महाभारतः
mahābhārataḥ
-
book-7, chapter-95
संजय उवाच ।
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः ।
सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ॥१॥
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः ।
सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ॥१॥
1. saṁjaya uvāca ,
tataḥ sa sātyakirdhīmānmahātmā vṛṣṇipuṁgavaḥ ,
sudarśanaṁ nihatyājau yantāramidamabravīt.
tataḥ sa sātyakirdhīmānmahātmā vṛṣṇipuṁgavaḥ ,
sudarśanaṁ nihatyājau yantāramidamabravīt.
1.
sañjayaḥ uvāca tataḥ saḥ sātyakiḥ dhīmān mahātmā
vṛṣṇipuṅgavaḥ sudarśanam nihatya ājau yantāram idam abravīt
vṛṣṇipuṅgavaḥ sudarśanam nihatya ājau yantāram idam abravīt
1.
sañjayaḥ uvāca: tataḥ saḥ dhīmān mahātmā vṛṣṇipuṅgavaḥ sātyakiḥ,
ājau yantāram sudarśanam nihatya,
idam abravīt.
ājau yantāram sudarśanam nihatya,
idam abravīt.
1.
Sañjaya said: Then that wise, great-souled (mahātmā) Sātyaki, the foremost among the Vṛṣṇis, having killed Sudarśana, the charioteer, in battle, spoke these words.
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् ।
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥२॥
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥२॥
2. rathāśvanāgakalilaṁ śaraśaktyūrmimālinam ,
khaḍgamatsyaṁ gadāgrāhaṁ śūrāyudhamahāsvanam.
khaḍgamatsyaṁ gadāgrāhaṁ śūrāyudhamahāsvanam.
2.
rathāśvanāgakalilam śaraśaktyūrmimālinam
khaḍgamatsyam gadāgrāham śūrāyudhamahāsvanam
khaḍgamatsyam gadāgrāham śūrāyudhamahāsvanam
2.
(yuddham/samudram) rathāśvanāgakalilam,
śaraśaktyūrmimālinam,
khaḍgamatsyam,
gadāgrāham,
śūrāyudhamahāsvanam.
śaraśaktyūrmimālinam,
khaḍgamatsyam,
gadāgrāham,
śūrāyudhamahāsvanam.
2.
(A battle) crowded with chariots, horses, and elephants; adorned with garlands of waves made of arrows and javelins; having swords as its fish; maces as its alligators; and producing a great roar from the weapons of warriors.
प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् ।
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥३॥
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥३॥
3. prāṇāpahāriṇaṁ raudraṁ vāditrotkruṣṭanāditam ,
yodhānāmasukhasparśaṁ durdharṣamajayaiṣiṇām.
yodhānāmasukhasparśaṁ durdharṣamajayaiṣiṇām.
3.
prāṇāpahāriṇam raudram vāditrotkruṣṭanāditam
yodhānām asukhasparśam durdharṣam ajayaiṣiṇām
yodhānām asukhasparśam durdharṣam ajayaiṣiṇām
3.
prāṇāpahāriṇam raudram vāditrotkruṣṭanāditam
yodhānām asukhasparśam ajayaiṣiṇām durdharṣam
yodhānām asukhasparśam ajayaiṣiṇām durdharṣam
3.
It was life-snatching, dreadful, resonated loudly with the sound of musical instruments, unpleasant to contact for warriors, and unconquerable for those desiring victory.
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् ।
जलसंधबलेनाजौ पुरुषादैरिवावृतम् ॥४॥
जलसंधबलेनाजौ पुरुषादैरिवावृतम् ॥४॥
4. tīrṇāḥ sma dustaraṁ tāta droṇānīkamahārṇavam ,
jalasaṁdhabalenājau puruṣādairivāvṛtam.
jalasaṁdhabalenājau puruṣādairivāvṛtam.
4.
tīrṇāḥ sma dustaram tāta droṇānīkamahārṇavam
jalasandhabalena ājau puruṣādaiḥ iva āvṛtam
jalasandhabalena ājau puruṣādaiḥ iva āvṛtam
4.
tāta,
dustaram droṇānīkamahārṇavam,
ājau jalasandhabalena puruṣādaiḥ iva āvṛtam,
tīrṇāḥ sma
dustaram droṇānīkamahārṇavam,
ājau jalasandhabalena puruṣādaiḥ iva āvṛtam,
tīrṇāḥ sma
4.
O dear one, we have crossed that impassable great ocean which is Droṇa's army, which in battle was enveloped as if by man-eaters and by the mighty force of water creatures.
अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव ।
तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम् ॥५॥
तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम् ॥५॥
5. ato'nyaṁ pṛtanāśeṣaṁ manye kunadikāmiva ,
tartavyāmalpasalilāṁ codayāśvānasaṁbhramam.
tartavyāmalpasalilāṁ codayāśvānasaṁbhramam.
5.
ataḥ anyam pṛtanāśeṣam manye kunadikām iva
tartavyām alpasalilām codaya aśvān asaṃbhramam
tartavyām alpasalilām codaya aśvān asaṃbhramam
5.
ataḥ,
anyam pṛtanāśeṣam alpasalilām tartavyām kunadikām iva manye.
aśvān asaṃbhramam codaya.
anyam pṛtanāśeṣam alpasalilām tartavyām kunadikām iva manye.
aśvān asaṃbhramam codaya.
5.
Therefore, I consider the remaining army to be like a small river (kunadikā) with shallow water, easy to cross. So, urge the horses forward swiftly and without confusion.
हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम् ।
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ॥६॥
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ॥६॥
6. hastaprāptamahaṁ manye sāṁprataṁ savyasācinam ,
nirjitya durdharaṁ droṇaṁ sapadānugamāhave.
nirjitya durdharaṁ droṇaṁ sapadānugamāhave.
6.
hastaprāptam aham manye sāmpratam savyasācinam
nirjitya durdharam droṇam sapadānugam āhave
nirjitya durdharam droṇam sapadānugam āhave
6.
aham sāmpratam,
āhave durdharam droṇam sapadānugam nirjitya,
savyasācinam hastaprāptam manye
āhave durdharam droṇam sapadānugam nirjitya,
savyasācinam hastaprāptam manye
6.
Now, having decisively defeated the formidable Droṇa along with his followers in battle, I consider Arjuna (Savyasācin) to be within my grasp.
हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम् ।
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ।
वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ॥७॥
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ।
वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ॥७॥
7. hārdikyaṁ yodhavaryaṁ ca prāptaṁ manye dhanaṁjayam ,
na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ ,
vahneriva pradīptasya grīṣme śuṣkaṁ tṛṇolapam.
na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ ,
vahneriva pradīptasya grīṣme śuṣkaṁ tṛṇolapam.
7.
hārdikyam yodhavaryam ca prāptam manye
dhanañjayam na hi me jāyate trāsaḥ
dṛṣṭvā sainyāni anekaśaḥ vahneḥ iva
pradīptasya grīṣme śuṣkam tṛṇolapam
dhanañjayam na hi me jāyate trāsaḥ
dṛṣṭvā sainyāni anekaśaḥ vahneḥ iva
pradīptasya grīṣme śuṣkam tṛṇolapam
7.
aham manye dhanañjayam hārdikyam
yodhavaryam ca prāptam anekaśaḥ sainyāni
dṛṣṭvā me trāsaḥ na hi jāyate iva grīṣme
pradīptasya vahneḥ śuṣkam tṛṇolapam
yodhavaryam ca prāptam anekaśaḥ sainyāni
dṛṣṭvā me trāsaḥ na hi jāyate iva grīṣme
pradīptasya vahneḥ śuṣkam tṛṇolapam
7.
I believe Arjuna (Dhanañjaya) has reached the prowess of Hārdikya, the chief of warriors. Yet, seeing these numerous armies, no fear arises in me, just as dry grass and reeds in summer do not fear a blazing fire.
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना ।
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥८॥
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥८॥
8. paśya pāṇḍavamukhyena yātāṁ bhūmiṁ kirīṭinā ,
pattyaśvarathanāgaughaiḥ patitairviṣamīkṛtām.
pattyaśvarathanāgaughaiḥ patitairviṣamīkṛtām.
8.
paśya pāṇḍavamukhyena yātām bhūmim kirīṭinā
pattyaśvarathanāgaughaiḥ patitaiḥ viṣamīkṛtām
pattyaśvarathanāgaughaiḥ patitaiḥ viṣamīkṛtām
8.
paśya bhūmim pāṇḍavamukhyena kirīṭinā yātām
patitaiḥ pattyaśvarathanāgaughaiḥ viṣamīkṛtām
patitaiḥ pattyaśvarathanāgaughaiḥ viṣamīkṛtām
8.
Behold the ground, traversed by the chief of the Pāṇḍavas, Arjuna (Kiriṭin), and made uneven by the fallen masses of foot soldiers, horses, chariots, and elephants.
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् ।
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ॥९॥
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ॥९॥
9. abhyāśasthamahaṁ manye śvetāśvaṁ kṛṣṇasārathim ,
sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ.
sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ.
9.
abhyāśastham aham manye śvetāśvam kṛṣṇasārathim
sa eṣaḥ śrūyate śabdaḥ gāṇḍīvasya amitaujasaḥ
sa eṣaḥ śrūyate śabdaḥ gāṇḍīvasya amitaujasaḥ
9.
aham manye śvetāśvam kṛṣṇasārathim abhyāśastham
eṣaḥ saḥ śabdaḥ amitaujasaḥ gāṇḍīvasya śrūyate
eṣaḥ saḥ śabdaḥ amitaujasaḥ gāṇḍīvasya śrūyate
9.
I perceive him to be nearby: the one with white horses and Kṛṣṇa as his charioteer. This very sound of the Gāṇḍīva bow, of immeasurable might, is heard.
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै ।
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः ॥१०॥
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः ॥१०॥
10. yādṛśāni nimittāni mama prādurbhavanti vai ,
anastaṁgata āditye hantā saindhavamarjunaḥ.
anastaṁgata āditye hantā saindhavamarjunaḥ.
10.
yādṛśāni nimittāni mama prādurbhavanti vai
anastamgate āditye hantā saindhavam arjunaḥ
anastamgate āditye hantā saindhavam arjunaḥ
10.
mama yādṛśāni nimittāni vai prādurbhavanti
āditye anastamgate arjunaḥ saindhavam hantā
āditye anastamgate arjunaḥ saindhavam hantā
10.
Indeed, such omens are appearing to me, (showing that) Arjuna will kill Jayadratha (Saṃdhava) before the sun sets.
शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् ।
यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ॥११॥
यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ॥११॥
11. śanairviśrambhayannaśvānyāhi yatto'rivāhinīm ,
yatraite satanutrāṇāḥ suyodhanapurogamāḥ.
yatraite satanutrāṇāḥ suyodhanapurogamāḥ.
11.
śanaiḥ viśrambhayan aśvān yāhi yattaḥ arivāhinīm
yatra ete satanutrāṇāḥ suyodhanapurrogamāḥ
yatra ete satanutrāṇāḥ suyodhanapurrogamāḥ
11.
yāhi śanaiḥ yattaḥ viśrambhayan aśvān arivāhinīm
yatra ete satanutrāṇāḥ suyodhanapurrogamāḥ
yatra ete satanutrāṇāḥ suyodhanapurrogamāḥ
11.
Proceed slowly and attentively, reassuring the horses, towards the enemy army. There, these armored warriors, with Suyodhana at their forefront, are arrayed.
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः ।
शरबाणासनधरा यवनाश्च प्रहारिणः ॥१२॥
शरबाणासनधरा यवनाश्च प्रहारिणः ॥१२॥
12. daṁśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ ,
śarabāṇāsanadharā yavanāśca prahāriṇaḥ.
śarabāṇāsanadharā yavanāśca prahāriṇaḥ.
12.
daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ
śaravāṇāsanadharā yavanāḥ ca prahāriṇaḥ
śaravāṇāsanadharā yavanāḥ ca prahāriṇaḥ
12.
kāmbojā daṃśitāḥ krūrakarmāṇaḥ yuddhadurmadāḥ
ca yavanāḥ śaravāṇāsanadharā prahāriṇaḥ
ca yavanāḥ śaravāṇāsanadharā prahāriṇaḥ
12.
Among them are the Kambojas, armored and performing fierce deeds, intoxicated by battle; and the Yavanas, wielding arrows and bows, who are striking warriors.
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ।
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ।
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥१३॥
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ।
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥१३॥
13. śakāḥ kirātā daradā barbarāstāmraliptakāḥ ,
anye ca bahavo mlecchā vividhāyudhapāṇayaḥ ,
māmevābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ.
anye ca bahavo mlecchā vividhāyudhapāṇayaḥ ,
māmevābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ.
