महाभारतः
mahābhārataḥ
-
book-13, chapter-125
युधिष्ठिर उवाच ।
साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् ।
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥१॥
साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् ।
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥१॥
1. yudhiṣṭhira uvāca ,
sāmnā vāpi pradāne vā jyāyaḥ kiṁ bhavato matam ,
prabrūhi bharataśreṣṭha yadatra vyatiricyate.
sāmnā vāpi pradāne vā jyāyaḥ kiṁ bhavato matam ,
prabrūhi bharataśreṣṭha yadatra vyatiricyate.
1.
yudhiṣṭhira uvāca sāmnā vā api pradāne vā jyāyaḥ kim
bhavataḥ matam prabrūhi bharataśreṣṭha yat atra vyatiricyate
bhavataḥ matam prabrūhi bharataśreṣṭha yat atra vyatiricyate
1.
Yudhishthira said, "Among conciliation and giving gifts, which do you consider superior? O best of Bharatas, please tell me what is more excellent here."
भीष्म उवाच ।
साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः ।
पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥२॥
साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः ।
पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥२॥
2. bhīṣma uvāca ,
sāmnā prasādyate kaściddānena ca tathāparaḥ ,
puruṣaḥ prakṛtiṁ jñātvā tayorekataraṁ bhajet.
sāmnā prasādyate kaściddānena ca tathāparaḥ ,
puruṣaḥ prakṛtiṁ jñātvā tayorekataraṁ bhajet.
2.
bhīṣma uvāca sāmnā prasādyate kaścit dānena ca tathā
aparaḥ puruṣaḥ prakṛtim jñātvā tayoḥ ekataram bhajet
aparaḥ puruṣaḥ prakṛtim jñātvā tayoḥ ekataram bhajet
2.
Bhishma said, "Some are conciliated by gentle means, and others by giving. A person should understand the intrinsic nature (prakṛti) of individuals and then apply either of these two methods."
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ ।
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥३॥
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥३॥
3. guṇāṁstu śṛṇu me rājansāntvasya bharatarṣabha ,
dāruṇānyapi bhūtāni sāntvenārādhayedyathā.
dāruṇānyapi bhūtāni sāntvenārādhayedyathā.
3.
guṇān tu śṛṇu me rājan sāntvasya bharatarṣabha
dāruṇāni api bhūtāni sāntvena ārādhayet yathā
dāruṇāni api bhūtāni sāntvena ārādhayet yathā
3.
O King, O best of Bharatas, listen to me concerning the merits of conciliation, by which even terrible beings can be appeased.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥४॥
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥४॥
4. atrāpyudāharantīmamitihāsaṁ purātanam ,
gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā.
gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā.
4.
atra api udāharanti imam itihāsam purātanam
gṛhītvā rakṣasā muktaḥ dvijātiḥ kānane yathā
gṛhītvā rakṣasā muktaḥ dvijātiḥ kānane yathā
4.
Regarding this, they narrate an ancient story (itihāsa) about how a twice-born (dvijāti), after being captured by a demon (rakṣas), was released in the forest.
कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने ।
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥५॥
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥५॥
5. kaścittu buddhisaṁpanno brāhmaṇo vijane vane ,
gṛhītaḥ kṛcchramāpanno rakṣasā bhakṣayiṣyatā.
gṛhītaḥ kṛcchramāpanno rakṣasā bhakṣayiṣyatā.
5.
kaścit tu buddhisampannaḥ brāhmaṇaḥ vijane vane
gṛhītaḥ kṛcchram āpannaḥ rakṣasā bhakṣayiṣyatā
gṛhītaḥ kṛcchram āpannaḥ rakṣasā bhakṣayiṣyatā
5.
kaścit buddhisampannaḥ brāhmaṇaḥ vijane vane
bhakṣayiṣyatā rakṣasā gṛhītaḥ kṛcchram āpannaḥ tu
bhakṣayiṣyatā rakṣasā gṛhītaḥ kṛcchram āpannaḥ tu
5.
A certain intelligent brahmin (brāhmaṇa), in a desolate forest, was seized by a demon who was about to devour him, and thus found himself in great distress.
स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम् ।
सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥६॥
सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥६॥
6. sa buddhiśrutasaṁpannastaṁ dṛṣṭvātīva bhīṣaṇam ,
sāmaivāsminprayuyuje na mumoha na vivyathe.
sāmaivāsminprayuyuje na mumoha na vivyathe.
