Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-14

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः ।
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥१॥
1. saṁjaya uvāca ,
duryodhano mahārāja dhṛṣṭadyumnaśca pārṣataḥ ,
cakratuḥ sumahadyuddhaṁ śaraśaktisamākulam.
1. saṃjaya uvāca duryodhanaḥ mahārāja dhṛṣṭadyumnaḥ ca
pārṣataḥ cakratuḥ sumahat yuddham śaraśaktisamākulam
1. saṃjaya uvāca mahārāja duryodhanaḥ ca pārṣataḥ
dhṛṣṭadyumnaḥ śaraśaktisamākulam sumahat yuddham cakratuḥ
1. Sañjaya said: O great king, Duryodhana and Dhṛṣṭadyumna, the son of Pṛṣata, engaged in a very great battle (yuddha), filled with arrows and spears.
तयोरासन्महाराज शरधाराः सहस्रशः ।
अम्बुदानां यथा काले जलधाराः समन्ततः ॥२॥
2. tayorāsanmahārāja śaradhārāḥ sahasraśaḥ ,
ambudānāṁ yathā kāle jaladhārāḥ samantataḥ.
2. tayoḥ āsan mahārāja śaradhārāḥ sahasraśaḥ
ambudānām yathā kāle jaladhārāḥ samantataḥ
2. mahārāja tayoḥ sahasraśaḥ śaradhārāḥ āsan
yathā kāle samantataḥ ambudānām jaladhārāḥ
2. O great king, from them came thousands of streams of arrows, just as, at the proper time, streams of water (jaladhārāḥ) pour from the clouds all around.
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः ।
द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः ॥३॥
3. rājā tu pārṣataṁ viddhvā śaraiḥ pañcabhirāyasaiḥ ,
droṇahantāramugreṣuḥ punarvivyādha saptabhiḥ.
3. rājā tu pārṣatam viddhvā śaraiḥ pañcabhiḥ āyasaiḥ
droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ
3. tu ugreṣuḥ rājā pañcabhiḥ āyasaiḥ śaraiḥ pārṣatam
viddhvā punaḥ saptabhiḥ droṇahantāram vivyādha
3. But the king, a fierce archer, having first pierced the son of Pṛṣata (Dhṛṣṭadyumna) with five iron arrows, again struck the slayer of Droṇa (Dhṛṣṭadyumna) with seven (arrows).
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः ।
सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥४॥
4. dhṛṣṭadyumnastu samare balavāndṛḍhavikramaḥ ,
saptatyā viśikhānāṁ vai duryodhanamapīḍayat.
4. dhṛṣṭadyumnaḥ tu samare balavān dṛḍhavikramaḥ
saptatyā viśikhānām vai Duryodhanam apīḍayat
4. dhṛṣṭadyumnaḥ balavān dṛḍhavikramaḥ tu samare
saptatyā viśikhānām vai Duryodhanam apīḍayat
4. Dhṛṣṭadyumna, who was mighty and of firm valor, truly tormented Duryodhana in battle with seventy arrows.
पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ ।
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥५॥
5. pīḍitaṁ prekṣya rājānaṁ sodaryā bharatarṣabha ,
mahatyā senayā sārdhaṁ parivavruḥ sma pārṣatam.
5. pīḍitam prekṣya rājānam sodaryāḥ bharatarṣabha
mahatyā senayā sārdham parivavruḥ sma pārṣatam
5. bharatarṣabha sodaryāḥ pīḍitam rājānam prekṣya
mahatyā senayā sārdham pārṣatam parivavruḥ sma
5. O best of Bharatas (bharatarṣabha), seeing the king (Duryodhana) thus afflicted, his brothers, accompanied by a vast army, surrounded Pārṣata (Dhṛṣṭadyumna).
स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् ।
व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् ॥६॥
6. sa taiḥ parivṛtaḥ śūraiḥ sarvato'tirathairbhṛśam ,
vyacaratsamare rājandarśayanhastalāghavam.
6. saḥ taiḥ parivṛtaḥ śūraiḥ sarvataḥ atirathaiḥ
bhṛśam vyacarat samare rājan darśayan hastalāghavam
6. rājan saḥ taiḥ śūraiḥ sarvataḥ atirathaiḥ bhṛśam
parivṛtaḥ samare hastalāghavam darśayan vyacarat
6. O king (rājan), though greatly surrounded by those heroes and mighty charioteers from all sides, he (Dhṛṣṭadyumna) moved about in battle, displaying his extraordinary dexterity (hastalāghavam).