13.
śakāḥ kirātā daradā barbarāḥ
tāmraliptakāḥ anye ca bahavaḥ mlecchā
vividhāyudhapāṇayaḥ mām eva
abhimukhāḥ sarve tiṣṭhanti samarārthinaḥ
tāmraliptakāḥ anye ca bahavaḥ mlecchā
vividhāyudhapāṇayaḥ mām eva
abhimukhāḥ sarve tiṣṭhanti samarārthinaḥ
13.
śakāḥ kirātā daradā barbarāḥ
tāmraliptakāḥ ca anye bahavaḥ mlecchā
vividhāyudhapāṇayaḥ sarve mām eva
abhimukhāḥ samarārthinaḥ tiṣṭhanti
tāmraliptakāḥ ca anye bahavaḥ mlecchā
vividhāyudhapāṇayaḥ sarve mām eva
abhimukhāḥ samarārthinaḥ tiṣṭhanti
13.
The Shakas, Kiratas, Daradas, Barbaras, and Tamraliptakas, along with many other foreigners (mlecchas) wielding various weapons, all stand facing me, eager for battle.
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः ।
इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥१४॥
इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥१४॥
14. etānsarathanāgāśvānnihatyājau sapattinaḥ ,
idaṁ durgaṁ mahāghoraṁ tīrṇamevopadhāraya.
idaṁ durgaṁ mahāghoraṁ tīrṇamevopadhāraya.
14.
etān sarathanāgāśvān nihatya ājau sapattinaḥ
idam durgam mahāghoram tīrṇam eva upadhāraya
idam durgam mahāghoram tīrṇam eva upadhāraya
14.
ājau etān sarathanāgāśvān sapattinaḥ nihatya
idam durgam mahāghoram tīrṇam eva upadhāraya
idam durgam mahāghoram tīrṇam eva upadhāraya
14.
After destroying these (foes), along with their chariots, elephants, horses, and infantry, in battle, consider this exceedingly dreadful difficult passage as already overcome.
सूत उवाच ।
न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम ।
यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥१५॥
न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम ।
यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥१५॥
15. sūta uvāca ,
na saṁbhramo me vārṣṇeya vidyate satyavikrama ,
yadyapi syātsusaṁkruddho jāmadagnyo'grataḥ sthitaḥ.
na saṁbhramo me vārṣṇeya vidyate satyavikrama ,
yadyapi syātsusaṁkruddho jāmadagnyo'grataḥ sthitaḥ.
15.
sūtaḥ uvāca na saṃbhramaḥ me vārṣṇeya vidyate satyavikrama
yadyapi syāt susaṃkruddhaḥ jāmadagnyaḥ agrataḥ sthitaḥ
yadyapi syāt susaṃkruddhaḥ jāmadagnyaḥ agrataḥ sthitaḥ
15.
sūtaḥ uvāca vārṣṇeya satyavikrama na saṃbhramaḥ me vidyate
yadyapi jāmadagnyaḥ susaṃkruddhaḥ agrataḥ sthitaḥ syāt
yadyapi jāmadagnyaḥ susaṃkruddhaḥ agrataḥ sthitaḥ syāt
15.
Sūta said: "O Vārṣṇeya, O truly valorous one, no fear exists for me, even if Jāmadagnya (Paraśurāma) were to stand before me, extremely enraged."
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा ।
तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज ॥१६॥
तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज ॥१६॥
16. droṇo vā rathināṁ śreṣṭhaḥ kṛpo madreśvaro'pi vā ,
tathāpi saṁbhramo na syāttvāmāśritya mahābhuja.
tathāpi saṁbhramo na syāttvāmāśritya mahābhuja.
16.
droṇaḥ vā rathinām śreṣṭhaḥ kṛpaḥ madreśvaraḥ api vā
tathāpi saṃbhramaḥ na syāt tvām āśritya mahābhuja
tathāpi saṃbhramaḥ na syāt tvām āśritya mahābhuja
16.
vā droṇaḥ rathinām śreṣṭhaḥ vā kṛpaḥ api vā madreśvaraḥ
tathāpi mahābhuja tvām āśritya na saṃbhramaḥ syāt
tathāpi mahābhuja tvām āśritya na saṃbhramaḥ syāt
16.
"Even if Droṇa, the foremost among charioteers, or Kṛpa, or the lord of Madra (Śalya) were present, still, O mighty-armed one, no fear would exist for me, having relied upon you."
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन ।
न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन ।
किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ॥१७॥
न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन ।
किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ॥१७॥
17. tvayā subahavo yuddhe nirjitāḥ śatrusūdana ,
na ca me saṁbhramaḥ kaścidbhūtapūrvaḥ kadācana ,
kimu caitatsamāsādya vīra saṁyugagoṣpadam.
na ca me saṁbhramaḥ kaścidbhūtapūrvaḥ kadācana ,
kimu caitatsamāsādya vīra saṁyugagoṣpadam.
17.
tvayā subahavaḥ yuddhe nirjitāḥ
śatrusūdana na ca me saṃbhramaḥ
kaścit bhūtapūrvaḥ kadācana kimu ca
etat samāsādya vīra saṃyugagoṣpadam
śatrusūdana na ca me saṃbhramaḥ
kaścit bhūtapūrvaḥ kadācana kimu ca
etat samāsādya vīra saṃyugagoṣpadam
17.
śatrusūdana yuddhe tvayā subahavaḥ
nirjitāḥ ca me kaścit saṃbhramaḥ
kadācana na bhūtapūrvaḥ ca vīra
etat saṃyugagoṣpadam samāsādya kimu
nirjitāḥ ca me kaścit saṃbhramaḥ
kadācana na bhūtapūrvaḥ ca vīra
etat saṃyugagoṣpadam samāsādya kimu
17.
"Many foes have been conquered by you in battle, O slayer of enemies. And no fear (saṃbhrama) has ever existed for me before. What then, O hero, when encountering this battlefield, which is as insignificant as a cow's hoof-print?"
आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम् ।
केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ।
केषां संयमनीमद्य गन्तुमुत्सहते मनः ॥१८॥
केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ।
केषां संयमनीमद्य गन्तुमुत्सहते मनः ॥१८॥
18. āyuṣmankatareṇa tvā prāpayāmi dhanaṁjayam ,
keṣāṁ kruddho'si vārṣṇeya keṣāṁ mṛtyurupasthitaḥ ,
keṣāṁ saṁyamanīmadya gantumutsahate manaḥ.
keṣāṁ kruddho'si vārṣṇeya keṣāṁ mṛtyurupasthitaḥ ,
keṣāṁ saṁyamanīmadya gantumutsahate manaḥ.
18.
āyuṣman katareṇa tvā prāpayāmi
dhanaṃjayam keṣām kruddhaḥ asi vārṣṇeya
keṣām mṛtyuḥ upasthitaḥ keṣām
saṃyamanīm adya gantum utsahate manaḥ
dhanaṃjayam keṣām kruddhaḥ asi vārṣṇeya
keṣām mṛtyuḥ upasthitaḥ keṣām
saṃyamanīm adya gantum utsahate manaḥ
18.
āyuṣman katareṇa tvā dhanaṃjayam
prāpayāmi vārṣṇeya keṣām kruddhaḥ
asi keṣām mṛtyuḥ upasthitaḥ keṣām
saṃyamanīm gantum adya manaḥ utsahate
prāpayāmi vārṣṇeya keṣām kruddhaḥ
asi keṣām mṛtyuḥ upasthitaḥ keṣām
saṃyamanīm gantum adya manaḥ utsahate
18.
"O long-lived one, by which path shall I bring you to Dhanaṃjaya (Arjuna)? O Vārṣṇeya, at whom are you angry? For whom has death arrived? To whose abode of Yama (Saṃyamanī) does your mind desire to send them today?"
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् ।
दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे ।
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥१९॥
दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे ।
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥१९॥
19. ke tvāṁ yudhi parākrāntaṁ kālāntakayamopamam ,
dṛṣṭvā vikramasaṁpannaṁ vidraviṣyanti saṁyuge ,
keṣāṁ vaivasvato rājā smarate'dya mahābhuja.
dṛṣṭvā vikramasaṁpannaṁ vidraviṣyanti saṁyuge ,
keṣāṁ vaivasvato rājā smarate'dya mahābhuja.
19.
ke tvām yudhi parākrāntam
kālāntakayamopamam dṛṣṭvā vikramasaṃpannam
vidraviṣyanti saṃyuge keṣām
vaivasvataḥ rājā smarate adya mahābhuja
kālāntakayamopamam dṛṣṭvā vikramasaṃpannam
vidraviṣyanti saṃyuge keṣām
vaivasvataḥ rājā smarate adya mahābhuja
19.
mahābhuja ke tvām yudhi parākrāntam
vikramasaṃpannam kālāntakayamopamam
saṃyuge dṛṣṭvā vidraviṣyanti
keṣām vaivasvataḥ rājā adya smarate
vikramasaṃpannam kālāntakayamopamam
saṃyuge dṛṣṭvā vidraviṣyanti
keṣām vaivasvataḥ rājā adya smarate
19.
O mighty-armed one, who will flee in this combat after seeing you, mighty and endowed with valor in battle, resembling Yama, the terminator of time? Whose names will King Vaivasvata (Yama) remember today?
सात्यकिरुवाच ।
मुण्डानेतान्हनिष्यामि दानवानिव वासवः ।
प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ।
अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥२०॥
मुण्डानेतान्हनिष्यामि दानवानिव वासवः ।
प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ।
अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥२०॥
20. sātyakiruvāca ,
muṇḍānetānhaniṣyāmi dānavāniva vāsavaḥ ,
pratijñāṁ pārayiṣyāmi kāmbojāneva mā vaha ,
adyaiṣāṁ kadanaṁ kṛtvā kṣipraṁ yāsyāmi pāṇḍavam.
muṇḍānetānhaniṣyāmi dānavāniva vāsavaḥ ,
pratijñāṁ pārayiṣyāmi kāmbojāneva mā vaha ,
adyaiṣāṁ kadanaṁ kṛtvā kṣipraṁ yāsyāmi pāṇḍavam.
20.
sātyakiḥ uvāca muṇḍān etān haniṣyāmi
dānavān iva vāsavaḥ pratijñām
pārayiṣyāmi kāmbojān iva mā vah adya eṣām
kadanam kṛtvā kṣipram yāsyāmi pāṇḍavam
dānavān iva vāsavaḥ pratijñām
pārayiṣyāmi kāmbojān iva mā vah adya eṣām
kadanam kṛtvā kṣipram yāsyāmi pāṇḍavam
20.
sātyakiḥ uvāca etān muṇḍān haniṣyāmi
dānavān iva vāsavaḥ pratijñām
pārayiṣyāmi mā kāmbojān iva vah adya eṣām
kadanam kṛtvā kṣipram pāṇḍavam yāsyāmi
dānavān iva vāsavaḥ pratijñām
pārayiṣyāmi mā kāmbojān iva vah adya eṣām
kadanam kṛtvā kṣipram pāṇḍavam yāsyāmi
20.
Sātyaki said: "I will slay these Muṇḍas just as Vāsava (Indra) slays the Dānavas. I will fulfill my vow; do not consider me like the Kambojas. Today, having accomplished their slaughter, I will quickly go to the Pāṇḍava."
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः ।
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ॥२१॥
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ॥२१॥
21. adya drakṣyanti me vīryaṁ kauravāḥ sasuyodhanāḥ ,
muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt.
muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt.
21.
adya drakṣyanti me vīryam kauravāḥ sasuyodhanāḥ
muṇḍānīke hate sūta sarvasainyeṣu ca asakṛt
muṇḍānīke hate sūta sarvasainyeṣu ca asakṛt
21.
sūta adya kauravāḥ sasuyodhanāḥ me vīryam
drakṣyanti muṇḍānīke hate ca sarvasainyeṣu asakṛt
drakṣyanti muṇḍānīke hate ca sarvasainyeṣu asakṛt
21.
O charioteer (sūta), today the Kauravas, along with Suyodhana, will see my prowess. When the Muṇḍa army is destroyed, they will witness it repeatedly throughout all other armies.
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे ।
श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः ॥२२॥
श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः ॥२२॥
22. adya kauravasainyasya dīryamāṇasya saṁyuge ,
śrutvā virāvaṁ bahudhā saṁtapsyati suyodhanaḥ.
śrutvā virāvaṁ bahudhā saṁtapsyati suyodhanaḥ.
