamabhyasa vā mā vā na tvāṁ yotsye kathaṁcana ,
yaiva hi tvaṁ kṛtā dhātrā saiva hi tvaṁ śikhaṇḍinī.
yaiva hi tvaṁ kṛtā dhātrā saiva hi tvaṁ śikhaṇḍinī.
41.
kāmam abhyasa vā mā vā na tvām yotsye kathaṃcana yā
eva hi tvam kṛtā dhātrā sā eva hi tvam śikhaṇḍinī
eva hi tvam kṛtā dhātrā sā eva hi tvam śikhaṇḍinī
41.
kāmam abhyasa vā mā vā na tvām yotsye kathaṃcana hi
yā tvam dhātrā kṛtā eva sā eva hi tvam śikhaṇḍinī
yā tvam dhātrā kṛtā eva sā eva hi tvam śikhaṇḍinī
41.
Indeed, practice [fighting] or do not practice; I will certainly not fight you in any way. For you were created by the Creator (dhātṛ) as a woman (śikhaṇḍinī), and you indeed remain that same [woman].
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः ।
उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ॥४२॥
उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ॥४२॥
42. tasya tadvacanaṁ śrutvā śikhaṇḍī krodhamūrchitaḥ ,
uvāca bhīṣmaṁ samare sṛkkiṇī parilelihan.
uvāca bhīṣmaṁ samare sṛkkiṇī parilelihan.
42.
tasya tat vacanam śrutvā śikhaṇḍī krodhamūrcitaḥ
uvāca bhīṣmam samare sṛkkiṇī parilelihan
uvāca bhīṣmam samare sṛkkiṇī parilelihan
42.
śikhaṇḍī tasya tat vacanam śrutvā krodhamūrcitaḥ
samare sṛkkiṇī parilelihan bhīṣmam uvāca
samare sṛkkiṇī parilelihan bhīṣmam uvāca
42.
Hearing his words, Shikhandi, overwhelmed with rage, spoke to Bhishma in battle, licking the corners of his mouth.
जानामि त्वां महाबाहो क्षत्रियाणां क्षयंकरम् ।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥४३॥
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥४३॥
43. jānāmi tvāṁ mahābāho kṣatriyāṇāṁ kṣayaṁkaram ,
mayā śrutaṁ ca te yuddhaṁ jāmadagnyena vai saha.
mayā śrutaṁ ca te yuddhaṁ jāmadagnyena vai saha.
43.
jānāmi tvām mahābāho kṣatriyāṇām kṣayaṃkaram
mayā śrutam ca te yuddham jāmadagnyena vai saha
mayā śrutam ca te yuddham jāmadagnyena vai saha
43.
mahābāho,
aham tvām kṣatriyāṇām kṣayaṃkaram jānāmi.
ca mayā te yuddham jāmadagnyena saha vai śrutam.
aham tvām kṣatriyāṇām kṣayaṃkaram jānāmi.
ca mayā te yuddham jāmadagnyena saha vai śrutam.
43.
O mighty-armed one, I know you to be the destroyer of the Kshatriyas. I have also heard of your battle with Jamadagni's son (Parashurama).
दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः ।
जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥४४॥
जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥४४॥
44. divyaśca te prabhāvo'yaṁ sa mayā bahuśaḥ śrutaḥ ,
jānannapi prabhāvaṁ te yotsye'dyāhaṁ tvayā saha.
jānannapi prabhāvaṁ te yotsye'dyāhaṁ tvayā saha.
44.
divyaḥ ca te prabhāvaḥ ayam saḥ mayā bahuśaḥ śrutaḥ
jānan api prabhāvam te yotsye adya aham tvayā saha
jānan api prabhāvam te yotsye adya aham tvayā saha
44.
ca ayam te divyaḥ prabhāvaḥ saḥ mayā bahuśaḥ śrutaḥ.
api te prabhāvam jānan aham adya tvayā saha yotsye.
api te prabhāvam jānan aham adya tvayā saha yotsye.
44.
And this divine power of yours has been heard by me many times. Even knowing your power, I will fight with you today.
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ।
अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम ॥४५॥
अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम ॥४५॥
45. pāṇḍavānāṁ priyaṁ kurvannātmanaśca narottama ,
adya tvā yodhayiṣyāmi raṇe puruṣasattama.
adya tvā yodhayiṣyāmi raṇe puruṣasattama.