शिखण्डी कृतवर्माणं गौतमं च महारथम् ।
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥७॥
7. śikhaṇḍī kṛtavarmāṇaṁ gautamaṁ ca mahāratham ,
prabhadrakaiḥ samāyukto yodhayāmāsa dhanvinau.
7. śikhaṇḍī kṛtavarmāṇam gautamam ca mahāratham
prabhadrakaiḥ samāyuktaḥ yodhayāmāsa dhanvinau
7. śikhaṇḍī prabhadrakaiḥ samāyuktaḥ kṛtavarmāṇam
ca gautamam mahāratham dhanvinau yodhayāmāsa
7. Śikhaṇḍin, accompanied by the Prabhadrakas, engaged in battle with Kṛtavarman and Gautama, the great charioteer; both were skilled bowmen.
तत्रापि सुमहद्युद्धं घोररूपं विशां पते ।
प्राणान्संत्यजतां युद्धे प्राणद्यूताभिदेवने ॥८॥
8. tatrāpi sumahadyuddhaṁ ghorarūpaṁ viśāṁ pate ,
prāṇānsaṁtyajatāṁ yuddhe prāṇadyūtābhidevane.
8. tatra api sumahat yuddham ghora rūpam viśām pate
prāṇān saṃtyajatām yuddhe prāṇa dyūta abhidevane
8. viśām pate tatra api yuddhe prāṇān saṃtyajatām
prāṇa dyūta abhidevane sumahat yuddham ghora rūpam
8. O lord of the people, even there, a very great battle took place, terrifying in its nature, where lives were abandoned in a game of chance with life itself as the stake.
शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् ।
पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥९॥
9. śalyastu śaravarṣāṇi vimuñcansarvatodiśam ,
pāṇḍavānpīḍayāmāsa sasātyakivṛkodarān.
9. śalyaḥ tu śaravarṣāṇi vimuñcan sarvataḥ
diśam pāṇḍavān pīḍayāmāsa sasātyakivṛkodarān
9. śalyaḥ tu sarvataḥ diśam śaravarṣāṇi vimuñcan
sasātyakivṛkodarān pāṇḍavān pīḍayāmāsa
9. But Śalya, unleashing showers of arrows in all directions, tormented the Pāṇḍavas, including Sātyaki and Vṛkodara (Bhīma).
तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ ।
योधयामास राजेन्द्र वीर्येण च बलेन च ॥१०॥
10. tathobhau ca yamau yuddhe yamatulyaparākramau ,
yodhayāmāsa rājendra vīryeṇa ca balena ca.
10. tathā ubhau ca yamau yuddhe yama tulya parākramau
yodhayāmāsa rājendra vīryeṇa ca balena ca
10. tathā ca rājendra yamatulya parākramau ubhau
yamau yuddhe vīryeṇa ca balena ca yodhayāmāsa
10. And similarly, O king of kings, he (Śalya) fought against both the twins (Nakula and Sahadeva), whose prowess was equal to Yama (the god of death), with his own valor and might.
शल्यसायकनुन्नानां पाण्डवानां महामृधे ।
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥११॥
11. śalyasāyakanunnānāṁ pāṇḍavānāṁ mahāmṛdhe ,
trātāraṁ nādhyagacchanta kecittatra mahārathāḥ.
11. śalya sāyaka nunnānām pāṇḍavānām mahāmṛdhe
trātāram na adhyagacchant kecit tatra mahārathāḥ
11. tatra mahāmṛdhe śalya sāyaka nunnānām pāṇḍavānām
kecit mahārathāḥ trātāram na adhyagacchant
11. In that great battle, some great charioteers among the Pāṇḍavas, who were driven back by Śalya's arrows, could not find a savior.
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते ।
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥१२॥
12. tatastu nakulaḥ śūro dharmarāje prapīḍite ,
abhidudrāva vegena mātulaṁ mādrinandanaḥ.
12. tataḥ tu nakulaḥ śūraḥ dharmarāje prapīḍite
abhidudrāva vegena mātulam mādrinandanaḥ
12. tataḥ tu dharmarāje prapīḍite śūraḥ
mādrinandanaḥ nakulaḥ vegena mātulam abhidudrāva
12. Then, when King Yudhishthira (dharmarāja) was greatly afflicted, the brave Nakula, son of Madri, swiftly rushed towards his maternal uncle.
