महाभारतः
mahābhārataḥ
-
book-9, chapter-50
वैशंपायन उवाच ।
यत्रेजिवानुडुपती राजसूयेन भारत ।
तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः ॥१॥
यत्रेजिवानुडुपती राजसूयेन भारत ।
तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः ॥१॥
1. vaiśaṁpāyana uvāca ,
yatrejivānuḍupatī rājasūyena bhārata ,
tasminvṛtte mahānāsītsaṁgrāmastārakāmayaḥ.
yatrejivānuḍupatī rājasūyena bhārata ,
tasminvṛtte mahānāsītsaṁgrāmastārakāmayaḥ.
1.
vaiśampāyanaḥ uvāca yatra ījivān uḍupatiḥ rājasūyena
bhārata tasmin vṛtte mahān āsīt saṃgrāmaḥ tārakāmayaḥ
bhārata tasmin vṛtte mahān āsīt saṃgrāmaḥ tārakāmayaḥ
1.
vaiśampāyanaḥ uvāca he bhārata,
yatra uḍupatiḥ rājasūyena ījivān,
tasmin vṛtte mahān tārakāmayaḥ saṃgrāmaḥ āsīt
yatra uḍupatiḥ rājasūyena ījivān,
tasmin vṛtte mahān tārakāmayaḥ saṃgrāmaḥ āsīt
1.
Vaiśaṃpāyana said: O Bhārata, where the moon (Uḍupati), the lord of the stars, had performed the Rājasūya Vedic ritual (yajña) – when that (ritual) was completed, a great war known as Tārakāmaya occurred.
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् ।
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥२॥
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥२॥
2. tatrāpyupaspṛśya balo dattvā dānāni cātmavān ,
sārasvatasya dharmātmā munestīrthaṁ jagāma ha.
sārasvatasya dharmātmā munestīrthaṁ jagāma ha.
2.
tatra api upaspr̥śya balaḥ dattvā dānāni ca ātmavān
sārasvatasya dharmātmā muneḥ tīrtham jagāma ha
sārasvatasya dharmātmā muneḥ tīrtham jagāma ha
2.
dharmātmā ātmavān balaḥ tatra api upaspr̥śya dānāni
dattvā ca sārasvatasya muneḥ tīrtham jagāma ha
dattvā ca sārasvatasya muneḥ tīrtham jagāma ha
2.
The righteous-souled (dharma) and self-controlled Balarāma, having bathed there and given gifts (dāna), indeed went to the sacred bathing place (tīrtha) of the sage Sarasvata.
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् ।
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥३॥
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥३॥
3. yatra dvādaśavārṣikyāmanāvṛṣṭyāṁ dvijottamān ,
vedānadhyāpayāmāsa purā sārasvato muniḥ.
vedānadhyāpayāmāsa purā sārasvato muniḥ.
3.
yatra dvādaśavārṣikyām anāvṛṣṭyām dvijottamān
vedān adhyāpayāmāsa purā sārasvataḥ muniḥ
vedān adhyāpayāmāsa purā sārasvataḥ muniḥ
3.
purā sārasvataḥ muniḥ yatra dvādaśavārṣikyām
anāvṛṣṭyām dvijottamān vedān adhyāpayāmāsa
anāvṛṣṭyām dvijottamān vedān adhyāpayāmāsa
3.
In ancient times, where the sage Sārasvata taught the Vedas to the best of the twice-born (dvija) during a twelve-year drought.
जनमेजय उवाच ।
कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः ।
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥४॥
कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः ।
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥४॥
4. janamejaya uvāca ,
kathaṁ dvādaśavārṣikyāmanāvṛṣṭyāṁ tapodhanaḥ ,
vedānadhyāpayāmāsa purā sārasvato muniḥ.
kathaṁ dvādaśavārṣikyāmanāvṛṣṭyāṁ tapodhanaḥ ,
vedānadhyāpayāmāsa purā sārasvato muniḥ.
4.
janamejayaḥ uvāca katham dvādaśavārṣikyām anāvṛṣṭyām
tapodhanaḥ vedān adhyāpayāmāsa purā sārasvataḥ muniḥ
tapodhanaḥ vedān adhyāpayāmāsa purā sārasvataḥ muniḥ
4.
janamejayaḥ uvāca purā dvādaśavārṣikyām anāvṛṣṭyām
katham tapodhanaḥ sārasvataḥ muniḥ vedān adhyāpayāmāsa
katham tapodhanaḥ sārasvataḥ muniḥ vedān adhyāpayāmāsa
4.
Janamejaya asked: "How, during a twelve-year drought, did the sage Sārasvata - whose wealth was austerity (tapas) - manage to teach the Vedas in ancient times?"
वैशंपायन उवाच ।
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः ।
दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥५॥
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः ।
दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥५॥
5. vaiśaṁpāyana uvāca ,
āsītpūrvaṁ mahārāja munirdhīmānmahātapāḥ ,
dadhīca iti vikhyāto brahmacārī jitendriyaḥ.
āsītpūrvaṁ mahārāja munirdhīmānmahātapāḥ ,
dadhīca iti vikhyāto brahmacārī jitendriyaḥ.
5.
vaiśaṃpāyanaḥ uvāca āsīt pūrvaṃ mahārāja muniḥ dhīmān
mahātāpāḥ dadhīca iti vikhyātaḥ brahmacārī jitendriyaḥ
mahātāpāḥ dadhīca iti vikhyātaḥ brahmacārī jitendriyaḥ
5.
vaiśaṃpāyanaḥ uvāca mahārāja pūrvam dhīmān mahātāpāḥ
dadhīca iti vikhyātaḥ jitendriyaḥ brahmacārī muniḥ āsīt
dadhīca iti vikhyātaḥ jitendriyaḥ brahmacārī muniḥ āsīt
5.
Vaiśampāyana said: "O great king, formerly there was a wise sage of great austerity (tapas), known as Dadīca, a celibate student (brahmacārī) who had mastered his senses."
तस्यातितपसः शक्रो बिभेति सततं विभो ।
न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥६॥
न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥६॥
6. tasyātitapasaḥ śakro bibheti satataṁ vibho ,
na sa lobhayituṁ śakyaḥ phalairbahuvidhairapi.
na sa lobhayituṁ śakyaḥ phalairbahuvidhairapi.
6.
tasya atitapasaḥ śakraḥ bibheti satataṃ vibho
na sa lobhayituṃ śakyaḥ phalaiḥ bahuvidhaiḥ api
na sa lobhayituṃ śakyaḥ phalaiḥ bahuvidhaiḥ api
6.
vibho tasya atitapasaḥ śakraḥ satatam bibheti
sa bahuvidhaiḥ phalaiḥ api lobhayitum na śakyaḥ
sa bahuvidhaiḥ phalaiḥ api lobhayitum na śakyaḥ
6.
