महाभारतः
mahābhārataḥ
-
book-6, chapter-50
धृतराष्ट्र उवाच ।
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः ।
कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥१॥
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः ।
कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ ,
kathamadbhutakarmāṇaṁ bhīmasenaṁ mahābalam.
tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ ,
kathamadbhutakarmāṇaṁ bhīmasenaṁ mahābalam.
1.
dhṛtarāṣṭra uvāca tathā pratisamādiṣṭaḥ kaliṅgaḥ
vāhinīpatiḥ katham adbhutakarmāṇam bhīmasenam mahābalam
vāhinīpatiḥ katham adbhutakarmāṇam bhīmasenam mahābalam
1.
dhṛtarāṣṭraḥ uvāca.
tathā pratisamādiṣṭaḥ vāhinīpatiḥ kaliṅgaḥ adbhutakarmāṇam mahābalam bhīmasenam katham (yodhayāmāsa)?
tathā pratisamādiṣṭaḥ vāhinīpatiḥ kaliṅgaḥ adbhutakarmāṇam mahābalam bhīmasenam katham (yodhayāmāsa)?
1.
Dhṛtarāṣṭra said: 'How did the Kaliṅga commander, thus instructed, manage to fight Bhīmasena, who performed marvelous deeds (karma) and possessed immense strength?'
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् ।
योधयामास समरे कलिङ्गः सह सेनया ॥२॥
योधयामास समरे कलिङ्गः सह सेनया ॥२॥
2. carantaṁ gadayā vīraṁ daṇḍapāṇimivāntakam ,
yodhayāmāsa samare kaliṅgaḥ saha senayā.
yodhayāmāsa samare kaliṅgaḥ saha senayā.
2.
carantam gadayā vīram daṇḍapāṇim iva antakam
yodhayāmāsa samare kaliṅgaḥ saha senayā
yodhayāmāsa samare kaliṅgaḥ saha senayā
2.
kaliṅgaḥ senayā saha samare gadayā carantam daṇḍapāṇim
iva antakam (iva vīram bhīmasenam) yodhayāmāsa
iva antakam (iva vīram bhīmasenam) yodhayāmāsa
2.
The Kaliṅga, along with his army, engaged him (Bhīmasena) in battle, as that hero moved wielding a mace, resembling Antaka (Yama) with his staff in hand.
संजय उवाच ।
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥३॥
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥३॥
3. saṁjaya uvāca ,
putreṇa tava rājendra sa tathokto mahābalaḥ ,
mahatyā senayā guptaḥ prāyādbhīmarathaṁ prati.
putreṇa tava rājendra sa tathokto mahābalaḥ ,
mahatyā senayā guptaḥ prāyādbhīmarathaṁ prati.
3.
sañjayaḥ uvāca putreṇa tava rājendra saḥ tathā uktaḥ
mahābalaḥ mahatyā senayā guptaḥ prāyāt bhīmaratham prati
mahābalaḥ mahatyā senayā guptaḥ prāyāt bhīmaratham prati
3.
sañjayaḥ uvāca rājendra tava putreṇa tathā uktaḥ saḥ
mahābalaḥ mahatyā senayā guptaḥ bhīmaratham prati prāyāt
mahābalaḥ mahatyā senayā guptaḥ bhīmaratham prati prāyāt
3.
Sañjaya said: O great king (Rājendra), that mighty warrior, thus addressed by your son, protected by a large army, advanced towards Bhīmaratha.
तामापतन्तीं सहसा कलिङ्गानां महाचमूम् ।
रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥४॥
रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥४॥
4. tāmāpatantīṁ sahasā kaliṅgānāṁ mahācamūm ,
rathanāgāśvakalilāṁ pragṛhītamahāyudhām.
rathanāgāśvakalilāṁ pragṛhītamahāyudhām.
4.
tām āpatantīm sahasā kaliṅgānām mahācamūm
rathanāgāśvakalilām pragṛhītamahāyudhām
rathanāgāśvakalilām pragṛhītamahāyudhām
4.
sahasā āpatantīm rathanāgāśvakalilām
pragṛhītamahāyudhām kaliṅgānām tām mahācamūm
pragṛhītamahāyudhām kaliṅgānām tām mahācamūm
4.
That great army of the Kaliṅgas, approaching swiftly, filled with chariots, elephants, and horses, and wielding mighty weapons...
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् ।
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥५॥
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥५॥
5. bhīmasenaḥ kaliṅgānāmārchadbhārata vāhinīm ,
ketumantaṁ ca naiṣādimāyāntaṁ saha cedibhiḥ.
ketumantaṁ ca naiṣādimāyāntaṁ saha cedibhiḥ.
5.
bhīmasenaḥ kaliṅgānām ārchat bhārata vāhinīm
ketumantam ca naiṣādim āyāntam saha cedibhiḥ
ketumantam ca naiṣādim āyāntam saha cedibhiḥ
5.
bhārata bhīmasenaḥ kaliṅgānām vāhinīm ārchat
ca ketumantam naiṣādim cedibhiḥ saha āyāntam
ca ketumantam naiṣādim cedibhiḥ saha āyāntam
5.
O Bhārata, Bhīmasena attacked the army of the Kaliṅgas, as well as Ketumat, the Niṣāda, who was approaching with the Cedis.
ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह ।
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥६॥
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥६॥
6. tataḥ śrutāyuḥ saṁkruddho rājñā ketumatā saha ,
āsasāda raṇe bhīmaṁ vyūḍhānīkeṣu cediṣu.
āsasāda raṇe bhīmaṁ vyūḍhānīkeṣu cediṣu.
6.
tataḥ śrutāyuḥ saṃkruddhaḥ rājñā ketumatā saha
āsasāda raṇe bhīmam vyūḍha anīkeṣu cediṣu
āsasāda raṇe bhīmam vyūḍha anīkeṣu cediṣu
6.
tataḥ saṃkruddhaḥ śrutāyuḥ rājñā ketumatā
saha raṇe bhīmam āsasāda vyūḍhānīkeṣu cediṣu
saha raṇe bhīmam āsasāda vyūḍhānīkeṣu cediṣu
6.
Then Śrutāyu, enraged, along with King Ketumat, attacked Bhīma in battle, while the Cedis had their armies arrayed.
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः ।
अयुतेन गजानां च निषादैः सह केतुमान् ।
भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥७॥
अयुतेन गजानां च निषादैः सह केतुमान् ।
भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥७॥
7. rathairanekasāhasraiḥ kaliṅgānāṁ janādhipaḥ ,
ayutena gajānāṁ ca niṣādaiḥ saha ketumān ,
bhīmasenaṁ raṇe rājansamantātparyavārayat.
ayutena gajānāṁ ca niṣādaiḥ saha ketumān ,
bhīmasenaṁ raṇe rājansamantātparyavārayat.
7.
rathaiḥ anekasāhasraiḥ kaliṅgānām
janādhipaḥ ayutena gajānām ca
niṣādaiḥ saha ketumān bhīmasenam
raṇe rājan samantāt paryavārayat
janādhipaḥ ayutena gajānām ca
niṣādaiḥ saha ketumān bhīmasenam
raṇe rājan samantāt paryavārayat
7.
rājan,
kaliṅgānām janādhipaḥ ketumān niṣādaiḥ saha anekasāhasraiḥ rathaiḥ ca ayutena gajānām raṇe bhīmasenam samantāt paryavārayat
kaliṅgānām janādhipaḥ ketumān niṣādaiḥ saha anekasāhasraiḥ rathaiḥ ca ayutena gajānām raṇe bhīmasenam samantāt paryavārayat
7.
O King, Ketumān, the lord of the Kalingas, accompanied by the Niṣādas and with thousands of chariots and ten thousand elephants, surrounded Bhīmasena completely in battle.
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः ।
अभ्यवर्तन्त सहसा निषादान्सह राजभिः ॥८॥
अभ्यवर्तन्त सहसा निषादान्सह राजभिः ॥८॥
8. cedimatsyakarūṣāśca bhīmasenapurogamāḥ ,
abhyavartanta sahasā niṣādānsaha rājabhiḥ.
abhyavartanta sahasā niṣādānsaha rājabhiḥ.
8.
cedimatsyakarūṣāḥ ca bhīmasenapurógamāḥ
abhyavartanta sahasā niṣādān saha rājabhiḥ
abhyavartanta sahasā niṣādān saha rājabhiḥ
8.
bhīmasenapurógamāḥ cedimatsyakarūṣāḥ ca
sahasā rājabhiḥ saha niṣādān abhyavartanta
sahasā rājabhiḥ saha niṣādān abhyavartanta
8.
And the Cedis, Matsyas, and Karūṣas, led by Bhīmasena, swiftly advanced against the Niṣādas and their kings.
ततः प्रववृते युद्धं घोररूपं भयानकम् ।
प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥९॥
प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥९॥
9. tataḥ pravavṛte yuddhaṁ ghorarūpaṁ bhayānakam ,
prajānanna ca yodhānsvānparasparajighāṁsayā.
prajānanna ca yodhānsvānparasparajighāṁsayā.
9.
tataḥ pravavṛte yuddham ghorarūpam bhayānakam
prajānan na ca yodhān svān parasparajighāṃsayā
prajānan na ca yodhān svān parasparajighāṃsayā
9.
tataḥ ghorarūpam bhayānakam yuddham pravavṛte,
ca parasparajighāṃsayā svān yodhān na prajānan
ca parasparajighāṃsayā svān yodhān na prajānan
9.
Then a battle of dreadful and terrifying nature commenced, where warriors, driven by a mutual desire to kill, no longer recognized their own comrades.
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ।
यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥१०॥
यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥१०॥
10. ghoramāsīttato yuddhaṁ bhīmasya sahasā paraiḥ ,
yathendrasya mahārāja mahatyā daityasenayā.
yathendrasya mahārāja mahatyā daityasenayā.
10.
ghoram āsīt tataḥ yuddham bhīmasya sahasā paraiḥ
yathā indrasya mahārāja mahatyā daityasenayā
yathā indrasya mahārāja mahatyā daityasenayā
10.
mahārāja,
tataḥ bhīmasya paraiḥ sahasā yuddham ghoram āsīt,
yathā indrasya mahatyā daityasenayā (yuddham āsīt)
tataḥ bhīmasya paraiḥ sahasā yuddham ghoram āsīt,
yathā indrasya mahatyā daityasenayā (yuddham āsīt)
10.
O great King, Bhīmasena's battle against his adversaries then became dreadful, just like the battle of Indra against a vast army of demons.
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ।
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥११॥
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥११॥
11. tasya sainyasya saṁgrāme yudhyamānasya bhārata ,
babhūva sumahāñśabdaḥ sāgarasyeva garjataḥ.
babhūva sumahāñśabdaḥ sāgarasyeva garjataḥ.
11.
tasya sainyasya saṃgrāme yudhyamānasya bhārata
| babhūva sumahān śabdaḥ sāgarasya iva garjataḥ
| babhūva sumahān śabdaḥ sāgarasya iva garjataḥ
11.
bhārata tasya yudhyamānasya sainyasya saṃgrāme
sāgarasya garjataḥ iva sumahān śabdaḥ babhūva
sāgarasya garjataḥ iva sumahān śabdaḥ babhūva
11.
O Bhārata, a very great sound arose in that army, as it was fighting in battle, like the roaring of the ocean.
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते ।
महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥१२॥
महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥१२॥
12. anyonyasya tadā yodhā nikṛntanto viśāṁ pate ,
mahīṁ cakruścitāṁ sarvāṁ śaśaśoṇitasaṁnibhām.
mahīṁ cakruścitāṁ sarvāṁ śaśaśoṇitasaṁnibhām.
12.
anyonyasya tadā yodhāḥ nikṛntantaḥ viśām pate
| mahīm cakruḥ citām sarvām śaśaśoṇitasaṃnibhām
| mahīm cakruḥ citām sarvām śaśaśoṇitasaṃnibhām
12.
viśām pate tadā anyonyasya nikṛntantaḥ yodhāḥ
sarvām citām mahīm śaśaśoṇitasaṃnibhām cakruḥ
sarvām citām mahīm śaśaśoṇitasaṃnibhām cakruḥ
12.
O lord of the people, then the warriors, cutting down each other, made the entire earth strewn (with bodies), resembling rabbit's blood.
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ।
स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥१३॥
स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥१३॥
13. yodhāṁśca svānparānvāpi nābhyajānañjighāṁsayā ,
svānapyādadate svāśca śūrāḥ samaradurjayāḥ.
svānapyādadate svāśca śūrāḥ samaradurjayāḥ.
13.
yodhān ca svān parān vā api na abhyajānan jighāṃsayā
| svān api ādadate svāḥ ca śūrāḥ samaradurjayāḥ
| svān api ādadate svāḥ ca śūrāḥ samaradurjayāḥ
13.
samaradurjayāḥ śūrāḥ yodhān ca svān parān vā api
jighāṃsayā na abhyajānan svān api svāḥ ca ādadate
jighāṃsayā na abhyajānan svān api svāḥ ca ādadate
13.
The heroes, invincible in battle, did not recognize their own warriors or even enemies due to the desire to kill; they even attacked their own people and their very own comrades.
विमर्दः सुमहानासीदल्पानां बहुभिः सह ।
कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥१४॥
कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥१४॥
14. vimardaḥ sumahānāsīdalpānāṁ bahubhiḥ saha ,
kaliṅgaiḥ saha cedīnāṁ niṣādaiśca viśāṁ pate.
kaliṅgaiḥ saha cedīnāṁ niṣādaiśca viśāṁ pate.
14.
vimardaḥ sumahān āsīt alpānām bahubhiḥ saha |
kaliṅgaiḥ saha cedīnām niṣādaiḥ ca viśām pate
kaliṅgaiḥ saha cedīnām niṣādaiḥ ca viśām pate
14.
viśām pate alpānām bahubhiḥ saha sumahān
vimardaḥ āsīt cedīnām kaliṅgaiḥ ca niṣādaiḥ saha
vimardaḥ āsīt cedīnām kaliṅgaiḥ ca niṣādaiḥ saha
14.
O lord of the people, there was a very great clash of the few with the many, specifically of the Cedis with the Kalingas and with the Niṣādas.
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ।
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥१५॥
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥१५॥
15. kṛtvā puruṣakāraṁ tu yathāśakti mahābalāḥ ,
bhīmasenaṁ parityajya saṁnyavartanta cedayaḥ.
bhīmasenaṁ parityajya saṁnyavartanta cedayaḥ.
15.
kṛtvā puruṣakāram tu yathāśakti mahābalāḥ
bhīmasenam parityajya sannyavartanta cedayḥ
bhīmasenam parityajya sannyavartanta cedayḥ
15.
mahābalāḥ cedayḥ puruṣakāram yathāśakti
kṛtvā tu bhīmasenam parityajya sannyavartanta
kṛtvā tu bhīmasenam parityajya sannyavartanta
15.