संछाद्य समरे शल्यं नकुलः परवीरहा ।
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥१३॥
13. saṁchādya samare śalyaṁ nakulaḥ paravīrahā ,
vivyādha cainaṁ daśabhiḥ smayamānaḥ stanāntare.
13. saṃchādya samare śalyam nakulaḥ paravīrahā
vivyādha ca enam daśabhiḥ smayamānaḥ stanāntare
13. nakulaḥ paravīrahā samare śalyam saṃchādya
smayamānaḥ ca enam stanāntare daśabhiḥ vivyādha
13. Having enveloped Shalya in battle, Nakula, the slayer of enemy warriors, smiling, pierced him in the chest with ten (arrows).
सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः ।
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥१४॥
14. sarvapāraśavairbāṇaiḥ karmāraparimārjitaiḥ ,
svarṇapuṅkhaiḥ śilādhautairdhanuryantrapracoditaiḥ.
14. sarvapāraśavaiḥ bāṇaiḥ karmāraparimārjitaiḥ
svarṇapuṅkhaiḥ śilādhautaiḥ dhanuryantrapracoditaiḥ
14. bāṇaiḥ sarvapāraśavaiḥ karmāraparimārjitaiḥ
svarṇapuṅkhaiḥ śilādhautaiḥ dhanuryantrapracoditaiḥ
14. With arrows made entirely of iron, polished by blacksmiths, having golden shafts, honed on stone, and propelled by a mechanical bow.
शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना ।
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥१५॥
15. śalyastu pīḍitastena svasrīyeṇa mahātmanā ,
nakulaṁ pīḍayāmāsa patribhirnataparvabhiḥ.
15. śalyaḥ tu pīḍitaḥ tena svasrīyeṇa mahātmanā
nakulam pīḍayāmāsa patribhiḥ nataparvabhiḥ
15. tu tena mahātmanā svasrīyeṇa pīḍitaḥ śalyaḥ
patribhiḥ nataparvabhiḥ nakulam pīḍayāmāsa
15. But Shalya, afflicted by that great-souled (mahātman) nephew, in turn afflicted Nakula with winged arrows having well-formed shafts.
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः ।
सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् ॥१६॥
16. tato yudhiṣṭhiro rājā bhīmaseno'tha sātyakiḥ ,
sahadevaśca mādreyo madrarājamupādravan.
16. tataḥ yudhiṣṭhiraḥ rājā bhīmasenaḥ atha sātyakiḥ
sahadevaḥ ca mādreyaḥ madrarājam upādravan
16. tataḥ rājā yudhiṣṭhiraḥ atha bhīmasenaḥ sātyakiḥ
ca mādreyaḥ sahadevaḥ madrarājam upādravan
16. Then King Yudhishthira, Bhimasena, Satyaki, and Sahadeva, the son of Madri, rushed towards the king of Madra (Shalya).
तानापतत एवाशु पूरयानान्रथस्वनैः ।
दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् ।
प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥१७॥
17. tānāpatata evāśu pūrayānānrathasvanaiḥ ,
diśaśca pradiśaścaiva kampayānāṁśca medinīm ,
pratijagrāha samare senāpatiramitrajit.
17. tān āpatataḥ eva āśu pūrayānān
rathaśvanaiḥ diśaḥ ca pradiśaḥ ca
eva kampayānān ca medinīm
pratijagrāha samare senāpatiḥ amitrajit
17. amitrajit senāpatiḥ samare tān
āśu āpatataḥ rathaśvanaiḥ diśaḥ
ca pradiśaḥ ca eva pūrayānān ca
medinīm kampayānān pratijagrāha
17. The commander of the army (senāpati), Shalya, who was a conqueror of foes (amitrajit), intercepted them in battle as they quickly approached, filling all cardinal and intermediate directions with the sounds of their chariots and making the earth tremble.
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः ।
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥१८॥
18. yudhiṣṭhiraṁ tribhirviddhvā bhīmasenaṁ ca saptabhiḥ ,
sātyakiṁ ca śatenājau sahadevaṁ tribhiḥ śaraiḥ.