O lord, Indra constantly fears him because of his immense austerity (tapas). He could not be enticed even by numerous kinds of rewards.
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः ।
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥७॥
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥७॥
7. pralobhanārthaṁ tasyātha prāhiṇotpākaśāsanaḥ ,
divyāmapsarasaṁ puṇyāṁ darśanīyāmalambusām.
divyāmapsarasaṁ puṇyāṁ darśanīyāmalambusām.
7.
pralobhanārtham tasya atha prāhiṇot pākaśāsanaḥ
divyām apsarasam puṇyām darśanīyām alambusām
divyām apsarasam puṇyām darśanīyām alambusām
7.
atha pākaśāsanaḥ tasya pralobhanārtham divyām
puṇyām darśanīyām apsarasam alambusām prāhiṇot
puṇyām darśanīyām apsarasam alambusām prāhiṇot
7.
Then Indra (Pākaśāsana) sent the divine, pure, and beautiful Apsaras Alambusā to tempt him.
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः ।
समीपतो महाराज सोपातिष्ठत भामिनी ॥८॥
समीपतो महाराज सोपातिष्ठत भामिनी ॥८॥
8. tasya tarpayato devānsarasvatyāṁ mahātmanaḥ ,
samīpato mahārāja sopātiṣṭhata bhāminī.
samīpato mahārāja sopātiṣṭhata bhāminī.
8.
tasya tarpayataḥ devān sarasvatyām mahātmanaḥ
samīpataḥ mahārāja sā upātiṣṭhata bhāminī
samīpataḥ mahārāja sā upātiṣṭhata bhāminī
8.
mahārāja sā bhāminī sarasvatyām devān tarpayataḥ
tasya mahātmanaḥ samīpataḥ upātiṣṭhata
tasya mahātmanaḥ samīpataḥ upātiṣṭhata
8.
O great king, the beautiful woman (Alambusā) approached that great-souled sage as he was propitiating the gods on the banks of the Sarasvati.
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः ।
रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ॥९॥
रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ॥९॥
9. tāṁ divyavapuṣaṁ dṛṣṭvā tasyarṣerbhāvitātmanaḥ ,
retaḥ skannaṁ sarasvatyāṁ tatsā jagrāha nimnagā.
retaḥ skannaṁ sarasvatyāṁ tatsā jagrāha nimnagā.
9.
tām divyavapuṣam dṛṣṭvā tasya ṛṣeḥ bhāvitātmanaḥ
retaḥ skannam sarasvatyām tat sā jagrāha nimnagā
retaḥ skannam sarasvatyām tat sā jagrāha nimnagā
9.
tām divyavapuṣam dṛṣṭvā bhāvitātmanaḥ tasya ṛṣeḥ retaḥ sarasvatyām skannam.
sā nimnagā tat jagrāha.
sā nimnagā tat jagrāha.
9.
Having seen that divine-bodied Apsaras, the semen (retas) of that sage, whose self (ātman) was cultivated, fell into the Sarasvati. The river (nimnagā) itself then took that.
कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ ।
सा दधार च तं गर्भं पुत्रहेतोर्महानदी ॥१०॥
सा दधार च तं गर्भं पुत्रहेतोर्महानदी ॥१०॥
10. kukṣau cāpyadadhaddṛṣṭvā tadretaḥ puruṣarṣabha ,
sā dadhāra ca taṁ garbhaṁ putrahetormahānadī.
sā dadhāra ca taṁ garbhaṁ putrahetormahānadī.
10.
kukṣau ca api adadhat dṛṣṭvā tat retaḥ puruṣarṣabha
sā dadhāra ca tam garbham putrahetoḥ mahānadī
sā dadhāra ca tam garbham putrahetoḥ mahānadī
10.
puruṣarṣabha! dṛṣṭvā tat retaḥ,
mahānadī ca kukṣau api adadhat,
sā ca putrahetoḥ tam garbham dadhāra.
mahānadī ca kukṣau api adadhat,
sā ca putrahetoḥ tam garbham dadhāra.
10.
O best of men (puruṣarṣabha), having seen that semen (retas), the great river (mahānadī) then placed it in her womb and carried that embryo for the sake of a son.
सुषुवे चापि समये पुत्रं सा सरितां वरा ।
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥११॥
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥११॥
11. suṣuve cāpi samaye putraṁ sā saritāṁ varā ,
jagāma putramādāya tamṛṣiṁ prati ca prabho.
jagāma putramādāya tamṛṣiṁ prati ca prabho.
11.
suṣuve ca api samaye putram sā saritām varā
jagāma putram ādāya tam ṛṣim prati ca prabho
jagāma putram ādāya tam ṛṣim prati ca prabho
11.
prabho sā saritām varā samaye putram ca api
suṣuve ca putram ādāya tam ṛṣim prati jagāma
suṣuve ca putram ādāya tam ṛṣim prati jagāma
11.
And at the opportune moment, that foremost among rivers gave birth to a son. Then, taking that son, O Lord, she approached that sage.
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् ।
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ।
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥१२॥
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ।
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥१२॥
12. ṛṣisaṁsadi taṁ dṛṣṭvā sā nadī munisattamam ,
tataḥ provāca rājendra dadatī putramasya tam ,
brahmarṣe tava putro'yaṁ tvadbhaktyā dhārito mayā.
tataḥ provāca rājendra dadatī putramasya tam ,
brahmarṣe tava putro'yaṁ tvadbhaktyā dhārito mayā.
12.
ṛṣisaṃsadi tam dṛṣṭvā sā nadī
munisattamam tataḥ provāca rājendra dadatī
putram asya tam brahmarṣe tava
putraḥ ayam tvat bhaktyā dhāritaḥ mayā
munisattamam tataḥ provāca rājendra dadatī
putram asya tam brahmarṣe tava
putraḥ ayam tvat bhaktyā dhāritaḥ mayā
12.
rājendra sā nadī ṛṣisaṃsadi tam
munisattamam dṛṣṭvā tataḥ asya tam putram
dadatī provāca brahmarṣe ayam
tava putraḥ mayā tvat bhaktyā dhāritaḥ
munisattamam dṛṣṭvā tataḥ asya tam putram
dadatī provāca brahmarṣe ayam
tava putraḥ mayā tvat bhaktyā dhāritaḥ
12.
Having seen that best of sages ("munisattama") in the assembly of sages, that river then spoke, O king, presenting him with his son: 'O brahmarṣi, this son of yours was carried by me due to my devotion (bhakti) to you.'
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् ।
तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥१३॥
तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥१३॥
13. dṛṣṭvā te'psarasaṁ reto yatskannaṁ prāgalambusām ,
tatkukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavatyaham.
tatkukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavatyaham.