45.
pāṇḍavānām priyam kurvan ātmanaḥ ca narottama
adya tvā yodhayiṣyāmi raṇe puruṣasattama
adya tvā yodhayiṣyāmi raṇe puruṣasattama
45.
narottama,
puruṣasattama,
pāṇḍavānām ca ātmanaḥ priyam kurvan aham adya tvā raṇe yodhayiṣyāmi.
puruṣasattama,
pāṇḍavānām ca ātmanaḥ priyam kurvan aham adya tvā raṇe yodhayiṣyāmi.
45.
O best among men, performing what is dear to the Pandavas and to my own self (ātman), I will fight you today in battle, O foremost of men.
ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः ।
एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ॥४६॥
एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ॥४६॥
46. dhruvaṁ ca tvā haniṣyāmi śape satyena te'grataḥ ,
etacchrutvā vaco mahyaṁ yatkṣamaṁ tatsamācara.
etacchrutvā vaco mahyaṁ yatkṣamaṁ tatsamācara.
46.
dhruvam ca tvā haniṣyāmi śape satyena te agrataḥ
etat śrutvā vacaḥ mahyam yat kṣamam tat samācara
etat śrutvā vacaḥ mahyam yat kṣamam tat samācara
46.
ca te agrataḥ satyena śape dhruvam tvā haniṣyāmi
etat mahyam vacaḥ śrutvā yat kṣamam tat samācara
etat mahyam vacaḥ śrutvā yat kṣamam tat samācara
46.
And I will certainly kill you; I swear by truth before you. Having heard this word of mine, do what is appropriate.
काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे ।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ॥४७॥
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ॥४७॥
47. kāmamabhyasa vā mā vā na me jīvanvimokṣyase ,
sudṛṣṭaḥ kriyatāṁ bhīṣma loko'yaṁ samitiṁjaya.
sudṛṣṭaḥ kriyatāṁ bhīṣma loko'yaṁ samitiṁjaya.
47.
kāmam abhyasa vā mā vā na me jīvan vimokṣyase
sudṛṣṭaḥ kriyatām bhīṣma lokaḥ ayam samitiṃjaya
sudṛṣṭaḥ kriyatām bhīṣma lokaḥ ayam samitiṃjaya
47.
he samitiṃjaya bhīṣma kāmam abhyasa vā mā vā na
me jīvan vimokṣyase ayam lokaḥ sudṛṣṭaḥ kriyatām
me jīvan vimokṣyase ayam lokaḥ sudṛṣṭaḥ kriyatām
47.
O Bhishma, conqueror of assemblies, fight as you wish, or not, but you will not escape me alive. Let this world be seen well (by you).
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः ।
अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ॥४८॥
अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ॥४८॥
48. evamuktvā tato bhīṣmaṁ pañcabhirnataparvabhiḥ ,
avidhyata raṇe rājanpraṇunnaṁ vākyasāyakaiḥ.
avidhyata raṇe rājanpraṇunnaṁ vākyasāyakaiḥ.
48.
evam uktvā tataḥ bhīṣmam pañcabhiḥ nataparvabhiḥ
avidhyata raṇe rājan praṇunnam vākyasāyakaiḥ
avidhyata raṇe rājan praṇunnam vākyasāyakaiḥ
48.
he rājan evam bhīṣmam uktvā tataḥ raṇe vākyasāyakaiḥ
praṇunnam pañcabhiḥ nataparvabhiḥ avidhyata
praṇunnam pañcabhiḥ nataparvabhiḥ avidhyata
48.
O King, having thus spoken to Bhishma, who was already assailed by word-arrows, he then pierced him in battle with five arrows having bent shafts.
तस्य तद्वचनं श्रुत्वा सव्यसाची परंतपः ।
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥४९॥
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥४९॥
49. tasya tadvacanaṁ śrutvā savyasācī paraṁtapaḥ ,
kālo'yamiti saṁcintya śikhaṇḍinamacodayat.
kālo'yamiti saṁcintya śikhaṇḍinamacodayat.
49.
tasya tat vacanam śrutvā savyasācī paraṃtapaḥ
kālaḥ ayam iti saṃcintya śikhaṇḍinam acodayat
kālaḥ ayam iti saṃcintya śikhaṇḍinam acodayat
49.
paraṃtapaḥ savyasācī tasya tat vacanam śrutvā
ayam kālaḥ iti saṃcintya śikhaṇḍinam acodayat
ayam kālaḥ iti saṃcintya śikhaṇḍinam acodayat
49.
Having heard that word of his (Krishna's), Arjuna, the tormentor of foes, thinking, "This is the opportune time," urged Shikhandin.
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥५०॥
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥५०॥
50. ahaṁ tvāmanuyāsyāmi parānvidrāvayañśaraiḥ ,
abhidrava susaṁrabdho bhīṣmaṁ bhīmaparākramam.
abhidrava susaṁrabdho bhīṣmaṁ bhīmaparākramam.
