महाभारतः
mahābhārataḥ
-
book-7, chapter-84
संजय उवाच ।
अलम्बुसं तथा युद्धे विचरन्तमभीतवत् ।
हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ॥१॥
अलम्बुसं तथा युद्धे विचरन्तमभीतवत् ।
हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ॥१॥
1. saṁjaya uvāca ,
alambusaṁ tathā yuddhe vicarantamabhītavat ,
haiḍimbaḥ prayayau tūrṇaṁ vivyādha ca śitaiḥ śaraiḥ.
alambusaṁ tathā yuddhe vicarantamabhītavat ,
haiḍimbaḥ prayayau tūrṇaṁ vivyādha ca śitaiḥ śaraiḥ.
1.
saṃjayaḥ uvāca alambusaṃ tathā yuddhe vicarantaṃ abhītavat
haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ
haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ
1.
saṃjayaḥ uvāca tathā haiḍimbaḥ yuddhe abhītavat vicarantaṃ
alambusaṃ tūrṇaṃ prayayau ca śitaiḥ śaraiḥ vivyādha
alambusaṃ tūrṇaṃ prayayau ca śitaiḥ śaraiḥ vivyādha
1.
Sañjaya said: "Thus, the son of Hiḍimbā (Ghaṭotkaca) swiftly advanced towards Alambusa, who was moving about fearlessly in battle, and pierced him with sharp arrows."
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः ।
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥२॥
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥२॥
2. tayoḥ pratibhayaṁ yuddhamāsīdrākṣasasiṁhayoḥ ,
kurvatorvividhā māyāḥ śakraśambarayoriva.
kurvatorvividhā māyāḥ śakraśambarayoriva.
2.
tayoḥ pratibhayaṃ yuddham āsīt rākṣasasiṃhayoḥ
kurvatoḥ vividhāḥ māyāḥ śakraśambarayoḥ iva
kurvatoḥ vividhāḥ māyāḥ śakraśambarayoḥ iva
2.
tayoḥ rākṣasasiṃhayoḥ vividhāḥ māyāḥ kurvatoḥ
śakraśambarayoḥ iva pratibhayaṃ yuddham āsīt
śakraśambarayoḥ iva pratibhayaṃ yuddham āsīt
2.
A terrifying battle occurred between those two lion-like demons as they performed various illusions (māyā), similar to the fight between Śakra and Śambara.
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् ।
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ।
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥३॥
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ।
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥३॥
3. alambuso bhṛśaṁ kruddho ghaṭotkacamatāḍayat ,
ghaṭotkacastu viṁśatyā nārācānāṁ stanāntare ,
alambusamatho viddhvā siṁhavadvyanadanmuhuḥ.
ghaṭotkacastu viṁśatyā nārācānāṁ stanāntare ,
alambusamatho viddhvā siṁhavadvyanadanmuhuḥ.
3.
alambusaḥ bhṛśaṃ kruddhaḥ ghaṭotkacam
atāḍayat ghaṭotkacaḥ tu viṃśatyā
nārācānāṃ stanāntare alambusam
atho viddhvā siṃhavat vyanadat muhuḥ
atāḍayat ghaṭotkacaḥ tu viṃśatyā
nārācānāṃ stanāntare alambusam
atho viddhvā siṃhavat vyanadat muhuḥ
3.
bhṛśaṃ kruddhaḥ alambusaḥ ghaṭotkacam
atāḍayat tu ghaṭotkacaḥ atho
alambusam stanāntare viṃśatyā nārācānāṃ
viddhvā siṃhavat muhuḥ vyanadat
atāḍayat tu ghaṭotkacaḥ atho
alambusam stanāntare viṃśatyā nārācānāṃ
viddhvā siṃhavat muhuḥ vyanadat
3.
Alambusa, extremely enraged, struck Ghatotkaca. However, Ghatotkaca, having then pierced Alambusa in the chest with twenty arrows, roared repeatedly like a lion.
तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् ।
विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ॥४॥
विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ॥४॥
4. tathaivālambuso rājanhaiḍimbaṁ yuddhadurmadam ,
viddhvā viddhvānadaddhṛṣṭaḥ pūrayankhaṁ samantataḥ.
viddhvā viddhvānadaddhṛṣṭaḥ pūrayankhaṁ samantataḥ.