13.
dṛṣṭvā te apsarasam retaḥ yat skannam prāgalambusām
tat kukṣiṇā vai brahmarṣe tvat bhaktyā dhṛtavatī aham
tat kukṣiṇā vai brahmarṣe tvat bhaktyā dhṛtavatī aham
13.
brahmarṣe te apsarasam dṛṣṭvā yat prāgalambusām skannam
retaḥ tat aham vai kukṣiṇā tvat bhaktyā dhṛtavatī
retaḥ tat aham vai kukṣiṇā tvat bhaktyā dhṛtavatī
13.
O brahmarṣi, that semen ("retas") of yours, which fell when you saw the apsara and were in a dangling posture ("prāgalambusām"), that very semen I indeed held in my womb by means of my devotion (bhakti) to you.
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् ।
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥१४॥
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥१४॥
14. na vināśamidaṁ gacchettvatteja iti niścayāt ,
pratigṛhṇīṣva putraṁ svaṁ mayā dattamaninditam.
pratigṛhṇīṣva putraṁ svaṁ mayā dattamaninditam.
14.
na vināśam idam gacchet tvat tejaḥ iti niścayāt
pratigṛhṇīṣva putram svam mayā dattam aninditam
pratigṛhṇīṣva putram svam mayā dattam aninditam
14.
idam tvat tejaḥ vināśam na gacchet iti niścayāt
mayā dattam aninditam svam putram pratigṛhṇīṣva
mayā dattam aninditam svam putram pratigṛhṇīṣva
14.
With the conviction (niścaya) that 'this "tejas" (energy or splendor) of yours should not be destroyed,' please accept your own blameless son, given by me.
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् ।
मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥१५॥
मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥१५॥
15. ityuktaḥ pratijagrāha prītiṁ cāvāpa uttamām ,
mantravaccopajighrattaṁ mūrdhni premṇā dvijottamaḥ.
mantravaccopajighrattaṁ mūrdhni premṇā dvijottamaḥ.
15.
iti uktaḥ pratijagrāha prītim ca avāpa uttamām
mantravat ca upajighrat tam mūrdhni premṇā dvijottamaḥ
mantravat ca upajighrat tam mūrdhni premṇā dvijottamaḥ
15.
iti uktaḥ dvijottamaḥ tam pratijagrāha ca uttamām
prītim avāpa ca premṇā mūrdhni mantravat upajighrat
prītim avāpa ca premṇā mūrdhni mantravat upajighrat
15.
After being spoken to in this manner, the excellent Brahmin (dvijottama) accepted him and experienced supreme joy. With great affection, he ritually smelled his head, accompanied by sacred recitations (mantra).
परिष्वज्य चिरं कालं तदा भरतसत्तम ।
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥१६॥
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥१६॥
16. pariṣvajya ciraṁ kālaṁ tadā bharatasattama ,
sarasvatyai varaṁ prādātprīyamāṇo mahāmuniḥ.
sarasvatyai varaṁ prādātprīyamāṇo mahāmuniḥ.
16.
pariṣvajya ciram kālam tadā bharatasattama
sarasvatyai varam prādāt priyamāṇaḥ mahāmuniḥ
sarasvatyai varam prādāt priyamāṇaḥ mahāmuniḥ
16.
tadā bharatasattama mahāmuniḥ ciram kālam
pariṣvajya priyamāṇaḥ sarasvatyai varam prādāt
pariṣvajya priyamāṇaḥ sarasvatyai varam prādāt
16.
Then, O best of the Bharatas, after embracing for a long time, the great sage, being pleased, granted a boon to Sarasvati.
विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः ।
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥१७॥
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥१७॥
17. viśve devāḥ sapitaro gandharvāpsarasāṁ gaṇāḥ ,
tṛptiṁ yāsyanti subhage tarpyamāṇāstavāmbhasā.
tṛptiṁ yāsyanti subhage tarpyamāṇāstavāmbhasā.
17.
viśve devāḥ sapitaraḥ gandharvāpsarasām gaṇāḥ
tṛptim yāsyanti subhage tarpyamāṇāḥ tava ambhasā
tṛptim yāsyanti subhage tarpyamāṇāḥ tava ambhasā
17.
subhage viśve devāḥ sapitaraḥ gandharvāpsarasām
gaṇāḥ tava ambhasā tarpyamāṇāḥ tṛptim yāsyanti
gaṇāḥ tava ambhasā tarpyamāṇāḥ tṛptim yāsyanti
17.
O fortunate one, all the gods, along with the ancestors (pitṛs), and the hosts of Gandharvas and Apsaras, will achieve satisfaction when propitiated by your waters.
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् ।
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥१८॥
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥१८॥
18. ityuktvā sa tu tuṣṭāva vacobhirvai mahānadīm ,
prītaḥ paramahṛṣṭātmā yathāvacchṛṇu pārthiva.
prītaḥ paramahṛṣṭātmā yathāvacchṛṇu pārthiva.
18.
iti uktvā sa tu tuṣṭāva vacobhiḥ vai mahānadīm
prītaḥ paramahṛṣṭātmā yathāvat śṛṇu pārthiva
prītaḥ paramahṛṣṭātmā yathāvat śṛṇu pārthiva
18.
iti uktvā sa tu prītaḥ paramahṛṣṭātmā vacobhiḥ
vai mahānadīm tuṣṭāva pārthiva yathāvat śṛṇu
vai mahānadīm tuṣṭāva pārthiva yathāvat śṛṇu
18.
Having spoken thus, he, delighted and with a supremely joyful heart (ātman), praised the great river (Sarasvati) with these words. O ruler (pārthiva), listen to this properly.
प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा ।
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥१९॥
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥१९॥
19. prasṛtāsi mahābhāge saraso brahmaṇaḥ purā ,
jānanti tvāṁ saricchreṣṭhe munayaḥ saṁśitavratāḥ.
jānanti tvāṁ saricchreṣṭhe munayaḥ saṁśitavratāḥ.
19.
prasṛtā asi mahābhāge sarasaḥ brahmaṇaḥ purā
jānanti tvām saricchreṣṭhe munayaḥ saṃśitavratāḥ
jānanti tvām saricchreṣṭhe munayaḥ saṃśitavratāḥ
19.
mahābhāge saricchreṣṭhe tvam brahmaṇaḥ sarasaḥ purā
prasṛtā asi saṃśitavratāḥ munayaḥ tvām jānanti
prasṛtā asi saṃśitavratāḥ munayaḥ tvām jānanti
19.
O highly revered one (mahābhāge), you formerly emerged from the lake of Brahmā. O best of rivers (saricchreṣṭhe), the sages who are firm in their vows (saṃśitavratāḥ) know you.
मम प्रियकरी चापि सततं प्रियदर्शने ।
तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि ॥२०॥
तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि ॥२०॥
20. mama priyakarī cāpi satataṁ priyadarśane ,
tasmātsārasvataḥ putro mahāṁste varavarṇini.
tasmātsārasvataḥ putro mahāṁste varavarṇini.