50.
aham tvām anuyāsyāmi parān vidrāvayan śaraiḥ
abhidrava susaṃrabdhaḥ bhīṣmam bhīmaparākramam
abhidrava susaṃrabdhaḥ bhīṣmam bhīmaparākramam
50.
aham śaraiḥ parān vidrāvayan tvām anuyāsyāmi
susaṃrabdhaḥ bhīmaparākramam bhīṣmam abhidrava
susaṃrabdhaḥ bhīmaparākramam bhīṣmam abhidrava
50.
I will follow you, scattering the enemies with arrows. Attack Bhishma, who possesses formidable prowess, with great resolve!
न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः ।
तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ॥५१॥
तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ॥५१॥
51. na hi te saṁyuge pīḍāṁ śaktaḥ kartuṁ mahābalaḥ ,
tasmādadya mahābāho vīra bhīṣmamabhidrava.
tasmādadya mahābāho vīra bhīṣmamabhidrava.
51.
na hi te saṃyuge pīḍām śaktaḥ kartum mahābalaḥ
tasmāt adya mahābāho vīra bhīṣmam abhidrava
tasmāt adya mahābāho vīra bhīṣmam abhidrava
51.
hi mahābalaḥ te saṃyuge pīḍām kartum na śaktaḥ
tasmāt adya mahābāho vīra bhīṣmam abhidrava
tasmāt adya mahābāho vīra bhīṣmam abhidrava
51.
Indeed, the mighty Bhishma is not able to inflict harm upon you in battle. Therefore, O mighty-armed hero, attack Bhishma today!
अहत्वा समरे भीष्मं यदि यास्यसि मारिष ।
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥५२॥
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥५२॥
52. ahatvā samare bhīṣmaṁ yadi yāsyasi māriṣa ,
avahāsyo'sya lokasya bhaviṣyasi mayā saha.
avahāsyo'sya lokasya bhaviṣyasi mayā saha.
52.
ahatvā samare bhīṣmam yadi yāsyasi māriṣa
avahāsyaḥ asya lokasya bhaviṣyasi mayā saha
avahāsyaḥ asya lokasya bhaviṣyasi mayā saha
52.
māriṣa yadi samare bhīṣmam ahatvā yāsyasi,
asya lokasya avahāsyaḥ mayā saha bhaviṣyasi
asya lokasya avahāsyaḥ mayā saha bhaviṣyasi
52.
O respected one, if you depart from the battlefield without killing Bhishma, you will become an object of ridicule for this world, along with me.
नावहास्या यथा वीर भवेम परमाहवे ।
तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥५३॥
तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥५३॥
53. nāvahāsyā yathā vīra bhavema paramāhave ,
tathā kuru raṇe yatnaṁ sādhayasva pitāmaham.
tathā kuru raṇe yatnaṁ sādhayasva pitāmaham.
53.
na avahāsyāḥ yathā vīra bhavema paramāhave
tathā kuru raṇe yatnam sādhayasva pitāmaham
tathā kuru raṇe yatnam sādhayasva pitāmaham
53.
vīra yathā paramāhave avahāsyāḥ na bhavema,
tathā raṇe yatnam kuru pitāmaham sādhayasva
tathā raṇe yatnam kuru pitāmaham sādhayasva
53.
O hero, exert yourself in battle so that we may not become objects of ridicule in this great war. Vanquish the grandsire (Bhishma).
अहं ते रक्षणं युद्धे करिष्यामि परंतप ।
वारयन्रथिनः सर्वान्साधयस्व पितामहम् ॥५४॥
वारयन्रथिनः सर्वान्साधयस्व पितामहम् ॥५४॥
54. ahaṁ te rakṣaṇaṁ yuddhe kariṣyāmi paraṁtapa ,
vārayanrathinaḥ sarvānsādhayasva pitāmaham.
vārayanrathinaḥ sarvānsādhayasva pitāmaham.
54.
aham te rakṣaṇam yuddhe kariṣyāmi parantapa
vārayan rathinaḥ sarvān sādhayasva pitāmaham
vārayan rathinaḥ sarvān sādhayasva pitāmaham
54.
parantapa aham te yuddhe rakṣaṇam kariṣyāmi
sarvān rathinaḥ vārayan pitāmaham sādhayasva
sarvān rathinaḥ vārayan pitāmaham sādhayasva
54.
O tormentor of foes (parantapa), I will provide you protection in battle. While I hold back all the charioteers, you should accomplish your task concerning the grandsire (Bhishma).