18. yudhiṣṭhiram tribhiḥ viddhvā bhīmasenam ca saptabhiḥ
sātyakim ca śatena ājau sahadevam tribhiḥ śaraiḥ
18. ājau (Shalya) yudhiṣṭhiram tribhiḥ
(śaraiḥ) viddhvā ca bhīmasenam saptabhiḥ
(śaraiḥ) ca sātyakim śatena (śaraiḥ)
ca sahadevam tribhiḥ śaraiḥ (viddhvā)
18. Having pierced Yudhishthira with three arrows, Bhimasena with seven, Satyaki with a hundred in battle, and Sahadeva with three arrows.
ततस्तु सशरं चापं नकुलस्य महात्मनः ।
मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष ।
तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः ॥१९॥
19. tatastu saśaraṁ cāpaṁ nakulasya mahātmanaḥ ,
madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa ,
tadaśīryata vicchinnaṁ dhanuḥ śalyasya sāyakaiḥ.
19. tataḥ tu saśaram cāpam nakulasya
mahātmanaḥ madreśvaraḥ kṣurapreṇa
tadā ciccheda māriṣa tat adīryata
vicchinnam dhanuḥ śalyasya sāyakaiḥ
19. māriṣa tataḥ tu madreśvaraḥ tadā
kṣurapreṇa mahātmanaḥ nakulasya
saśaram cāpam ciccheda tat vicchinnam
dhanuḥ śalyasya sāyakaiḥ adīryata
19. Then, O venerable one (māriṣa), the lord of Madra (madreśvara), Shalya, immediately cut off the great-souled Nakula's bow, which was fitted with an arrow, with a razor-sharp arrow. That severed bow was then shattered by Shalya's arrows.
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः ।
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥२०॥
20. athānyaddhanurādāya mādrīputro mahārathaḥ ,
madrarājarathaṁ tūrṇaṁ pūrayāmāsa patribhiḥ.
20. atha anyat dhanuḥ ādāya mādrīputraḥ mahārathaḥ
madrarājaratham tūrṇam pūrayāmāsa patribhiḥ
20. atha mādrīputraḥ mahārathaḥ anyat dhanuḥ ādāya
madrarājaratham tūrṇam patribhiḥ pūrayāmāsa
20. Then, Sahadeva, the son of Madri and a great chariot warrior, took another bow and swiftly showered the chariot of the Madra king with arrows.
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष ।
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥२१॥
21. yudhiṣṭhirastu madreśaṁ sahadevaśca māriṣa ,
daśabhirdaśabhirbāṇairurasyenamavidhyatām.
21. yudhiṣṭhiraḥ tu madreśam sahadevaḥ ca māriṣa
daśabhiḥ daśabhiḥ bāṇaiḥ urasi enam avidhyatām
21. māriṣa yudhiṣṭhiraḥ ca sahadevaḥ tu daśabhiḥ
daśabhiḥ bāṇaiḥ enam madreśam urasi avidhyatām
21. O venerable one (māriṣa), Yudhishthira and Sahadeva then each pierced the king of Madras in the chest with ten arrows.
भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः ।
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ॥२२॥
22. bhīmasenastataḥ ṣaṣṭyā sātyakirnavabhiḥ śaraiḥ ,
madrarājamabhidrutya jaghnatuḥ kaṅkapatribhiḥ.
22. bhīmasenaḥ tataḥ ṣaṣṭyā sātyakiḥ navabhiḥ śaraiḥ
madrarājam abhidrutya jaghmatuḥ kaṅkapatribhiḥ
22. tataḥ bhīmasenaḥ ṣaṣṭyā sātyakiḥ navabhiḥ śaraiḥ
abhidrutya madrarājam kaṅkapatribhiḥ jaghmatuḥ
22. Then, Bhimasena, with sixty arrows, and Satyaki, with nine arrows, having swiftly attacked the king of Madras, struck him with arrows fletched with vulture feathers.
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः ।
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥२३॥
23. madrarājastataḥ kruddhaḥ sātyakiṁ navabhiḥ śaraiḥ ,
vivyādha bhūyaḥ saptatyā śarāṇāṁ nataparvaṇām.
23. madrarājaḥ tataḥ kruddhaḥ sātyakim navabhiḥ śaraiḥ
vivyādha bhūyaḥ saptatyā śarāṇām nataparvaṇām
23. tataḥ kruddhaḥ madrarājaḥ sātyakim navabhiḥ śaraiḥ
bhūyaḥ saptatyā nataparvaṇām śarāṇām vivyādha
23. Then, the enraged king of Madras pierced Satyaki with nine arrows, and again (further) with seventy well-crafted arrows.