20.
mama priyakarī ca api satatam priyadarśane
tasmāt sārasvataḥ putraḥ mahān te varavarṇini
tasmāt sārasvataḥ putraḥ mahān te varavarṇini
20.
priyadarśane varavarṇini tvam mama satatam priyakarī ca
asi api tasmāt mahān sārasvataḥ putraḥ te (bhaviṣyati)
asi api tasmāt mahān sārasvataḥ putraḥ te (bhaviṣyati)
20.
O lady delightful to behold (priyadarśane), you are always dear and beneficial to me. Therefore, O beautiful lady (varavarṇini), a great son, Sarasvata, will be born to you.
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः ।
सारस्वत इति ख्यातो भविष्यति महातपाः ॥२१॥
सारस्वत इति ख्यातो भविष्यति महातपाः ॥२१॥
21. tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ ,
sārasvata iti khyāto bhaviṣyati mahātapāḥ.
sārasvata iti khyāto bhaviṣyati mahātapāḥ.
21.
tava eva nāmnā prathitaḥ putraḥ te lokabhāvanaḥ
sārasvataḥ iti khyātaḥ bhaviṣyati mahātapāḥ
sārasvataḥ iti khyātaḥ bhaviṣyati mahātapāḥ
21.
tava eva nāmnā prathitaḥ lokabhāvanaḥ te putraḥ
sārasvataḥ iti khyātaḥ mahātapāḥ bhaviṣyati
sārasvataḥ iti khyātaḥ mahātapāḥ bhaviṣyati
21.
Your son will indeed be famous by your very name, renowned as Sarasvata, the sustainer of the world, and possessing great spiritual discipline (tapas).
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् ।
सारस्वतो महाभागे वेदानध्यापयिष्यति ॥२२॥
सारस्वतो महाभागे वेदानध्यापयिष्यति ॥२२॥
22. eṣa dvādaśavārṣikyāmanāvṛṣṭyāṁ dvijarṣabhān ,
sārasvato mahābhāge vedānadhyāpayiṣyati.
sārasvato mahābhāge vedānadhyāpayiṣyati.
22.
eṣa dvādaśavārṣikyām anāvṛṣṭyām dvijarṣabhān
sārasvataḥ mahābhāge vedān adhyāpayiṣyati
sārasvataḥ mahābhāge vedān adhyāpayiṣyati
22.
mahābhāge eṣa sārasvataḥ dvādaśavārṣikyām
anāvṛṣṭyām dvijarṣabhān vedān adhyāpayiṣyati
anāvṛṣṭyām dvijarṣabhān vedān adhyāpayiṣyati
22.
O highly revered one (mahābhāge), this Sarasvata will teach the Vedas to the foremost Brahmins (dvija) during a twelve-year drought.
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे ।
भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥२३॥
भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥२३॥
23. puṇyābhyaśca saridbhyastvaṁ sadā puṇyatamā śubhe ,
bhaviṣyasi mahābhāge matprasādātsarasvati.
bhaviṣyasi mahābhāge matprasādātsarasvati.
23.
puṇyābhyaḥ ca saridbhyaḥ tvam sadā puṇyatamā
śubhe bhaviṣyasi mahābhāge matprasādāt sarasvati
śubhe bhaviṣyasi mahābhāge matprasādāt sarasvati
23.
sarasvati śubhe mahābhāge tvam puṇyābhyaḥ
saridbhyaḥ ca sadā puṇyatamā bhaviṣyasi matprasādāt
saridbhyaḥ ca sadā puṇyatamā bhaviṣyasi matprasādāt
23.
O auspicious and greatly fortunate Sarasvati, by my grace, you will always be the holiest among all holy rivers.
एवं सा संस्तुता तेन वरं लब्ध्वा महानदी ।
पुत्रमादाय मुदिता जगाम भरतर्षभ ॥२४॥
पुत्रमादाय मुदिता जगाम भरतर्षभ ॥२४॥
24. evaṁ sā saṁstutā tena varaṁ labdhvā mahānadī ,
putramādāya muditā jagāma bharatarṣabha.
putramādāya muditā jagāma bharatarṣabha.
24.
evam sā saṃstutā tena varam labdhvā mahānadī
putram ādāya muditā jagāma bharatarṣabha
putram ādāya muditā jagāma bharatarṣabha
24.
bharatarṣabha evam tena saṃstutā sā mahānadī
muditā varam labdhvā putram ādāya jagāma
muditā varam labdhvā putram ādāya jagāma
24.
O best of the Bharatas, thus praised by him, that great river (Sarasvati), delighted, obtained a boon and departed, taking her son.
एतस्मिन्नेव काले तु विरोधे देवदानवैः ।
शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ॥२५॥
शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ॥२५॥
25. etasminneva kāle tu virodhe devadānavaiḥ ,
śakraḥ praharaṇānveṣī lokāṁstrīnvicacāra ha.
śakraḥ praharaṇānveṣī lokāṁstrīnvicacāra ha.
25.
etasmin eva kāle tu virodhe devadānavaiḥ
śakraḥ praharanānveṣī lokān trīn vicacāra ha
śakraḥ praharanānveṣī lokān trīn vicacāra ha
25.
etasmin eva kāle tu devadānavaiḥ virodhe
śakraḥ praharanānveṣī trīn lokān ha vicacāra
śakraḥ praharanānveṣī trīn lokān ha vicacāra
25.
Indeed, at this very time, due to the conflict between the gods and the Dānavas, Indra (Śakra), seeking a weapon, wandered through the three worlds.
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा ।
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥२६॥
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥२६॥
26. na copalebhe bhagavāñśakraḥ praharaṇaṁ tadā ,
yadvai teṣāṁ bhavedyogyaṁ vadhāya vibudhadviṣām.
yadvai teṣāṁ bhavedyogyaṁ vadhāya vibudhadviṣām.
26.
na ca upalebhe bhagavān śakraḥ praharanam tadā
yat vai teṣām bhavet yogyam vadhāya vibudhadviṣām
yat vai teṣām bhavet yogyam vadhāya vibudhadviṣām
26.
tadā ca bhagavān śakraḥ yat teṣām vibudhadviṣām
vadhāya yogyam bhavet praharanam na vai upalebhe
vadhāya yogyam bhavet praharanam na vai upalebhe
26.
And then, the venerable Indra (Śakra) did not find a weapon that would indeed be suitable for the slaying of the enemies of the gods (Dānavas).
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः ।
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥२७॥
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥२७॥
27. tato'bravītsurāñśakro na me śakyā mahāsurāḥ ,
ṛte'sthibhirdadhīcasya nihantuṁ tridaśadviṣaḥ.
ṛte'sthibhirdadhīcasya nihantuṁ tridaśadviṣaḥ.