4.
tathā eva alambusaḥ rājan haiḍimbaṃ yuddhadurmadam
viddhvā viddhvā anadat dhṛṣṭaḥ pūrayan khaṃ samantataḥ
viddhvā viddhvā anadat dhṛṣṭaḥ pūrayan khaṃ samantataḥ
4.
rājan,
tathā eva yuddhadurmadam alambusaḥ haiḍimbaṃ viddhvā viddhvā dhṛṣṭaḥ pūrayan samantataḥ khaṃ anadat।
tathā eva yuddhadurmadam alambusaḥ haiḍimbaṃ viddhvā viddhvā dhṛṣṭaḥ pūrayan samantataḥ khaṃ anadat।
4.
Similarly, O King, Alambusa, who was maddened by battle, repeatedly pierced Haidimba (Ghatotkaca) and, being audacious, roared, filling the sky in all directions.
तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ ।
निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥५॥
निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥५॥
5. tathā tau bhṛśasaṁkruddhau rākṣasendrau mahābalau ,
nirviśeṣamayudhyetāṁ māyābhiritaretaram.
nirviśeṣamayudhyetāṁ māyābhiritaretaram.
5.
tathā tau bhṛśaśaṃkruddhau rākṣasendravau
mahābalau nirviśeṣam ayudhyetām māyābhiḥ itaretaram
mahābalau nirviśeṣam ayudhyetām māyābhiḥ itaretaram
5.
tathā tau bhṛśaśaṃkruddhau mahābalau rākṣasendravau māyābhiḥ itaretaram nirviśeṣam ayudhyetām ।
5.
Then, those two greatly enraged and mighty chiefs of demons fought each other equally with their illusions (māyā).
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् ।
मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ॥६॥
मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ॥६॥
6. māyāśatasṛjau dṛptau mohayantau parasparam ,
māyāyuddhe sukuśalau māyāyuddhamayudhyatām.
māyāyuddhe sukuśalau māyāyuddhamayudhyatām.
6.
māyāśatasṛjau dṛptau mohayantau parasparam
māyāyuddhe sukuśalau māyāyuddham ayudhyatām
māyāyuddhe sukuśalau māyāyuddham ayudhyatām
6.
dṛptau māyāśatasṛjau parasparam mohayantau
māyāyuddhe sukuśalau tau māyāyuddham ayudhyatām
māyāyuddhe sukuśalau tau māyāyuddham ayudhyatām
6.
Proud, and generating hundreds of illusions (māyā), they bewildered each other. Both exceedingly skilled in illusion-warfare (māyā-yuddha), they engaged in a battle of illusions (māyā-yuddha).
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप ।
तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥७॥
तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥७॥
7. yāṁ yāṁ ghaṭotkaco yuddhe māyāṁ darśayate nṛpa ,
tāṁ tāmalambuso rājanmāyayaiva nijaghnivān.
tāṁ tāmalambuso rājanmāyayaiva nijaghnivān.
7.
yām yām ghaṭotkacaḥ yuddhe māyām darśayate nṛpa
tām tām alambusaḥ rājan māyayā eva nijaghnuvān
tām tām alambusaḥ rājan māyayā eva nijaghnuvān
7.
nṛpa rājan ghaṭotkacaḥ yuddhe yām yām māyām
darśayate tām tām alambusaḥ māyayā eva nijaghnuvān
darśayate tām tām alambusaḥ māyayā eva nijaghnuvān
7.
O King, whatever illusion (māyā) Ghatotkaca manifested in battle, Alambusa, O king, countered and destroyed it with an illusion (māyā) of his own.
तं तथा युध्यमानं तु मायायुद्धविशारदम् ।
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥८॥
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥८॥
8. taṁ tathā yudhyamānaṁ tu māyāyuddhaviśāradam ,
alambusaṁ rākṣasendraṁ dṛṣṭvākrudhyanta pāṇḍavāḥ.
alambusaṁ rākṣasendraṁ dṛṣṭvākrudhyanta pāṇḍavāḥ.
8.
tam tathā yudhyamānam tu māyāyuddhaviśāradam
alambusam rākṣasendram dṛṣṭvā akrudhyanta pāṇḍavāḥ
alambusam rākṣasendram dṛṣṭvā akrudhyanta pāṇḍavāḥ
8.
pāṇḍavāḥ tu tathā yudhyamānam māyāyuddhaviśāradam
tam rākṣasendram alambusam dṛṣṭvā akrudhyanta
tam rākṣasendram alambusam dṛṣṭvā akrudhyanta
8.