22.
adya kauravasainyasya dīryamāṇasya saṃyuge
śrutvā virāvam bahudhā saṃtapsyati suyodhanaḥ
śrutvā virāvam bahudhā saṃtapsyati suyodhanaḥ
22.
adya saṃyuge dīryamāṇasya kauravasainyasya
bahudhā virāvam śrutvā suyodhanaḥ saṃtapsyati
bahudhā virāvam śrutvā suyodhanaḥ saṃtapsyati
22.
Today, after hearing the manifold cries of the Kaurava army as it is being shattered in combat, Suyodhana will suffer intense anguish.
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः ।
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥२३॥
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥२३॥
23. adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ ,
ācāryakakṛtaṁ mārgaṁ darśayiṣyāmi saṁyuge.
ācāryakakṛtaṁ mārgaṁ darśayiṣyāmi saṁyuge.
23.
adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ
ācāryakakṛtam mārgam darśayiṣyāmi saṃyuge
ācāryakakṛtam mārgam darśayiṣyāmi saṃyuge
23.
adya saṃyuge pāṇḍavamukhyasya śvetāśvasya
mahātmanaḥ ācāryakakṛtam mārgam darśayiṣyāmi
mahātmanaḥ ācāryakakṛtam mārgam darśayiṣyāmi
23.
Today, in battle, I will demonstrate the path designed by the preceptor (Droṇa) to the great-souled (mahātman), white-horsed chief of the Pāṇḍavas.
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः ।
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥२४॥
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥२४॥
24. adya madbāṇanihatānyodhamukhyānsahasraśaḥ ,
dṛṣṭvā duryodhano rājā paścāttāpaṁ gamiṣyati.
dṛṣṭvā duryodhano rājā paścāttāpaṁ gamiṣyati.
24.
adya madbāṇanihatān yodhamukhyān sahasraśaḥ
dṛṣṭvā duryodhanaḥ rājā paścāttāpam gamiṣyati
dṛṣṭvā duryodhanaḥ rājā paścāttāpam gamiṣyati
24.
adya rājā duryodhanaḥ madbāṇanihatān yodhamukhyān
sahasraśaḥ dṛṣṭvā paścāttāpam gamiṣyati
sahasraśaḥ dṛṣṭvā paścāttāpam gamiṣyati
24.
Today, after witnessing thousands of leading warriors struck down by my arrows, King Duryodhana will experience deep remorse.
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् ।
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥२५॥
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥२५॥
25. adya me kṣiprahastasya kṣipataḥ sāyakottamān ,
alātacakrapratimaṁ dhanurdrakṣyanti kauravāḥ.
alātacakrapratimaṁ dhanurdrakṣyanti kauravāḥ.
25.
adya me kṣiprahastasya kṣipataḥ sāyakottamān
alātacakrapratimam dhanuḥ drakṣyanti kauravāḥ
alātacakrapratimam dhanuḥ drakṣyanti kauravāḥ
25.
adya kauravāḥ me kṣiprahastasya sāyakottamān
kṣipataḥ dhanuḥ alātacakrapratimam drakṣyanti
kṣipataḥ dhanuḥ alātacakrapratimam drakṣyanti
25.
Today, the Kauravas will behold my bow, appearing like a fiery wheel, as I, swift-handed, release superior arrows.
मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु ।
सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः ॥२६॥
सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः ॥२६॥
26. matsāyakacitāṅgānāṁ rudhiraṁ sravatāṁ bahu ,
sainikānāṁ vadhaṁ dṛṣṭvā saṁtapsyati suyodhanaḥ.
sainikānāṁ vadhaṁ dṛṣṭvā saṁtapsyati suyodhanaḥ.
26.
matsāyakacitāṅgānām rudhiram sravatām bahu
sainikānām vadham dṛṣṭvā santapsyati suyodhanaḥ
sainikānām vadham dṛṣṭvā santapsyati suyodhanaḥ
26.
suyodhanaḥ matsāyakacitāṅgānām bahu rudhiram
sravatām sainikānām vadham dṛṣṭvā santapsyati
sravatām sainikānām vadham dṛṣṭvā santapsyati
26.
After witnessing the copious blood flowing from the soldiers whose bodies are riddled with my arrows, and their demise, Suyodhana will be tormented by grief.
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् ।
द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ॥२७॥
द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ॥२७॥
27. adya me kruddharūpasya nighnataśca varānvarān ,
dvirarjunamimaṁ lokaṁ maṁsyate sa suyodhanaḥ.
dvirarjunamimaṁ lokaṁ maṁsyate sa suyodhanaḥ.
27.
adya me kruddharūpasya nighnataḥ ca varān varān
dviḥ arjunam imam lokam maṃsyate saḥ suyodhanaḥ
dviḥ arjunam imam lokam maṃsyate saḥ suyodhanaḥ
27.
adya me kruddharūpasya varān varān nighnataḥ ca
imam lokam dviḥ arjunam saḥ suyodhanaḥ maṃsyate
imam lokam dviḥ arjunam saḥ suyodhanaḥ maṃsyate
27.
Today, witnessing my enraged form and my slaying of the foremost warriors, Suyodhana will perceive this world as containing two Arjunas [due to my immense power].
अद्य राजसहस्राणि निहतानि मया रणे ।
दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे ॥२८॥
दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे ॥२८॥
28. adya rājasahasrāṇi nihatāni mayā raṇe ,
dṛṣṭvā duryodhano rājā saṁtapsyati mahāmṛdhe.
dṛṣṭvā duryodhano rājā saṁtapsyati mahāmṛdhe.
28.
adya rājasahasrāṇi nihatāni mayā raṇe dṛṣṭvā
duryodhanaḥ rājā saṃtapsyati mahāmṛdhe
duryodhanaḥ rājā saṃtapsyati mahāmṛdhe
28.
adya mayā raṇe nihatāni rājasahasrāṇi dṛṣṭvā
rājā duryodhanaḥ mahāmṛdhe saṃtapsyati
rājā duryodhanaḥ mahāmṛdhe saṃtapsyati
28.
Today, having seen thousands of kings killed by me in battle, King Duryodhana will suffer greatly during this mighty conflict.
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु ।
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥२९॥
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥२९॥
29. adya snehaṁ ca bhaktiṁ ca pāṇḍaveṣu mahātmasu ,
hatvā rājasahasrāṇi darśayiṣyāmi rājasu.
hatvā rājasahasrāṇi darśayiṣyāmi rājasu.