27.
tataḥ abravīt surān śakraḥ na me śakyāḥ mahāsurāḥ
ṛte asthibhiḥ dadhīcasya nihantum tridaśadviṣaḥ
ṛte asthibhiḥ dadhīcasya nihantum tridaśadviṣaḥ
27.
śakraḥ tataḥ surān abravīt - me dadhīcasya asthibhiḥ
ṛte mahāsurāḥ tridaśadviṣaḥ nihantum na śakyāḥ
ṛte mahāsurāḥ tridaśadviṣaḥ nihantum na śakyāḥ
27.
Then Indra addressed the gods, saying, "The great asuras, these enemies of the gods, cannot be slain by me without the bones of Dadhīci."
तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः ।
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥२८॥
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥२८॥
28. tasmādgatvā ṛṣiśreṣṭho yācyatāṁ surasattamāḥ ,
dadhīcāsthīni dehīti tairvadhiṣyāmahe ripūn.
dadhīcāsthīni dehīti tairvadhiṣyāmahe ripūn.
28.
tasmāt gatvā ṛṣiśreṣṭhaḥ yācyatām surasattamāḥ
dadhīci asthīni dehi iti taiḥ vadhiṣyāmahe ripūn
dadhīci asthīni dehi iti taiḥ vadhiṣyāmahe ripūn
28.
surasattamāḥ tasmāt gatvā ṛṣiśreṣṭhaḥ yācyatām -
dadhīci asthīni dehi iti - taiḥ ripūn vadhiṣyāmahe
dadhīci asthīni dehi iti - taiḥ ripūn vadhiṣyāmahe
28.
Therefore, O foremost among gods, go and implore that great sage (Dadhīci), saying, 'Give us Dadhīci's bones!' With them, we shall conquer our foes.
स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा ।
प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ।
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ॥२९॥
प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ।
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ॥२९॥
29. sa devairyācito'sthīni yatnādṛṣivarastadā ,
prāṇatyāgaṁ kuruṣveti cakāraivāvicārayan ,
sa lokānakṣayānprāpto devapriyakarastadā.
prāṇatyāgaṁ kuruṣveti cakāraivāvicārayan ,
sa lokānakṣayānprāpto devapriyakarastadā.
29.
saḥ devaiḥ yācitaḥ asthīni yatnāt
ṛṣivaraḥ tadā prāṇatyāgam kuruṣva
iti cakāra eva avicārayan saḥ lokān
akṣayān prāptaḥ devapriyakarah tadā
ṛṣivaraḥ tadā prāṇatyāgam kuruṣva
iti cakāra eva avicārayan saḥ lokān
akṣayān prāptaḥ devapriyakarah tadā
29.
tadā devaiḥ yatnāt asthīni yācitaḥ saḥ ṛṣivaraḥ avicārayan eva prāṇatyāgam kuruṣva iti cakāra.
tadā saḥ devapriyakarah akṣayān lokān prāptaḥ
tadā saḥ devapriyakarah akṣayān lokān prāptaḥ
29.
Then, that foremost sage (Dadhīci), being earnestly implored by the gods for his bones, resolved upon the sacrifice of his life (prāṇatyāga) without any hesitation. Thus, that benefactor of the gods attained imperishable worlds.
तस्यास्थिभिरथो शक्रः संप्रहृष्टमनास्तदा ।
कारयामास दिव्यानि नानाप्रहरणान्युत ।
वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ॥३०॥
कारयामास दिव्यानि नानाप्रहरणान्युत ।
वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ॥३०॥
30. tasyāsthibhiratho śakraḥ saṁprahṛṣṭamanāstadā ,
kārayāmāsa divyāni nānāpraharaṇānyuta ,
vajrāṇi cakrāṇi gadā gurudaṇḍāṁśca puṣkalān.
kārayāmāsa divyāni nānāpraharaṇānyuta ,
vajrāṇi cakrāṇi gadā gurudaṇḍāṁśca puṣkalān.
30.
tasya asthibhiḥ atho śakraḥ
samprahṛṣṭamanāḥ tadā kārayāmāsa divyāni
nānāpraharaṇāni uta vajrāṇi
cakrāṇi gadāḥ gurudaṇḍān ca puṣkalān
samprahṛṣṭamanāḥ tadā kārayāmāsa divyāni
nānāpraharaṇāni uta vajrāṇi
cakrāṇi gadāḥ gurudaṇḍān ca puṣkalān
30.
atho tadā tasya asthibhiḥ
samprahṛṣṭamanāḥ śakraḥ divyāni nānāpraharaṇāni
uta vajrāṇi cakrāṇi gadāḥ
ca puṣkalān gurudaṇḍān kārayāmāsa
samprahṛṣṭamanāḥ śakraḥ divyāni nānāpraharaṇāni
uta vajrāṇi cakrāṇi gadāḥ
ca puṣkalān gurudaṇḍān kārayāmāsa
30.
Then, with those bones of his, Indra, whose mind was greatly delighted, caused various divine weapons to be made. These included thunderbolts (vajra), discus-weapons (cakra), maces, and many powerful heavy staffs.
स हि तीव्रेण तपसा संभृतः परमर्षिणा ।
प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥३१॥
प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥३१॥
31. sa hi tīvreṇa tapasā saṁbhṛtaḥ paramarṣiṇā ,
prajāpatisutenātha bhṛguṇā lokabhāvanaḥ.
prajāpatisutenātha bhṛguṇā lokabhāvanaḥ.
31.
saḥ hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā
prajāpatisutena atha bhṛguṇā lokabhāvanaḥ
prajāpatisutena atha bhṛguṇā lokabhāvanaḥ
31.
hi saḥ lokabhāvanaḥ paramarṣiṇā prajāpatisutena
bhṛguṇā tīvreṇa tapasā saṃbhṛtaḥ
bhṛguṇā tīvreṇa tapasā saṃbhṛtaḥ
31.
Indeed, he, the sustainer of the worlds, was created by the great sage Bhṛgu, the son of Prajāpati, through intense spiritual discipline (tapas).
अतिकायः स तेजस्वी लोकसारविनिर्मितः ।
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ।
नित्यमुद्विजते चास्य तेजसा पाकशासनः ॥३२॥
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ।
नित्यमुद्विजते चास्य तेजसा पाकशासनः ॥३२॥
32. atikāyaḥ sa tejasvī lokasāravinirmitaḥ ,
jajñe śailaguruḥ prāṁśurmahimnā prathitaḥ prabhuḥ ,
nityamudvijate cāsya tejasā pākaśāsanaḥ.
jajñe śailaguruḥ prāṁśurmahimnā prathitaḥ prabhuḥ ,
nityamudvijate cāsya tejasā pākaśāsanaḥ.