Seeing Alambusa, the king of Rākṣasas, who was fighting in this manner and was indeed expert in illusion-warfare (māyā-yuddha), the Pāṇḍavas grew enraged.
त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः ।
अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप ॥९॥
अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप ॥९॥
9. ta enaṁ bhṛśasaṁkruddhāḥ sarvataḥ pravarā rathaiḥ ,
abhyadravanta saṁkruddhā bhīmasenādayo nṛpa.
abhyadravanta saṁkruddhā bhīmasenādayo nṛpa.
9.
te enam bhṛśasaṅkruddhāḥ sarvataḥ pravarāḥ rathaiḥ
abhyadravanta saṅkruddhāḥ bhīmasenādayaḥ nṛpa
abhyadravanta saṅkruddhāḥ bhīmasenādayaḥ nṛpa
9.
nṛpa te bhīmasenādayaḥ pravarāḥ bhṛśasaṅkruddhāḥ
saṅkruddhāḥ rathaiḥ sarvataḥ enam abhyadravanta
saṅkruddhāḥ rathaiḥ sarvataḥ enam abhyadravanta
9.
O King, those foremost warriors, intensely enraged—Bhīmasena and others among them—rushed towards him from all sides with their chariots.
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥१०॥
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥१०॥
10. ta enaṁ koṣṭhakīkṛtya rathavaṁśena māriṣa ,
sarvato vyakiranbāṇairulkābhiriva kuñjaram.
sarvato vyakiranbāṇairulkābhiriva kuñjaram.
10.
ta enam koṣṭhakīkṛtya rathavaṃśena māriṣa
sarvataḥ vyakiran bāṇaiḥ ulkābhiḥ iva kuñjaram
sarvataḥ vyakiran bāṇaiḥ ulkābhiḥ iva kuñjaram
10.
māriṣa,
te enam rathavaṃśena koṣṭhakīkṛtya sarvataḥ bāṇaiḥ ulkābhiḥ iva kuñjaram vyakiran.
te enam rathavaṃśena koṣṭhakīkṛtya sarvataḥ bāṇaiḥ ulkābhiḥ iva kuñjaram vyakiran.
10.
O respected one, surrounding him with a formation of chariots, they showered him from all sides with arrows, just as one would shower an elephant with firebrands.
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया ।
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥११॥
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥११॥
11. sa teṣāmastravegaṁ taṁ pratihatyāstramāyayā ,
tasmādrathavrajānmukto vanadāhādiva dvipaḥ.
tasmādrathavrajānmukto vanadāhādiva dvipaḥ.
11.
sa teṣām astravegam tam pratihatya astramāyayā
tasmāt rathavrajāt muktaḥ vanadāhāt iva dvipaḥ
tasmāt rathavrajāt muktaḥ vanadāhāt iva dvipaḥ
11.
sa astramāyayā teṣām tam astravegam pratihatya tasmāt rathavrajāt vanadāhāt iva dvipaḥ muktaḥ.
11.
He, having repelled the force of their weapons with his weapon of illusion (māyā), was freed from that array of chariots, just as an elephant is released from a forest fire.
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् ।
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ।
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥१२॥
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ।
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥१२॥
12. sa visphārya dhanurghoramindrāśanisamasvanam ,
mārutiṁ pañcaviṁśatyā bhaimaseniṁ ca pañcabhiḥ ,
yudhiṣṭhiraṁ tribhirviddhvā sahadevaṁ ca saptabhiḥ.
mārutiṁ pañcaviṁśatyā bhaimaseniṁ ca pañcabhiḥ ,
yudhiṣṭhiraṁ tribhirviddhvā sahadevaṁ ca saptabhiḥ.
12.
sa visphārya dhanuḥ ghoram
indrāśanisamasvanam mārutim pañcaviṃśatyā
bhaimasenim ca pañcabhiḥ yudhiṣṭhiram
tribhiḥ viddhvā sahadevam ca saptabhiḥ
indrāśanisamasvanam mārutim pañcaviṃśatyā
bhaimasenim ca pañcabhiḥ yudhiṣṭhiram
tribhiḥ viddhvā sahadevam ca saptabhiḥ
12.
sa indrāśanisamasvanam ghoram dhanuḥ visphārya mārutim pañcaviṃśatyā,
bhaimasenim ca pañcabhiḥ,
yudhiṣṭhiram tribhiḥ,
sahadevam ca saptabhiḥ viddhvā.
bhaimasenim ca pañcabhiḥ,
yudhiṣṭhiram tribhiḥ,
sahadevam ca saptabhiḥ viddhvā.