The mighty Cedis, having put forth their human effort (puruṣakāra) to the best of their ability, abandoned Bhimasena and retreated.
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु ।
स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥१६॥
स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥१६॥
16. sarvaiḥ kaliṅgairāsannaḥ saṁnivṛtteṣu cediṣu ,
svabāhubalamāsthāya na nyavartata pāṇḍavaḥ.
svabāhubalamāsthāya na nyavartata pāṇḍavaḥ.
16.
sarvaiḥ kaliṅgaiḥ āsannaḥ saṃnivṛtteṣu cediṣu
svabāhubalam āsthāya na nyavartata pāṇḍavaḥ
svabāhubalam āsthāya na nyavartata pāṇḍavaḥ
16.
cediṣu saṃnivṛtteṣu (satsu) pāṇḍavaḥ sarvaiḥ kaliṅgaiḥ
āsannaḥ (san) svabāhubalam āsthāya na nyavartata
āsannaḥ (san) svabāhubalam āsthāya na nyavartata
16.
Even when the Cedis had retreated, the Pandava (Bhimasena), surrounded by all the Kalingas, relied on his own arm-strength and did not retreat.
न चचाल रथोपस्थाद्भीमसेनो महाबलः ।
शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥१७॥
शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥१७॥
17. na cacāla rathopasthādbhīmaseno mahābalaḥ ,
śitairavākiranbāṇaiḥ kaliṅgānāṁ varūthinīm.
śitairavākiranbāṇaiḥ kaliṅgānāṁ varūthinīm.
17.
na cacāla rathopasthāt bhīmasenaḥ mahābalaḥ
śitaiḥ avākiran bāṇaiḥ kaliṅgānām varūthinīm
śitaiḥ avākiran bāṇaiḥ kaliṅgānām varūthinīm
17.
mahābalaḥ bhīmasenaḥ rathopasthāt na cacāla
kaliṅgānām varūthinīm śitaiḥ bāṇaiḥ avākiran
kaliṅgānām varūthinīm śitaiḥ bāṇaiḥ avākiran
17.
The mighty Bhimasena did not move from his chariot platform. The Kalingas showered their army with sharp arrows.
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ।
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥१८॥
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥१८॥
18. kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ ,
śakradeva iti khyāto jaghnatuḥ pāṇḍavaṁ śaraiḥ.
śakradeva iti khyāto jaghnatuḥ pāṇḍavaṁ śaraiḥ.
18.
kaliṅgaḥ tu mahāiṣvāsaḥ putraḥ ca asya mahārathaḥ
śakradeva iti khyātaḥ jaghmatuḥ pāṇḍavam śaraiḥ
śakradeva iti khyātaḥ jaghmatuḥ pāṇḍavam śaraiḥ
18.
tu mahāiṣvāsaḥ kaliṅgaḥ ca asya mahārathaḥ iti khyātaḥ śakradeva putraḥ (ca),
(tau ubhau) śaraiḥ pāṇḍavam jaghmatuḥ
(tau ubhau) śaraiḥ pāṇḍavam jaghmatuḥ
18.
However, the Kalinga king, a great archer, and his son, the great warrior known as Śakradeva, both struck the Pandava (Bhimasena) with arrows.
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ।
योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥१९॥
योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥१९॥
19. tato bhīmo mahābāhurvidhunvanruciraṁ dhanuḥ ,
yodhayāmāsa kāliṅgānsvabāhubalamāśritaḥ.
yodhayāmāsa kāliṅgānsvabāhubalamāśritaḥ.
19.
tataḥ bhīmaḥ mahābāhuḥ vidhunvan ruciraṃ dhanuḥ
yodhayāmāsa kāliṅgān sva-bāhu-balam āśritaḥ
yodhayāmāsa kāliṅgān sva-bāhu-balam āśritaḥ
19.
tataḥ mahābāhuḥ bhīmaḥ ruciraṃ dhanuḥ vidhunvan
sva-bāhu-balam āśritaḥ kāliṅgān yodhayāmāsa
sva-bāhu-balam āśritaḥ kāliṅgān yodhayāmāsa
19.
Then, the mighty-armed Bhima, brandishing his splendid bow, engaged the Kalingas in battle, relying on the strength of his own arms.
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ।
अश्वाञ्जघान समरे भीमसेनस्य सायकैः ।
ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥२०॥
अश्वाञ्जघान समरे भीमसेनस्य सायकैः ।
ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥२०॥
20. śakradevastu samare visṛjansāyakānbahūn ,
aśvāñjaghāna samare bhīmasenasya sāyakaiḥ ,
vavarṣa śaravarṣāṇi tapānte jalado yathā.
aśvāñjaghāna samare bhīmasenasya sāyakaiḥ ,
vavarṣa śaravarṣāṇi tapānte jalado yathā.
20.
śakradevaḥ tu samare visṛjan
sāyakān bahūn aśvān jaghāna samare
bhīmasenasya sāyakaiḥ vavarṣa
śaravarṣāṇi tapa-ante jaladaḥ yathā
sāyakān bahūn aśvān jaghāna samare
bhīmasenasya sāyakaiḥ vavarṣa
śaravarṣāṇi tapa-ante jaladaḥ yathā
20.
tu śakradevaḥ samare bahūn sāyakān visṛjan samare bhīmasenasya aśvān sāyakaiḥ jaghāna.
tapa-ante jaladaḥ yathā śaravarṣāṇi vavarṣa.
tapa-ante jaladaḥ yathā śaravarṣāṇi vavarṣa.
20.
But Śakradeva, releasing many arrows in battle, struck down Bhimasena's horses with his own arrows. He showered arrows just as a cloud pours rain at the end of summer.
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ।
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥२१॥
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥२१॥
21. hatāśve tu rathe tiṣṭhanbhīmaseno mahābalaḥ ,
śakradevāya cikṣepa sarvaśaikyāyasīṁ gadām.
śakradevāya cikṣepa sarvaśaikyāyasīṁ gadām.
21.
hata-aśve tu rathe tiṣṭhan bhīmasenaḥ mahābalaḥ
śakradevāya cikṣepa sarvaśaikyāyasīm gadām
śakradevāya cikṣepa sarvaśaikyāyasīm gadām
21.
tu hata-aśve rathe tiṣṭhan mahābalaḥ bhīmasenaḥ
sarvaśaikyāyasīm gadām śakradevāya cikṣepa
sarvaśaikyāyasīm gadām śakradevāya cikṣepa
21.
But Bhimasena, the mighty-powered one, standing on his chariot whose horses had been slain, hurled an entirely iron mace at Śakradeva.
स तया निहतो राजन्कलिङ्गस्य सुतो रथात् ।
सध्वजः सह सूतेन जगाम धरणीतलम् ॥२२॥
सध्वजः सह सूतेन जगाम धरणीतलम् ॥२२॥
22. sa tayā nihato rājankaliṅgasya suto rathāt ,
sadhvajaḥ saha sūtena jagāma dharaṇītalam.
sadhvajaḥ saha sūtena jagāma dharaṇītalam.
22.
saḥ tayā nihataḥ rājan kaliṅgasya sutaḥ rathāt
sa-dhvajaḥ saha sūtena jagāma dharaṇī-talam
sa-dhvajaḥ saha sūtena jagāma dharaṇī-talam
22.
rājan tayā nihataḥ saḥ kaliṅgasya sutaḥ sa-dhvajaḥ
sūtena saha rathāt dharaṇī-talam jagāma
sūtena saha rathāt dharaṇī-talam jagāma
22.
O King, struck down by that mace, the Kalinga's son, with his banner and his charioteer, fell from his chariot to the surface of the earth.
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ।
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥२३॥
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥२३॥
23. hatamātmasutaṁ dṛṣṭvā kaliṅgānāṁ janādhipaḥ ,
rathairanekasāhasrairbhīmasyāvārayaddiśaḥ.
rathairanekasāhasrairbhīmasyāvārayaddiśaḥ.
23.
hatam ātmasutam dṛṣṭvā kaliṅgānām janādhipaḥ
rathaiḥ anekasāhasraiḥ bhīmasya avārayat diśaḥ
rathaiḥ anekasāhasraiḥ bhīmasya avārayat diśaḥ
23.
kaliṅgānām janādhipaḥ ātmasutam hatam dṛṣṭvā
anekasāhasraiḥ rathaiḥ bhīmasya diśaḥ avārayat
anekasāhasraiḥ rathaiḥ bhīmasya diśaḥ avārayat
23.
Upon seeing his own son slain, the king of the Kalingas, with many thousands of chariots, obstructed Bhima's movements in all directions.
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् ।
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥२४॥
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥२४॥
24. tato bhīmo mahābāhurgurvīṁ tyaktvā mahāgadām ,
udbabarhātha nistriṁśaṁ cikīrṣuḥ karma dāruṇam.
udbabarhātha nistriṁśaṁ cikīrṣuḥ karma dāruṇam.
24.
tataḥ bhīmaḥ mahābāhuḥ gurvīm tyaktvā mahāgadām
udbabarha atha nistriṃśam cikīrṣuḥ karma dāruṇam
udbabarha atha nistriṃśam cikīrṣuḥ karma dāruṇam
24.
tataḥ mahābāhuḥ bhīmaḥ gurvīm mahāgadām tyaktvā
atha dāruṇam karma cikīrṣuḥ nistriṃśam udbabarha
atha dāruṇam karma cikīrṣuḥ nistriṃśam udbabarha
24.
Then, the mighty-armed Bhima, having cast aside his heavy great mace, drew out a sword, intending to perform a terrible deed (karma).
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ।
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥२५॥
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥२५॥
25. carma cāpratimaṁ rājannārṣabhaṁ puruṣarṣabha ,
nakṣatrairardhacandraiśca śātakumbhamayaiścitam.
nakṣatrairardhacandraiśca śātakumbhamayaiścitam.
25.
carma ca apratimam rājan ārṣabham puruṣarṣabha
nakṣatraiḥ ardhacandraiḥ ca śātakuṃbhamayaiḥ citam
nakṣatraiḥ ardhacandraiḥ ca śātakuṃbhamayaiḥ citam
25.
rājan puruṣarṣabha ca apratimam ārṣabham carma
śātakuṃbhamayaiḥ nakṣatraiḥ ca ardhacandraiḥ citam
śātakuṃbhamayaiḥ nakṣatraiḥ ca ardhacandraiḥ citam
25.
And, O king (rājan), O best of men (puruṣarṣabha), [he drew out] an incomparable shield made of bull's hide, adorned with stars and crescent moons crafted from pure gold.
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह ।
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ।
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥२६॥
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ।
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥२६॥
26. kaliṅgastu tataḥ kruddho dhanurjyāmavamṛjya ha ,
pragṛhya ca śaraṁ ghoramekaṁ sarpaviṣopamam ,
prāhiṇodbhīmasenāya vadhākāṅkṣī janeśvaraḥ.
pragṛhya ca śaraṁ ghoramekaṁ sarpaviṣopamam ,
prāhiṇodbhīmasenāya vadhākāṅkṣī janeśvaraḥ.
26.
kaliṅgaḥ tu tataḥ kruddhaḥ dhanurjyām
avamṛjya ha pragṛhya ca śaram
ghoram ekam sarpaviṣopamam prāhiṇot
bhīmasenāya vadhākāṅkṣī janeśvaraḥ
avamṛjya ha pragṛhya ca śaram
ghoram ekam sarpaviṣopamam prāhiṇot
bhīmasenāya vadhākāṅkṣī janeśvaraḥ
26.
tu tataḥ vadhākāṅkṣī kruddhaḥ kaliṅgaḥ
janeśvaraḥ dhanurjyām avamṛjya
ha ca sarpaviṣopamam ekam ghoram
śaram pragṛhya bhīmasenāya prāhiṇot
janeśvaraḥ dhanurjyām avamṛjya
ha ca sarpaviṣopamam ekam ghoram
śaram pragṛhya bhīmasenāya prāhiṇot
26.
But then, the Kalinga king (janeśvara), enraged and desirous of killing, twanged his bowstring, and seizing a single dreadful arrow, which was like serpent's venom, he discharged it at Bhimasena.
तमापतन्तं वेगेन प्रेरितं निशितं शरम् ।
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ।
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥२७॥
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ।
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥२७॥
27. tamāpatantaṁ vegena preritaṁ niśitaṁ śaram ,
bhīmaseno dvidhā rājaṁściccheda vipulāsinā ,
udakrośacca saṁhṛṣṭastrāsayāno varūthinīm.
bhīmaseno dvidhā rājaṁściccheda vipulāsinā ,
udakrośacca saṁhṛṣṭastrāsayāno varūthinīm.
27.
tam āpatantam vegena preritam
niśitam śaram bhīmasenaḥ dvidhā rājan
ciccheda vipulāsinā udakrośat ca
saṃhṛṣṭaḥ trāsayānaḥ varūthinīm
niśitam śaram bhīmasenaḥ dvidhā rājan
ciccheda vipulāsinā udakrośat ca
saṃhṛṣṭaḥ trāsayānaḥ varūthinīm
27.
rājan,
saṃhṛṣṭaḥ bhīmasenaḥ vegena preritam niśitam āpatantam tam śaram vipulāsinā dvidhā ciccheda.
ca varūthinīm trāsayānaḥ udakrośat.
saṃhṛṣṭaḥ bhīmasenaḥ vegena preritam niśitam āpatantam tam śaram vipulāsinā dvidhā ciccheda.
ca varūthinīm trāsayānaḥ udakrośat.
27.
O King, Bhimasena, filled with great delight, cut that sharp arrow - which was approaching swiftly after being discharged - into two halves with his large sword. He then roared, striking terror into the enemy army.
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे ।
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥२८॥
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥२८॥
28. kaliṅgastu tataḥ kruddho bhīmasenāya saṁyuge ,
tomarānprāhiṇocchīghraṁ caturdaśa śilāśitān.
tomarānprāhiṇocchīghraṁ caturdaśa śilāśitān.
28.
kaliṅgaḥ tu tataḥ kruddhaḥ bhīmasenāya saṃyuge
tomarān prāhiṇot śīghram caturdaśa śilāśitān
tomarān prāhiṇot śīghram caturdaśa śilāśitān
28.
tu tataḥ kruddhaḥ kaliṅgaḥ saṃyuge bhīmasenāya caturdaśa śilāśitān tomarān śīghram prāhiṇot.
28.
But then the enraged King of Kalinga, in battle, swiftly hurled fourteen stone-sharpened javelins at Bhimasena.
