महाभारतः
mahābhārataḥ
-
book-6, chapter-76
संजय उवाच ।
अथ शूरा महाराज परस्परकृतागसः ।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥१॥
अथ शूरा महाराज परस्परकृतागसः ।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥१॥
1. saṁjaya uvāca ,
atha śūrā mahārāja parasparakṛtāgasaḥ ,
jagmuḥ svaśibirāṇyeva rudhireṇa samukṣitāḥ.
atha śūrā mahārāja parasparakṛtāgasaḥ ,
jagmuḥ svaśibirāṇyeva rudhireṇa samukṣitāḥ.
1.
sañjaya uvāca atha śūrāḥ mahārāja parasparakṛtāgasaḥ
jagmuḥ svaśibirāṇi eva rudhireṇa samukṣitāḥ
jagmuḥ svaśibirāṇi eva rudhireṇa samukṣitāḥ
1.
sañjaya uvāca atha mahārāja parasparakṛtāgasaḥ
rudhireṇa samukṣitāḥ śūrāḥ svaśibirāṇi eva jagmuḥ
rudhireṇa samukṣitāḥ śūrāḥ svaśibirāṇi eva jagmuḥ
1.
Sañjaya said: "Then, O great king, the valiant warriors, who had inflicted mutual wrongs upon each other and were covered with blood, went to their respective camps."
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।
संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥२॥
संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥२॥
2. viśramya ca yathānyāyaṁ pūjayitvā parasparam ,
saṁnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā.
saṁnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā.
2.
viśramya ca yathānyāyaṃ pūjayitvā parasparam
sannaddhāḥ samadṛśyanta bhūyaḥ yuddhacikīrṣayā
sannaddhāḥ samadṛśyanta bhūyaḥ yuddhacikīrṣayā
2.
ca yathānyāyaṃ viśramya parasparam pūjayitvā
bhūyaḥ yuddhacikīrṣayā sannaddhāḥ samadṛśyanta
bhūyaḥ yuddhacikīrṣayā sannaddhāḥ samadṛśyanta
2.
And having rested properly and honored each other as was fitting, they were seen again, arrayed for battle with a desire to fight once more.
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः ।
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥३॥
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥३॥
3. tatastava suto rājaṁścintayābhipariplutaḥ ,
visravacchoṇitāktāṅgaḥ papracchedaṁ pitāmaham.
visravacchoṇitāktāṅgaḥ papracchedaṁ pitāmaham.
3.
tataḥ tava sutaḥ rājan ca cintayā abhipariplutaḥ
visravacchhoṇitāktāṅgaḥ papraccha idam pitāmaham
visravacchhoṇitāktāṅgaḥ papraccha idam pitāmaham
3.
tataḥ rājan tava sutaḥ cintayā abhipariplutaḥ ca
visravacchhoṇitāktāṅgaḥ idam pitāmaham papraccha
visravacchhoṇitāktāṅgaḥ idam pitāmaham papraccha
3.
Then, O king, your son (Duryodhana), overwhelmed by anxiety and with his limbs covered in flowing blood, asked this of the grandfather (Bhīṣma).
सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि ।
विदार्य हत्वा च निपीड्य शूरास्ते पाण्डवानां त्वरिता रथौघाः ॥४॥
विदार्य हत्वा च निपीड्य शूरास्ते पाण्डवानां त्वरिता रथौघाः ॥४॥
4. sainyāni raudrāṇi bhayānakāni; vyūḍhāni samyagbahuladhvajāni ,
vidārya hatvā ca nipīḍya śūrā;ste pāṇḍavānāṁ tvaritā rathaughāḥ.
vidārya hatvā ca nipīḍya śūrā;ste pāṇḍavānāṁ tvaritā rathaughāḥ.
4.
sainyāni raudrāṇi bhayānakāni
vyūḍhāni samyak bahula-dhvajāni
vidārya hatvā ca nipīḍya śūrāḥ
te pāṇḍavānām tvaritāḥ rathaughāḥ
vyūḍhāni samyak bahula-dhvajāni
vidārya hatvā ca nipīḍya śūrāḥ
te pāṇḍavānām tvaritāḥ rathaughāḥ
4.
te pāṇḍavānām tvaritāḥ rathaughāḥ
śūrāḥ raudrāṇi bhayānakāni
samyak bahula-dhvajāni vyūḍhāni
sainyāni vidārya hatvā ca nipīḍya
śūrāḥ raudrāṇi bhayānakāni
samyak bahula-dhvajāni vyūḍhāni
sainyāni vidārya hatvā ca nipīḍya
4.