6.
saḥ buddhiśrutasampannaḥ tam dṛṣṭvā atīva bhīṣaṇam
sāma eva asmin prayuyuje na mumoha na vivyathe
sāma eva asmin prayuyuje na mumoha na vivyathe
6.
saḥ buddhiśrutasampannaḥ atīva bhīṣaṇam tam dṛṣṭvā
asmin sāma eva prayuyuje na mumoha na vivyathe
asmin sāma eva prayuyuje na mumoha na vivyathe
6.
That brahmin, endowed with intelligence and scriptural knowledge, seeing the demon who was exceedingly terrifying, employed conciliation (sāma) towards him. He neither became bewildered nor distressed.
रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् ।
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥७॥
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥७॥
7. rakṣastu vācā saṁpūjya praśnaṁ papraccha taṁ dvijam ,
mokṣyase brūhi me praśnaṁ kenāsmi hariṇaḥ kṛśaḥ.
mokṣyase brūhi me praśnaṁ kenāsmi hariṇaḥ kṛśaḥ.
7.
rakṣaḥ tu vācā sampūjya praśnam papraccha tam dvijam
mokṣyase brūhi me praśnam kena asmi hariṇaḥ kṛśaḥ
mokṣyase brūhi me praśnam kena asmi hariṇaḥ kṛśaḥ
7.
rakṣaḥ tu vācā sampūjya tam dvijam praśnam papraccha
mokṣyase brūhi me praśnam kena asmi hariṇaḥ kṛśaḥ
mokṣyase brūhi me praśnam kena asmi hariṇaḥ kṛśaḥ
7.
The demon, however, honoring that brahmin (dvija) with words, asked him a question: "You will be released. Answer my question: by what means am I a lean deer?"
मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः ।
आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ॥८॥
आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ॥८॥
8. muhūrtamatha saṁcintya brāhmaṇastasya rakṣasaḥ ,
ābhirgāthābhiravyagraḥ praśnaṁ pratijagāda ha.
ābhirgāthābhiravyagraḥ praśnaṁ pratijagāda ha.
8.
muhūrtam atha saṃcintya brāhmaṇaḥ tasya rakṣasaḥ
ābhiḥ gāthābhiḥ avyagraḥ praśnam pratijagāda ha
ābhiḥ gāthābhiḥ avyagraḥ praśnam pratijagāda ha
8.
atha muhūrtam saṃcintya avyagraḥ brāhmaṇaḥ tasya
rakṣasaḥ praśnam ābhiḥ gāthābhiḥ pratijagāda ha
rakṣasaḥ praśnam ābhiḥ gāthābhiḥ pratijagāda ha
8.
Then, having deliberated for a moment, the brahmin (brāhmaṇa), calmly, answered that demon's question with these verses.
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः ।
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥९॥
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥९॥
9. videśastho vilokastho vinā nūnaṁ suhṛjjanaiḥ ,
viṣayānatulānbhuṅkṣe tenāsi hariṇaḥ kṛśaḥ.
viṣayānatulānbhuṅkṣe tenāsi hariṇaḥ kṛśaḥ.
9.
videśasthaḥ vilokasthaḥ vinā nūnam suhṛjjanaiḥ
viṣayān atulān bhuṅkṣe tena asi hariṇaḥ kṛśaḥ
viṣayān atulān bhuṅkṣe tena asi hariṇaḥ kṛśaḥ
9.
nūnam suhṛjjanaiḥ vinā videśasthaḥ vilokasthaḥ
atulān viṣayān bhuṅkṣe tena hariṇaḥ kṛśaḥ asi
atulān viṣayān bhuṅkṣe tena hariṇaḥ kṛśaḥ asi
9.
Surely, you are stationed in a foreign land, among strangers, without your friends. You enjoy incomparable pleasures. Therefore, you are emaciated like a deer.
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि ।
स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥१०॥
स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥१०॥
10. nūnaṁ mitrāṇi te rakṣaḥ sādhūpacaritānyapi ,
svadoṣādaparajyante tenāsi hariṇaḥ kṛśaḥ.
svadoṣādaparajyante tenāsi hariṇaḥ kṛśaḥ.
10.
nūnam mitrāṇi te rakṣaḥ sādhu upacaritāni api
svadoṣāt aparajyante tena asi hariṇaḥ kṛśaḥ
svadoṣāt aparajyante tena asi hariṇaḥ kṛśaḥ
10.
rakṣaḥ nūnam te mitrāṇi sādhu upacaritāni api
svadoṣāt aparajyante tena hariṇaḥ kṛśaḥ asi
svadoṣāt aparajyante tena hariṇaḥ kṛśaḥ asi
10.
O demon, surely your friends, even though properly attended to, become estranged due to their own faults. Therefore, you are emaciated like a deer.