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ।
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना ॥२९॥
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना ॥२९॥
29. tānaprāptānmahābāhuḥ khagatāneva pāṇḍavaḥ ,
ciccheda sahasā rājannasaṁbhrānto varāsinā.
ciccheda sahasā rājannasaṁbhrānto varāsinā.
29.
tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ
ciccheda sahasā rājan asaṃbhrāntaḥ varāsinā
ciccheda sahasā rājan asaṃbhrāntaḥ varāsinā
29.
rājan,
mahābāhuḥ asaṃbhrāntaḥ pāṇḍavaḥ sahasā tān khagatān eva aprāptān varāsinā ciccheda.
mahābāhuḥ asaṃbhrāntaḥ pāṇḍavaḥ sahasā tān khagatān eva aprāptān varāsinā ciccheda.
29.
O King, the mighty-armed Pandava, remaining calm, swiftly cut those javelins, just as they were flying in the sky and had not yet reached him, with his excellent sword.
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश ।
भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥३०॥
भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥३०॥
30. nikṛtya tu raṇe bhīmastomarānvai caturdaśa ,
bhānumantamabhiprekṣya prādravatpuruṣarṣabhaḥ.
bhānumantamabhiprekṣya prādravatpuruṣarṣabhaḥ.
30.
nikṛtya tu raṇe bhīmaḥ tomarān vai caturdaśa
bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ
bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ
30.
tu raṇe caturdaśa tomarān nikṛtya,
puruṣarṣabhaḥ bhīmaḥ vai bhānumantam abhiprekṣya prādravat.
puruṣarṣabhaḥ bhīmaḥ vai bhānumantam abhiprekṣya prādravat.
30.
Indeed, having severed all fourteen javelins in battle, Bhima, the bull among men, then looked towards Bhānuman and rushed at him.
भानुमांस्तु ततो भीमं शरवर्षेण छादयन् ।
ननाद बलवन्नादं नादयानो नभस्तलम् ॥३१॥
ननाद बलवन्नादं नादयानो नभस्तलम् ॥३१॥
31. bhānumāṁstu tato bhīmaṁ śaravarṣeṇa chādayan ,
nanāda balavannādaṁ nādayāno nabhastalam.
nanāda balavannādaṁ nādayāno nabhastalam.
31.
bhānumān tu tataḥ bhīmam śaravarṣeṇa chādayan
nanāda balavat nādam nādayānaḥ nabhastalam
nanāda balavat nādam nādayānaḥ nabhastalam
31.
tataḥ bhānumān tu śaravarṣeṇa bhīmam chādayan
balavat nādayānaḥ nabhastalam nādam nanāda
balavat nādayānaḥ nabhastalam nādam nanāda
31.
Then Bhānumān, overwhelming Bhīma with a shower of arrows, let out a powerful roar, making the sky resound.
न तं स ममृषे भीमः सिंहनादं महारणे ।
ततः स्वरेण महता विननाद महास्वनम् ॥३२॥
ततः स्वरेण महता विननाद महास्वनम् ॥३२॥
32. na taṁ sa mamṛṣe bhīmaḥ siṁhanādaṁ mahāraṇe ,
tataḥ svareṇa mahatā vinanāda mahāsvanam.
tataḥ svareṇa mahatā vinanāda mahāsvanam.
32.
na tam saḥ mamṛṣe bhīmaḥ siṃhanādam mahāraṇe
tataḥ svareṇa mahatā vinanāda mahāsvanam
tataḥ svareṇa mahatā vinanāda mahāsvanam
32.
mahāraṇe bhīmaḥ saḥ tam siṃhanādam na mamṛṣe
tataḥ mahatā svareṇa mahāsvanam vinanāda
tataḥ mahatā svareṇa mahāsvanam vinanāda
32.
Bhīma, in that great battle, did not tolerate that lion-like roar. Therefore, he then let out a tremendous roar with his powerful voice.
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी ।
न भीमं समरे मेने मानुषं भरतर्षभ ॥३३॥
न भीमं समरे मेने मानुषं भरतर्षभ ॥३३॥
33. tena śabdena vitrastā kaliṅgānāṁ varūthinī ,
na bhīmaṁ samare mene mānuṣaṁ bharatarṣabha.
na bhīmaṁ samare mene mānuṣaṁ bharatarṣabha.
33.
tena śabdena vitrastā kaliṅgānām varūthinī
na bhīmam samare mene mānuṣam bharatarṣabha
na bhīmam samare mene mānuṣam bharatarṣabha
33.
bharatarṣabha,
tena śabdena vitrastā kaliṅgānām varūthinī samare bhīmam mānuṣam na mene
tena śabdena vitrastā kaliṅgānām varūthinī samare bhīmam mānuṣam na mene
33.
O best of the Bhāratas, the army of the Kalingas, completely terrified by that sound, no longer considered Bhīma to be a mere human being in battle.
ततो भीमो महाराज नदित्वा विपुलं स्वनम् ।
सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥३४॥
सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥३४॥
34. tato bhīmo mahārāja naditvā vipulaṁ svanam ,
sāsirvegādavaplutya dantābhyāṁ vāraṇottamam.
sāsirvegādavaplutya dantābhyāṁ vāraṇottamam.
34.
tataḥ bhīmaḥ mahārāja naditvā vipulam svanam
sāsiḥ vegāt avaplutya dantābhyām vāraṇottamam
sāsiḥ vegāt avaplutya dantābhyām vāraṇottamam
34.
mahārāja,
tataḥ bhīmaḥ vipulam svanam naditvā sāsiḥ vegāt avaplutya dantābhyām vāraṇottamam
tataḥ bhīmaḥ vipulam svanam naditvā sāsiḥ vegāt avaplutya dantābhyām vāraṇottamam
34.
Then, O great king, Bhīma, having let out a tremendous roar, and with sword in hand, swiftly leaped, intending to attack the best of elephants with his (fierce) teeth.
आरुरोह ततो मध्यं नागराजस्य मारिष ।
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥३५॥
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥३५॥
35. āruroha tato madhyaṁ nāgarājasya māriṣa ,
khaḍgena pṛthunā madhye bhānumantamathācchinat.
khaḍgena pṛthunā madhye bhānumantamathācchinat.
35.
ārūroha tataḥ madhyam nāgarājasya māriṣa khadgena
pṛthunā madhye bhānumantam atha acchinat
pṛthunā madhye bhānumantam atha acchinat
35.
māriṣa tataḥ saḥ nāgarājasya madhyam ārūroha atha
pṛthunā khadgena madhye bhānumantam acchinat
pṛthunā khadgena madhye bhānumantam acchinat
35.
Then, O venerable one, he climbed onto the middle of the serpent-king. With a broad sword, he then split Bhānumat in the middle.
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः ।
गुरुभारसहस्कन्धे नागस्यासिमपातयत् ॥३६॥
गुरुभारसहस्कन्धे नागस्यासिमपातयत् ॥३६॥
36. so'ntarāyudhinaṁ hatvā rājaputramariṁdamaḥ ,
gurubhārasahaskandhe nāgasyāsimapātayat.
gurubhārasahaskandhe nāgasyāsimapātayat.
36.
saḥ antarāyudhinam hatvā rājaputram arindamaḥ
gurubhārasahaskandhe nāgasya asim apātayat
gurubhārasahaskandhe nāgasya asim apātayat
36.
arindamaḥ saḥ antarāyudhinam rājaputram hatvā
gurubhārasahaskandhe nāgasya asim apātayat
gurubhārasahaskandhe nāgasya asim apātayat
36.
That subduer of enemies, having killed the armed prince, brought his sword down upon the serpent's shoulder, which was bearing a heavy burden.
छिन्नस्कन्धः स विनदन्पपात गजयूथपः ।
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥३७॥
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥३७॥
37. chinnaskandhaḥ sa vinadanpapāta gajayūthapaḥ ,
ārugṇaḥ sindhuvegena sānumāniva parvataḥ.
ārugṇaḥ sindhuvegena sānumāniva parvataḥ.
37.
chinnaskandhaḥ saḥ vinadan papāta gajayūthapaḥ
ārugṇaḥ sindhuvegena sānumān iva parvataḥ
ārugṇaḥ sindhuvegena sānumān iva parvataḥ
37.
chinnaskandhaḥ saḥ gajayūthapaḥ vinadan papāta,
sindhuvegena ārugṇaḥ sānumān parvataḥ iva
sindhuvegena ārugṇaḥ sānumān parvataḥ iva
37.
That leader of the elephant herd, his shoulder severed, fell down bellowing, like a mountain with peaks broken by the force of a river.
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः ।
खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥३८॥
खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥३८॥
38. tatastasmādavaplutya gajādbhārata bhārataḥ ,
khaḍgapāṇiradīnātmā atiṣṭhadbhuvi daṁśitaḥ.
khaḍgapāṇiradīnātmā atiṣṭhadbhuvi daṁśitaḥ.
38.
tataḥ tasmāt avaplutya gajāt bhārata bhārataḥ
khadgapāṇiḥ adīnātmā atiṣṭhat bhuvi daṃśitaḥ
khadgapāṇiḥ adīnātmā atiṣṭhat bhuvi daṃśitaḥ
38.
bhārata tataḥ tasmāt gajāt avaplutya khadgapāṇiḥ
adīnātmā daṃśitaḥ saḥ bhārataḥ bhuvi atiṣṭhat
adīnātmā daṃśitaḥ saḥ bhārataḥ bhuvi atiṣṭhat
38.
Then, O descendant of Bharata, that descendant of Bharata, having leaped down from that elephant, stood on the ground, sword in hand, with an undaunted spirit (ātman), and armored.
स चचार बहून्मार्गानभीतः पातयन्गजान् ।
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥३९॥
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥३९॥
39. sa cacāra bahūnmārgānabhītaḥ pātayangajān ,
agnicakramivāviddhaṁ sarvataḥ pratyadṛśyata.
agnicakramivāviddhaṁ sarvataḥ pratyadṛśyata.
39.
sa cacāra bahūn mārgān abhītaḥ pātayan gajān
agnicakram iva āviddham sarvataḥ pratyadṛśyata
agnicakram iva āviddham sarvataḥ pratyadṛśyata
39.
sa abhītaḥ gajān pātayan bahūn mārgān cacāra
āviddham agnicakram iva sarvataḥ pratyadṛśyata
āviddham agnicakram iva sarvataḥ pratyadṛśyata
39.
He fearlessly traversed many paths, felling elephants. He appeared everywhere, like a fiery discus being whirled around.
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः ।
श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥४०॥
पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः ।
श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥४०॥
40. aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ ,
padātīnāṁ ca saṁgheṣu vinighnañśoṇitokṣitaḥ ,
śyenavadvyacaradbhīmo raṇe ripubalotkaṭaḥ.
padātīnāṁ ca saṁgheṣu vinighnañśoṇitokṣitaḥ ,
śyenavadvyacaradbhīmo raṇe ripubalotkaṭaḥ.
40.
aśvavṛndeṣu nāgeṣu rathānīkeṣu ca
abhibhūḥ padātīnām ca saṅgheṣu
vinighnan śoṇita ukṣitaḥ śyenavat
vyacarat bhīmaḥ raṇe ripubala utkaṭaḥ
abhibhūḥ padātīnām ca saṅgheṣu
vinighnan śoṇita ukṣitaḥ śyenavat
vyacarat bhīmaḥ raṇe ripubala utkaṭaḥ
40.
bhīmaḥ abhibhūḥ aśvavṛndeṣu nāgeṣu
ca rathānīkeṣu ca padātīnām saṅgheṣu
vinighnan śoṇita ukṣitaḥ śyenavat
raṇe vyacarat ripubala utkaṭaḥ
ca rathānīkeṣu ca padātīnām saṅgheṣu
vinighnan śoṇita ukṣitaḥ śyenavat
raṇe vyacarat ripubala utkaṭaḥ
40.
Bhima, overpowering and drenched in blood from striking down horse troops, elephants, chariot divisions, and multitudes of foot soldiers, roamed in battle like a hawk, formidable among the enemy forces.
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः ।
खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥४१॥
खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥४१॥
41. chindaṁsteṣāṁ śarīrāṇi śirāṁsi ca mahājavaḥ ,
khaḍgena śitadhāreṇa saṁyuge gajayodhinām.
khaḍgena śitadhāreṇa saṁyuge gajayodhinām.
41.
chindan teṣām śarīrāṇi śirāṃsi ca mahājavaḥ
khaḍgena śitadhāreṇa saṃyuge gajayodhinām
khaḍgena śitadhāreṇa saṃyuge gajayodhinām
41.
mahājavaḥ saṃyuge śitadhāreṇa khaḍgena
gajayodhinām teṣām śarīrāṇi ca śirāṃsi ca chindan
gajayodhinām teṣām śarīrāṇi ca śirāṃsi ca chindan
41.
In battle, the very swift one, severing their bodies and heads with his sharp-edged sword, among the elephant-warriors.
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः ।
मोहयामास च तदा कालान्तकयमोपमः ॥४२॥
मोहयामास च तदा कालान्तकयमोपमः ॥४२॥
42. padātirekaḥ saṁkruddhaḥ śatrūṇāṁ bhayavardhanaḥ ,
mohayāmāsa ca tadā kālāntakayamopamaḥ.
mohayāmāsa ca tadā kālāntakayamopamaḥ.
42.
padātiḥ ekaḥ saṃkruddhaḥ śatrūṇām bhayavardhanaḥ
mohayāmāsa ca tadā kālāntakayamopamaḥ
mohayāmāsa ca tadā kālāntakayamopamaḥ
42.
tadā ekaḥ padātiḥ saṃkruddhaḥ śatrūṇām
bhayavardhanaḥ ca kālāntakayamopamaḥ mohayāmāsa
bhayavardhanaḥ ca kālāntakayamopamaḥ mohayāmāsa
42.
Then, that single foot-soldier, greatly enraged and terrifying to his enemies, bewildered them, resembling Yama, the Destroyer at the end of time.
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ।
सासिमुत्तमवेगेन विचरन्तं महारणे ॥४३॥
सासिमुत्तमवेगेन विचरन्तं महारणे ॥४३॥
43. mūḍhāśca te tamevājau vinadantaḥ samādravan ,
sāsimuttamavegena vicarantaṁ mahāraṇe.
sāsimuttamavegena vicarantaṁ mahāraṇe.
43.
mūḍhāḥ ca te tam eva ājau vinadantaḥ samādravan
sa-asim uttama-vegena vicarantam mahā-raṇe
sa-asim uttama-vegena vicarantam mahā-raṇe
43.
ते मूढाः च विनदन्तः स-असिम् उत्तम-वेगेन
महा-रणे विचरन्तम् तम् एव आजौ समाद्रवन्
महा-रणे विचरन्तम् तम् एव आजौ समाद्रवन्
43.
And those deluded ones, shouting, charged at him in the battle, even as he moved about in the great battle with a sword and tremendous speed.