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष ।
हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे ॥२४॥
24. athāsya saśaraṁ cāpaṁ muṣṭau ciccheda māriṣa ,
hayāṁśca caturaḥ saṁkhye preṣayāmāsa mṛtyave.
24. atha asya saśaram cāpam muṣṭau ciccheda māriṣa
hayān ca caturaḥ saṃkhye preṣayāmāsa mṛtyave
24. māriṣa atha asya saśaram cāpam muṣṭau ciccheda
ca saṃkhye caturaḥ hayān mṛtyave preṣayāmāsa
24. Then, O venerable one, he severed his opponent's bow, which was fitted with an arrow, from his hand. And in that battle, he sent his opponent's four horses to their death.
विरथं सात्यकिं कृत्वा मद्रराजो महाबलः ।
विशिखानां शतेनैनमाजघान समन्ततः ॥२५॥
25. virathaṁ sātyakiṁ kṛtvā madrarājo mahābalaḥ ,
viśikhānāṁ śatenainamājaghāna samantataḥ.
25. viratham sātyakim kṛtvā madrarājaḥ mahābalaḥ
viśikhānām śatena enam ājaghāna samantataḥ
25. mahābalaḥ madrarājaḥ sātyakim viratham kṛtvā
enam viśikhānām śatena samantataḥ ājaghāna
25. The mighty King of Madras, having dismounted Satyaki from his chariot, then struck him with a hundred arrows from all sides.
माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् ।
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥२६॥
26. mādrīputrau tu saṁrabdhau bhīmasenaṁ ca pāṇḍavam ,
yudhiṣṭhiraṁ ca kauravya vivyādha daśabhiḥ śaraiḥ.
26. mādrīputrau tu saṃrabdhau bhīmasenam ca pāṇḍavam
yudhiṣṭhiram ca kauravya vivyādha daśabhiḥ śaraiḥ
26. kauravya tu saṃrabdhau mādrīputrau ca pāṇḍavam
bhīmasenam ca yudhiṣṭhiram daśabhiḥ śaraiḥ vivyādha
26. But, O descendant of Kuru, he pierced the two enraged sons of Madri, and Bhimasena the Pandava, and Yudhishthira, with ten arrows.
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् ।
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥२७॥
27. tatrādbhutamapaśyāma madrarājasya pauruṣam ,
yadenaṁ sahitāḥ pārthā nābhyavartanta saṁyuge.
27. tatra adbhutam apaśyāma madrarājasya pauruṣam
yat enam sahitāḥ pārthāḥ na abhyavartanta saṃyuge
27. tatra madrarājasya adbhutam pauruṣam apaśyāma
yat sahitāḥ pārthāḥ saṃyuge enam na abhyavartanta
27. In that situation, we witnessed the astonishing valor of the King of Madras, in that even the combined sons of Pritha (Pandavas) could not withstand him in battle.
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः ।
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ।
अभिदुद्राव वेगेन मद्राणामधिपं बली ॥२८॥
28. athānyaṁ rathamāsthāya sātyakiḥ satyavikramaḥ ,
pīḍitānpāṇḍavāndṛṣṭvā madrarājavaśaṁ gatān ,
abhidudrāva vegena madrāṇāmadhipaṁ balī.
28. atha anyam ratham āsthāya sātyakiḥ
satyavikramaḥ pīḍitān pāṇḍavān
dṛṣṭvā madrarājavaśam gatān
abhidudrāva vegena madrāṇām adhipam balī
28. atha satyavikramaḥ balī sātyakiḥ
anyam ratham āsthāya pīḍitān
madrarājavaśam gatān pāṇḍavān dṛṣṭvā
vegena madrāṇām adhipam abhidudrāva
28. Then, Satyaki, a man of true valor and great strength, having mounted another chariot, saw the Pāṇḍavas distressed and fallen under the sway of the Madra king. He then swiftly rushed towards the lord of the Madras.
आपतन्तं रथं तस्य शल्यः समितिशोभनः ।
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥२९॥
29. āpatantaṁ rathaṁ tasya śalyaḥ samitiśobhanaḥ ,
pratyudyayau rathenaiva matto mattamiva dvipam.