The swift charioteers of the Pāṇḍavas, who were brave heroes, tore apart, killed, and crushed those dreadful, terrifying armies that were well-arranged and had many banners.
संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं वज्रकल्पम् ।
प्रविश्य भीमेन निबर्हितोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥५॥
प्रविश्य भीमेन निबर्हितोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥५॥
5. saṁmohya sarvānyudhi kīrtimanto; vyūhaṁ ca taṁ makaraṁ vajrakalpam ,
praviśya bhīmena nibarhito'smi; ghoraiḥ śarairmṛtyudaṇḍaprakāśaiḥ.
praviśya bhīmena nibarhito'smi; ghoraiḥ śarairmṛtyudaṇḍaprakāśaiḥ.
5.
sammohya sarvān yudhi kīrtimantaḥ
vyūham ca tam makaram vajra-kalpam
praviśya bhīmena nibarhitaḥ asmi
ghoraiḥ śaraiḥ mṛtyu-daṇḍa-prakāśaiḥ
vyūham ca tam makaram vajra-kalpam
praviśya bhīmena nibarhitaḥ asmi
ghoraiḥ śaraiḥ mṛtyu-daṇḍa-prakāśaiḥ
5.
(aham) kīrtimantaḥ yudhi sarvān sammohya
ca tam vajra-kalpam makaram vyūham
praviśya bhīmena mṛtyu-daṇḍa-prakāśaiḥ
ghoraiḥ śaraiḥ nibarhitaḥ asmi
ca tam vajra-kalpam makaram vyūham
praviśya bhīmena mṛtyu-daṇḍa-prakāśaiḥ
ghoraiḥ śaraiḥ nibarhitaḥ asmi
5.
Having bewildered everyone in battle, and having penetrated that renowned Makara array, which was like a thunderbolt, I have been killed by Bhīma with terrible arrows, shining like the staff of Death.
क्रुद्धं तमुद्वीक्ष्य भयेन राजन्संमूर्छितो नालभं शान्तिमद्य ।
इच्छे प्रसादात्तव सत्यसंध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥६॥
इच्छे प्रसादात्तव सत्यसंध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥६॥
6. kruddhaṁ tamudvīkṣya bhayena rāja;nsaṁmūrchito nālabhaṁ śāntimadya ,
icche prasādāttava satyasaṁdha; prāptuṁ jayaṁ pāṇḍaveyāṁśca hantum.
icche prasādāttava satyasaṁdha; prāptuṁ jayaṁ pāṇḍaveyāṁśca hantum.
6.
kruddham tam udvīkṣya bhayena rājan
sammūrchitaḥ na alabham śāntim
adya icche prasādāt tava satya-saṃdha
prāptum jayam pāṇḍaveyān ca hantum
sammūrchitaḥ na alabham śāntim
adya icche prasādāt tava satya-saṃdha
prāptum jayam pāṇḍaveyān ca hantum
6.
rājan,
bhayena kruddham tam udvīkṣya sammūrchitaḥ (aham) adya śāntim na alabham.
satya-saṃdha,
tava prasādāt jayam prāptum ca pāṇḍaveyān hantum icche.
bhayena kruddham tam udvīkṣya sammūrchitaḥ (aham) adya śāntim na alabham.
satya-saṃdha,
tava prasādāt jayam prāptum ca pāṇḍaveyān hantum icche.
6.
O King, seeing him enraged, I became unconscious from fear and could not find peace today. By your grace, O upholder of truth, I wish to achieve victory and kill the Pāṇḍavas.
तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं जातमन्युं विदित्वा ।
तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥७॥
तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥७॥
7. tenaivamuktaḥ prahasanmahātmā; duryodhanaṁ jātamanyuṁ viditvā ,
taṁ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhṛtāṁ variṣṭhaḥ.
taṁ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhṛtāṁ variṣṭhaḥ.