12.
Having stretched his terrible bow, which resonated like Indra's thunderbolt, he pierced Bhīma with twenty-five (arrows), the son of Bhīmasena (Ghaṭotkaca) with five, Yudhishthira with three, and Sahadeva with seven.
नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष ।
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥१३॥
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥१३॥
13. nakulaṁ ca trisaptatyā draupadeyāṁśca māriṣa ,
pañcabhiḥ pañcabhirviddhvā ghoraṁ nādaṁ nanāda ha.
pañcabhiḥ pañcabhirviddhvā ghoraṁ nādaṁ nanāda ha.
13.
nakulam ca trisaptatyā draupadeyān ca māriṣa
pañcabhiḥ pañcabhiḥ viddhvā ghoram nādam nanāda ha
pañcabhiḥ pañcabhiḥ viddhvā ghoram nādam nanāda ha
13.
māriṣa,
trisaptatyā nakulam ca,
pañcabhiḥ pañcabhiḥ ca draupadeyān viddhvā,
(saḥ) ghoram nādam nanāda ha.
trisaptatyā nakulam ca,
pañcabhiḥ pañcabhiḥ ca draupadeyān viddhvā,
(saḥ) ghoram nādam nanāda ha.
13.
O respected one, having pierced Nakula with seventy-three (arrows), and Draupadi's sons (the Upapāṇḍavas) with five arrows each, he then emitted a terrible roar.
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः ।
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ।
नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥१४॥
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ।
नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥१४॥
14. taṁ bhīmaseno navabhiḥ sahadevaśca pañcabhiḥ ,
yudhiṣṭhiraḥ śatenaiva rākṣasaṁ pratyavidhyata ,
nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ.
yudhiṣṭhiraḥ śatenaiva rākṣasaṁ pratyavidhyata ,
nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ.
14.
तम् भीमसेनः नवभिः सहदेवः च
पञ्चभिः युधिष्ठिरः शतेन एव राक्षसम्
प्रत्यविध्यत नकुलः च चतुःषष्ट्या
द्रौपदेयाः त्रिभिः त्रिभिः
पञ्चभिः युधिष्ठिरः शतेन एव राक्षसम्
प्रत्यविध्यत नकुलः च चतुःषष्ट्या
द्रौपदेयाः त्रिभिः त्रिभिः
14.
भीमसेनः नवभिः सहदेवः च पञ्चभिः
युधिष्ठिरः शतेन एव नकुलः च
चतुःषष्ट्या द्रौपदेयाः त्रिभिः
त्रिभिः तम् राक्षसम् प्रत्यविध्यत
युधिष्ठिरः शतेन एव नकुलः च
चतुःषष्ट्या द्रौपदेयाः त्रिभिः
त्रिभिः तम् राक्षसम् प्रत्यविध्यत
14.
Bhimasena pierced that demon with nine (arrows), Sahadeva with five, and Yudhishthira indeed with a hundred. Nakula, too, pierced him with sixty-four, and the sons of Draupadi each with three.
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः ।
पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥१५॥
पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥१५॥
15. haiḍimbo rākṣasaṁ viddhvā yuddhe pañcāśatā śaraiḥ ,
punarvivyādha saptatyā nanāda ca mahābalaḥ.
punarvivyādha saptatyā nanāda ca mahābalaḥ.
15.
हैडिम्बः राक्षसम् विद्ध्वा युद्धे पञ्चाशता
शरैः पुनः विव्याध सप्तत्या ननाद च महाबलः
शरैः पुनः विव्याध सप्तत्या ननाद च महाबलः
15.
महाबलः हैडिम्बः युद्धे पञ्चाशता शरैः राक्षसम्
विद्ध्वा पुनः सप्तत्या विव्याध च ननाद
विद्ध्वा पुनः सप्तत्या विव्याध च ननाद
15.
Having pierced that demon in battle with fifty arrows, the immensely powerful son of Hiḍimbā (Haiḍimba) then pierced him again with seventy (arrows) and roared loudly.
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः ।
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥१६॥
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥१६॥
16. so'tividdho maheṣvāsaḥ sarvatastairmahārathaiḥ ,
prativivyādha tānsarvānpañcabhiḥ pañcabhiḥ śaraiḥ.
prativivyādha tānsarvānpañcabhiḥ pañcabhiḥ śaraiḥ.
