Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-4

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ।
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato divākaraḥ prīto darśayāmāsa pāṇḍavam ,
dīpyamānaḥ svavapuṣā jvalanniva hutāśanaḥ.
1. vaiśaṃpāyanaḥ uvāca tataḥ divākaraḥ prītaḥ darśayāmāsa
pāṇḍavam dīpyamānaḥ svavapuṣā jvalan iva hutāśanaḥ
1. Vaiśampāyana said: Then, the sun god (Divākaraḥ), pleased, revealed himself to the Pāṇḍava (Arjuna), blazing with his own body like a burning fire (hutāśanaḥ).
यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि ।
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥२॥
2. yatte'bhilaṣitaṁ rājansarvametadavāpsyasi ,
ahamannaṁ pradāsyāmi sapta pañca ca te samāḥ.
2. yat te abhilaṣitam rājan sarvam etat avāpsyasi
aham annam pradāsyāmi sapta pañca ca te samāḥ
2. Whatever you desire, O King, you will obtain all of it. I will provide food for you for seven and five years (a total of twelve years).
फलमूलामिषं शाकं संस्कृतं यन्महानसे ।
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ।
धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ॥३॥
3. phalamūlāmiṣaṁ śākaṁ saṁskṛtaṁ yanmahānase ,
caturvidhaṁ tadannādyamakṣayyaṁ te bhaviṣyati ,
dhanaṁ ca vividhaṁ tubhyamityuktvāntaradhīyata.
3. phalamūla āmiṣam śākam saṃskṛtam yat
mahānase caturvidham tat annādyam
akṣayyam te bhaviṣyati dhanam ca
vividham tubhyam iti uktvā antardhīyata
3. Fruits, roots, meat, and vegetables, prepared in the royal kitchen, that four-fold food will be inexhaustible for you. And various riches for you – having said this, he disappeared.
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् ।
जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ॥४॥
4. labdhvā varaṁ tu kaunteyo jalāduttīrya dharmavit ,
jagrāha pādau dhaumyasya bhrātṝṁścāsvajatācyutaḥ.
4. labdhvā varam tu kaunteyaḥ jalāt uttīrya dharmavit
jagrāha pādau dhaumyasya bhrātṝn ca asvajat acyutaḥ
4. But having received the boon, the son of Kunti (Yudhiṣṭhira), who understood natural law (dharma), having risen from the water, took Dhaumya's feet, and the unswerving one embraced his brothers.
द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः ।
महानसे तदान्नं तु साधयामास पाण्डवः ॥५॥
5. draupadyā saha saṁgamya paśyamāno'bhyayātprabhuḥ ,
mahānase tadānnaṁ tu sādhayāmāsa pāṇḍavaḥ.
5. draupadyā saha saṅgamya paśyamānaḥ abhyayāt
prabhuḥ mahānase tat annam tu sādhayāmāsa pāṇḍavaḥ
5. Having met with Draupadi, the lord (Yudhiṣṭhira), seeing everything, went. And that Pāṇḍava then prepared the food in the royal kitchen.
संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् ।
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ॥६॥
6. saṁskṛtaṁ prasavaṁ yāti vanyamannaṁ caturvidham ,
akṣayyaṁ vardhate cānnaṁ tena bhojayate dvijān.
6. saṃskṛtam prasavam yāti vanyam annam caturvidham
| akṣayyam vardhate ca annam tena bhojayate dvijān
6. Cultivated food yields abundance, and wild food of four types is also obtained. This food then becomes inexhaustible and continuously grows, with which he feeds the Brahmins (dvijān).
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि ।
शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ।
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ॥७॥
7. bhuktavatsu ca vipreṣu bhojayitvānujānapi ,
śeṣaṁ vighasasaṁjñaṁ tu paścādbhuṅkte yudhiṣṭhiraḥ ,
yudhiṣṭhiraṁ bhojayitvā śeṣamaśnāti pārṣatī.
7. bhuktavatsu ca vipreṣu bhojayitvā
anujān api | śeṣam vighasasaṃjñam tu
paścāt bhuṅkte yudhiṣṭhiraḥ | yudhiṣṭhiram
bhojayitvā śeṣam aśnāti pārṣatī
7. After the Brahmins (vipreṣu) have eaten, and having also fed his younger brothers, Yudhishthira then consumes the remainder, which is known as vighasa (the remnants of an offering or meal eaten by others). Afterwards, having fed Yudhishthira, Draupadi (pārṣatī) eats her own remainder.
एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः ।
कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ॥८॥
8. evaṁ divākarātprāpya divākarasamadyutiḥ ,
kāmānmano'bhilaṣitānbrāhmaṇebhyo dadau prabhuḥ.
8. evam divākarāt prāpya divākarasamadyutiḥ | kāmān
manaḥ abhilaṣitān brāhmaṇebhyaḥ dadau prabhuḥ
8. Thus, having received (the vessel) from the sun god (divākara), the lord (Yudhishthira), who possessed a radiance equal to the sun (divākarasamadyuti), gave to the Brahmins (brāhmaṇebhyaḥ) all the objects they desired in their minds.
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु ।
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥९॥
9. purohitapurogāśca tithinakṣatraparvasu ,
yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ.
9. purohitapurogāḥ ca tithinakṣatraparvasu
yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ
9. purohitapurogāḥ ca yajñiyārthāḥ tithinakṣatraparvasu
vidhimantrapramāṇataḥ pravartante
9. And led by the family priests, matters concerning the Vedic ritual (yajña) are conducted on auspicious lunar days, stellar mansions, and conjunctions, in accordance with the authority of the prescribed rules and sacred syllables (mantra).
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः ।
द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम् ॥१०॥
10. tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ ,
dvijasaṁghaiḥ parivṛtāḥ prayayuḥ kāmyakaṁ vanam.
10. tataḥ kṛtasvastyayanāḥ dhaumyena saha pāṇḍavāḥ
dvijasaṅghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam
10. Thereafter, with auspicious rites performed by Dhaumya, the Pāṇḍavas, accompanied by groups of twice-born (dvija) priests, set forth for the Kāmyaka forest.