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ॥५५॥
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ॥५५॥
55. droṇaṁ ca droṇaputraṁ ca kṛpaṁ cātha suyodhanam ,
citrasenaṁ vikarṇaṁ ca saindhavaṁ ca jayadratham.
citrasenaṁ vikarṇaṁ ca saindhavaṁ ca jayadratham.
55.
droṇam ca droṇaputram ca kṛpam ca atha suyodhanam
citrasenam vikarṇam ca saindhavam ca jayadratham
citrasenam vikarṇam ca saindhavam ca jayadratham
55.
droṇam ca droṇaputram ca kṛpam ca atha suyodhanam
citrasenam vikarṇam ca saindhavam ca jayadratham
citrasenam vikarṇam ca saindhavam ca jayadratham
55.
Drona, and Drona's son (Ashvatthama), and Kripa, and also Duryodhana; Chitrasena, and Vikarna, and Jayadratha, the king of Sindhu.
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ।
भगदत्तं तथा शूरं मागधं च महारथम् ॥५६॥
भगदत्तं तथा शूरं मागधं च महारथम् ॥५६॥
56. vindānuvindāvāvantyau kāmbojaṁ ca sudakṣiṇam ,
bhagadattaṁ tathā śūraṁ māgadhaṁ ca mahāratham.
bhagadattaṁ tathā śūraṁ māgadhaṁ ca mahāratham.
56.
vindānuvindau āvantyau kāmbojam ca sudakṣiṇam
bhagadattam tathā śūram māgadham ca mahāratham
bhagadattam tathā śūram māgadham ca mahāratham
56.
vindānuvindau āvantyau kāmbojam ca sudakṣiṇam
bhagadattam tathā śūram māgadham ca mahāratham
bhagadattam tathā śūram māgadham ca mahāratham
56.
The two Avanti kings, Vinda and Anuvinda; and Sudakshina of Kamboja; likewise, the valiant Bhagadatta, and the great charioteer (mahāratha), the king of Magadha.
सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् ।
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥५७॥
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥५७॥
57. saumadattiṁ raṇe śūramārśyaśṛṅgiṁ ca rākṣasam ,
trigartarājaṁ ca raṇe saha sarvairmahārathaiḥ ,
ahamāvārayiṣyāmi veleva makarālayam.
trigartarājaṁ ca raṇe saha sarvairmahārathaiḥ ,
ahamāvārayiṣyāmi veleva makarālayam.
57.
saumadattim raṇe śūram ārśyaśṛṅgim
ca rākṣasam trigartarājam ca raṇe
saha sarvaiḥ mahārathaiḥ aham
āvārayiṣyāmi velā iva makarālayam
ca rākṣasam trigartarājam ca raṇe
saha sarvaiḥ mahārathaiḥ aham
āvārayiṣyāmi velā iva makarālayam
57.
aham raṇe śūram saumadattim ca
rākṣasam ārśyaśṛṅgim ca trigartarājam
raṇe sarvaiḥ mahārathaiḥ saha
makarālayam velā iva āvārayiṣyāmi
rākṣasam ārśyaśṛṅgim ca trigartarājam
raṇe sarvaiḥ mahārathaiḥ saha
makarālayam velā iva āvārayiṣyāmi
57.
I will hold back Somadatta's valiant son (Bhuriśravas), the Rakshasa Arsyashringi (Alambusha), and the king of Trigarta (Susharma) in battle, along with all the great charioteers (mahāratha), just as a shore holds back the ocean (makarālaya).
कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः ।
निवारयिष्यामि रणे साधयस्व पितामहम् ॥५८॥
निवारयिष्यामि रणे साधयस्व पितामहम् ॥५८॥
58. kurūṁśca sahitānsarvānye caiṣāṁ sainikāḥ sthitāḥ ,
nivārayiṣyāmi raṇe sādhayasva pitāmaham.
nivārayiṣyāmi raṇe sādhayasva pitāmaham.
58.
kurūn ca sahitān sarvān ye ca eṣām sainikāḥ
sthitāḥ nivārayiṣyāmi raṇe sādhayasva pitāmaham
sthitāḥ nivārayiṣyāmi raṇe sādhayasva pitāmaham
58.
raṇe kurūn ca sarvān sahitān ye ca eṣām sthitāḥ
sainikāḥ nivārayiṣyāmi pitāmaham sādhayasva
sainikāḥ nivārayiṣyāmi pitāmaham sādhayasva
58.
I will restrain all the Kurus and their assembled soldiers in battle. You should now deal with grandfather (Bhīṣma).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104 (current chapter)
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47