16.
सः अतिविद्धः महेष्वासः सर्वतः तैः महारथैः
प्रतिविव्याध तान् सर्वान् पञ्चभिः पञ्चभिः शरैः
प्रतिविव्याध तान् सर्वान् पञ्चभिः पञ्चभिः शरैः
16.
सः महेष्वासः तैः महारथैः सर्वतः अतिविद्धः तान्
सर्वान् पञ्चभिः पञ्चभिः शरैः प्रतिविव्याध
सर्वान् पञ्चभिः पञ्चभिः शरैः प्रतिविव्याध
16.
Severely pierced from all sides by those great charioteers, that great archer then counter-pierced all of them with five arrows each.
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः ।
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥१७॥
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥१७॥
17. taṁ kruddhaṁ rākṣasaṁ yuddhe pratikruddhastu rākṣasaḥ ,
haiḍimbo bharataśreṣṭha śarairvivyādha saptabhiḥ.
haiḍimbo bharataśreṣṭha śarairvivyādha saptabhiḥ.
17.
तम् क्रुद्धम् राक्षसम् युद्धे प्रतिक्रुद्धः तु
राक्षसः हैडिम्बः bharataśreṣṭha शरैः विव्याध सप्तभिः
राक्षसः हैडिम्बः bharataśreṣṭha शरैः विव्याध सप्तभिः
17.
भरतश्रेष्ठ तु हैडिम्बः प्रतिक्रुद्धः राक्षसः
युद्धे तम् क्रुद्धम् राक्षसम् सप्तभिः शरैः विव्याध
युद्धे तम् क्रुद्धम् राक्षसम् सप्तभिः शरैः विव्याध
17.
But, O best of the Bharatas, Haiḍimba, enraged in response, pierced that enraged demon in battle with seven arrows.
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः ।
व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ॥१८॥
व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ॥१८॥
18. so'tividdho balavatā rākṣasendro mahābalaḥ ,
vyasṛjatsāyakāṁstūrṇaṁ svarṇapuṅkhāñśilāśitān.
vyasṛjatsāyakāṁstūrṇaṁ svarṇapuṅkhāñśilāśitān.
18.
saḥ ati-viddhaḥ balavatā rākṣasa-indraḥ mahā-balaḥ
vyasṛjat sāyakān tūrṇam svarṇa-puṅkhān śilā-āśitān
vyasṛjat sāyakān tūrṇam svarṇa-puṅkhān śilā-āśitān
18.
saḥ ati-viddhaḥ balavatā mahā-balaḥ rākṣasa-indraḥ
tūrṇam śilā-āśitān svarṇa-puṅkhān sāyakān vyasṛjat
tūrṇam śilā-āśitān svarṇa-puṅkhān sāyakān vyasṛjat
18.
That greatly powerful chief of demons, being intensely wounded by the mighty opponent, swiftly released arrows with golden shafts, sharpened on stone.
ते शरा नतपर्वाणो विविशू राक्षसं तदा ।
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ॥१९॥
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ॥१९॥
19. te śarā nataparvāṇo viviśū rākṣasaṁ tadā ,
ruṣitāḥ pannagā yadvadgirimugrā mahābalāḥ.
ruṣitāḥ pannagā yadvadgirimugrā mahābalāḥ.
19.
te śarā nata-parvāṇaḥ viviśuḥ rākṣasam tadā
ruṣitāḥ pannagāḥ yat-vat girim ugrāḥ mahā-balāḥ
ruṣitāḥ pannagāḥ yat-vat girim ugrāḥ mahā-balāḥ
19.
tadā te nata-parvāṇaḥ śarāḥ ruṣitāḥ ugrāḥ mahā-balāḥ pannagāḥ yat-vat girim [viviśuḥ],
[tadvat] rākṣasam viviśuḥ
[tadvat] rākṣasam viviśuḥ
19.
Then, those arrows with bent joints entered the demon, just as furious, formidable, and mighty snakes penetrate a mountain.
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् ।
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥२०॥
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥२०॥
20. tataste pāṇḍavā rājansamantānniśitāñśarān ,
preṣayāmāsurudvignā haiḍimbaśca ghaṭotkacaḥ.
preṣayāmāsurudvignā haiḍimbaśca ghaṭotkacaḥ.