निकृत्य रथिनामाजौ रथेषाश्च युगानि च ।
जघान रथिनश्चापि बलवानरिमर्दनः ॥४४॥
जघान रथिनश्चापि बलवानरिमर्दनः ॥४४॥
44. nikṛtya rathināmājau ratheṣāśca yugāni ca ,
jaghāna rathinaścāpi balavānarimardanaḥ.
jaghāna rathinaścāpi balavānarimardanaḥ.
44.
nikṛtya rathinām ājau ratha-īṣāḥ ca yugāni ca
jaghāna rathinaḥ ca api balavān arimardanaḥ
jaghāna rathinaḥ ca api balavān arimardanaḥ
44.
बलवान् अरिमर्दनः आजौ रथिनाम् रथ-ईषाः
च युगानि च निकृत्य रथिनः च अपि जघान
च युगानि च निकृत्य रथिनः च अपि जघान
44.
The powerful subduer of enemies, having cut down the charioteers' chariot poles and yokes in battle, also killed the charioteers.
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत ।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ।
संपातं समुदीर्यं च दर्शयामास पाण्डवः ॥४५॥
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ।
संपातं समुदीर्यं च दर्शयामास पाण्डवः ॥४५॥
45. bhīmasenaścaranmārgānsubahūnpratyadṛśyata ,
bhrāntamudbhrāntamāviddhamāplutaṁ prasṛtaṁ sṛtam ,
saṁpātaṁ samudīryaṁ ca darśayāmāsa pāṇḍavaḥ.
bhrāntamudbhrāntamāviddhamāplutaṁ prasṛtaṁ sṛtam ,
saṁpātaṁ samudīryaṁ ca darśayāmāsa pāṇḍavaḥ.
45.
bhīmasenaḥ caran mārgān su-bahūn
pratyadṛśyata bhrāntam ut-bhrāntam
ā-viddham ā-plutam prasṛtam sṛtam sampātam
samudīryam ca darśayāmāsa pāṇḍavaḥ
pratyadṛśyata bhrāntam ut-bhrāntam
ā-viddham ā-plutam prasṛtam sṛtam sampātam
samudīryam ca darśayāmāsa pāṇḍavaḥ
45.
पाण्डवः भीमसेनः सु-बहून् मार्गान् चरन्
प्रत्यदृश्यत [सः च] भ्रान्तम्
उत्-भ्रान्तम् आ-विद्धम् आ-प्लुतम् प्रसृतम्
सृतम् संपातम् समुदीर्यम् च दर्शयामाsa
प्रत्यदृश्यत [सः च] भ्रान्तम्
उत्-भ्रान्तम् आ-विद्धम् आ-प्लुतम् प्रसृतम्
सृतम् संपातम् समुदीर्यम् च दर्शयामाsa
45.
Bhīmasena, the Pāṇḍava, was seen moving through very many battle formations, and he displayed circling, soaring, swinging, leaping, advancing, gliding, charging, and agitating movements.
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना ।
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥४६॥
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥४६॥
46. kecidagrāsinā chinnāḥ pāṇḍavena mahātmanā ,
vinedurbhinnamarmāṇo nipetuśca gatāsavaḥ.
vinedurbhinnamarmāṇo nipetuśca gatāsavaḥ.
46.
kecit agra-asinā chinnāḥ pāṇḍavena mahā-ātmanā
vineduḥ bhinna-marmāṇaḥ nipetuḥ ca gata-asavaḥ
vineduḥ bhinna-marmāṇaḥ nipetuḥ ca gata-asavaḥ
46.
महा-आत्मना पाण्डवेन अग्र-असिना छिन्नाः केचित्
भिन्न-मर्माणः विनेदुः च गत-असवः निपेतुः
भिन्न-मर्माणः विनेदुः च गत-असवः निपेतुः
46.
Some, severed by the sharp sword of the great-souled Pāṇḍava, cried out with their vital parts pierced, and then fell lifeless.
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे ।
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ।
निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥४७॥
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ।
निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥४७॥
47. chinnadantāgrahastāśca bhinnakumbhāstathāpare ,
viyodhāḥ svānyanīkāni jaghnurbhārata vāraṇāḥ ,
nipetururvyāṁ ca tathā vinadanto mahāravān.
viyodhāḥ svānyanīkāni jaghnurbhārata vāraṇāḥ ,
nipetururvyāṁ ca tathā vinadanto mahāravān.
47.
chinna-dantāgra-hastāḥ ca bhinna-kumbhāḥ
tathā apare viyodhāḥ svāni anīkāni
jaghnuḥ bhārata vāraṇāḥ nipetuḥ
urvyām ca tathā vinadantaḥ mahā-ravān
tathā apare viyodhāḥ svāni anīkāni
jaghnuḥ bhārata vāraṇāḥ nipetuḥ
urvyām ca tathā vinadantaḥ mahā-ravān
47.
bhārata chinna-dantāgra-hastāḥ
bhinna-kumbhāḥ viyodhāḥ tathā apare
vāraṇāḥ svāni anīkāni jaghnuḥ tathā ca
mahā-ravān vinadantaḥ urvyām nipetuḥ
bhinna-kumbhāḥ viyodhāḥ tathā apare
vāraṇāḥ svāni anīkāni jaghnuḥ tathā ca
mahā-ravān vinadantaḥ urvyām nipetuḥ
47.
O descendant of Bharata, other elephants, with their tusks and trunks severed and their temples shattered, having lost their mahouts, attacked their own armies. They then fell to the earth, trumpeting with great roars.
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च ।
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥४८॥
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥४८॥
48. chinnāṁśca tomarāṁścāpānmahāmātraśirāṁsi ca ,
paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ.
paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ.
48.
chinnān ca tomarān ca cāpān mahāmātra-śirāṃsi ca
paristomāni citrāṇi kakṣyāḥ ca kanaka-ujjvalāḥ
paristomāni citrāṇi kakṣyāḥ ca kanaka-ujjvalāḥ
48.
chinnān tomarān ca cāpān ca mahāmātra-śirāṃsi ca
citrāṇi paristomāni ca kanaka-ujjvalāḥ kakṣyāḥ
citrāṇi paristomāni ca kanaka-ujjvalāḥ kakṣyāḥ
48.
And severed javelins, bows, and the heads of mahouts; and colorful caparisons and golden-bright girdles.
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ।
तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥४९॥
तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥४९॥
49. graiveyāṇyatha śaktīśca patākāḥ kaṇapāṁstathā ,
tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṁṣi ca.
tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṁṣi ca.
49.
graiveyāṇi atha śaktīḥ ca patākāḥ kaṇapān tathā
tūṇīrāṇi atha yantrāṇi vicitrāṇi dhanūṃṣi ca
tūṇīrāṇi atha yantrāṇi vicitrāṇi dhanūṃṣi ca
49.
atha graiveyāṇi ca śaktīḥ patākāḥ tathā kaṇapān
atha tūṇīrāṇi vicitrāṇi yantrāṇi ca dhanūṃṣi
atha tūṇīrāṇi vicitrāṇi yantrāṇi ca dhanūṃṣi
49.
And then necklaces, spears (śakti), banners, and lances; and then quivers, elaborate war-machines, and bows.
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह ।
घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ।
पततः पतितांश्चैव पश्यामः सह सादिभिः ॥५०॥
घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ।
पततः पतितांश्चैव पश्यामः सह सादिभिः ॥५०॥
50. agnikuṇḍāni śubhrāṇi tottrāṁścaivāṅkuśaiḥ saha ,
ghaṇṭāśca vividhā rājanhemagarbhāṁstsarūnapi ,
patataḥ patitāṁścaiva paśyāmaḥ saha sādibhiḥ.
ghaṇṭāśca vividhā rājanhemagarbhāṁstsarūnapi ,
patataḥ patitāṁścaiva paśyāmaḥ saha sādibhiḥ.
50.
agni-kuṇḍāni śubhrāṇi tottān ca eva
aṅkuśaiḥ saha ghaṇṭāḥ ca vividhāḥ
rājan hema-garbhān tsarūn api patataḥ
patitān ca eva paśyāmaḥ saha sādibhiḥ
aṅkuśaiḥ saha ghaṇṭāḥ ca vividhāḥ
rājan hema-garbhān tsarūn api patataḥ
patitān ca eva paśyāmaḥ saha sādibhiḥ
50.
rājan śubhrāṇi agni-kuṇḍāni tottān ca
eva aṅkuśaiḥ saha ca vividhāḥ ghaṇṭāḥ
api hema-garbhān tsarūn patataḥ
ca eva patitān sādibhiḥ saha paśyāmaḥ
eva aṅkuśaiḥ saha ca vividhāḥ ghaṇṭāḥ
api hema-garbhān tsarūn patataḥ
ca eva patitān sādibhiḥ saha paśyāmaḥ
50.
O King, we see bright fire-altars (agnikuṇḍa), and indeed goads along with elephant-hooks, and various bells, and also gold-hilted sword-sheaths (tsaru) - all falling and fallen, along with the horsemen.
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः ।
आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥५१॥
आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥५१॥
51. chinnagātrāvarakarairnihataiścāpi vāraṇaiḥ ,
āsīttasminsamāstīrṇā patitairbhūrnagairiva.
āsīttasminsamāstīrṇā patitairbhūrnagairiva.
51.
chinnagātrāvarakaraiḥ nihataiḥ ca api vāraṇaiḥ
āsīt tasmin samāstīrṇā patitaiḥ bhūḥ nagaiḥ iva
āsīt tasmin samāstīrṇā patitaiḥ bhūḥ nagaiḥ iva
51.
tasmin bhūḥ chinnagātrāvarakaraiḥ nihataiḥ ca
api vāraṇaiḥ patitaiḥ nagaiḥ iva samāstīrṇā āsīt
api vāraṇaiḥ patitaiḥ nagaiḥ iva samāstīrṇā āsīt
51.
There, the ground was completely covered, as if by fallen mountains, with slain elephants whose bodies and trunks had been severed.
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः ।
अश्वारोहवरांश्चापि पातयामास भारत ।
तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥५२॥
अश्वारोहवरांश्चापि पातयामास भारत ।
तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥५२॥
52. vimṛdyaivaṁ mahānāgānmamardāśvānnararṣabhaḥ ,
aśvārohavarāṁścāpi pātayāmāsa bhārata ,
tadghoramabhavadyuddhaṁ tasya teṣāṁ ca bhārata.
aśvārohavarāṁścāpi pātayāmāsa bhārata ,
tadghoramabhavadyuddhaṁ tasya teṣāṁ ca bhārata.
52.
vimṛdya evam mahānāgān mamarda aśvān
nararṣabhaḥ aśvārohāvarān ca api
pātayāmāsa bhārata tat ghoram
abhavat yuddham tasya teṣām ca bhārata
nararṣabhaḥ aśvārohāvarān ca api
pātayāmāsa bhārata tat ghoram
abhavat yuddham tasya teṣām ca bhārata
52.
nararṣabhaḥ evam mahānāgān vimṛdya aśvān mamarda ca api aśvārohāvarān pātayāmāsa bhārata.
tat tasya teṣām ca ghoram yuddham abhavat bhārata
tat tasya teṣām ca ghoram yuddham abhavat bhārata
52.
Having thus crushed the great elephants, that best of men (nararṣabhaḥ) trampled the horses, O Bhārata. He also struck down the foremost cavalrymen. That terrible battle, O Bhārata, was between him and them.
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः ।
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥५३॥
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥५३॥
53. khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ ,
paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ.
paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ.
53.
khalīnāni atha yoktrāṇi kaśāḥ ca kanakojjvalāḥ
paristomāḥ ca prāsāḥ ca ṛṣṭayaḥ ca mahādhanāḥ
paristomāḥ ca prāsāḥ ca ṛṣṭayaḥ ca mahādhanāḥ
53.
atha khalīnāni yoktrāṇi ca kanakojjvalāḥ kaśāḥ
ca paristomāḥ ca prāsāḥ ca mahādhanāḥ ṛṣṭayaḥ ca
ca paristomāḥ ca prāsāḥ ca mahādhanāḥ ṛṣṭayaḥ ca
53.
And then, bridles, reins, and golden-bright whips, as well as horse coverings, spears, and very valuable lances (ṛṣṭi).
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ।
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥५४॥
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥५४॥
54. kavacānyatha carmāṇi citrāṇyāstaraṇāni ca ,
tatra tatrāpaviddhāni vyadṛśyanta mahāhave.
tatra tatrāpaviddhāni vyadṛśyanta mahāhave.
54.
kavacāni atha carmāṇi citrāṇi āstaraṇāni ca
tatra tatra apaviddhāni vyadṛśyanta mahāhave
tatra tatra apaviddhāni vyadṛśyanta mahāhave
54.
atha kavacāni ca carmāṇi ca citrāṇi āstaraṇāni
ca tatra tatra apaviddhāni mahāhave vyadṛśyanta
ca tatra tatra apaviddhāni mahāhave vyadṛśyanta
54.
And then, armors, shields, and colorful saddle-cloths were seen scattered here and there in that great battle.
प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ।
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥५५॥
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥५५॥
55. prothayantrairvicitraiśca śastraiśca vimalaistathā ,
sa cakre vasudhāṁ kīrṇāṁ śabalaiḥ kusumairiva.
sa cakre vasudhāṁ kīrṇāṁ śabalaiḥ kusumairiva.
55.
prothayantraiḥ vicitraiḥ ca śastraiḥ ca vimalaiḥ
tathā sa cakre vasudhām kīrṇām śabalaiḥ kusumaiḥ iva
tathā sa cakre vasudhām kīrṇām śabalaiḥ kusumaiḥ iva
55.
sa prothayantraiḥ vicitraiḥ ca tathā vimalaiḥ śastraiḥ
ca vasudhām śabalaiḥ kusumaiḥ iva kīrṇām cakre
ca vasudhām śabalaiḥ kusumaiḥ iva kīrṇām cakre
55.
He covered the earth, as if with variegated flowers, with various impressive projectile weapons and likewise with gleaming bladed weapons.
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः ।
पातयामास खड्गेन सध्वजानपि पाण्डवः ॥५६॥
पातयामास खड्गेन सध्वजानपि पाण्डवः ॥५६॥
56. āplutya rathinaḥ kāṁścitparāmṛśya mahābalaḥ ,
pātayāmāsa khaḍgena sadhvajānapi pāṇḍavaḥ.
pātayāmāsa khaḍgena sadhvajānapi pāṇḍavaḥ.
56.
āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ
pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ
pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ
56.
mahābalaḥ pāṇḍavaḥ āplutya parāmṛśya kāṃścit
rathinaḥ sadhvajān api khaḍgena pātayāmāsa
rathinaḥ sadhvajān api khaḍgena pātayāmāsa
56.