32.
atikāyaḥ saḥ tejasvī lokasāravinirmitaḥ
jajñe śailaguruḥ prāṃśuḥ
mahimnā prathitaḥ prabhuḥ nityam
udvijate ca asya tejasā pākaśāsanaḥ
jajñe śailaguruḥ prāṃśuḥ
mahimnā prathitaḥ prabhuḥ nityam
udvijate ca asya tejasā pākaśāsanaḥ
32.
saḥ atikāyaḥ tejasvī lokasāravinirmitaḥ
śailaguruḥ prāṃśuḥ mahimnā
prathitaḥ prabhuḥ jajñe ca asya
tejasa pākaśāsanaḥ nityam udvijate
śailaguruḥ prāṃśuḥ mahimnā
prathitaḥ prabhuḥ jajñe ca asya
tejasa pākaśāsanaḥ nityam udvijate
32.
That enormously bodied, powerful being, fashioned from the essence of the worlds, was born; he was tall and vast as a mountain, a lord renowned for his majesty. And Pākaśāsana (Indra) constantly trembles due to his radiance.
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत ।
भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ।
दैत्यदानववीराणां जघान नवतीर्नव ॥३३॥
भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ।
दैत्यदानववीराणां जघान नवतीर्नव ॥३३॥
33. tena vajreṇa bhagavānmantrayuktena bhārata ,
bhṛśaṁ krodhavisṛṣṭena brahmatejobhavena ca ,
daityadānavavīrāṇāṁ jaghāna navatīrnava.
bhṛśaṁ krodhavisṛṣṭena brahmatejobhavena ca ,
daityadānavavīrāṇāṁ jaghāna navatīrnava.
33.
tena vajreṇa bhagavān mantrayuktena
bhārata bhṛśam krodhavisṛṣṭena
brahmatejobhavena ca
daityadānavavīrāṇām jaghāna navatīḥ nava
bhārata bhṛśam krodhavisṛṣṭena
brahmatejobhavena ca
daityadānavavīrāṇām jaghāna navatīḥ nava
33.
bhārata bhagavān tena mantrayuktena
bhṛśam krodhavisṛṣṭena ca
brahmatejobhavena vajreṇa
daityadānavavīrāṇām nava navatīḥ jaghāna
bhṛśam krodhavisṛṣṭena ca
brahmatejobhavena vajreṇa
daityadānavavīrāṇām nava navatīḥ jaghāna
33.
O Bhārata, with that thunderbolt, which was imbued with sacred incantations (mantras), released with great fury, and born from spiritual power (brahma-tejas), the divine one slew nine times ninety heroes of the Daityas and Dānavas.
अथ काले व्यतिक्रान्ते महत्यतिभयंकरे ।
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥३४॥
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥३४॥
34. atha kāle vyatikrānte mahatyatibhayaṁkare ,
anāvṛṣṭiranuprāptā rājandvādaśavārṣikī.
anāvṛṣṭiranuprāptā rājandvādaśavārṣikī.
34.
atha kāle vyatikrānte mahati atibhayaṃkare
anāvṛṣṭiḥ anuprāptā rājan dvādaśavārṣikī
anāvṛṣṭiḥ anuprāptā rājan dvādaśavārṣikī
34.
atha rājan mahati atibhayaṃkare kāle
vyatikrānte dvādaśavārṣikī anāvṛṣṭiḥ anuprāptā
vyatikrānte dvādaśavārṣikī anāvṛṣṭiḥ anuprāptā
34.
Then, O king, after a considerable and extremely dreadful period of time had elapsed, a drought lasting twelve years occurred.
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः ।
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥३५॥
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥३५॥
35. tasyāṁ dvādaśavārṣikyāmanāvṛṣṭyāṁ maharṣayaḥ ,
vṛttyarthaṁ prādravanrājankṣudhārtāḥ sarvatodiśam.
vṛttyarthaṁ prādravanrājankṣudhārtāḥ sarvatodiśam.
35.
tasyām dvādaśavārṣikyām anāvṛṣṭyām maharṣayaḥ
vṛttyartham prādravan rājan kṣudhārtāḥ sarvatodiśam
vṛttyartham prādravan rājan kṣudhārtāḥ sarvatodiśam
35.
rājan tasyām dvādaśavārṣikyām anāvṛṣṭyām kṣudhārtāḥ
maharṣayaḥ vṛttyartham sarvatodiśam prādravan
maharṣayaḥ vṛttyartham sarvatodiśam prādravan
35.
O King, during that twelve-year-long drought, the great sages, afflicted by hunger, fled in all directions for their livelihood.
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा ।
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥३६॥
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥३६॥
36. digbhyastānpradrutāndṛṣṭvā muniḥ sārasvatastadā ,
gamanāya matiṁ cakre taṁ provāca sarasvatī.
gamanāya matiṁ cakre taṁ provāca sarasvatī.
36.
digbhyaḥ tān pradrutān dṛṣṭvā muniḥ sārasvataḥ
tadā gamanāya matim cakre tam provāca sarasvatī
tadā gamanāya matim cakre tam provāca sarasvatī
36.
tadā muniḥ sārasvataḥ digbhyaḥ tān pradrutān dṛṣṭvā gamanāya matim cakre,
sarasvatī tam provāca
sarasvatī tam provāca
36.
Seeing those [sages] who had fled from various directions, the sage Sarasvata then resolved to leave. Sarasvati then spoke to him.
न गन्तव्यमितः पुत्र तवाहारमहं सदा ।
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥३७॥
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥३७॥
37. na gantavyamitaḥ putra tavāhāramahaṁ sadā ,
dāsyāmi matsyapravarānuṣyatāmiha bhārata.
dāsyāmi matsyapravarānuṣyatāmiha bhārata.
37.
na gantavyam itaḥ putra tava āhāram aham sadā
dāsyāmi matsyapravarān uṣyatām iha bhārata
dāsyāmi matsyapravarān uṣyatām iha bhārata
37.
putra,
bhārata,
itaḥ na gantavyam.
aham tava āhāram sadā matsyapravarān dāsyāmi.
iha uṣyatām.
bhārata,
itaḥ na gantavyam.
aham tava āhāram sadā matsyapravarān dāsyāmi.
iha uṣyatām.
37.
Son, you must not go from here. I will always provide you with your food, excellent fish. Remain here, O descendant of Bharata.
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा ।
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥३८॥
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥३८॥
38. ityuktastarpayāmāsa sa pitṝndevatāstathā ,
āhāramakaronnityaṁ prāṇānvedāṁśca dhārayan.
āhāramakaronnityaṁ prāṇānvedāṁśca dhārayan.
38.
iti uktaḥ saḥ pitṝn devatāḥ tathā āhāram
akarot nityam prāṇān vedān ca dhārayan
akarot nityam prāṇān vedān ca dhārayan
38.
iti uktaḥ saḥ pitṝn tathā devatāḥ tarpayāmāsa.
prāṇān vedān ca dhārayan nityam āhāram akarot.
prāṇān vedān ca dhārayan nityam āhāram akarot.