29.
adya sneham ca bhaktim ca pāṇḍaveṣu mahātmasu
hatvā rājasahasrāṇi darśayiṣyāmi rājasu
hatvā rājasahasrāṇi darśayiṣyāmi rājasu
29.
adya rājasahasrāṇi hatvā pāṇḍaveṣu mahātmasu
sneham ca bhaktim ca rājasu darśayiṣyāmi
sneham ca bhaktim ca rājasu darśayiṣyāmi
29.
Today, by slaying thousands of kings, I will demonstrate my affection (sneha) and devotion (bhakti) towards the great-souled Pāṇḍavas to all the kings.
संजय उवाच ।
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः ।
शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ॥३०॥
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः ।
शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ॥३०॥
30. saṁjaya uvāca ,
evamuktastadā sūtaḥ śikṣitānsādhuvāhinaḥ ,
śaśāṅkasaṁnikāśānvai vājino'cūcudadbhṛśam.
evamuktastadā sūtaḥ śikṣitānsādhuvāhinaḥ ,
śaśāṅkasaṁnikāśānvai vājino'cūcudadbhṛśam.
30.
saṃjayaḥ uvāca evam uktaḥ tadā sūtaḥ śikṣitān sādhuvāhinaḥ
śaśāṅkasaṃnikāśān vai vājinaḥ acūcudat bhṛśam
śaśāṅkasaṃnikāśān vai vājinaḥ acūcudat bhṛśam
30.
saṃjayaḥ uvāca evam uktaḥ tadā sūtaḥ śikṣitān sādhuvāhinaḥ
śaśāṅkasaṃnikāśān vai vājinaḥ bhṛśam acūcudat
śaśāṅkasaṃnikāśān vai vājinaḥ bhṛśam acūcudat
30.
Sañjaya said: Thus addressed, the charioteer then vigorously urged on his well-trained, finely pulling horses, which were indeed as radiant as the moon.
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः ।
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ॥३१॥
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ॥३१॥
31. te pibanta ivākāśaṁ yuyudhānaṁ hayottamāḥ ,
prāpayanyavanāñśīghraṁ manaḥpavanaraṁhasaḥ.
prāpayanyavanāñśīghraṁ manaḥpavanaraṁhasaḥ.
31.
te pibantaḥ iva ākāśam yuyudhānam hayottamāḥ
prāpayan yavanān śīghram manaḥpavanaraṃhasaḥ
prāpayan yavanān śīghram manaḥpavanaraṃhasaḥ
31.
te hayottamāḥ ākāśam pibantaḥ iva manaḥpavanaraṃhasaḥ
yuyudhānam śīghram yavanān prāpayan
yuyudhānam śīghram yavanān prāpayan
31.
Those excellent horses, with the speed of mind and wind, quickly brought Yuyudhāna to the Yavanas, as if they were drinking the sky.
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् ।
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥३२॥
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥३२॥
32. sātyakiṁ te samāsādya pṛtanāsvanivartinam ,
bahavo laghuhastāśca śaravarṣairavākiran.
bahavo laghuhastāśca śaravarṣairavākiran.
32.
sātyakim te samāsādya pṛtanāsu anivartinam
bahavaḥ laghuhastāḥ ca śaravarṣaiḥ avākiran
bahavaḥ laghuhastāḥ ca śaravarṣaiḥ avākiran
32.
te bahavaḥ laghuhastāḥ ca pṛtanāsu anivartinam
sātyakim samāsādya śaravarṣaiḥ avākiran
sātyakim samāsādya śaravarṣaiḥ avākiran
32.
Approaching Sātyaki, who was unretreating in battles, those many swift-handed (warriors) showered him with volleys of arrows.
तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः ।
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥३३॥
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥३३॥
33. teṣāmiṣūnathāstrāṇi vegavannataparvabhiḥ ,
acchinatsātyakī rājannainaṁ te prāpnuvañśarāḥ.
acchinatsātyakī rājannainaṁ te prāpnuvañśarāḥ.
33.
teṣām iṣūn atha astrāṇi vegavat nataparvabhiḥ
acchinat sātyakī rājan na enam te prāpnuvan śarāḥ
acchinat sātyakī rājan na enam te prāpnuvan śarāḥ
33.
rājan,
sātyakī atha teṣām iṣūn astrāṇi (ca) vegavat nataparvabhiḥ acchinat; te śarāḥ enam na prāpnuvan.
sātyakī atha teṣām iṣūn astrāṇi (ca) vegavat nataparvabhiḥ acchinat; te śarāḥ enam na prāpnuvan.
33.
O King, Sātyaki then swiftly cut down their arrows and weapons with his firm-knotted (arrows); their arrows did not reach him.
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः ।
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥३४॥
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥३४॥
34. rukmapuṅkhaiḥ suniśitairgārdhrapatrairajihmagaiḥ ,
uccakarta śirāṁsyugro yavanānāṁ bhujānapi.
uccakarta śirāṁsyugro yavanānāṁ bhujānapi.
34.
rukmapuṅkhaiḥ suniśitaiḥ gārdhrapatraiḥ ajihmagaiḥ
uccakart śirāṃsi ugraḥ yavanānām bhujān api
uccakart śirāṃsi ugraḥ yavanānām bhujān api
34.
ugraḥ rukmapuṅkhaiḥ suniśitaiḥ gārdhrapatraiḥ ajihmagaiḥ
(śaraiḥ) yavanānām śirāṃsi api bhujān uccakart
(śaraiḥ) yavanānām śirāṃsi api bhujān uccakart
34.
The fierce (Sātyaki), with arrows having golden shafts, very sharp, fletched with vulture feathers, and flying straight, cut off the heads and even the arms of the Yavanas.
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः ।
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥३५॥
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥३५॥
35. śaikyāyasāni varmāṇi kāṁsyāni ca samantataḥ ,
bhittvā dehāṁstathā teṣāṁ śarā jagmurmahītalam.
bhittvā dehāṁstathā teṣāṁ śarā jagmurmahītalam.
35.
śaityāyasāni varmāṇi kāṃsyāni ca samantataḥ
bhittvā dehān tathā teṣām śarāḥ jagmuḥ mahītalam
bhittvā dehān tathā teṣām śarāḥ jagmuḥ mahītalam
35.