The mighty Pāṇḍava, having attacked and seized some charioteers, struck them down with his sword, along with their banners.
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ।
मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥५७॥
मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥५७॥
57. muhurutpatato dikṣu dhāvataśca yaśasvinaḥ ,
mārgāṁśca carataścitrānvyasmayanta raṇe janāḥ.
mārgāṁśca carataścitrānvyasmayanta raṇe janāḥ.
57.
muhuḥ utpatataḥ dikṣu dhāvataḥ ca yaśasvinaḥ
mārgān ca carataḥ citrān vyasmayanta raṇe janāḥ
mārgān ca carataḥ citrān vyasmayanta raṇe janāḥ
57.
raṇe janāḥ muhuḥ utpatataḥ dikṣu dhāvataḥ ca
citrān mārgān carataḥ yaśasvinaḥ vyasmayanta
citrān mārgān carataḥ yaśasvinaḥ vyasmayanta
57.
The people in the battle were amazed by the glorious one, who repeatedly leaped up, ran in all directions, and traversed wondrous paths.
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् ।
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ॥५८॥
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ॥५८॥
58. nijaghāna padā kāṁścidākṣipyānyānapothayat ,
khaḍgenānyāṁśca ciccheda nādenānyāṁśca bhīṣayan.
khaḍgenānyāṁśca ciccheda nādenānyāṁśca bhīṣayan.
58.
nijaghāna padā kāṃścit ākṣipya anyān apothayat
khaḍgena anyān ca ciccheda nādena anyān ca bhīṣayan
khaḍgena anyān ca ciccheda nādena anyān ca bhīṣayan
58.
padā kāṃścit nijaghāna ākṣipya anyān apothayat
khaḍgena anyān ca ciccheda nādena anyān ca bhīṣayan
khaḍgena anyān ca ciccheda nādena anyān ca bhīṣayan
58.
He struck some with his foot, threw others down and crushed them. With his sword, he cut others to pieces, and by his roar, he terrified still others.
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ।
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥५९॥
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥५९॥
59. ūruvegena cāpyanyānpātayāmāsa bhūtale ,
apare cainamālokya bhayātpañcatvamāgatāḥ.
apare cainamālokya bhayātpañcatvamāgatāḥ.
59.
ūru-vegena ca api anyān pātayāmāsa bhū-tale
apare ca enam ālokya bhayāt pañcatvam āgatāḥ
apare ca enam ālokya bhayāt pañcatvam āgatāḥ
59.
ūru-vegena ca api anyān bhū-tale pātayāmāsa
apare ca enam ālokya bhayāt pañcatvam āgatāḥ
apare ca enam ālokya bhayāt pañcatvam āgatāḥ
59.
And with the force of his thighs, he made others fall to the ground. Seeing him, still others died from fear.
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ।
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥६०॥
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥६०॥
60. evaṁ sā bahulā senā kaliṅgānāṁ tarasvinām ,
parivārya raṇe bhīṣmaṁ bhīmasenamupādravat.
parivārya raṇe bhīṣmaṁ bhīmasenamupādravat.
60.
evam sā bahulā senā kaliṅgānām tarasvinām
parivārya raṇe bhīṣmam bhīmasenam upādravat
parivārya raṇe bhīṣmam bhīmasenam upādravat
60.
evam sā bahulā tarasvinām kaliṅgānām senā
raṇe bhīṣmam parivārya bhīmasenam upādravat
raṇe bhīṣmam parivārya bhīmasenam upādravat
60.
Thus, that vast army of the powerful Kalingas, having surrounded Bhishma in battle, rushed towards Bhimasena.
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ ।
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥६१॥
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥६१॥
61. tataḥ kaliṅgasainyānāṁ pramukhe bharatarṣabha ,
śrutāyuṣamabhiprekṣya bhīmasenaḥ samabhyayāt.
śrutāyuṣamabhiprekṣya bhīmasenaḥ samabhyayāt.
61.
tataḥ kaliṅga-sainyānām pramukhe bharatarṣabha
śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt
śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt
61.
tataḥ bharatarṣabha bhīmasenaḥ kaliṅga-sainyānām
pramukhe śrutāyuṣam abhiprekṣya samabhyayāt
pramukhe śrutāyuṣam abhiprekṣya samabhyayāt
61.
Then, O best of Bharatas, Bhimasena, having observed Shrutayush at the head of the Kalinga armies, advanced towards him.
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः ।
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥६२॥
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥६२॥
62. tamāyāntamabhiprekṣya kaliṅgo navabhiḥ śaraiḥ ,
bhīmasenamameyātmā pratyavidhyatstanāntare.
bhīmasenamameyātmā pratyavidhyatstanāntare.
62.
tam āyāntam abhiprekṣya kaliṅgaḥ navabhiḥ śaraiḥ
bhīmasenam ameyātmā pratyavidhyat stana-antare
bhīmasenam ameyātmā pratyavidhyat stana-antare
62.
ameyātmā kaliṅgaḥ tam āyāntam abhiprekṣya bhīmasenam
navabhiḥ śaraiḥ stana-antare pratyavidhyat
navabhiḥ śaraiḥ stana-antare pratyavidhyat
62.
Having observed him (Bhimasena) approaching, the Kalinga King (whose spirit was immeasurable) pierced Bhimasena in the chest with nine arrows.
कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः ।
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥६३॥
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥६३॥
63. kaliṅgabāṇābhihatastottrārdita iva dvipaḥ ,
bhīmasenaḥ prajajvāla krodhenāgnirivendhanaiḥ.
bhīmasenaḥ prajajvāla krodhenāgnirivendhanaiḥ.
63.
kaliṅgabāṇābhihataḥ tottārditaḥ iva dvipaḥ
bhīmasenaḥ prajajvāla krodhena agniḥ iva indhanaiḥ
bhīmasenaḥ prajajvāla krodhena agniḥ iva indhanaiḥ
63.
kaliṅgabāṇābhihataḥ tottārditaḥ dvipaḥ iva
bhīmasenaḥ krodhena indhanaiḥ agniḥ iva prajajvāla
bhīmasenaḥ krodhena indhanaiḥ agniḥ iva prajajvāla
63.
Struck by the arrows of the Kaliṅgas, Bhīmasena blazed up with anger, just as an elephant, tormented by a goad, bursts forth, or as fire is kindled by fuel.
अथाशोकः समादाय रथं हेमपरिष्कृतम् ।
भीमं संपादयामास रथेन रथसारथिः ॥६४॥
भीमं संपादयामास रथेन रथसारथिः ॥६४॥
64. athāśokaḥ samādāya rathaṁ hemapariṣkṛtam ,
bhīmaṁ saṁpādayāmāsa rathena rathasārathiḥ.
bhīmaṁ saṁpādayāmāsa rathena rathasārathiḥ.
64.
atha aśokaḥ samādāya ratham hemapariṣkṛtam
bhīmam sampādayāmāsa rathena rathasārathiḥ
bhīmam sampādayāmāsa rathena rathasārathiḥ
64.
atha rathasārathiḥ aśokaḥ hemapariṣkṛtam
ratham samādāya bhīmam rathena sampādayāmāsa
ratham samādāya bhīmam rathena sampādayāmāsa
64.
Then Aśoka, the charioteer, taking a chariot adorned with gold, supplied Bhīma with that chariot.
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ।
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥६५॥
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥६५॥
65. tamāruhya rathaṁ tūrṇaṁ kaunteyaḥ śatrusūdanaḥ ,
kaliṅgamabhidudrāva tiṣṭha tiṣṭheti cābravīt.
kaliṅgamabhidudrāva tiṣṭha tiṣṭheti cābravīt.
65.
tam āruhya ratham tūrṇam kaunteyaḥ śatrusūdanaḥ
kaliṅgam abhidudrāva tiṣṭha tiṣṭha iti ca abravīt
kaliṅgam abhidudrāva tiṣṭha tiṣṭha iti ca abravīt
65.
kaunteyaḥ śatrusūdanaḥ tam ratham tūrṇam āruhya
kaliṅgam abhidudrāva ca tiṣṭha tiṣṭha iti abravīt
kaliṅgam abhidudrāva ca tiṣṭha tiṣṭha iti abravīt
65.
Having quickly mounted that chariot, the son of Kuntī (Kaunteya), the destroyer of foes, rushed towards the Kaliṅga king and cried, "Stop! Stop!"
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् ।
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम् ॥६६॥
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम् ॥६६॥
66. tataḥ śrutāyurbalavānbhīmāya niśitāñśarān ,
preṣayāmāsa saṁkruddho darśayanpāṇilāghavam.
preṣayāmāsa saṁkruddho darśayanpāṇilāghavam.
66.
tataḥ śrutāyuḥ balavān bhīmāya niśitān śarān
preṣayāmāsa saṅkruddhaḥ darśayan pāṇilāghavam
preṣayāmāsa saṅkruddhaḥ darśayan pāṇilāghavam
66.
tataḥ balavān saṅkruddhaḥ śrutāyuḥ bhīmāya
niśitān śarān preṣayāmāsa pāṇilāghavam darśayan
niśitān śarān preṣayāmāsa pāṇilāghavam darśayan
66.
Then the mighty Śrutāyu, greatly enraged, sent sharp arrows towards Bhīma, demonstrating his lightness of hand.
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ।
समाहतो भृशं राजन्कलिङ्गेन महायशाः ।
संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥६७॥
समाहतो भृशं राजन्कलिङ्गेन महायशाः ।
संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥६७॥
67. sa kārmukavarotsṛṣṭairnavabhirniśitaiḥ śaraiḥ ,
samāhato bhṛśaṁ rājankaliṅgena mahāyaśāḥ ,
saṁcukrudhe bhṛśaṁ bhīmo daṇḍāhata ivoragaḥ.
samāhato bhṛśaṁ rājankaliṅgena mahāyaśāḥ ,
saṁcukrudhe bhṛśaṁ bhīmo daṇḍāhata ivoragaḥ.
67.
sa kārmukavarotsṛṣṭaiḥ navabhiḥ
niśitaiḥ śaraiḥ samāhataḥ bhṛśaṃ rājan
kaliṅgena mahāyaśāḥ saṃcukrudhe
bhṛśaṃ bhīmaḥ daṇḍāhataḥ iva uragaḥ
niśitaiḥ śaraiḥ samāhataḥ bhṛśaṃ rājan
kaliṅgena mahāyaśāḥ saṃcukrudhe
bhṛśaṃ bhīmaḥ daṇḍāhataḥ iva uragaḥ
67.
rājan mahāyaśāḥ sa kaliṅgena
kārmukavarotsṛṣṭaiḥ navabhiḥ niśitaiḥ
śaraiḥ bhṛśaṃ samāhataḥ daṇḍāhataḥ
uragaḥ iva bhīmaḥ bhṛśaṃ saṃcukrudhe
kārmukavarotsṛṣṭaiḥ navabhiḥ niśitaiḥ
śaraiḥ bhṛśaṃ samāhataḥ daṇḍāhataḥ
uragaḥ iva bhīmaḥ bhṛśaṃ saṃcukrudhe
67.
O king, the greatly renowned (Bhīma), severely struck by Kalinga with nine sharp arrows released from his excellent bow, became exceedingly enraged, just like a snake struck by a stick.
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः ।
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥६८॥
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥६८॥
68. kruddhaśca cāpamāyamya balavadbalināṁ varaḥ ,
kaliṅgamavadhītpārtho bhīmaḥ saptabhirāyasaiḥ.
kaliṅgamavadhītpārtho bhīmaḥ saptabhirāyasaiḥ.
68.
kruddhaḥ ca cāpam āyamya balavat balināṃ varaḥ
kaliṅgam avadhīt pārthaḥ bhīmaḥ saptabhiḥ āyasaiḥ
kaliṅgam avadhīt pārthaḥ bhīmaḥ saptabhiḥ āyasaiḥ
68.
ca kruddhaḥ balināṃ varaḥ bhīmaḥ pārthaḥ balavat
cāpam āyamya saptabhiḥ āyasaiḥ kaliṅgam avadhīt
cāpam āyamya saptabhiḥ āyasaiḥ kaliṅgam avadhīt
68.
And enraged, Bhīma, the foremost among the mighty, drew his bow with great force. Then Pārtha (Bhīma) killed Kalinga with seven iron arrows.
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ ।
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥६९॥
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥६९॥
69. kṣurābhyāṁ cakrarakṣau ca kaliṅgasya mahābalau ,
satyadevaṁ ca satyaṁ ca prāhiṇodyamasādanam.
satyadevaṁ ca satyaṁ ca prāhiṇodyamasādanam.
69.
kṣurābhyām cakrarakṣau ca kaliṅgasya mahābalau
satyadevam ca satyam ca prāhiṇot yamasādanam
satyadevam ca satyam ca prāhiṇot yamasādanam
69.
(bhīmaḥ) kṣurābhyām kaliṅgasya mahābalau cakrarakṣau
ca satyadevam ca satyam ca yamasādanam prāhiṇot
ca satyadevam ca satyam ca yamasādanam prāhiṇot
69.
With two razor-edged arrows, he sent Kalinga's two exceedingly mighty chariot-wheel protectors, Satyadeva and Satya, to the abode of Yama (yamasādanam).
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः ।
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥७०॥
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥७०॥
70. tataḥ punarameyātmā nārācairniśitaistribhiḥ ,
ketumantaṁ raṇe bhīmo'gamayadyamasādanam.
ketumantaṁ raṇe bhīmo'gamayadyamasādanam.
70.
tataḥ punaḥ ameyātmā nārācaiḥ niśitaiḥ tribhiḥ
ketumantam raṇe bhīmaḥ agamayat yamasādanam
ketumantam raṇe bhīmaḥ agamayat yamasādanam
70.
tataḥ punaḥ ameyātmā bhīmaḥ raṇe tribhiḥ niśitaiḥ
nārācaiḥ ketumantam yamasādanam agamayat
nārācaiḥ ketumantam yamasādanam agamayat
70.
Then again, Bhīma, the one of immeasurable spirit (ameyātmā), sent Ketumat in battle to the abode of Yama (yamasādanam) with three sharp iron arrows.
ततः कलिङ्गाः संक्रुद्धा भीमसेनममर्षणम् ।
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥७१॥
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥७१॥
71. tataḥ kaliṅgāḥ saṁkruddhā bhīmasenamamarṣaṇam ,
anīkairbahusāhasraiḥ kṣatriyāḥ samavārayan.
anīkairbahusāhasraiḥ kṣatriyāḥ samavārayan.