20.
tataḥ te pāṇḍavāḥ rājan samantāt niśitān śarān
preṣayām āsuḥ udvignāḥ haiḍimbaḥ ca ghaṭotkacaḥ
preṣayām āsuḥ udvignāḥ haiḍimbaḥ ca ghaṭotkacaḥ
20.
rājan,
tataḥ te udvignāḥ pāṇḍavāḥ ca haiḍimbaḥ ghaṭotkacaḥ samantāt niśitān śarān preṣayām āsuḥ
tataḥ te udvignāḥ pāṇḍavāḥ ca haiḍimbaḥ ghaṭotkacaḥ samantāt niśitān śarān preṣayām āsuḥ
20.
Then, O King, those agitated Pāṇḍavas and Ghaṭotkaca, the son of Hiḍimbā, dispatched sharpened arrows from all directions.
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः ।
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ॥२१॥
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ॥२१॥
21. sa vadhyamānaḥ samare pāṇḍavairjitakāśibhiḥ ,
dagdhādrikūṭaśṛṅgābhaṁ bhinnāñjanacayopamam.
dagdhādrikūṭaśṛṅgābhaṁ bhinnāñjanacayopamam.
21.
saḥ vadhyamānaḥ samare pāṇḍavaiḥ jita-kāśibhiḥ
dagdha-adri-kūṭa-śṛṅga-ābham bhinna-añjana-caya-upamam
dagdha-adri-kūṭa-śṛṅga-ābham bhinna-añjana-caya-upamam
21.
saḥ samare jita-kāśibhiḥ pāṇḍavaiḥ vadhyamānaḥ,
dagdha-adri-kūṭa-śṛṅga-ābham bhinna-añjana-caya-upamam [abhavat/dṛśyate]
dagdha-adri-kūṭa-śṛṅga-ābham bhinna-añjana-caya-upamam [abhavat/dṛśyate]
21.
He, being slain in battle by the glorious Pāṇḍavas, appeared like a peak of a burnt mountain and resembled a broken mass of collyrium.
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः ।
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥२२॥
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥२२॥
22. samutkṣipya ca bāhubhyāmāvidhya ca punaḥ punaḥ ,
niṣpipeṣa kṣitau kṣipraṁ pūrṇakumbhamivāśmani.
niṣpipeṣa kṣitau kṣipraṁ pūrṇakumbhamivāśmani.
22.
samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ
niṣpipeṣa kṣitau kṣipram pūrṇakumbham iva aśmani
niṣpipeṣa kṣitau kṣipram pūrṇakumbham iva aśmani
22.
ca ca punaḥ punaḥ bāhubhyām samutkṣipya āvidhya
kṣitau kṣipram aśmani pūrṇakumbham iva niṣpipeṣa
kṣitau kṣipram aśmani pūrṇakumbham iva niṣpipeṣa
22.
Lifting him high with both arms and swinging him repeatedly, he quickly crushed him to the ground, just like a full pot is smashed on a stone.
बललाघवसंपन्नः संपन्नो विक्रमेण च ।
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ॥२३॥
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ॥२३॥
23. balalāghavasaṁpannaḥ saṁpanno vikrameṇa ca ,
bhaimasenī raṇe kruddhaḥ sarvasainyānyabhīṣayat.
bhaimasenī raṇe kruddhaḥ sarvasainyānyabhīṣayat.
23.
balalāghavasampannaḥ sampannaḥ vikrameṇa ca
bhaimasenī raṇe kruddhaḥ sarvasainyāni abhīṣayat
bhaimasenī raṇe kruddhaḥ sarvasainyāni abhīṣayat
23.
balalāghavasampannaḥ vikrameṇa ca sampannaḥ
kruddhaḥ bhaimasenī raṇe sarvasainyāni abhīṣayat
kruddhaḥ bhaimasenī raṇe sarvasainyāni abhīṣayat
23.
Endowed with strength, agility, and valor, Bhīma's son (Bhaimasenī), enraged in battle, terrified all the armies.
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः ।
घटोत्कचेन वीरेण हतः सालकटङ्कटः ॥२४॥
घटोत्कचेन वीरेण हतः सालकटङ्कटः ॥२४॥
24. sa visphuṭitasarvāṅgaścūrṇitāsthivibhūṣaṇaḥ ,
ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ.
ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ.