7.
tena eva uktaḥ prahasan mahā-ātmā
duryodhanam jāta-manyum viditvā
tam pratyuvāca avimanāḥ manasvī
gaṅgā-sutaḥ śastra-bhṛtām variṣṭhaḥ
duryodhanam jāta-manyum viditvā
tam pratyuvāca avimanāḥ manasvī
gaṅgā-sutaḥ śastra-bhṛtām variṣṭhaḥ
7.
tena eva uktaḥ,
mahā-ātmā,
avimanāḥ,
manasvī,
śastra-bhṛtām variṣṭhaḥ gaṅgā-sutaḥ prahasan,
duryodhanam jāta-manyum viditvā,
tam pratyuvāca.
mahā-ātmā,
avimanāḥ,
manasvī,
śastra-bhṛtām variṣṭhaḥ gaṅgā-sutaḥ prahasan,
duryodhanam jāta-manyum viditvā,
tam pratyuvāca.
7.
Addressed thus by him, the great-souled (mahātman), calm, and wise Gaṅgāsuta (Bhīṣma), foremost among weapon-bearers, smiled and, knowing Duryodhana to be enraged, replied to him.
परेण यत्नेन विगाह्य सेनां सर्वात्मनाहं तव राजपुत्र ।
इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥८॥
इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥८॥
8. pareṇa yatnena vigāhya senāṁ; sarvātmanāhaṁ tava rājaputra ,
icchāmi dātuṁ vijayaṁ sukhaṁ ca; na cātmānaṁ chādaye'haṁ tvadarthe.
icchāmi dātuṁ vijayaṁ sukhaṁ ca; na cātmānaṁ chādaye'haṁ tvadarthe.
8.
pareṇa yatnena vigāhya senām
sarvātmanā aham tava rājaputra icchāmi
dātum vijayam sukham ca na ca
ātmānam chādaye aham tvat arthe
sarvātmanā aham tava rājaputra icchāmi
dātum vijayam sukham ca na ca
ātmānam chādaye aham tvat arthe
8.
rājaputra tava vijayam sukham ca
dātum aham pareṇa yatnena senām
vigāhya sarvātmanā icchāmi ca
aham tvat arthe ātmānam na chādaye
dātum aham pareṇa yatnena senām
vigāhya sarvātmanā icchāmi ca
aham tvat arthe ātmānam na chādaye
8.
O prince, having penetrated the army with supreme effort, I wholeheartedly (sarvātmanā) wish to bestow upon you victory and happiness. And I will not conceal myself (ātman) for your sake.
एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः ।
ये पाण्डवानां समरे सहाया जितक्लमाः क्रोधविषं वमन्ति ॥९॥
ये पाण्डवानां समरे सहाया जितक्लमाः क्रोधविषं वमन्ति ॥९॥
9. ete tu raudrā bahavo mahārathā; yaśasvinaḥ śūratamāḥ kṛtāstrāḥ ,
ye pāṇḍavānāṁ samare sahāyā; jitaklamāḥ krodhaviṣaṁ vamanti.
ye pāṇḍavānāṁ samare sahāyā; jitaklamāḥ krodhaviṣaṁ vamanti.
9.
ete tu raudrāḥ bahavaḥ mahārathāḥ
yaśasvinaḥ śūratamāḥ kṛtāstrāḥ
ye pāṇḍavānām samare sahāyāḥ
jitaklamāḥ krodhaviṣam vamanti
yaśasvinaḥ śūratamāḥ kṛtāstrāḥ
ye pāṇḍavānām samare sahāyāḥ
jitaklamāḥ krodhaviṣam vamanti
9.
tu ete bahavaḥ raudrāḥ yaśasvinaḥ śūratamāḥ kṛtāstrāḥ mahārathāḥ ye pāṇḍavānām samare sahāyāḥ (santi),
(te) jitaklamāḥ (santaḥ) krodhaviṣam vamanti
(te) jitaklamāḥ (santaḥ) krodhaviṣam vamanti
9.
But these many fierce, renowned, exceedingly brave, and weapon-skilled great warriors, who are the Pāṇḍavas' allies in battle, are tirelessly (jitaklamāḥ) spewing forth the poison of anger.