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः ।
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥११॥
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥११॥
11. dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ ,
avajānanti nūnaṁ tvāṁ tenāsi hariṇaḥ kṛśaḥ.
avajānanti nūnaṁ tvāṁ tenāsi hariṇaḥ kṛśaḥ.
11.
dhanaiśvaryādhikāḥ stabdhāḥ tvadguṇaiḥ paramāvarāḥ
avajānanti nūnam tvām tena asi hariṇaḥ kṛśaḥ
avajānanti nūnam tvām tena asi hariṇaḥ kṛśaḥ
11.
nūnam dhanaiśvaryādhikāḥ stabdhāḥ tvadguṇaiḥ
paramāvarāḥ tvām avajānanti tena hariṇaḥ kṛśaḥ asi
paramāvarāḥ tvām avajānanti tena hariṇaḥ kṛśaḥ asi
11.
Surely, those who are superior in wealth and power, arrogant, and supremely inferior in virtue compared to your qualities, disrespect you. Therefore, you are emaciated like a deer.
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् ।
प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ॥१२॥
प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ॥१२॥
12. guṇavānviguṇānanyānnūnaṁ paśyasi satkṛtān ,
prājño'prājñānvinītātmā tenāsi hariṇaḥ kṛśaḥ.
prājño'prājñānvinītātmā tenāsi hariṇaḥ kṛśaḥ.
12.
guṇavān viguṇān anyān nūnam paśyasi satkṛtān
prājñaḥ aprājñān vinītātmā tena asi hariṇaḥ kṛśaḥ
prājñaḥ aprājñān vinītātmā tena asi hariṇaḥ kṛśaḥ
12.
guṇavān prājñaḥ vinītātmā nūnam viguṇān anyān
satkṛtān aprājñān paśyasi tena hariṇaḥ kṛśaḥ asi
satkṛtān aprājñān paśyasi tena hariṇaḥ kṛśaḥ asi
12.
You, who are virtuous, surely see other people who are devoid of qualities being honored. You, who are wise and possess a disciplined self (ātman), [see] the unwise [being honored]. Therefore, you are emaciated like a deer.
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् ।
माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ॥१३॥
माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ॥१३॥
13. avṛttyā kliśyamāno'pi vṛttyupāyānvigarhayan ,
māhātmyādvyathase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
māhātmyādvyathase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
13.
avṛttyā kliśyamānaḥ api vṛttyupāyān vigarhayan
māhātmyāt vyathase nūnam tena asi hariṇaḥ kṛśaḥ
māhātmyāt vyathase nūnam tena asi hariṇaḥ kṛśaḥ
13.
avṛttyā kliśyamānaḥ api vṛttyupāyān vigarhayan
nūnam māhātmyāt vyathase tena hariṇaḥ kṛśaḥ asi
nūnam māhātmyāt vyathase tena hariṇaḥ kṛśaḥ asi
13.
Though you suffer from a lack of livelihood, you reject the means to obtain it. Indeed, you are distressed due to your magnanimity. Therefore, you are thin like a deer.
संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः ।
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥१४॥
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥१४॥
14. saṁpīḍyātmānamāryatvāttvayā kaścidupaskṛtaḥ ,
jitaṁ tvāṁ manyate sādho tenāsi hariṇaḥ kṛśaḥ.
jitaṁ tvāṁ manyate sādho tenāsi hariṇaḥ kṛśaḥ.
14.
saṃpīḍya ātmānam āryatvāt tvayā kaścit upaskṛtaḥ
jitam tvām manyate sādho tena asi hariṇaḥ kṛśaḥ
jitam tvām manyate sādho tena asi hariṇaḥ kṛśaḥ
14.
sādho tvayā āryatvāt ātmānam saṃpīḍya kaścit
upaskṛtaḥ tvām jitam manyate tena hariṇaḥ kṛśaḥ asi
upaskṛtaḥ tvām jitam manyate tena hariṇaḥ kṛśaḥ asi
14.
O virtuous one, because you have troubled yourself due to your noble nature, someone has been benefited. That person considers you defeated, and therefore, you are thin like a deer.
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः ।
मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ॥१५॥
मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ॥१५॥
15. kliśyamānānvimārgeṣu kāmakrodhāvṛtātmanaḥ ,
manye nu dhyāyasi janāṁstenāsi hariṇaḥ kṛśaḥ.
manye nu dhyāyasi janāṁstenāsi hariṇaḥ kṛśaḥ.
15.
kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ
manye nu dhyāyasi janān tena asi hariṇaḥ kṛśaḥ
manye nu dhyāyasi janān tena asi hariṇaḥ kṛśaḥ
15.
manye nu kāmakrodhāvṛtātmanaḥ vimārgeṣu
kliśyamānān janān dhyāyasi tena hariṇaḥ kṛśaḥ asi
kliśyamānān janān dhyāyasi tena hariṇaḥ kṛśaḥ asi
15.