24.
sa visphuṭitasarvāṅgaḥ cūrṇitāsthivibhūṣaṇaḥ
ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ
ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ
24.
visphuṭitasarvāṅgaḥ cūrṇitāsthivibhūṣaṇaḥ
sa sālakaṭaṅkaṭaḥ vīreṇa ghaṭotkacena hataḥ
sa sālakaṭaṅkaṭaḥ vīreṇa ghaṭotkacena hataḥ
24.
With all his limbs burst open and his bone-ornaments crushed, Sālakaṭaṅkaṭa was killed by the heroic Ghaṭotkaca.
ततः सुमनसः पार्था हते तस्मिन्निशाचरे ।
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥२५॥
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥२५॥
25. tataḥ sumanasaḥ pārthā hate tasminniśācare ,
cukruśuḥ siṁhanādāṁśca vāsāṁsyādudhuvuśca ha.
cukruśuḥ siṁhanādāṁśca vāsāṁsyādudhuvuśca ha.
25.
tataḥ sumanasaḥ pārthāḥ hate tasmin niśācare
cukruśuḥ siṃhanādān ca vāsāṃsi ādudhuvuḥ ca ha
cukruśuḥ siṃhanādān ca vāsāṃsi ādudhuvuḥ ca ha
25.
tataḥ tasmin niśācare hate sumanasaḥ pārthāḥ
siṃhanādān ca cukruśuḥ vāsāṃsi ca ha ādudhuvuḥ
siṃhanādān ca cukruśuḥ vāsāṃsi ca ha ādudhuvuḥ
25.
Thereupon, when that night-roaming demon (niśācara) was slain, the delighted Pārthas let out lion-roars and waved their garments.
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ।
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ।
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ॥२६॥
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ।
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ॥२६॥
26. tāvakāśca hataṁ dṛṣṭvā rākṣasendraṁ mahābalam ,
alambusaṁ bhīmarūpaṁ viśīrṇamiva parvatam ,
hāhākāramakurvanta sainyāni bharatarṣabha.
alambusaṁ bhīmarūpaṁ viśīrṇamiva parvatam ,
hāhākāramakurvanta sainyāni bharatarṣabha.
26.
tāvakāḥ ca hatam dṛṣṭvā rākṣasa-indram
mahā-balam alambusam bhīma-rūpam
viśīrṇam iva parvatam hāhākāram
akurvanta sainyāni bharata-ṛṣabha
mahā-balam alambusam bhīma-rūpam
viśīrṇam iva parvatam hāhākāram
akurvanta sainyāni bharata-ṛṣabha
26.
bharata-ṛṣabha tāvakāḥ sainyāni
mahā-balam bhīma-rūpam rākṣasa-indram
alambusam viśīrṇam parvatam iva
hatam dṛṣṭvā ca hāhākāram akurvanta
mahā-balam bhīma-rūpam rākṣasa-indram
alambusam viśīrṇam parvatam iva
hatam dṛṣṭvā ca hāhākāram akurvanta
26.
O best among the Bhāratas, your warriors, seeing the greatly powerful king of Rākṣasas, Alambuṣa, who was of terrifying form, slain like a shattered mountain, began to lament loudly (hāhākāra).
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः ।
यदृच्छया निपतितं भूमावङ्गारकं यथा ॥२७॥
यदृच्छया निपतितं भूमावङ्गारकं यथा ॥२७॥
27. janāśca taddadṛśire rakṣaḥ kautūhalānvitāḥ ,
yadṛcchayā nipatitaṁ bhūmāvaṅgārakaṁ yathā.
yadṛcchayā nipatitaṁ bhūmāvaṅgārakaṁ yathā.
27.
janāḥ ca tat dadṛśire rakṣaḥ kautūhala-anvitāḥ
yadṛcchayā nipatitam bhūmau aṅgārakam yathā
yadṛcchayā nipatitam bhūmau aṅgārakam yathā
27.
ca kautūhala-anvitāḥ janāḥ tat rakṣaḥ bhūmau
yadṛcchayā nipatitam aṅgārakam yathā dadṛśire
yadṛcchayā nipatitam aṅgārakam yathā dadṛśire
27.
And people, filled with curiosity, beheld that Rākṣasa, fallen to the earth like a meteor that has descended by chance.
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् ।
मुमोच बलवन्नादं बलं हत्वेव वासवः ॥२८॥
मुमोच बलवन्नादं बलं हत्वेव वासवः ॥२८॥
28. ghaṭotkacastu taddhatvā rakṣo balavatāṁ varam ,
mumoca balavannādaṁ balaṁ hatveva vāsavaḥ.
mumoca balavannādaṁ balaṁ hatveva vāsavaḥ.