38.
Thus addressed, he (Sarasvata) then propitiated the ancestors and the deities. Maintaining his vital breaths (prāṇas) and the Vedas, he partook of food daily.
अथ तस्यामतीतायामनावृष्ट्यां महर्षयः ।
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥३९॥
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥३९॥
39. atha tasyāmatītāyāmanāvṛṣṭyāṁ maharṣayaḥ ,
anyonyaṁ paripapracchuḥ punaḥ svādhyāyakāraṇāt.
anyonyaṁ paripapracchuḥ punaḥ svādhyāyakāraṇāt.
39.
atha tasyām atītāyām anāvṛṣṭyām maharṣayaḥ
anyonyam paripapracchuḥ punaḥ svādhyāyakāraṇāt
anyonyam paripapracchuḥ punaḥ svādhyāyakāraṇāt
39.
atha tasyām atītāyām anāvṛṣṭyām maharṣayaḥ
punaḥ svādhyāyakāraṇāt anyonyam paripapracchuḥ
punaḥ svādhyāyakāraṇāt anyonyam paripapracchuḥ
39.
Then, when that drought had passed, the great sages questioned each other again concerning the study of sacred texts.
तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् ।
सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ॥४०॥
सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ॥४०॥
40. teṣāṁ kṣudhāparītānāṁ naṣṭā vedā vidhāvatām ,
sarveṣāmeva rājendra na kaścitpratibhānavān.
sarveṣāmeva rājendra na kaścitpratibhānavān.
40.
teṣām kṣudhāparītānām naṣṭāḥ vedāḥ vidhāvatām
sarveṣām eva rājendra na kaścit pratibhānavān
sarveṣām eva rājendra na kaścit pratibhānavān
40.
rājendra sarveṣām eva teṣām kṣudhāparītānām vidhāvatām vedāḥ naṣṭāḥ,
kaścit pratibhānavān na
kaścit pratibhānavān na
40.
O king of kings, for all of them, who were overcome by hunger and constantly moving, the Vedas were lost, and not one among them was truly sagacious.
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् ।
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥४१॥
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥४१॥
41. atha kaścidṛṣisteṣāṁ sārasvatamupeyivān ,
kurvāṇaṁ saṁśitātmānaṁ svādhyāyamṛṣisattamam.
kurvāṇaṁ saṁśitātmānaṁ svādhyāyamṛṣisattamam.
41.
atha kaścit ṛṣiḥ teṣām sārasvatam upeyivān
kurvāṇam saṃśitātmānam svādhyāyam ṛṣisattamam
kurvāṇam saṃśitātmānam svādhyāyam ṛṣisattamam
41.
atha teṣām kaścit ṛṣiḥ saṃśitātmānam ṛṣisattamam
svādhyāyam kurvāṇam sārasvatam upeyivān
svādhyāyam kurvāṇam sārasvatam upeyivān
41.
Then, one sage among them approached Sarasvata, who was the best of sages and was performing his sacred study with a disciplined mind (ātman).
स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् ।
स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ॥४२॥
स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ॥४२॥
42. sa gatvācaṣṭa tebhyaśca sārasvatamatiprabham ,
svādhyāyamamaraprakhyaṁ kurvāṇaṁ vijane jane.
svādhyāyamamaraprakhyaṁ kurvāṇaṁ vijane jane.
42.
sa gatvā ācaṣṭa tebhyaḥ ca sārasvatam atiprabham
svādhyāyam amaraprakhyam kurvāṇam vijane jane
svādhyāyam amaraprakhyam kurvāṇam vijane jane
42.
ca sa gatvā tebhyaḥ vijane jane atiprabham
amaraprakhyam svādhyāyam kurvāṇam sārasvatam ācaṣṭa
amaraprakhyam svādhyāyam kurvāṇam sārasvatam ācaṣṭa
42.
And he, having gone, reported to them about Sarasvata, who was exceedingly brilliant and god-like, performing sacred study in a solitary place.
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः ।
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥४३॥
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥४३॥
43. tataḥ sarve samājagmustatra rājanmaharṣayaḥ ,
sārasvataṁ muniśreṣṭhamidamūcuḥ samāgatāḥ.
sārasvataṁ muniśreṣṭhamidamūcuḥ samāgatāḥ.
43.
tataḥ sarve samājagmuḥ tatra rājan maharṣayaḥ
| sārasvatam muniśreṣṭham idam ūcuḥ samāgatāḥ
| sārasvatam muniśreṣṭham idam ūcuḥ samāgatāḥ
43.
rājan,
tataḥ sarve maharṣayaḥ tatra samājagmuḥ samāgatāḥ (te) muniśreṣṭham sārasvatam idam ūcuḥ
tataḥ sarve maharṣayaḥ tatra samājagmuḥ samāgatāḥ (te) muniśreṣṭham sārasvatam idam ūcuḥ
43.
Then, O King, all the great sages (maharṣayaḥ) gathered there. Having assembled, they said this to Sarasvata, the foremost among sages.
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः ।
शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ॥४४॥
शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ॥४४॥
44. asmānadhyāpayasveti tānuvāca tato muniḥ ,
śiṣyatvamupagacchadhvaṁ vidhivadbho mametyuta.
śiṣyatvamupagacchadhvaṁ vidhivadbho mametyuta.
44.
asmān adhyāpayasva iti tān uvāca tataḥ muniḥ |
śiṣyatvam upagacchadhvam vidhivat bho mama iti uta
śiṣyatvam upagacchadhvam vidhivat bho mama iti uta
44.
iti 'asmān adhyāpayasva' tataḥ muniḥ tān uvāca (sa uvāca) 'bho,
vidhivat mama śiṣyatvam upagacchadhvam' iti uta
vidhivat mama śiṣyatvam upagacchadhvam' iti uta
44.
'Teach us!' - thus the sage then said to them, 'O sirs, become my disciples (śiṣyatvam) according to the prescribed rites.'
ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक ।
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥४५॥
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥४५॥
45. tato'bravīdṛṣigaṇo bālastvamasi putraka ,
sa tānāha na me dharmo naśyediti punarmunīn.
sa tānāha na me dharmo naśyediti punarmunīn.
45.
tataḥ abravīt ṛṣigaṇaḥ bālaḥ tvam asi putrakā |
sa tān āha na me dharmaḥ naśyet iti punaḥ munīn
sa tān āha na me dharmaḥ naśyet iti punaḥ munīn
45.
tataḥ ṛṣigaṇaḥ abravīt 'putrakā,
tvam bālaḥ asi' iti sa punaḥ tān munīn āha 'me dharmaḥ na naśyet' iti
tvam bālaḥ asi' iti sa punaḥ tān munīn āha 'me dharmaḥ na naśyet' iti
45.