29. āpatantam ratham tasya śalyaḥ samitiśobhanaḥ
pratyudyayau rathena eva mattaḥ mattam iva dvipam
29. samitiśobhanaḥ śalyaḥ tasya āpatantam ratham
rathena eva mattaḥ mattam dvipam iva pratyudyayau
29. Śalya, who was glorious in battle, advanced with his own chariot to meet Satyaki's approaching chariot, just as a maddened elephant meets another maddened elephant.
स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः ।
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ।
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥३०॥
30. sa saṁnipātastumulo babhūvādbhutadarśanaḥ ,
sātyakeścaiva śūrasya madrāṇāmadhipasya ca ,
yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ.
30. saḥ saṃnipātaḥ tumulaḥ babhūva
adbhutadarśanaḥ sātyakeḥ ca eva
śūrasya madrāṇām adhipasya ca yādṛśaḥ
vai purā vṛttaḥ śambarāmararājayoh
30. saḥ tumulaḥ adbhutadarśanaḥ saṃnipātaḥ ca eva śūrasya sātyakeḥ madrāṇām adhipasya ca babhūva,
yādṛśaḥ vai purā śambarāmararājayoh vṛttaḥ
30. That tumultuous encounter, wonderful to behold, took place between the heroic Satyaki and the lord of the Madras, just as one had previously occurred between Śambara and the king of the gods (Indra).
सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् ।
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् ॥३१॥
31. sātyakiḥ prekṣya samare madrarājaṁ vyavasthitam ,
vivyādha daśabhirbāṇaistiṣṭha tiṣṭheti cābravīt.
31. sātyakiḥ prekṣya samare madrarājam vyavasthitam
vivyādha daśabhiḥ bāṇaiḥ tiṣṭha tiṣṭha iti ca abravīt
31. sātyakiḥ samare vyavasthitam madrarājam prekṣya
daśabhiḥ bāṇaiḥ vivyādha ca "tiṣṭha tiṣṭha" iti abravīt
31. Satyaki, having seen the Madra king positioned in battle, struck him with ten arrows and exclaimed, 'Halt! Halt!'
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना ।
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥३२॥
32. madrarājastu subhṛśaṁ viddhastena mahātmanā ,
sātyakiṁ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ.
32. madrarājaḥ tu subhṛśam viddhaḥ tena mahātmanā
sātyakim prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ
32. madrarājaḥ tu tena mahātmanā subhṛśam viddhaḥ (san api)
sātyakim citrapuṅkhaiḥ śitaiḥ śaraiḥ prativivyādha
32. Although greatly wounded by that great-souled Sātyaki, the king of Madra shot back at Sātyaki with sharp arrows that had variegated feathers.
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् ।
अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया ॥३३॥
33. tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṁ nṛpam ,
abhyadravanrathaistūrṇaṁ mātulaṁ vadhakāmyayā.
33. tataḥ pārthāḥ maheṣvāsāḥ sātvata abhisṛtam nṛpam
abhyadravan rathaiḥ tūrṇam mātulam vadhakāmyayā
33. tataḥ maheṣvāsāḥ pārthāḥ vadhakāmyayā sātvata-abhisṛtam
nṛpam mātulam (tam) tūrṇam rathaiḥ abhyadravan
33. Then, the Pārthas, those great archers, swiftly rushed in their chariots towards the king (their maternal uncle Madrarāja), who was being pursued by Sātyaki, desiring his death.
तत आसीत्परामर्दस्तुमुलः शोणितोदकः ।
शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥३४॥
34. tata āsītparāmardastumulaḥ śoṇitodakaḥ ,
śūrāṇāṁ yudhyamānānāṁ siṁhānāmiva nardatām.
34. tataḥ āsīt parāmardaḥ tumulaḥ śoṇitodakaḥ
śūrāṇām yudhyamānānām siṃhānām iva nardatām
34. tataḥ śoṇitodakaḥ tumulaḥ parāmardaḥ āsīt,
(saḥ) yudhyamānānām nardatām siṃhānām iva śūrāṇām (madhye āsīt)
34. Then there was a tumultuous and fierce battle, with blood flowing like water, among the fighting heroes, who roared like lions.
तेषामासीन्महाराज व्यतिक्षेपः परस्परम् ।
सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥३५॥
35. teṣāmāsīnmahārāja vyatikṣepaḥ parasparam ,
siṁhānāmāmiṣepsūnāṁ kūjatāmiva saṁyuge.