28.
ghaṭotkacaḥ tu tat hatvā rakṣaḥ balavatām varam
mumoca balavat nādam balam hatvā iva vāsavaḥ
mumoca balavat nādam balam hatvā iva vāsavaḥ
28.
tu ghaṭotkacaḥ tat balavatām varam rakṣaḥ hatvā
balavat nādam mumoca vāsavaḥ balam hatvā iva
balavat nādam mumoca vāsavaḥ balam hatvā iva
28.
But Ghaṭotkaca, having slain that Rākṣasa who was the foremost among the mighty, let out a powerful roar, just as Vāsava (Indra) did after killing the demon Bala.
स पूज्यमानः पितृभिः सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते ।
रिपुं निहत्याभिननन्द वै तदा अलम्बुसं पक्वमलम्बुसं यथा ॥२९॥
रिपुं निहत्याभिननन्द वै तदा अलम्बुसं पक्वमलम्बुसं यथा ॥२९॥
29. sa pūjyamānaḥ pitṛbhiḥ sabāndhavai;rghaṭotkacaḥ karmaṇi duṣkare kṛte ,
ripuṁ nihatyābhinananda vai tadā; alambusaṁ pakvamalambusaṁ yathā.
ripuṁ nihatyābhinananda vai tadā; alambusaṁ pakvamalambusaṁ yathā.
29.
sa pūjyamānaḥ pitṛbhiḥ sa-bāndhavaiḥ
ghaṭotkacaḥ karmaṇi दुष्करे कृते
ripum nihatya abhinananda vai tadā
alambusam pakvam alambusam yathā
ghaṭotkacaḥ karmaṇi दुष्करे कृते
ripum nihatya abhinananda vai tadā
alambusam pakvam alambusam yathā
29.
तदा स घटोत्कचः पितृभिः स-बान्धvaiḥ
पूज्यमानः दुष्करे कर्मणि
कृते रिपुम् अलम्बुसम् निहत्य
पक्वम् अलम्बुसम् यथा वै अभिननन्द
पूज्यमानः दुष्करे कर्मणि
कृते रिपुम् अलम्बुसम् निहत्य
पक्वम् अलम्बुसम् यथा वै अभिननन्द
29.
Then, being honored by his fathers and relatives, Ghaṭotkaca, having accomplished the difficult task of slaying the enemy Alambuṣa, indeed rejoiced, just like a ripe alambuṣa fruit.
ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान् ।
निशम्य तं प्रत्यनदंस्तु कौरवास्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ॥३०॥
निशम्य तं प्रत्यनदंस्तु कौरवास्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ॥३०॥
30. tato ninādaḥ sumahānsamutthitaḥ; saśaṅkhanānāvidhabāṇaghoṣavān ,
niśamya taṁ pratyanadaṁstu kauravā;stato dhvanirbhuvanamathāspṛśadbhṛśam.
niśamya taṁ pratyanadaṁstu kauravā;stato dhvanirbhuvanamathāspṛśadbhṛśam.
30.
tataḥ ninādaḥ su-mahān sam-utthitaḥ
sa-śaṅkha-nānā-vidha-bāṇa-ghoṣa-vān
niśamya tam prati-anadan tu kauravāḥ
tataḥ dhvaniḥ bhuvanam atha aspṛśat bhṛśam
sa-śaṅkha-nānā-vidha-bāṇa-ghoṣa-vān
niśamya tam prati-anadan tu kauravāḥ
tataḥ dhvaniḥ bhuvanam atha aspṛśat bhṛśam
30.
tataḥ su-mahān sa-śaṅkha-nānā-vidha-bāṇa-ghoṣa-vān
ninādaḥ sam-utthitaḥ tam
niśamya tu kauravāḥ prati-anadan atha
tatas dhvaniḥ bhṛśam bhuvanam aspṛśat
ninādaḥ sam-utthitaḥ tam
niśamya tu kauravāḥ prati-anadan atha
tatas dhvaniḥ bhṛśam bhuvanam aspṛśat
30.
Then a mighty roar, accompanied by the sound of conches and the clamor of various kinds of arrows, arose. Hearing that, the Kauravas roared back, and that sound intensely pervaded the world.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84 (current chapter)
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47