I think you meditate on people who are suffering on wrong paths, whose inner beings (ātman) are enveloped by desire and anger. Therefore, you are thin like a deer.
प्राज्ञैः संभावितो नूनं नप्राज्ञैरुपसंहितः ।
ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ॥१६॥
ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ॥१६॥
16. prājñaiḥ saṁbhāvito nūnaṁ naprājñairupasaṁhitaḥ ,
hrīmānamarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ.
hrīmānamarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ.
16.
prājñaiḥ saṃbhāvitaḥ nūnam na aprājñaiḥ upasaṃhitaḥ
hrīmān amarṣī durvṛttaiḥ tena asi hariṇaḥ kṛśaḥ
hrīmān amarṣī durvṛttaiḥ tena asi hariṇaḥ kṛśaḥ
16.
nūnam prājñaiḥ saṃbhāvitaḥ aprājñaiḥ na upasaṃhitaḥ
hrīmān amarṣī durvṛttaiḥ tena hariṇaḥ kṛśaḥ asi
hrīmān amarṣī durvṛttaiḥ tena hariṇaḥ kṛśaḥ asi
16.
Indeed, you are respected by the wise, but not associated with the unwise. You are modest and indignant towards wicked people. Therefore, you are thin like a deer.
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् ।
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥१७॥
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥१७॥
17. nūnaṁ mitramukhaḥ śatruḥ kaścidāryavadācaran ,
vañcayitvā gatastvāṁ vai tenāsi hariṇaḥ kṛśaḥ.
vañcayitvā gatastvāṁ vai tenāsi hariṇaḥ kṛśaḥ.
17.
nūnam mitramukhaḥ śatruḥ kaścit āryavat ācaran
vañcayitvā gataḥ tvām vai tena asi hariṇaḥ kṛśaḥ
vañcayitvā gataḥ tvām vai tena asi hariṇaḥ kṛśaḥ
17.
hariṇaḥ nūnam kaścit mitramukhaḥ āryavat ācaran
śatruḥ tvām vañcayitvā gataḥ vai tena tvam kṛśaḥ asi
śatruḥ tvām vañcayitvā gataḥ vai tena tvam kṛśaḥ asi
17.
O deer, certainly some enemy, appearing friendly and behaving like a noble person, has indeed deceived you and gone away. That is why you are emaciated.
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती ।
तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥१८॥
तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥१८॥
18. prakāśārthagatirnūnaṁ rahasyakuśalaḥ kṛtī ,
tajjñairna pūjyase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
tajjñairna pūjyase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
18.
prakāśārthagatiḥ nūnam rahasyakuśalaḥ kṛtī
tajñaiḥ na pūjyase nūnam tena asi hariṇaḥ kṛśaḥ
tajñaiḥ na pūjyase nūnam tena asi hariṇaḥ kṛśaḥ
18.
hariṇaḥ nūnam tvam prakāśārthagatiḥ (asi) nūnam rahasyakuśalaḥ
kṛtī (asi) tajñaiḥ na pūjyase tena tvam kṛśaḥ asi
kṛtī (asi) tajñaiḥ na pūjyase tena tvam kṛśaḥ asi
18.
O deer, you are certainly one whose intentions are evident, and truly a skilled person adept in hidden knowledge. Yet, you are not honored by experts. That is why you are emaciated.
असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् ।
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥१९॥
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥१९॥
19. asatsvabhiniviṣṭeṣu bruvato muktasaṁśayam ,
guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ.
guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ.
19.
asatsu abhiniviṣṭeṣu bruvataḥ muktasaṃśayam
guṇāḥ te na virājante tena asi hariṇaḥ kṛśaḥ
guṇāḥ te na virājante tena asi hariṇaḥ kṛśaḥ
19.
hariṇaḥ asatsu abhiniviṣṭeṣu (satsu) muktasaṃśayam
bruvataḥ (api) te guṇāḥ na virājante tena tvam kṛśaḥ asi
bruvataḥ (api) te guṇāḥ na virājante tena tvam kṛśaḥ asi
19.
O deer, even when you speak with certainty among those devoted to unrighteousness, your virtues do not shine. That is why you are emaciated.