35. teṣām āsīt mahārāja vyatikṣepaḥ parasparam
siṃhānām āmiṣepsūnām kūjatām iva saṃyuge
35. mahārāja,
teṣām parasparam vyatikṣepaḥ āsīt,
(saḥ) āmiṣepsūnām kūjatām siṃhānām iva saṃyuge (āsīt)
35. O great king, among them there was a mutual clash, like in a battle among lions roaring and desirous of flesh.
तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् ।
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥३६॥
36. teṣāṁ bāṇasahasraughairākīrṇā vasudhābhavat ,
antarikṣaṁ ca sahasā bāṇabhūtamabhūttadā.
36. teṣām bāṇasahastraughaiḥ ākīrṇā vasudhā abhavat
antarikṣam ca sahasā bāṇabhūtam abhūt tadā
36. teṣām bāṇasahastraughaiḥ vasudhā ākīrṇā abhavat
ca tadā sahasā antarikṣam bāṇabhūtam abhūt
36. The earth became covered with a torrent of thousands of their arrows, and then suddenly the sky also became filled with arrows.
शरान्धकारं बहुधा कृतं तत्र समन्ततः ।
अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः ॥३७॥
37. śarāndhakāraṁ bahudhā kṛtaṁ tatra samantataḥ ,
abhracchāyeva saṁjajñe śarairmuktairmahātmabhiḥ.
37. śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ
abhracchāyā iva sañjajñe śaraiḥ muktaiḥ mahātmabhiḥ
37. tatra samantataḥ bahudhā śarāndhakāraṃ kṛtaṃ
mahātmabhiḥ muktaiḥ śaraiḥ abhracchāyā iva sañjajñe
37. There, a manifold darkness of arrows was created everywhere. It arose like a cloud's shadow, from the arrows released by the great warriors.
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा ॥३८॥
38. tatra rājañśarairmuktairnirmuktairiva pannagaiḥ ,
svarṇapuṅkhaiḥ prakāśadbhirvyarocanta diśastathā.
38. tatra rājan śaraiḥ muktaiḥ nirmuktaiḥ iva pannagaiḥ
svarṇapuṅkhaiḥ prakāśadbhiḥ vyarocanta diśaḥ tathā
38. rājan tatra tathā diśaḥ,
svarṇapuṅkhaiḥ prakāśadbhiḥ,
nirmuktaiḥ pannagaiḥ iva,
muktaiḥ śaraiḥ vyarocanta
38. There, O king, the directions shone, made bright by the released arrows which, gleaming with golden shafts, appeared like snakes that had shed their skin.
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः ।
यदेकः समरे शूरो योधयामास वै बहून् ॥३९॥
39. tatrādbhutaṁ paraṁ cakre śalyaḥ śatrunibarhaṇaḥ ,
yadekaḥ samare śūro yodhayāmāsa vai bahūn.
39. tatra adbhutam param cakre śalyaḥ śatrunibarhaṇaḥ
yat ekaḥ samare śūraḥ yodhayāmāsa vai bahūn
39. tatra śatrunibarhaṇaḥ śalyaḥ param adbhutam
cakre yat ekaḥ śūraḥ samare bahūn vai yodhayāmāsa
39. There, Shalya, the destroyer of enemies, performed a great wonder, namely that he alone, a hero, indeed fought against many in battle.
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः ।
संपतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥४०॥
40. madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ ,
saṁpatadbhiḥ śarairghorairavākīryata medinī.
40. madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ
saṃpatadbhiḥ śaraiḥ ghoraiḥ avākīryata medinī
40. medinī madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ
saṃpatadbhiḥ ghoraiḥ śaraiḥ avākīryata
40. The earth was covered with dreadful arrows, released from the arms of the king of Madras, which were adorned with the feathers of kites and peacocks, as they fell.
तत्र शल्यरथं राजन्विचरन्तं महाहवे ।
अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये ॥४१॥
41. tatra śalyarathaṁ rājanvicarantaṁ mahāhave ,
apaśyāma yathā pūrvaṁ śakrasyāsurasaṁkṣaye.
41. tatra śalyaratham rājan vicarantam mahāhave
apaśyāma yathā pūrvam śakrasya asurasaṃkṣaye
41. rājan tatra mahāhave śalyaratham vicarantam
apaśyāma yathā pūrvam asurasaṃkṣaye śakrasya
41. O King, there, in that great battle, we saw Śalya's chariot moving about, just as we had formerly seen Indra's in the destruction of the Asuras.