Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-25

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत ।
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥१॥
1. yudhiṣṭhira uvāca ,
idaṁ me tattvato rājanvaktumarhasi bhārata ,
ahiṁsayitvā keneha brahmahatyā vidhīyate.
भीष्म उवाच ।
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् ।
तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥२॥
2. bhīṣma uvāca ,
vyāsamāmantrya rājendra purā yatpṛṣṭavānaham ,
tatte'haṁ saṁpravakṣyāmi tadihaikamanāḥ śṛṇu.
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने ।
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥३॥
3. caturthastvaṁ vasiṣṭhasya tattvamākhyāhi me mune ,
ahiṁsayitvā keneha brahmahatyā vidhīyate.
इति पृष्टो महाराज पराशरशरीरजः ।
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥४॥
4. iti pṛṣṭo mahārāja parāśaraśarīrajaḥ ,
abravīnnipuṇo dharme niḥsaṁśayamanuttamam.
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् ।
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥५॥
5. brāhmaṇaṁ svayamāhūya bhikṣārthe kṛśavṛttinam ,
brūyānnāstīti yaḥ paścāttaṁ vidyādbrahmaghātinam.
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥६॥
6. madhyasthasyeha viprasya yo'nūcānasya bhārata ,
vṛttiṁ harati durbuddhistaṁ vidyādbrahmaghātinam.
गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप ।
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥७॥
7. gokulasya tṛṣārtasya jalārthe vasudhādhipa ,
utpādayati yo vighnaṁ taṁ vidyādbrahmaghātinam.
यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम् ।
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥८॥
8. yaḥ pravṛttāṁ śrutiṁ samyakśāstraṁ vā munibhiḥ kṛtam ,
dūṣayatyanabhijñāya taṁ vidyādbrahmaghātinam.
आत्मजां रूपसंपन्नां महतीं सदृशे वरे ।
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ॥९॥
9. ātmajāṁ rūpasaṁpannāṁ mahatīṁ sadṛśe vare ,
na prayacchati yaḥ kanyāṁ taṁ vidyādbrahmaghātinam.
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु ।
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥१०॥
10. adharmanirato mūḍho mithyā yo vai dvijātiṣu ,
dadyānmarmātigaṁ śokaṁ taṁ vidyādbrahmaghātinam.
चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा ।
हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥११॥
11. cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā ,
hareta yo vai sarvasvaṁ taṁ vidyādbrahmaghātinam.
आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे ।
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥१२॥
12. āśrame vā vane vā yo grāme vā yadi vā pure ,
agniṁ samutsṛjenmohāttaṁ vidyādbrahmaghātinam.