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः ।
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥२०॥
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥२०॥
20. dhanabuddhiśrutairhīnaḥ kevalaṁ tejasānvitaḥ ,
mahatprārthayase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
mahatprārthayase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
20.
dhanabuddhiśrutaiḥ hīnaḥ kevalam tejasā anvitaḥ
mahat prārthayase nūnam tena asi hariṇaḥ kṛśaḥ
mahat prārthayase nūnam tena asi hariṇaḥ kṛśaḥ
20.
hariṇaḥ tvam dhanabuddhiśrutaiḥ hīnaḥ (asi) kevalam tejasā
anvitaḥ (asi) nūnam mahat prārthayase tena tvam kṛśaḥ asi
anvitaḥ (asi) nūnam mahat prārthayase tena tvam kṛśaḥ asi
20.
O deer, you are devoid of wealth, intellect, and knowledge, and endowed only with radiance. You certainly desire great things. That is why you are emaciated.
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् ।
बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ॥२१॥
बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ॥२१॥
21. tapaḥpraṇihitātmānaṁ manye tvāraṇyakāṅkṣiṇam ,
bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ.
bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ.
21.
tapaḥpraṇihitātmānam manye tu āraṇyakākṣiṇam
bandhuvargaḥ na gṛhṇāti tena asi hariṇaḥ kṛśaḥ
bandhuvargaḥ na gṛhṇāti tena asi hariṇaḥ kṛśaḥ
21.
manye tu tapaḥpraṇihitātmānam āraṇyakākṣiṇam
bandhuvargaḥ na gṛhṇāti tena asi hariṇaḥ kṛśaḥ
bandhuvargaḥ na gṛhṇāti tena asi hariṇaḥ kṛśaḥ
21.
I believe you are one whose inner being (ātman) is devoted to asceticism (tapas) and who longs for the forest. Your kinfolk do not accept you. Therefore, you are emaciated like a deer.
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् ।
न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥२२॥
न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥२२॥
22. nūnamarthavatāṁ madhye tava vākyamanuttamam ,
na bhāti kāle'bhihitaṁ tenāsi hariṇaḥ kṛśaḥ.
na bhāti kāle'bhihitaṁ tenāsi hariṇaḥ kṛśaḥ.
22.
nūnam arthavatām madhye tava vākyam anuttamam
na bhāti kāle abhihitam tena asi hariṇaḥ kṛśaḥ
na bhāti kāle abhihitam tena asi hariṇaḥ kṛśaḥ
22.
nūnam tava anuttamam vākyam arthavatām madhye
kāle abhihitam na bhāti tena asi hariṇaḥ kṛśaḥ
kāle abhihitam na bhāti tena asi hariṇaḥ kṛśaḥ
22.
Surely, your unexceptional speech does not shine among people of substance, even when it is uttered at the right time. Therefore, you are emaciated like a deer.
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् ।
अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ॥२३॥
अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ॥२३॥
23. dṛḍhapūrvaśrutaṁ mūrkhaṁ kupitaṁ hṛdayapriyam ,
anunetuṁ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ.
anunetuṁ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ.
23.
dṛḍhapūrvaśrutam mūrkham kupitam hṛdayapriyam
anunetum na śaknoṣi tena asi hariṇaḥ kṛśaḥ
anunetum na śaknoṣi tena asi hariṇaḥ kṛśaḥ
23.
dṛḍhapūrvaśrutam mūrkham kupitam hṛdayapriyam
anunetum na śaknoṣi tena asi hariṇaḥ kṛśaḥ
anunetum na śaknoṣi tena asi hariṇaḥ kṛśaḥ
23.
You are unable to appease a foolish, angry person who is stubborn in his past knowledge, even though he is dear to your heart. Therefore, you are emaciated like a deer.
नूनमासंजयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते ।
कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ॥२४॥
कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ॥२४॥
24. nūnamāsaṁjayitvā te kṛtye kasmiṁścidīpsite ,
kaścidarthayate'tyarthaṁ tenāsi hariṇaḥ kṛśaḥ.
kaścidarthayate'tyarthaṁ tenāsi hariṇaḥ kṛśaḥ.
24.
nūnam āsanjayitva te kṛtye kasmiṁścit īpsite
kaścit arthayate atyartham tena asi hariṇaḥ kṛśaḥ
kaścit arthayate atyartham tena asi hariṇaḥ kṛśaḥ
24.
nūnam kaścit te kasmiṁścit īpsite kṛtye āsanjayitva
atyartham arthayate tena asi hariṇaḥ kṛśaḥ
atyartham arthayate tena asi hariṇaḥ kṛśaḥ
24.
Surely, someone, having engaged you in a particular desired task, excessively importunes you. Therefore, you are emaciated like a deer.
नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् ।
मयार्थ इति जानाति तेनासि हरिणः कृशः ॥२५॥
मयार्थ इति जानाति तेनासि हरिणः कृशः ॥२५॥
25. nūnaṁ tvā svaguṇāpekṣaṁ pūjayānaṁ suhṛddhruvam ,
mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ.
mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ.