śarāḥ teṣām śaityāyasāni varmāṇi kāṃsyāni ca
samantataḥ tathā dehān bhittvā mahītalam jagmuḥ
samantataḥ tathā dehān bhittvā mahītalam jagmuḥ
35.
The arrows, having completely pierced their steel-like iron and bronze armors, and also their bodies, then penetrated into the earth.
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे ।
शतशो न्यपतंस्तत्र व्यसवो वसुधातले ॥३६॥
शतशो न्यपतंस्तत्र व्यसवो वसुधातले ॥३६॥
36. te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe ,
śataśo nyapataṁstatra vyasavo vasudhātale.
śataśo nyapataṁstatra vyasavo vasudhātale.
36.
te hanyamānāḥ vīreṇa mlecchāḥ sātyakinā raṇe
śataśaḥ nyapatan tatra vyasavaḥ vasudhātale
śataśaḥ nyapatan tatra vyasavaḥ vasudhātale
36.
raṇe vīreṇa sātyakinā hanyamānāḥ te mlecchāḥ
vyasavaḥ śataśaḥ tatra vasudhātale nyapatan
vyasavaḥ śataśaḥ tatra vasudhātale nyapatan
36.
Those Mlecchas, being struck down in battle by the hero Sātyaki, fell there in hundreds, lifeless, upon the surface of the earth.
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः ।
पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ॥३७॥
पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ॥३७॥
37. supūrṇāyatamuktaistānavyavacchinnapiṇḍitaiḥ ,
pañca ṣaṭsapta cāṣṭau ca bibheda yavanāñśaraiḥ.
pañca ṣaṭsapta cāṣṭau ca bibheda yavanāñśaraiḥ.
37.
supūrṇāyatamuktaiḥ tānavacchinnapiṇḍitaiḥ pañca
ṣaṭ sapta ca aṣṭau ca bibheda yavanān śaraiḥ
ṣaṭ sapta ca aṣṭau ca bibheda yavanān śaraiḥ
37.
saḥ (implied) supūrṇāyatamuktaiḥ tānavacchinnapiṇḍitaiḥ
śaraiḥ yavanān pañca ṣaṭ sapta ca aṣṭau ca bibheda
śaraiḥ yavanān pañca ṣaṭ sapta ca aṣṭau ca bibheda
37.
With arrows that were fully drawn and discharged, and which flew in continuous, dense, and uninterrupted streams, he pierced the Yavanas, striking five, six, seven, and even eight of them (at once).
काम्बोजानां सहस्रैस्तु शकानां च विशां पते ।
शबराणां किरातानां बर्बराणां तथैव च ॥३८॥
शबराणां किरातानां बर्बराणां तथैव च ॥३८॥
38. kāmbojānāṁ sahasraistu śakānāṁ ca viśāṁ pate ,
śabarāṇāṁ kirātānāṁ barbarāṇāṁ tathaiva ca.
śabarāṇāṁ kirātānāṁ barbarāṇāṁ tathaiva ca.
38.
kāmbojānām sahasraiḥ tu śakānām ca viśām pate
śabarāṇām kirātānām barbarāṇām tathā eva ca
śabarāṇām kirātānām barbarāṇām tathā eva ca
38.
he viśām pate! kāmbojānām sahasraiḥ tu śakānām
ca śabarāṇām kirātānām barbarāṇām tathā eva ca
ca śabarāṇām kirātānām barbarāṇām tathā eva ca
38.
And O lord of people, (there were present) thousands of Kāmbojas, and Śakas; and similarly, (thousands) of Śabaras, Kirātas, and Barbaras.
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् ।
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥३९॥
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥३९॥
39. agamyarūpāṁ pṛthivīṁ māṁsaśoṇitakardamām ,
kṛtavāṁstatra śaineyaḥ kṣapayaṁstāvakaṁ balam.
kṛtavāṁstatra śaineyaḥ kṣapayaṁstāvakaṁ balam.
39.
agamya-rūpām pṛthivīm māṃsa-śoṇita-kardamām
kṛtavān tatra śaineyaḥ kṣapayan tāvakaṃ balam
kṛtavān tatra śaineyaḥ kṣapayan tāvakaṃ balam
39.
śaineyaḥ tatra tāvakaṃ balam kṣapayan pṛthivīm
agamya-rūpām māṃsa-śoṇita-kardamām kṛtavān
agamya-rūpām māṃsa-śoṇita-kardamām kṛtavān
39.
There, Śaineya (Satyaki), while destroying your army, made the earth impassable, a quagmire of flesh and blood.
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः ।
तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव ॥४०॥
तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव ॥४०॥
40. dasyūnāṁ saśirastrāṇaiḥ śirobhirlūnamūrdhajaiḥ ,
tatra tatra mahī kīrṇā vibarhairaṇḍajairiva.
tatra tatra mahī kīrṇā vibarhairaṇḍajairiva.
40.
dasyūnām sa-śirastrāṇaiḥ śirobhiḥ lūna-mūrdhajaiḥ
tatra tatra mahī kīrṇā vibarhaiḥ eraṇḍajaiḥ iva
tatra tatra mahī kīrṇā vibarhaiḥ eraṇḍajaiḥ iva
40.
tatra tatra mahī dasyūnām sa-śirastrāṇaiḥ
lūna-mūrdhajaiḥ śirobhiḥ kīrṇā vibarhaiḥ eraṇḍajaiḥ iva
lūna-mūrdhajaiḥ śirobhiḥ kīrṇā vibarhaiḥ eraṇḍajaiḥ iva
40.
Here and there, the earth was strewn with the warriors' heads, which still bore their helmets and severed hair, resembling scattered loose feathers and the down of castor plants.
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ ।
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥४१॥
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥४१॥
41. rudhirokṣitasarvāṅgaistaistadāyodhanaṁ babhau ,
kabandhaiḥ saṁvṛtaṁ sarvaṁ tāmrābhraiḥ khamivāvṛtam.
kabandhaiḥ saṁvṛtaṁ sarvaṁ tāmrābhraiḥ khamivāvṛtam.
41.
rudhirokṣita-sarvāṅgaiḥ taiḥ tat āyodhanam babhau
kabandhaiḥ saṃvṛtam sarvam tāmrābhraiḥ kham iva āvṛtam
kabandhaiḥ saṃvṛtam sarvam tāmrābhraiḥ kham iva āvṛtam
41.
rudhirokṣita-sarvāṅgaiḥ taiḥ āyodhanam babhau.
kabandhaiḥ sarvam saṃvṛtam tāmrābhraiḥ āvṛtam kham iva
kabandhaiḥ sarvam saṃvṛtam tāmrābhraiḥ āvṛtam kham iva
41.