ते नेह शक्याः सहसा विजेतुं वीर्योन्नद्धाः कृतवैरास्त्वया च ।
अहं ह्येतान्प्रतियोत्स्यामि राजन्सर्वात्मना जीवितं त्यज्य वीर ॥१०॥
अहं ह्येतान्प्रतियोत्स्यामि राजन्सर्वात्मना जीवितं त्यज्य वीर ॥१०॥
10. te neha śakyāḥ sahasā vijetuṁ; vīryonnaddhāḥ kṛtavairāstvayā ca ,
ahaṁ hyetānpratiyotsyāmi rāja;nsarvātmanā jīvitaṁ tyajya vīra.
ahaṁ hyetānpratiyotsyāmi rāja;nsarvātmanā jīvitaṁ tyajya vīra.
10.
te na iha śakyāḥ sahasā vijetum
vīryonnaddhāḥ kṛtavairāḥ tvayā ca
aham hi etān pratiyotsyāmi rājan
sarvātmanā jīvitam tyajya vīra
vīryonnaddhāḥ kṛtavairāḥ tvayā ca
aham hi etān pratiyotsyāmi rājan
sarvātmanā jīvitam tyajya vīra
10.
rājan,
vīra,
te vīryonnaddhāḥ tvayā ca kṛtavairāḥ (santi) iha sahasā vijetum na śakyāḥ (santi) hi aham etān jīvitam sarvātmanā tyajya pratiyotsyāmi
vīra,
te vīryonnaddhāḥ tvayā ca kṛtavairāḥ (santi) iha sahasā vijetum na śakyāḥ (santi) hi aham etān jīvitam sarvātmanā tyajya pratiyotsyāmi
10.
They cannot be easily conquered (vijetum) here, as they are inflated with valor and have sworn enmity against you. Indeed, O King, O hero, I will wholeheartedly (sarvātmanā) fight against these (enemies), sacrificing my life (jīvita).
रणे तवार्थाय महानुभाव न जीवितं रक्ष्यतमं ममाद्य ।
सर्वांस्तवार्थाय सदेवदैत्याँल्लोकान्दहेयं किमु शत्रूंस्तवेह ॥११॥
सर्वांस्तवार्थाय सदेवदैत्याँल्लोकान्दहेयं किमु शत्रूंस्तवेह ॥११॥
11. raṇe tavārthāya mahānubhāva; na jīvitaṁ rakṣyatamaṁ mamādya ,
sarvāṁstavārthāya sadevadaityāँ;llokāndaheyaṁ kimu śatrūṁstaveha.
sarvāṁstavārthāya sadevadaityāँ;llokāndaheyaṁ kimu śatrūṁstaveha.
11.
raṇe tava arthāya mahānubhāva na
jīvitam rakṣyatamam mama adya
sarvān tava arthāya sadevadaityān
lokān daheyam kimu śatrūn tava iha
jīvitam rakṣyatamam mama adya
sarvān tava arthāya sadevadaityān
lokān daheyam kimu śatrūn tava iha
11.
mahānubhāva,
adya raṇe tava arthāya mama jīvitam rakṣyatamam na (aham) tava arthāya sadevadaityān sarvān lokān daheyam kimu iha tava śatrūn (daheyam)?
adya raṇe tava arthāya mama jīvitam rakṣyatamam na (aham) tava arthāya sadevadaityān sarvān lokān daheyam kimu iha tava śatrūn (daheyam)?
11.
O high-minded one (mahānubhāva), in battle today, my life is not the most precious thing to be protected for your sake. For your sake, I would even burn all the worlds, including gods and demons; how much more so (kimu) your enemies here?
तत्पाण्डवान्योधयिष्यामि राजन्प्रियं च ते सर्वमहं करिष्ये ।
श्रुत्वैव चैतत्परमप्रतीतो दुर्योधनः प्रीतमना बभूव ॥१२॥
श्रुत्वैव चैतत्परमप्रतीतो दुर्योधनः प्रीतमना बभूव ॥१२॥
12. tatpāṇḍavānyodhayiṣyāmi rāja;npriyaṁ ca te sarvamahaṁ kariṣye ,
śrutvaiva caitatparamapratīto; duryodhanaḥ prītamanā babhūva.
śrutvaiva caitatparamapratīto; duryodhanaḥ prītamanā babhūva.