71.
tataḥ kaliṅgāḥ saṃkruddhāḥ bhīmasenam amarṣaṇam
anīkaiḥ bahusāhasraiḥ kṣatriyāḥ samavārayan
anīkaiḥ bahusāhasraiḥ kṣatriyāḥ samavārayan
71.
tataḥ saṃkruddhāḥ kaliṅgāḥ kṣatriyāḥ bahusāhasraiḥ
anīkaiḥ amarṣaṇam bhīmasenam samavārayan
anīkaiḥ amarṣaṇam bhīmasenam samavārayan
71.
Then, the Kalinga warriors, greatly enraged, tried to stop the impatient Bhimasena with their armies, which numbered many thousands.
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः ।
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥७२॥
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥७२॥
72. tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ ,
kaliṅgāśca tato rājanbhīmasenamavākiran.
kaliṅgāśca tato rājanbhīmasenamavākiran.
72.
tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ
kaliṅgāḥ ca tataḥ rājan bhīmasenam avākiran
kaliṅgāḥ ca tataḥ rājan bhīmasenam avākiran
72.
rājan tataḥ ca kaliṅgāḥ
śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ bhīmasenam avākiran
śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ bhīmasenam avākiran
72.
Then, O King, the Kalingas showered Bhimasena with spears, maces, swords, lances, javelins, and battle-axes.
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् ।
गदामादाय तरसा परिप्लुत्य महाबलः ।
भीमः सप्तशतान्वीराननयद्यमसादनम् ॥७३॥
गदामादाय तरसा परिप्लुत्य महाबलः ।
भीमः सप्तशतान्वीराननयद्यमसादनम् ॥७३॥
73. saṁnivārya sa tāṁ ghorāṁ śaravṛṣṭiṁ samutthitām ,
gadāmādāya tarasā pariplutya mahābalaḥ ,
bhīmaḥ saptaśatānvīrānanayadyamasādanam.
gadāmādāya tarasā pariplutya mahābalaḥ ,
bhīmaḥ saptaśatānvīrānanayadyamasādanam.
73.
saṃnivārya saḥ tām ghorām śaravṛṣṭim
samutthitām gadām ādāya tarasā
pariplutya mahābalaḥ bhīmaḥ
saptaśatān vīrān anayat yamasādanam
samutthitām gadām ādāya tarasā
pariplutya mahābalaḥ bhīmaḥ
saptaśatān vīrān anayat yamasādanam
73.
saḥ mahābalaḥ bhīmaḥ samutthitām tām ghorām śaravṛṣṭim saṃnivārya,
tarasā gadām ādāya pariplutya,
saptaśatān vīrān yamasādanam anayat
tarasā gadām ādāya pariplutya,
saptaśatān vīrān yamasādanam anayat
73.
Having completely averted that terrible shower of arrows that had arisen, the mighty Bhima, swiftly taking his mace and leaping around, sent seven hundred warriors to the abode of Yama.
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ।
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥७४॥
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥७४॥
74. punaścaiva dvisāhasrānkaliṅgānarimardanaḥ ,
prāhiṇonmṛtyulokāya tadadbhutamivābhavat.
prāhiṇonmṛtyulokāya tadadbhutamivābhavat.
74.
punaḥ ca eva dvisāhasrān kaliṅgān arimardanaḥ
prāhiṇot mṛtyulokāya tat adbhutam iva abhavat
prāhiṇot mṛtyulokāya tat adbhutam iva abhavat
74.
ca punaḥ eva arimardanaḥ dvisāhasrān kaliṅgān
mṛtyulokāya prāhiṇot; tat adbhutam iva abhavat
mṛtyulokāya prāhiṇot; tat adbhutam iva abhavat
74.
And again, the destroyer of enemies (Bhima) sent two thousand more Kalingas to the world of death (mṛtyuloka); that was truly astonishing.
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः ।
बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥७५॥
बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥७५॥
75. evaṁ sa tānyanīkāni kaliṅgānāṁ punaḥ punaḥ ,
bibheda samare vīraḥ prekṣya bhīṣmaṁ mahāvratam.
bibheda samare vīraḥ prekṣya bhīṣmaṁ mahāvratam.
75.
evam saḥ tāni anīkāni kaliṅgānām punaḥ punaḥ
bibheda samare vīraḥ prekṣya bhīṣmam mahāvratam
bibheda samare vīraḥ prekṣya bhīṣmam mahāvratam
75.
evam saḥ vīraḥ punaḥ punaḥ samare kaliṅgānām
tāni anīkāni bibheda bhīṣmam mahāvratam prekṣya
tāni anīkāni bibheda bhīṣmam mahāvratam prekṣya
75.
In this manner, that hero (Bhīma) repeatedly shattered the armies of the Kaliṅgas in battle, even while beholding Bhīṣma, the one of great vow.
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना ।
विप्रजग्मुरनीकेषु मेघा वातहता इव ।
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥७६॥
विप्रजग्मुरनीकेषु मेघा वातहता इव ।
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥७६॥
76. hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā ,
viprajagmuranīkeṣu meghā vātahatā iva ,
mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ.
viprajagmuranīkeṣu meghā vātahatā iva ,
mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ.
76.
hatārohāḥ ca mātaṅgāḥ pāṇḍavena
mahātmanā viprajagmuḥ anīkeṣu
meghāḥ vātahatāḥ iva mṛdnantaḥ
svāni anīkāni vinadantaḥ śarāturāḥ
mahātmanā viprajagmuḥ anīkeṣu
meghāḥ vātahatāḥ iva mṛdnantaḥ
svāni anīkāni vinadantaḥ śarāturāḥ
76.
ca pāṇḍavena mahātmanā hatārohāḥ
mātaṅgāḥ vātahatāḥ meghāḥ iva
anīkeṣu viprajagmuḥ śarāturāḥ
svāni anīkāni mṛdnantaḥ vinadantaḥ
mātaṅgāḥ vātahatāḥ meghāḥ iva
anīkeṣu viprajagmuḥ śarāturāḥ
svāni anīkāni mṛdnantaḥ vinadantaḥ
76.
And the elephants, their riders slain by the great-souled Pāṇḍava (Bhīma), dispersed among the ranks like clouds scattered by the wind. Distressed by arrows, they trampled their own forces and roared.
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली ।
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥७७॥
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥७७॥
77. tato bhīmo mahābāhuḥ śaṅkhaṁ prādhmāpayadbalī ,
sarvakāliṅgasainyānāṁ manāṁsi samakampayat.
sarvakāliṅgasainyānāṁ manāṁsi samakampayat.
77.
tataḥ bhīmaḥ mahābāhuḥ śaṅkham prādhmāpayat
balī sarvakāliṅgasainyānām manāṃsi samakampayat
balī sarvakāliṅgasainyānām manāṃsi samakampayat
77.
tataḥ mahābāhuḥ balī bhīmaḥ śaṅkham prādhmāpayat
sarvakāliṅgasainyānām manāṃsi samakampayat
sarvakāliṅgasainyānām manāṃsi samakampayat
77.
Then, the mighty-armed and powerful Bhīma blew his conch, causing the hearts of all the Kaliṅga forces to tremble.
मोहश्चापि कलिङ्गानामाविवेश परंतप ।
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥७८॥
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥७८॥
78. mohaścāpi kaliṅgānāmāviveśa paraṁtapa ,
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ.
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ.
78.
mohaḥ ca api kaliṅgānām āviveśa paraṃtapa
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ
78.
paraṃtapa ca api mohaḥ kaliṅgānām āviveśa ca
sainyāni ca vāhanāni sarvaśaḥ prākampanta
sainyāni ca vāhanāni sarvaśaḥ prākampanta
78.
And bewilderment (moha) also seized the Kaliṅgas, O scorcher of foes! Furthermore, the armies and their mounts all completely trembled.
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः ।
मार्गान्बहून्विचरता धावता च ततस्ततः ।
मुहुरुत्पतता चैव संमोहः समजायत ॥७९॥
मार्गान्बहून्विचरता धावता च ततस्ततः ।
मुहुरुत्पतता चैव संमोहः समजायत ॥७९॥
79. bhīmena samare rājangajendreṇeva sarvataḥ ,
mārgānbahūnvicaratā dhāvatā ca tatastataḥ ,
muhurutpatatā caiva saṁmohaḥ samajāyata.
mārgānbahūnvicaratā dhāvatā ca tatastataḥ ,
muhurutpatatā caiva saṁmohaḥ samajāyata.
79.
bhīmena samare rājan gajendreṇa
iva sarvataḥ mārgān bahūn vicaratā
dhāvatā ca tatastataḥ muhuḥ
utpatatā ca eva saṃmohaḥ samajāyata
iva sarvataḥ mārgān bahūn vicaratā
dhāvatā ca tatastataḥ muhuḥ
utpatatā ca eva saṃmohaḥ samajāyata
79.
rājan samare sarvataḥ gajendreṇa
iva bahūn mārgān vicaratā tatastataḥ
dhāvatā ca muhuḥ utpatatā
ca eva bhīmena saṃmohaḥ samajāyata
iva bahūn mārgān vicaratā tatastataḥ
dhāvatā ca muhuḥ utpatatā
ca eva bhīmena saṃmohaḥ samajāyata
79.
O King, due to Bhima, who moved about everywhere in the battle like an enraged elephant, traversing many paths, running hither and thither, and repeatedly leaping up, great confusion arose.
भीमसेनभयत्रस्तं सैन्यं च समकम्पत ।
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥८०॥
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥८०॥
80. bhīmasenabhayatrastaṁ sainyaṁ ca samakampata ,
kṣobhyamāṇamasaṁbādhaṁ grāheṇeva mahatsaraḥ.
kṣobhyamāṇamasaṁbādhaṁ grāheṇeva mahatsaraḥ.
80.
bhīmasenabhayatrastam sainyaṃ ca samakampata
kṣobhyamāṇam asaṃbādham grāheṇa iva mahat saraḥ
kṣobhyamāṇam asaṃbādham grāheṇa iva mahat saraḥ
80.
bhīmasenabhayatrastam sainyaṃ ca samakampata (yathā)
grāheṇa iva kṣobhyamāṇam asaṃbādham mahat saraḥ (kampate)
grāheṇa iva kṣobhyamāṇam asaṃbādham mahat saraḥ (kampate)
80.
And the army, terrified by Bhimasena, trembled, just as a great, unobstructed lake is agitated by a large aquatic animal.
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा ।
पुनरावर्तमानेषु विद्रवत्सु च संघशः ॥८१॥
पुनरावर्तमानेषु विद्रवत्सु च संघशः ॥८१॥
81. trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā ,
punarāvartamāneṣu vidravatsu ca saṁghaśaḥ.
punarāvartamāneṣu vidravatsu ca saṁghaśaḥ.
81.
trāsiteṣu ca vīreṣu bhīmena adbhutakarmaṇā
punar āvartamāneṣu vidravatsu ca saṃghaśaḥ
punar āvartamāneṣu vidravatsu ca saṃghaśaḥ
81.
ca bhīmena adbhutakarmaṇā trāsiteṣu vīreṣu punar
āvartamāneṣu ca saṃghaśaḥ vidravatsu (satsu)
āvartamāneṣu ca saṃghaśaḥ vidravatsu (satsu)
81.
And as the heroes, terrified by Bhima, who performed wondrous deeds, were returning and fleeing in groups...
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥८२॥
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥८२॥
82. sarvakāliṅgayodheṣu pāṇḍūnāṁ dhvajinīpatiḥ ,
abravītsvānyanīkāni yudhyadhvamiti pārṣataḥ.
abravītsvānyanīkāni yudhyadhvamiti pārṣataḥ.
82.
sarvakāliṅgayodheṣu pāṇḍūnām dhvajinīpatiḥ
abravīt svāni anīkāni yudhyadhvam iti pārṣataḥ
abravīt svāni anīkāni yudhyadhvam iti pārṣataḥ
82.
pāṇḍūnām dhvajinīpatiḥ pārṣataḥ sarvakāliṅgayodheṣu
svāni anīkāni abravīt iti yudhyadhvam
svāni anīkāni abravīt iti yudhyadhvam
82.
Among all the Kalinga warriors, the commander of the Pandavas' army, Dhrstadyumna (Pārṣata), spoke to his own battalions, saying, 'Fight!'
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः ।
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥८३॥
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥८३॥
83. senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ ,
bhīmamevābhyavartanta rathānīkaiḥ prahāribhiḥ.
bhīmamevābhyavartanta rathānīkaiḥ prahāribhiḥ.
83.
senāpativacah śrutvā śikhaṇḍipramukhāḥ gaṇāḥ
bhīmam eva abhyavartanta rathānīkaiḥ prahāribhiḥ
bhīmam eva abhyavartanta rathānīkaiḥ prahāribhiḥ
83.
śikhaṇḍipramukhāḥ gaṇāḥ senāpativacah śrutvā
rathānīkaiḥ prahāribhiḥ bhīmam eva abhyavartanta
rathānīkaiḥ prahāribhiḥ bhīmam eva abhyavartanta
83.
Having heard the commander's words, the troops, headed by Śikhaṇḍī, advanced towards Bhīma with their striking chariot divisions.
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः ।
महता मेघवर्णेन नागानीकेन पृष्ठतः ॥८४॥
महता मेघवर्णेन नागानीकेन पृष्ठतः ॥८४॥
84. dharmarājaśca tānsarvānupajagrāha pāṇḍavaḥ ,
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ.
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ.
84.
dharmarājaḥ ca tān sarvān upajagrāha pāṇḍavaḥ
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ
84.
ca pāṇḍavaḥ dharmarājaḥ mahatā meghavarṇena
nāgānīkena pṛṣṭhataḥ tān sarvān upajagrāha
nāgānīkena pṛṣṭhataḥ tān sarvān upajagrāha
84.
And the Pāṇḍava, King Yudhiṣṭhira (dharma), supported all of them from the rear with a mighty, cloud-colored elephant division.
एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः ।
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥८५॥
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥८५॥
85. evaṁ saṁcodya sarvāṇi svānyanīkāni pārṣataḥ ,
bhīmasenasya jagrāha pārṣṇiṁ satpuruṣocitām.
bhīmasenasya jagrāha pārṣṇiṁ satpuruṣocitām.
85.
evam saṃcodya sarvāṇi svāni anīkāni pārṣataḥ
bhīmasenasya jagrāha pārṣṇim satpuruṣocitām
bhīmasenasya jagrāha pārṣṇim satpuruṣocitām
85.
pārṣataḥ evam svāni sarvāṇi anīkāni saṃcodya
bhīmasenasya satpuruṣocitām pārṣṇim jagrāha
bhīmasenasya satpuruṣocitām pārṣṇim jagrāha
85.
Having thus urged all his own divisions, the son of Pṛṣata (Dhṛṣṭadyumna) took up the rear (pārṣṇi) flank of Bhīmasena, a position worthy of a noble warrior.