25.
nūnam tvā svaguṇāpekṣam pūjayānam suhṛt dhruvam
| mayā arthaḥ iti jānāti tena asi hariṇaḥ kṛśaḥ
| mayā arthaḥ iti jānāti tena asi hariṇaḥ kṛśaḥ
25.
nūnam svaguṇāpekṣam dhruvam suhṛt pūjayānam tvā
mayā arthaḥ iti jānāti tena hariṇaḥ kṛśaḥ asi
mayā arthaḥ iti jānāti tena hariṇaḥ kṛśaḥ asi
25.
Surely, you, honoring a steadfast friend while expecting something in return for your own virtues, are known (by that friend, who thinks) 'this one is for my purpose.' Therefore, you are as emaciated as a deer.
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि ।
विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥२६॥
विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥२६॥
26. antargatamabhiprāyaṁ na nūnaṁ lajjayecchasi ,
vivaktuṁ prāptiśaithilyāttenāsi hariṇaḥ kṛśaḥ.
vivaktuṁ prāptiśaithilyāttenāsi hariṇaḥ kṛśaḥ.
26.
antargatam abhiprāyam na nūnam lajjayā icchasi |
vivaktum prāptiśaithilyāt tena asi hariṇaḥ kṛśaḥ
vivaktum prāptiśaithilyāt tena asi hariṇaḥ kṛśaḥ
26.
nūnam antargatam abhiprāyam lajjayā prāptiśaithilyāt
vivaktum na icchasi tena hariṇaḥ kṛśaḥ asi
vivaktum na icchasi tena hariṇaḥ kṛśaḥ asi
26.
Surely, you certainly do not wish to speak out your hidden intention, either due to shame or due to the difficulty in achieving it. Therefore, you are as emaciated as a deer.
नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि ।
ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ॥२७॥
ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ॥२७॥
27. nānābuddhirucīँlloke manuṣyānnūnamicchasi ,
grahītuṁ svaguṇaiḥ sarvāṁstenāsi hariṇaḥ kṛśaḥ.
grahītuṁ svaguṇaiḥ sarvāṁstenāsi hariṇaḥ kṛśaḥ.
27.
nānābuddhirucīn loke manuṣyān nūnam icchasi |
grahītum svaguṇaiḥ sarvān tena asi hariṇaḥ kṛśaḥ
grahītum svaguṇaiḥ sarvān tena asi hariṇaḥ kṛśaḥ
27.
nūnam loke nānābuddhirucīn sarvān manuṣyān
svaguṇaiḥ grahītum icchasi tena hariṇaḥ kṛśaḥ asi
svaguṇaiḥ grahītum icchasi tena hariṇaḥ kṛśaḥ asi
27.
Surely, you wish to win over all people in the world, who have various intellects and tastes, by your own qualities. Therefore, you are as emaciated as a deer.
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् ।
यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥२८॥
यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥२८॥
28. avidvānbhīruralpārtho vidyāvikramadānajam ,
yaśaḥ prārthayase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
yaśaḥ prārthayase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
28.
avidvān bhīruḥ alpārthaḥ vidyāvikramadānajam |
yaśaḥ prārthayase nūnam tena asi hariṇaḥ kṛśaḥ
yaśaḥ prārthayase nūnam tena asi hariṇaḥ kṛśaḥ
28.
nūnam avidvān bhīruḥ alpārthaḥ vidyāvikramadānajam
yaśaḥ prārthayase tena hariṇaḥ kṛśaḥ asi
yaśaḥ prārthayase tena hariṇaḥ kṛśaḥ asi
28.
Surely, you, who are ignorant, fearful, and insignificant, seek fame born from knowledge, valor, and generosity. Therefore, you are as emaciated as a deer.
चिराभिलषितं किंचित्फलमप्राप्तमेव ते ।
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥२९॥
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥२९॥
29. cirābhilaṣitaṁ kiṁcitphalamaprāptameva te ,
kṛtamanyairapahṛtaṁ tenāsi hariṇaḥ kṛśaḥ.
kṛtamanyairapahṛtaṁ tenāsi hariṇaḥ kṛśaḥ.
29.
cirābhilaṣitam kiñcit phalam aprāptam eva te
kṛtam anyaiḥ apahṛtam tena asi hariṇaḥ kṛśaḥ
kṛtam anyaiḥ apahṛtam tena asi hariṇaḥ kṛśaḥ
29.
te cirābhilaṣitam kiñcit phalam eva aprāptam
anyaiḥ kṛtam apahṛtam tena hariṇaḥ kṛśaḥ asi
anyaiḥ kṛtam apahṛtam tena hariṇaḥ kṛśaḥ asi
29.