That battlefield, with all its headless trunks soaked in blood, shone brightly. It was entirely covered with headless trunks, just as the sky is enveloped by coppery clouds.
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः ।
ते साश्वयाना निहताः समावव्रुर्वसुंधराम् ॥४२॥
ते साश्वयाना निहताः समावव्रुर्वसुंधराम् ॥४२॥
42. vajrāśanisamasparśaiḥ suparvabhirajihmagaiḥ ,
te sāśvayānā nihatāḥ samāvavrurvasuṁdharām.
te sāśvayānā nihatāḥ samāvavrurvasuṁdharām.
42.
vajrāśani-sama-sparśaiḥ su-parvabhiḥ ajihmagaiḥ
te sa-aśva-yānāḥ nihatāḥ samāvavruḥ vasundharām
te sa-aśva-yānāḥ nihatāḥ samāvavruḥ vasundharām
42.
vajrāśani-sama-sparśaiḥ su-parvabhiḥ ajihmagaiḥ
nihatāḥ te sa-aśva-yānāḥ vasundharām samāvavruḥ
nihatāḥ te sa-aśva-yānāḥ vasundharām samāvavruḥ
42.
Killed by arrows whose impact was like that of thunderbolts, which were well-jointed and flew straight, those warriors, along with their horses and chariots, completely covered the earth.
अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः ।
जिताः संख्ये महाराज युयुधानेन दंशिताः ॥४३॥
जिताः संख्ये महाराज युयुधानेन दंशिताः ॥४३॥
43. alpāvaśiṣṭāḥ saṁbhagnāḥ kṛcchraprāṇā vicetasaḥ ,
jitāḥ saṁkhye mahārāja yuyudhānena daṁśitāḥ.
jitāḥ saṁkhye mahārāja yuyudhānena daṁśitāḥ.
43.
alpa-avaśiṣṭāḥ saṃbhagnāḥ kṛcchra-prāṇāḥ vicetasaḥ
jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ
jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ
43.
mahārāja alpa-avaśiṣṭāḥ saṃbhagnāḥ kṛcchra-prāṇāḥ
vicetasaḥ daṃśitāḥ jitāḥ saṃkhye yuyudhānena
vicetasaḥ daṃśitāḥ jitāḥ saṃkhye yuyudhānena
43.
O great king, the few who remained were shattered, struggling for their lives, and bewildered; though armored, they were defeated in battle by Yuyudhana.
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान् ।
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥४४॥
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥४४॥
44. pārṣṇibhiśca kaśābhiśca tāḍayantasturaṁgamān ,
javamuttamamāsthāya sarvataḥ prādravanbhayāt.
javamuttamamāsthāya sarvataḥ prādravanbhayāt.
44.
pārṣṇibhiḥ ca kaśābhiḥ ca tāḍayantaḥ turaṅgamān
javam uttamam āsthāya sarvataḥ prādravan bhayāt
javam uttamam āsthāya sarvataḥ prādravan bhayāt
44.
pārṣṇibhiḥ ca kaśābhiḥ ca turaṅgamān tāḍayantaḥ
uttamam javam āsthāya bhayāt sarvataḥ prādravan
uttamam javam āsthāya bhayāt sarvataḥ prādravan
44.
Striking their horses with heels and whips, they attained maximum speed and fled in all directions out of fear.
काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत ।
यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥४५॥
यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥४५॥
45. kāmbojasainyaṁ vidrāvya durjayaṁ yudhi bhārata ,
yavanānāṁ ca tatsainyaṁ śakānāṁ ca mahadbalam.
yavanānāṁ ca tatsainyaṁ śakānāṁ ca mahadbalam.
45.
kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata
yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahat balam
yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahat balam
45.
bhārata yudhi durjayaṃ kāmbojasainyaṃ ca yavanānāṃ
tat sainyaṃ ca śakānāṃ mahat balam vidrāvya
tat sainyaṃ ca śakānāṃ mahat balam vidrāvya
45.
O Bhārata, having routed the Kamboja army, which was formidable in battle, as well as that army of the Yavanas and the mighty force of the Śakas.
स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः ।
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥४६॥
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥४६॥
46. sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ ,
prahṛṣṭastāvakāñjitvā sūtaṁ yāhītyacodayat.
prahṛṣṭastāvakāñjitvā sūtaṁ yāhītyacodayat.
46.
saḥ tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ
prahṛṣṭaḥ tāvakān jitvā sūtam yāhi iti acodayat
prahṛṣṭaḥ tāvakān jitvā sūtam yāhi iti acodayat
46.
tataḥ saḥ puruṣavyāghraḥ satyavikramaḥ sātyakiḥ
prahṛṣṭaḥ tāvakān jitvā sūtam "yāhi" iti acodayat
prahṛṣṭaḥ tāvakān jitvā sūtam "yāhi" iti acodayat
46.
Then, that tiger among men, Sātyaki, whose valor was true, being greatly delighted, defeated your men and urged his charioteer, 'Go!'
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते ।
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् ॥४७॥
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् ॥४७॥
47. taṁ yāntaṁ pṛṣṭhagoptāramarjunasya viśāṁ pate ,
cāraṇāḥ prekṣya saṁhṛṣṭāstvadīyāścāpyapūjayan.
cāraṇāḥ prekṣya saṁhṛṣṭāstvadīyāścāpyapūjayan.
47.
tam yāntam pṛṣṭhagoptāram arjunasya viśām pate
cāraṇāḥ prekṣya saṃhṛṣṭāḥ tvadīyāḥ ca api apūjayan
cāraṇāḥ prekṣya saṃhṛṣṭāḥ tvadīyāḥ ca api apūjayan
47.
viśām pate,
cāraṇāḥ ca tvadīyāḥ api,
arjunasya pṛṣṭhagoptāram tam yāntam prekṣya,
saṃhṛṣṭāḥ apūjayan
cāraṇāḥ ca tvadīyāḥ api,
arjunasya pṛṣṭhagoptāram tam yāntam prekṣya,
saṃhṛṣṭāḥ apūjayan
47.
O lord of men, seeing him, the protector of Arjuna's rear, going forth, the bards and even your own people became greatly delighted and worshipped him.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95 (current chapter)
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47