न हि पाञ्चालराजस्य लोके कश्चन विद्यते ।
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥८६॥
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥८६॥
86. na hi pāñcālarājasya loke kaścana vidyate ,
bhīmasātyakayoranyaḥ prāṇebhyaḥ priyakṛttamaḥ.
bhīmasātyakayoranyaḥ prāṇebhyaḥ priyakṛttamaḥ.
86.
na hi pāñcālarājasya loke kaḥ cana vidyate
bhīmasātyakayoḥ anyaḥ prāṇebhyaḥ priyakṛttamaḥ
bhīmasātyakayoḥ anyaḥ prāṇebhyaḥ priyakṛttamaḥ
86.
hi loke pāñcālarājasya prāṇebhyaḥ bhīmasātyakayoḥ
anyaḥ kaḥ cana priyakṛttamaḥ na vidyate
anyaḥ kaḥ cana priyakṛttamaḥ na vidyate
86.
Indeed, in this world, there is no one dearer to the king of Pañcāla than Bhīma and Sātyaki, more beloved than his very life (prāṇa).
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् ।
भीमसेनं महाबाहुं पार्षतः परवीरहा ॥८७॥
भीमसेनं महाबाहुं पार्षतः परवीरहा ॥८७॥
87. so'paśyattaṁ kaliṅgeṣu carantamarisūdanam ,
bhīmasenaṁ mahābāhuṁ pārṣataḥ paravīrahā.
bhīmasenaṁ mahābāhuṁ pārṣataḥ paravīrahā.
87.
saḥ apaśyat tam kalingeṣu carantam arisūdanam
bhīmasenam mahābāhum pārṣataḥ paravīrahā
bhīmasenam mahābāhum pārṣataḥ paravīrahā
87.
pārṣataḥ paravīrahā saḥ tam bhīmasenam
mahābāhum arisūdanam kalingeṣu carantam apaśyat
mahābāhum arisūdanam kalingeṣu carantam apaśyat
87.
Dhṛṣṭadyumna, the son of Pṛṣata and slayer of enemy heroes, saw the mighty-armed Bhimasena, the annihilator of foes, wandering in the Kalinga territories.
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः ।
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥८८॥
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥८८॥
88. nanarda bahudhā rājanhṛṣṭaścāsītparaṁtapaḥ ,
śaṅkhaṁ dadhmau ca samare siṁhanādaṁ nanāda ca.
śaṅkhaṁ dadhmau ca samare siṁhanādaṁ nanāda ca.
88.
nanarda bahudhā rājan hṛṣṭaḥ ca āsīt paraṃtapaḥ
śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca
śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca
88.
rājan,
paraṃtapaḥ hṛṣṭaḥ ca āsīt.
(saḥ) bahudhā nanarda.
ca samare śaṅkhaṃ dadhmau ca siṃhanādaṃ nanāda.
paraṃtapaḥ hṛṣṭaḥ ca āsīt.
(saḥ) bahudhā nanarda.
ca samare śaṅkhaṃ dadhmau ca siṃhanādaṃ nanāda.
88.
O King, the tormentor of foes was delighted and roared loudly. And in battle, he blew his conch and uttered a lion's roar.
स च पारावताश्वस्य रथे हेमपरिष्कृते ।
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥८९॥
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥८९॥
89. sa ca pārāvatāśvasya rathe hemapariṣkṛte ,
kovidāradhvajaṁ dṛṣṭvā bhīmasenaḥ samāśvasat.
kovidāradhvajaṁ dṛṣṭvā bhīmasenaḥ samāśvasat.
89.
saḥ ca pārāvatāśvasya rathe hemapariṣkṛte
kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat
kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat
89.
bhīmasenaḥ saḥ ca pārāvatāśvasya hemapariṣkṛte
rathe kovidāradhvajaṃ dṛṣṭvā samāśvasat
rathe kovidāradhvajaṃ dṛṣṭvā samāśvasat
89.
And Bhimasena, seeing the Kovidāra tree banner on the gold-adorned chariot with dove-colored horses (belonging to Dhṛṣṭadyumna), was greatly comforted.
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥९०॥
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥९०॥
90. dhṛṣṭadyumnastu taṁ dṛṣṭvā kaliṅgaiḥ samabhidrutam ,
bhīmasenamameyātmā trāṇāyājau samabhyayāt.
bhīmasenamameyātmā trāṇāyājau samabhyayāt.
90.
dhṛṣṭadyumnaḥ tu tam dṛṣṭvā kalingaiḥ samabhidrutam
bhīmasenam ameyātmā trāṇāya ājau samabhyayāt
bhīmasenam ameyātmā trāṇāya ājau samabhyayāt
90.
dhṛṣṭadyumnaḥ tu ameyātmā kalingaiḥ samabhidrutam
tam bhīmasenam dṛṣṭvā ājau trāṇāya samabhyayāt
tam bhīmasenam dṛṣṭvā ājau trāṇāya samabhyayāt
90.
But Dhṛṣṭadyumna, the one of immeasurable spirit, having seen him (Bhimasena) assailed by the Kalingas, advanced in battle for his protection.
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।
कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥९१॥
कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥९१॥
91. tau dūrātsātyakirdṛṣṭvā dhṛṣṭadyumnavṛkodarau ,
kaliṅgānsamare vīrau yodhayantau manasvinau.
kaliṅgānsamare vīrau yodhayantau manasvinau.
91.
tau dūrāt sātyakiḥ dṛṣṭvā dhṛṣṭadyumnavṛkodarau
kaliṅgān samare vīrau yodhayantau manasvinau
kaliṅgān samare vīrau yodhayantau manasvinau
91.
dūrāt sātyakiḥ samare kaliṅgān yodhayantau vīrau
manasvinau dhṛṣṭadyumnavṛkodarau tau dṛṣṭvā
manasvinau dhṛṣṭadyumnavṛkodarau tau dṛṣṭvā
91.
From a distance, Satyaki saw those two heroic and valorous warriors, Dhrishtadyumna and Vrikodara (Bhīma), engaging the Kalingas in battle.
स तत्र गत्वा शैनेयो जवेन जयतां वरः ।
पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥९२॥
पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥९२॥
92. sa tatra gatvā śaineyo javena jayatāṁ varaḥ ,
pārthapārṣatayoḥ pārṣṇiṁ jagrāha puruṣarṣabhaḥ.
pārthapārṣatayoḥ pārṣṇiṁ jagrāha puruṣarṣabhaḥ.
92.
saḥ tatra gatvā śaineyaḥ javena jayatām varaḥ
pārthapārṣatayoḥ pārṣṇim jagrāha puruṣarṣabhaḥ
pārthapārṣatayoḥ pārṣṇim jagrāha puruṣarṣabhaḥ
92.
jayatām varaḥ puruṣarṣabhaḥ śaineyaḥ saḥ javena
tatra gatvā pārthapārṣatayoḥ pārṣṇim jagrāha
tatra gatvā pārthapārṣatayoḥ pārṣṇim jagrāha
92.
That bull among men (puruṣarṣabha), Satyaki (śaineya), the best of conquerors, swiftly went there and provided support (pārṣṇim) to Arjuna (pārtha) and Dhrishtadyumna (pārṣata).
स कृत्वा कदनं तत्र प्रगृहीतशरासनः ।
आस्थितो रौद्रमात्मानं जघान समरे परान् ॥९३॥
आस्थितो रौद्रमात्मानं जघान समरे परान् ॥९३॥
93. sa kṛtvā kadanaṁ tatra pragṛhītaśarāsanaḥ ,
āsthito raudramātmānaṁ jaghāna samare parān.
āsthito raudramātmānaṁ jaghāna samare parān.
93.
saḥ kṛtvā kadanam tatra pragṛhītaśarāsanaḥ
āsthitaḥ raudram ātmānam jaghāna samare parān
āsthitaḥ raudram ātmānam jaghāna samare parān
93.
saḥ tatra kadanam kṛtvā pragṛhītaśarāsanaḥ
raudram ātmānam āsthitaḥ samare parān jaghāna
raudram ātmānam āsthitaḥ samare parān jaghāna
93.
Having wrought destruction there, he, having taken up his bow, and having assumed a fierce (raudram) aspect (ātman), killed the enemies in battle.
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् ।
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥९४॥
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥९४॥
94. kaliṅgaprabhavāṁ caiva māṁsaśoṇitakardamām ,
rudhirasyandinīṁ tatra bhīmaḥ prāvartayannadīm.
rudhirasyandinīṁ tatra bhīmaḥ prāvartayannadīm.
94.
kaliṅgaprabhavām ca eva māṃsaśoṇitakardamām
rudhirasyandinīm tatra bhīmaḥ prāvartayat nadīm
rudhirasyandinīm tatra bhīmaḥ prāvartayat nadīm
94.
ca eva tatra bhīmaḥ kaliṅgaprabhavām
māṃsaśoṇitakardamām rudhirasyandinīm nadīm prāvartayat
māṃsaśoṇitakardamām rudhirasyandinīm nadīm prāvartayat
94.
Indeed, there, Bhima caused a river to flow, originating from the Kalingas, its banks made muddy by flesh and blood, and constantly streaming with blood.
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् ।
संततार सुदुस्तारां भीमसेनो महाबलः ॥९५॥
संततार सुदुस्तारां भीमसेनो महाबलः ॥९५॥
95. antareṇa kaliṅgānāṁ pāṇḍavānāṁ ca vāhinīm ,
saṁtatāra sudustārāṁ bhīmaseno mahābalaḥ.
saṁtatāra sudustārāṁ bhīmaseno mahābalaḥ.
95.
antareṇa kalingānām pāṇḍavānām ca vāhinīm
santatāra sudustārām bhīmasenaḥ mahābalaḥ
santatāra sudustārām bhīmasenaḥ mahābalaḥ
95.
mahābalaḥ bhīmasenaḥ kalingānām pāṇḍavānām
ca antareṇa sudustārām vāhinīm santatāra
ca antareṇa sudustārām vāhinīm santatāra
95.
The mighty Bhimasena spread his formidable army between the Kalingas and the Pandavas.
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप ।
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥९६॥
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥९६॥
96. bhīmasenaṁ tathā dṛṣṭvā prākrośaṁstāvakā nṛpa ,
kālo'yaṁ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate.
kālo'yaṁ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate.
96.
bhīmasenam tathā dṛṣṭvā prākrośan tāvakāḥ nṛpa
kālaḥ ayam bhīmarūpeṇa kalingaiḥ saha yudhyate
kālaḥ ayam bhīmarūpeṇa kalingaiḥ saha yudhyate
96.
nṛpa,
tathā bhīmasenam dṛṣṭvā,
tāvakāḥ prākrośan: ayam kālaḥ bhīmarūpeṇa kalingaiḥ saha yudhyate
tathā bhīmasenam dṛṣṭvā,
tāvakāḥ prākrośan: ayam kālaḥ bhīmarūpeṇa kalingaiḥ saha yudhyate
96.
O king, seeing Bhimasena (bhīmasena) like that, your warriors cried out: "This is Time (kāla) personified, fighting with the Kalingas in a terrifying form!"
ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे ।
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥९७॥
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥९७॥
97. tataḥ śāṁtanavo bhīṣmaḥ śrutvā taṁ ninadaṁ raṇe ,
abhyayāttvarito bhīmaṁ vyūḍhānīkaḥ samantataḥ.
abhyayāttvarito bhīmaṁ vyūḍhānīkaḥ samantataḥ.
97.
tataḥ śāntanavaḥ bhīṣmaḥ śrutvā tam ninadam raṇe
abhyayāt tvaritaḥ bhīmam vyūḍhānīkaḥ samantataḥ
abhyayāt tvaritaḥ bhīmam vyūḍhānīkaḥ samantataḥ
97.
tataḥ,
śāntanavaḥ bhīṣmaḥ,
raṇe tam ninadam śrutvā,
vyūḍhānīkaḥ,
tvaritaḥ,
samantataḥ bhīmam abhyayāt
śāntanavaḥ bhīṣmaḥ,
raṇe tam ninadam śrutvā,
vyūḍhānīkaḥ,
tvaritaḥ,
samantataḥ bhīmam abhyayāt
97.
Thereupon, Bhishma (bhīṣma), the son of Shantanu (śāntanava), having heard that roar in the battle, quickly advanced towards Bhima (bhīma) from all sides with his deployed army.
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥९८॥
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥९८॥
98. taṁ sātyakirbhīmaseno dhṛṣṭadyumnaśca pārṣataḥ ,
abhyadravanta bhīṣmasya rathaṁ hemapariṣkṛtam.
abhyadravanta bhīṣmasya rathaṁ hemapariṣkṛtam.
98.
tam sātyakiḥ bhīmasenaḥ dhṛṣṭadyumnaḥ ca pārṣataḥ
abhyadravanta bhīṣmasya ratham hemapariṣkṛtam
abhyadravanta bhīṣmasya ratham hemapariṣkṛtam
98.
sātyakiḥ,
bhīmasenaḥ,
ca pārṣataḥ dhṛṣṭadyumnaḥ tam hemapariṣkṛtam bhīṣmasya ratham abhyadravanta
bhīmasenaḥ,
ca pārṣataḥ dhṛṣṭadyumnaḥ tam hemapariṣkṛtam bhīṣmasya ratham abhyadravanta
98.
Satyaki, Bhimasena, and Dhrishtadyumna (pārṣata) rushed towards Bhishma's (bhīṣma) chariot (ratha), which was adorned with gold.
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे ।
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥९९॥
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥९९॥
99. parivārya ca te sarve gāṅgeyaṁ rabhasaṁ raṇe ,
tribhistribhiḥ śarairghorairbhīṣmamānarchurañjasā.
tribhistribhiḥ śarairghorairbhīṣmamānarchurañjasā.
99.
parivārya ca te sarve gāṅgeyam rabhasam raṇe tribhiḥ
tribhiḥ śaraiḥ ghoraiḥ bhīṣmam ānarrcuḥ añjasā
tribhiḥ śaraiḥ ghoraiḥ bhīṣmam ānarrcuḥ añjasā
99.
ca te sarve raṇe rabhasam gāṅgeyam bhīṣmam parivārya
tribhiḥ tribhiḥ ghoraiḥ śaraiḥ añjasā ānarrcuḥ
tribhiḥ tribhiḥ ghoraiḥ śaraiḥ añjasā ānarrcuḥ
99.
And all of them, surrounding the impetuous son of Gaṅgā (Bhīṣma) in the battle, swiftly struck Bhīṣma with three terrible arrows each.
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव ।
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥१००॥
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥१००॥
100. pratyavidhyata tānsarvānpitā devavratastava ,
yatamānānmaheṣvāsāṁstribhistribhirajihmagaiḥ.
yatamānānmaheṣvāsāṁstribhistribhirajihmagaiḥ.