Then the group of sages (ṛṣigaṇaḥ) said, 'My dear son (putrakā), you are just a child!' But he replied to those sages again, saying, 'My proper conduct (dharma) must not perish.'
यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः ।
म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥४६॥
म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥४६॥
46. yo hyadharmeṇa vibrūyādgṛhṇīyādvāpyadharmataḥ ,
mriyatāṁ tāvubhau kṣipraṁ syātāṁ vā vairiṇāvubhau.
mriyatāṁ tāvubhau kṣipraṁ syātāṁ vā vairiṇāvubhau.
46.
yaḥ hi adharmeṇa vibrūyāt gṛhṇīyāt vā api adharmataḥ
| mriyatām tau ubhau kṣipram syātām vā vairiṇau ubhau
| mriyatām tau ubhau kṣipram syātām vā vairiṇau ubhau
46.
yaḥ hi adharmeṇa vibrūyāt vā adharmataḥ api gṛhṇīyāt tau ubhau kṣipram mriyatām,
vā ubhau vairiṇau syātām
vā ubhau vairiṇau syātām
46.
Indeed, whoever teaches by unrighteous means (adharmeṇa) or accepts (knowledge) unrighteously (adharmataḥ) - may both of them quickly die, or may both become enemies.
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥४७॥
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥४७॥
47. na hāyanairna palitairna vittena na bandhubhiḥ ,
ṛṣayaścakrire dharmaṁ yo'nūcānaḥ sa no mahān.
ṛṣayaścakrire dharmaṁ yo'nūcānaḥ sa no mahān.
47.
na hāyanaiḥ na palitaiḥ na vittena na bandhubhiḥ
ṛṣayaḥ cakrire dharmam yaḥ anūcānaḥ saḥ naḥ mahān
ṛṣayaḥ cakrire dharmam yaḥ anūcānaḥ saḥ naḥ mahān
47.
ṛṣayaḥ dharmam cakrire na hāyanaiḥ na palitaiḥ na
vittena na bandhubhiḥ yaḥ anūcānaḥ saḥ naḥ mahān
vittena na bandhubhiḥ yaḥ anūcānaḥ saḥ naḥ mahān
47.
The sages determined that what constitutes intrinsic nature (dharma) is not based on age, grey hairs, wealth, or family connections; rather, the one who is learned (anūcāna) is considered great by us.
एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः ।
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥४८॥
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥४८॥
48. etacchrutvā vacastasya munayaste vidhānataḥ ,
tasmādvedānanuprāpya punardharmaṁ pracakrire.
tasmādvedānanuprāpya punardharmaṁ pracakrire.
48.
etat śrutvā vacaḥ tasya munayaḥ te vidhānataḥ
tasmāt vedān anuprāpya punar dharmam pracakrire
tasmāt vedān anuprāpya punar dharmam pracakrire
48.
tasya vacaḥ etat śrutvā te munayaḥ tasmāt vedān
anuprāpya vidhānataḥ punar dharmam pracakrire
anuprāpya vidhānataḥ punar dharmam pracakrire
48.
Having heard his words, those sages then properly received the Vedas from him and subsequently re-established the natural law (dharma).
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे ।
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥४९॥
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥४९॥
49. ṣaṣṭirmunisahasrāṇi śiṣyatvaṁ pratipedire ,
sārasvatasya viprarṣervedasvādhyāyakāraṇāt.
sārasvatasya viprarṣervedasvādhyāyakāraṇāt.
49.
ṣaṣṭiḥ munisahasrāṇi śiṣyatvam pratipedire
sārasvatasya viprarṣeḥ vedasvādhyāyakāraṇāt
sārasvatasya viprarṣeḥ vedasvādhyāyakāraṇāt
49.
vedasvādhyāyakāraṇāt ṣaṣṭiḥ munisahasrāṇi
sārasvatasya viprarṣeḥ śiṣyatvam pratipedire
sārasvatasya viprarṣeḥ śiṣyatvam pratipedire
49.
For the sake of Vedic self-study, sixty thousand sages accepted discipleship under the Brahmin-sage Sarasvata.
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् ।
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥५०॥
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥५०॥
50. muṣṭiṁ muṣṭiṁ tataḥ sarve darbhāṇāṁ te'bhyupāharan ,
tasyāsanārthaṁ viprarṣerbālasyāpi vaśe sthitāḥ.
tasyāsanārthaṁ viprarṣerbālasyāpi vaśe sthitāḥ.
50.
muṣṭim muṣṭim tataḥ sarve darbhāṇām te abhyupāharan
tasya āsanārtham viprarṣeḥ bālasya api vaśe sthitāḥ
tasya āsanārtham viprarṣeḥ bālasya api vaśe sthitāḥ
50.
tataḥ sarve te bālasya api viprarṣeḥ tasya āsanārtham
muṣṭim muṣṭim darbhāṇām abhyupāharan vaśe sthitāḥ
muṣṭim muṣṭim darbhāṇām abhyupāharan vaśe sthitāḥ
50.
Then, all of them, handful by handful, brought darbha grass for the seat of that Brahmin-sage, remaining obedient to him even though he was a child.
तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ ।
जगाम तीर्थं मुदितः क्रमेण ख्यातं महद्वृद्धकन्या स्म यत्र ॥५१॥
जगाम तीर्थं मुदितः क्रमेण ख्यातं महद्वृद्धकन्या स्म यत्र ॥५१॥
51. tatrāpi dattvā vasu rauhiṇeyo; mahābalaḥ keśavapūrvajo'tha ,
jagāma tīrthaṁ muditaḥ krameṇa; khyātaṁ mahadvṛddhakanyā sma yatra.
jagāma tīrthaṁ muditaḥ krameṇa; khyātaṁ mahadvṛddhakanyā sma yatra.
51.
tatra api dattvā vasu rauhiṇeyaḥ
mahābalaḥ keśavapūrvajaḥ atha
jagāma tīrtham muditaḥ krameṇa
khyātam mahat vṛddhakanyā sma yatra
mahābalaḥ keśavapūrvajaḥ atha
jagāma tīrtham muditaḥ krameṇa
khyātam mahat vṛddhakanyā sma yatra
51.
atha mahābalaḥ keśavapūrvajaḥ rauhiṇeyaḥ
tatra api vasu dattvā muditaḥ
krameṇa yatra vṛddhakanyā sma [āsīt]
tat mahat khyātam tīrtham jagāma
tatra api vasu dattvā muditaḥ
krameṇa yatra vṛddhakanyā sma [āsīt]
tat mahat khyātam tīrtham jagāma
51.
Then, Balarāma, the mighty son of Rohiṇī and elder brother of Keśava, after distributing wealth there, proceeded joyfully, step by step, to a great and renowned pilgrimage site where an old maiden (vṛddhakanyā) once lived.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50 (current chapter)
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47