Your long-cherished goal was not achieved. What was accomplished by others was taken away from you. Therefore, you are emaciated, like a deer.
नूनमात्मकृतं दोषमपश्यन्किंचिदात्मनि ।
अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ॥३०॥
अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ॥३०॥
30. nūnamātmakṛtaṁ doṣamapaśyankiṁcidātmani ,
akāraṇe'bhiśasto'si tenāsi hariṇaḥ kṛśaḥ.
akāraṇe'bhiśasto'si tenāsi hariṇaḥ kṛśaḥ.
30.
nūnam ātmakṛtam doṣam apaśyan kiñcit ātmani
akāraṇe abhiśastaḥ asi tena asi hariṇaḥ kṛśaḥ
akāraṇe abhiśastaḥ asi tena asi hariṇaḥ kṛśaḥ
30.
nūnam ātmani ātmakṛtam kiñcit doṣam apaśyan
akāraṇe abhiśastaḥ asi tena hariṇaḥ kṛśaḥ asi
akāraṇe abhiśastaḥ asi tena hariṇaḥ kṛśaḥ asi
30.
Surely, not seeing any self-inflicted flaw (doṣa) within your self (ātman), you were accused without cause. Therefore, you are emaciated, like a deer.
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् ।
दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥३१॥
दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥३१॥
31. suhṛdāmapramattānāmapramokṣyārthahānijam ,
duḥkhamarthaguṇairhīnaṁ tenāsi hariṇaḥ kṛśaḥ.
duḥkhamarthaguṇairhīnaṁ tenāsi hariṇaḥ kṛśaḥ.
31.
suhṛdām apramattānām apramokṣyārthahānijam
duḥkham arthaguṇaiḥ hīnam tena asi hariṇaḥ kṛśaḥ
duḥkham arthaguṇaiḥ hīnam tena asi hariṇaḥ kṛśaḥ
31.
suhṛdām apramattānām apramokṣyārthahānijam
arthaguṇaiḥ hīnam duḥkham tena asi hariṇaḥ kṛśaḥ asi
arthaguṇaiḥ hīnam duḥkham tena asi hariṇaḥ kṛśaḥ asi
31.
The sorrow, born from the loss of wealth, unavoidable for watchful friends, and devoid of wealth's benefits, affects you. Therefore, you are emaciated, like a deer.
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् ।
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥३२॥
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥३२॥
32. sādhūngṛhasthāndṛṣṭvā ca tathāsādhūnvanecarān ,
muktāṁścāvasathe saktāṁstenāsi hariṇaḥ kṛśaḥ.
muktāṁścāvasathe saktāṁstenāsi hariṇaḥ kṛśaḥ.
32.
sādhūn gṛhasthān dṛṣṭvā ca tathā asādhūn vanecarān
muktān ca āvasathe saktān tena asi hariṇaḥ kṛśaḥ
muktān ca āvasathe saktān tena asi hariṇaḥ kṛśaḥ
32.
sādhūn gṛhasthān ca tathā asādhūn vanecarān ca āvasathe
saktān muktān dṛṣṭvā tena asi hariṇaḥ kṛśaḥ asi
saktān muktān dṛṣṭvā tena asi hariṇaḥ kṛśaḥ asi
32.
Having seen virtuous householders, and also unvirtuous forest dwellers, and those supposedly liberated (mukta) but still attached to their abodes. Therefore, you are emaciated, like a deer.
धर्म्यमर्थं च काले च देशे चाभिहितं वचः ।
न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥३३॥
न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥३३॥
33. dharmyamarthaṁ ca kāle ca deśe cābhihitaṁ vacaḥ ,
na pratiṣṭhati te nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
na pratiṣṭhati te nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
33.
dharmyam artham ca kāle ca deśe ca abhihitam vacaḥ
| na pratiṣṭhati te nūnam tena asi hariṇaḥ kṛśaḥ
| na pratiṣṭhati te nūnam tena asi hariṇaḥ kṛśaḥ
33.
dharmyam artham ca kāle ca deśe ca abhihitam vacaḥ
te nūnam na pratiṣṭhati tena asi hariṇaḥ kṛśaḥ
te nūnam na pratiṣṭhati tena asi hariṇaḥ kṛśaḥ
33.
A righteous objective (dharma) and words spoken at the appropriate time and place, certainly do not stand firm for you. Therefore, you are emaciated like a deer.
दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः ।
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥३४॥
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥३४॥
34. dattānakuśalairarthānmanīṣī saṁjijīviṣuḥ ,
prāpya vartayase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
prāpya vartayase nūnaṁ tenāsi hariṇaḥ kṛśaḥ.
34.
dattān akuśalaiḥ arthān manīṣī saṃjijīviṣuḥ
prāpya vartayase nūnam tena asi hariṇaḥ kṛśaḥ
prāpya vartayase nūnam tena asi hariṇaḥ kṛśaḥ
34.
manīṣī saṃjijīviṣuḥ tvam akuśalaiḥ dattān arthān
prāpya nūnam vartayase tena asi hariṇaḥ kṛśaḥ
prāpya nūnam vartayase tena asi hariṇaḥ kṛśaḥ
34.
You, a wise (manīṣī) person desirous of living (saṃjijīviṣuḥ), surely survive by accepting wealth (artha) that was given by the incompetent. Therefore, you are emaciated like a deer.
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः ।
ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ॥३५॥
ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ॥३५॥
35. pāpānvivardhato dṛṣṭvā kalyāṇāṁścāvasīdataḥ ,
dhruvaṁ mṛgayase yogyaṁ tenāsi hariṇaḥ kṛśaḥ.
dhruvaṁ mṛgayase yogyaṁ tenāsi hariṇaḥ kṛśaḥ.
35.
pāpān vivardhataḥ dṛṣṭvā kalyāṇān ca avasīdataḥ
| dhruvam mṛgayase yogyam tena asi hariṇaḥ kṛśaḥ
| dhruvam mṛgayase yogyam tena asi hariṇaḥ kṛśaḥ
35.
pāpān vivardhataḥ kalyāṇān ca avasīdataḥ dṛṣṭvā
tvam dhruvam yogyam mṛgayase tena asi hariṇaḥ kṛśaḥ
tvam dhruvam yogyam mṛgayase tena asi hariṇaḥ kṛśaḥ
35.
Having observed the wicked flourishing and the virtuous declining, you certainly seek what is proper. Therefore, you are emaciated like a deer.
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि ।
सुहृदामविरोधेन तेनासि हरिणः कृशः ॥३६॥
सुहृदामविरोधेन तेनासि हरिणः कृशः ॥३६॥
36. parasparaviruddhānāṁ priyaṁ nūnaṁ cikīrṣasi ,
suhṛdāmavirodhena tenāsi hariṇaḥ kṛśaḥ.
suhṛdāmavirodhena tenāsi hariṇaḥ kṛśaḥ.
36.
parasparaviruddhānām priyam nūnam cikīrṣasi
| suhṛdām avirodhena tena asi hariṇaḥ kṛśaḥ
| suhṛdām avirodhena tena asi hariṇaḥ kṛśaḥ
36.
nūnam tvam parasparaviruddhānām priyam suhṛdām
avirodhena ca cikīrṣasi tena asi hariṇaḥ kṛśaḥ
avirodhena ca cikīrṣasi tena asi hariṇaḥ kṛśaḥ
36.
You certainly wish to do what is pleasing to those who are mutually opposed, while also avoiding conflict among your friends. Therefore, you are emaciated like a deer.
श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् ।
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥३७॥
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥३७॥
37. śrotriyāṁśca vikarmasthānprājñāṁścāpyajitendriyān ,
manye'nudhyāyasi janāṁstenāsi hariṇaḥ kṛśaḥ.
manye'nudhyāyasi janāṁstenāsi hariṇaḥ kṛśaḥ.
37.
śrotriyān ca vikarmasthān prājñān ca api ajitendriyān
manye anudhyāyasi janān tena asi hariṇaḥ kṛśaḥ
manye anudhyāyasi janān tena asi hariṇaḥ kṛśaḥ
37.
I believe you constantly ponder upon Vedic scholars (śrotriya) who engage in unrighteous (vikarma) deeds, and also upon wise (prājña) individuals whose senses are uncontrolled. Because of this, you are emaciated like a deer.
एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् ।
सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ॥३८॥
सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ॥३८॥
38. evaṁ saṁpūjitaṁ rakṣo vipraṁ taṁ pratyapūjayat ,
sakhāyamakaroccainaṁ saṁyojyārthairmumoca ha.
sakhāyamakaroccainaṁ saṁyojyārthairmumoca ha.
38.
evam sampūjitam rakṣaḥ vipram tam prati apūjayat
sakhāyam akarot ca enam saṃyojya arthaiḥ mumoca ha
sakhāyam akarot ca enam saṃyojya arthaiḥ mumoca ha
38.
Having thus been duly honored, the rākṣasa honored that Brahmin in return. He made him a friend, and after providing him with possessions, indeed released him.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125 (current chapter)
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47