100.
pratyavidhyata tān sarvān pitā devavrataḥ tava
yatamānān maheṣvāsān tribhiḥ tribhiḥ ajihmagaiḥ
yatamānān maheṣvāsān tribhiḥ tribhiḥ ajihmagaiḥ
100.
tava pitā devavrataḥ pratyavidhyata tān sarvān
yatamānān maheṣvāsān tribhiḥ tribhiḥ ajihmagaiḥ
yatamānān maheṣvāsān tribhiḥ tribhiḥ ajihmagaiḥ
100.
Your father, Devavrata (Bhīṣma), in turn struck all those striving great archers with three straight arrows each.
ततः शरसहस्रेण संनिवार्य महारथान् ।
हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥१०१॥
हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥१०१॥
101. tataḥ śarasahasreṇa saṁnivārya mahārathān ,
hayānkāñcanasaṁnāhānbhīmasya nyahanaccharaiḥ.
hayānkāñcanasaṁnāhānbhīmasya nyahanaccharaiḥ.
101.
tataḥ śarasahasreṇa saṃnivārya mahārathān
hayān kāñcanasaṃnāhān bhīmasya nyahanat śaraiḥ
hayān kāñcanasaṃnāhān bhīmasya nyahanat śaraiḥ
101.
tataḥ śarasahasreṇa mahārathān saṃnivārya
bhīmasya kāñcanasaṃnāhān hayān śaraiḥ nyahanat
bhīmasya kāñcanasaṃnāhān hayān śaraiḥ nyahanat
101.
Then, having repelled the great charioteers with a thousand arrows, he struck down Bhīma's horses, which were clad in golden armor, with arrows.
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥१०२॥
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥१०२॥
102. hatāśve tu rathe tiṣṭhanbhīmasenaḥ pratāpavān ,
śaktiṁ cikṣepa tarasā gāṅgeyasya rathaṁ prati.
śaktiṁ cikṣepa tarasā gāṅgeyasya rathaṁ prati.
102.
hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān
śaktim cikṣepa tarasā gāṅgeyasya ratham prati
śaktim cikṣepa tarasā gāṅgeyasya ratham prati
102.
tu hatāśve rathe tiṣṭhan pratāpavān bhīmasenaḥ
tarasā gāṅgeyasya ratham prati śaktim cikṣepa
tarasā gāṅgeyasya ratham prati śaktim cikṣepa
102.
But the powerful Bhīmasena, standing on his chariot whose horses had been killed, forcefully hurled a spear (śakti) towards the chariot of Gaṅgā's son (Bhīṣma).
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव ।
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥१०३॥
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥१०३॥
103. aprāptāmeva tāṁ śaktiṁ pitā devavratastava ,
tridhā ciccheda samare sā pṛthivyāmaśīryata.
tridhā ciccheda samare sā pṛthivyāmaśīryata.
103.
aprāptām eva tām śaktim pitā devavrataḥ tava
tridhā ciccheda samare sā pṛthivyām aśīryata
tridhā ciccheda samare sā pṛthivyām aśīryata
103.
tava pitā devavrataḥ samare tām aprāptām eva
śaktim tridhā ciccheda sā pṛthivyām aśīryata
śaktim tridhā ciccheda sā pṛthivyām aśīryata
103.
Your father, Devavrata, cut that very divine power (śakti), which had not yet reached its target, into three parts in battle. It then disintegrated on the earth.
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् ।
भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥१०४॥
भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥१०४॥
104. tataḥ śaikyāyasīṁ gurvīṁ pragṛhya balavadgadām ,
bhīmaseno rathāttūrṇaṁ pupluve manujarṣabha.
bhīmaseno rathāttūrṇaṁ pupluve manujarṣabha.
104.
tataḥ śaikyāyasīm gurvīm pragṛhya balavat gadām
bhīmasenaḥ rathāt tūrṇam pupluve manujarṣabha
bhīmasenaḥ rathāt tūrṇam pupluve manujarṣabha
104.
tataḥ manujarṣabhaḥ bhīmasenaḥ śaikyāyasīm gurvīm
balavat gadām pragṛhya rathāt tūrṇam pupluve
balavat gadām pragṛhya rathāt tūrṇam pupluve
104.
Then, Bhimasena, the best among men, seizing his heavy, powerful, iron mace, quickly leaped from the chariot.
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।
सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥१०५॥
सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥१०५॥
105. sātyako'pi tatastūrṇaṁ bhīmasya priyakāmyayā ,
sārathiṁ kuruvṛddhasya pātayāmāsa sāyakaiḥ.
sārathiṁ kuruvṛddhasya pātayāmāsa sāyakaiḥ.
105.
sātyakaḥ api tataḥ tūrṇam bhīmasya priyakāmyayā
sārathim kuruvṛddhasya pātayāmāsa sāyakaiḥ
sārathim kuruvṛddhasya pātayāmāsa sāyakaiḥ
105.
sātyakaḥ api tataḥ tūrṇam bhīmasya priyakāmyayā
sāyakaiḥ kuruvṛddhasya sārathim pātayāmāsa
sāyakaiḥ kuruvṛddhasya sārathim pātayāmāsa
105.
Satyaki also then quickly, with the desire to please Bhima, struck down the charioteer of the Kuru elder (Bhishma) with arrows.
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः ।
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥१०६॥
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥१०६॥
106. bhīṣmastu nihate tasminsārathau rathināṁ varaḥ ,
vātāyamānaistairaśvairapanīto raṇājirāt.
vātāyamānaistairaśvairapanīto raṇājirāt.
106.
bhīṣmaḥ tu nihate tasmin sārathau rathinām varaḥ
vātāyamānaiḥ taiḥ aśvaiḥ apanītaḥ raṇājirāt
vātāyamānaiḥ taiḥ aśvaiḥ apanītaḥ raṇājirāt
106.
bhīṣmaḥ tu rathinām varaḥ tasmin sārathau nihate
vātāyamānaiḥ taiḥ aśvaiḥ raṇājirāt apanītaḥ
vātāyamānaiḥ taiḥ aśvaiḥ raṇājirāt apanītaḥ
106.
But Bhishma, the best among charioteers, when that charioteer was killed, was carried away from the battlefield by those horses that were behaving like the wind.
भीमसेनस्ततो राजन्नपनीते महाव्रते ।
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥१०७॥
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥१०७॥
107. bhīmasenastato rājannapanīte mahāvrate ,
prajajvāla yathā vahnirdahankakṣamivaidhitaḥ.
prajajvāla yathā vahnirdahankakṣamivaidhitaḥ.
107.
bhīmasenaḥ tataḥ rājan apanīte mahāvrate
prajajvāla yathā vahniḥ dahan kakṣam iva edhitaḥ
prajajvāla yathā vahniḥ dahan kakṣam iva edhitaḥ
107.
rājan tataḥ mahāvrate apanīte bhīmasenaḥ
edhitaḥ vahniḥ kakṣam dahan iva yathā prajajvāla
edhitaḥ vahniḥ kakṣam dahan iva yathā prajajvāla
107.
Then, O king, after the great vow (mahāvrata) [Bhishma] had been removed, Bhimasena blazed forth like a kindled fire consuming a dry forest (kakṣa).
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत ।
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥१०८॥
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥१०८॥
108. sa hatvā sarvakāliṅgānsenāmadhye vyatiṣṭhata ,
nainamabhyutsahankecittāvakā bharatarṣabha.
nainamabhyutsahankecittāvakā bharatarṣabha.
108.
saḥ hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata
na enam abhyutsahan kecit tāvakāḥ bharatarṣabha
na enam abhyutsahan kecit tāvakāḥ bharatarṣabha
108.
bharatarṣabha saḥ sarvakāliṅgān hatvā senāmadhye
vyatiṣṭhata kecit tāvakāḥ enam na abhyutsahan
vyatiṣṭhata kecit tāvakāḥ enam na abhyutsahan
108.
Having slain all the Kalinga warriors, he (Bhimasena) stood firm in the midst of the army. None of your men, O best of Bharatas, dared to face him.
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः ।
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥१०९॥
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥१०९॥
109. dhṛṣṭadyumnastamāropya svarathe rathināṁ varaḥ ,
paśyatāṁ sarvasainyānāmapovāha yaśasvinam.
paśyatāṁ sarvasainyānāmapovāha yaśasvinam.
109.
dhṛṣṭadyumnaḥ tam āropya svarathe rathinām
varaḥ paśyatām sarvasainyānām apovāha yaśasvinam
varaḥ paśyatām sarvasainyānām apovāha yaśasvinam
109.
rathinām varaḥ dhṛṣṭadyumnaḥ sarvasainyānām
paśyatām tam yaśasvinam svarathe āropya apovāha
paśyatām tam yaśasvinam svarathe āropya apovāha
109.
Dhrishtadyumna, the foremost among charioteers, seated the glorious (yaśasvin) [Bhimasena] in his own chariot and drove him away, while all the armies looked on.
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥११०॥
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥११०॥
110. saṁpūjyamānaḥ pāñcālyairmatsyaiśca bharatarṣabha ,
dhṛṣṭadyumnaṁ pariṣvajya sameyādatha sātyakim.
dhṛṣṭadyumnaṁ pariṣvajya sameyādatha sātyakim.
110.
sampūjyamānaḥ pāñcālyaiḥ matsyaiḥ ca bharatarṣabha
dhṛṣṭadyumnam pariṣvajya sameyāt atha sātyakim
dhṛṣṭadyumnam pariṣvajya sameyāt atha sātyakim
110.
bharatarṣabha pāñcālyaiḥ matsyaiḥ ca sampūjyamānaḥ
dhṛṣṭadyumnam pariṣvajya atha sātyakim sameyāt
dhṛṣṭadyumnam pariṣvajya atha sātyakim sameyāt
110.
O best of Bharatas, being honored by the Panchalas and the Matsyas, he (Bhimasena), having embraced Dhrishtadyumna, would then meet Satyaki.
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥१११॥
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥१११॥
111. athābravīdbhīmasenaṁ sātyakiḥ satyavikramaḥ ,
praharṣayanyaduvyāghro dhṛṣṭadyumnasya paśyataḥ.
praharṣayanyaduvyāghro dhṛṣṭadyumnasya paśyataḥ.
111.
atha abravīt bhīmasenam sātyakiḥ satyavikramaḥ
praharṣayan yaduvyāghraḥ dhṛṣṭadyumnasya paśyataḥ
praharṣayan yaduvyāghraḥ dhṛṣṭadyumnasya paśyataḥ
111.
atha satyavikramaḥ yaduvyāghraḥ sātyakiḥ
dhṛṣṭadyumnasya paśyataḥ praharṣayan bhīmasenam abravīt
dhṛṣṭadyumnasya paśyataḥ praharṣayan bhīmasenam abravīt
111.
Then Sātyaki, the tiger among the Yadus, a man of true prowess, spoke to Bhīmasena, gladdening him, in the presence of Dhṛṣṭadyumna.
दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् ।
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥११२॥
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥११२॥
112. diṣṭyā kaliṅgarājaśca rājaputraśca ketumān ,
śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ.
śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ.
112.
diṣṭyā kaliṅgarājaḥ ca rājaputraḥ ca ketumān
śakradevaḥ ca kāliṅgaḥ kaliṅgāḥ ca mṛdhe hatāḥ
śakradevaḥ ca kāliṅgaḥ kaliṅgāḥ ca mṛdhe hatāḥ
112.
diṣṭyā kaliṅgarājaḥ ca rājaputraḥ ca ketumān ca
śakradevaḥ ca kāliṅgaḥ ca kaliṅgāḥ mṛdhe hatāḥ
śakradevaḥ ca kāliṅgaḥ ca kaliṅgāḥ mṛdhe hatāḥ
112.
Fortunately, the King of Kaliṅga, and the prince Ketumān, and Śakradeva, the Kaliṅga warrior, and all the Kaliṅgas have been slain in battle!
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥११३॥
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥११३॥
113. svabāhubalavīryeṇa nāgāśvarathasaṁkulaḥ ,
mahāvyūhaḥ kaliṅgānāmekena mṛditastvayā.
mahāvyūhaḥ kaliṅgānāmekena mṛditastvayā.
113.
svabāhubalavīryeṇa nāgāśvarathasaṅkulaḥ
mahāvyūhaḥ kaliṅgānām ekena mṛditaḥ tvayā
mahāvyūhaḥ kaliṅgānām ekena mṛditaḥ tvayā
113.
tvayā ekena svabāhubalavīryeṇa
nāgāśvarathasaṅkulaḥ kaliṅgānām mahāvyūhaḥ mṛditaḥ
nāgāśvarathasaṅkulaḥ kaliṅgānām mahāvyūhaḥ mṛditaḥ
113.
By the strength and valor of your own arms, that great military formation of the Kaliṅgas, which was crowded with elephants, horses, and chariots, has been crushed by you alone.
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः ।
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥११४॥
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥११४॥
114. evamuktvā śinernaptā dīrghabāhurariṁdamaḥ ,
rathādrathamabhidrutya paryaṣvajata pāṇḍavam.
rathādrathamabhidrutya paryaṣvajata pāṇḍavam.
114.
evam uktvā śineḥ naptā dīrghabāhuḥ arindamaḥ
rathāt ratham abhidrutya paryaṣvajata pāṇḍavam
rathāt ratham abhidrutya paryaṣvajata pāṇḍavam
114.
evam uktvā śineḥ naptā dīrghabāhuḥ arindamaḥ
rathāt ratham abhidrutya pāṇḍavam paryaṣvajata
rathāt ratham abhidrutya pāṇḍavam paryaṣvajata
114.
Having spoken thus, the long-armed grandson of Śini, the subduer of enemies (Sātyaki), quickly went from his chariot to Bhīmasena's chariot and embraced the Pāṇḍava.
ततः स्वरथमारुह्य पुनरेव महारथः ।
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥११५॥
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥११५॥
115. tataḥ svarathamāruhya punareva mahārathaḥ ,
tāvakānavadhītkruddho bhīmasya balamādadhat.
tāvakānavadhītkruddho bhīmasya balamādadhat.
115.
tataḥ svaratham āruhya punaḥ eva mahārathaḥ
tāvakān avadhīt kruddhaḥ bhīmasya balam ādadhat
tāvakān avadhīt kruddhaḥ bhīmasya balam ādadhat
115.
tataḥ mahārathaḥ punaḥ eva svaratham āruhya
kruddhaḥ bhīmasya balam ādadhat tāvakān avadhīt
kruddhaḥ bhīmasya balam ādadhat tāvakān avadhīt
115.
Then, having mounted his own chariot, the great charioteer (mahāratha), again enraged and drawing upon Bhīma's strength, slew your (Kaurava) warriors.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50 (current chapter)
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47