12.
tat pāṇḍavān yodhayaṣyāmi rājan
priyam ca te sarvam aham kariṣye
śrutvā eva ca etat paramapratītaḥ
duryodhanaḥ prītamanāḥ babhūva
priyam ca te sarvam aham kariṣye
śrutvā eva ca etat paramapratītaḥ
duryodhanaḥ prītamanāḥ babhūva
12.
rājan tat aham pāṇḍavān yodhayaṣyāmi
ca te sarvam priyam kariṣye
ca etat śrutvā eva duryodhanaḥ
paramapratītaḥ prītamanāḥ babhūva
ca te sarvam priyam kariṣye
ca etat śrutvā eva duryodhanaḥ
paramapratītaḥ prītamanāḥ babhūva
12.
Therefore, O King, I will fight the Pāṇḍavas, and I will do everything that is dear to you. Hearing this, Duryodhana became exceedingly pleased and joyful in mind.
सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् ।
तदाज्ञया तानि विनिर्ययुर्द्रुतं रथाश्वपादातगजायुतानि ॥१३॥
तदाज्ञया तानि विनिर्ययुर्द्रुतं रथाश्वपादातगजायुतानि ॥१३॥
13. sarvāṇi sainyāni tataḥ prahṛṣṭo; nirgacchatetyāha nṛpāṁśca sarvān ,
tadājñayā tāni viniryayurdrutaṁ; rathāśvapādātagajāyutāni.
tadājñayā tāni viniryayurdrutaṁ; rathāśvapādātagajāyutāni.
13.
sarvāṇi sainyāni tataḥ prahṛṣṭaḥ
nirgacchata iti āha nṛpān ca sarvān
tat ājñayā tāni viniryayuḥ drutam
ratha aśva pādāta gaja ayutāni
nirgacchata iti āha nṛpān ca sarvān
tat ājñayā tāni viniryayuḥ drutam
ratha aśva pādāta gaja ayutāni
13.
tataḥ prahṛṣṭaḥ sarvān nṛpān āha
iti sarvāṇi sainyāni nirgacchata
tat ājñayā tāni ratha aśva pādāta
gaja ayutāni drutam viniryayuḥ
iti sarvāṇi sainyāni nirgacchata
tat ājñayā tāni ratha aśva pādāta
gaja ayutāni drutam viniryayuḥ
13.
Then, greatly delighted, he commanded all the kings, saying, 'All armies, depart!' By his order, those armies, comprising tens of thousands of chariots, horses, foot soldiers, and elephants, quickly marched forth.
प्रहर्षयुक्तानि तु तानि राजन्महान्ति नानाविधशस्त्रवन्ति ।
स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ॥१४॥
स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ॥१४॥
14. praharṣayuktāni tu tāni rāja;nmahānti nānāvidhaśastravanti ,
sthitāni nāgāśvapadātimanti; virejurājau tava rājanbalāni.
sthitāni nāgāśvapadātimanti; virejurājau tava rājanbalāni.
14.
prahṛṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti
sthitāni nāgāśvapadātimanti virejuḥ ājau tava rājan balāni
sthitāni nāgāśvapadātimanti virejuḥ ājau tava rājan balāni
14.
rājan tu tāni tava balāni mahānti prahṛṣayuktāni
nānāvidhaśastravanti nāgāśvapadātimanti sthitāni ājau virejuḥ
nānāvidhaśastravanti nāgāśvapadātimanti sthitāni ājau virejuḥ
14.
But those immense armies of yours, O King, filled with great joy, equipped with diverse weapons, and arrayed with elephants, horses, and foot soldiers, shone brightly on the battlefield.
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ताश्चकाशिरे दन्तिगणाः समन्तात् ।
शस्त्रास्त्रविद्भिर्नरदेव योधैरधिष्ठिताः सैन्यगणास्त्वदीयाः ॥१५॥
शस्त्रास्त्रविद्भिर्नरदेव योधैरधिष्ठिताः सैन्यगणास्त्वदीयाः ॥१५॥
15. vṛndaiḥ sthitāścāpi susaṁprayuktā;ścakāśire dantigaṇāḥ samantāt ,
śastrāstravidbhirnaradeva yodhai;radhiṣṭhitāḥ sainyagaṇāstvadīyāḥ.
śastrāstravidbhirnaradeva yodhai;radhiṣṭhitāḥ sainyagaṇāstvadīyāḥ.
15.
vṛndaiḥ sthitāḥ ca api susamprayuktāḥ
cakāśire dantigaṇāḥ samantāt
śastrāstravidbhiḥ naradeva yodhaiḥ
adhiṣṭitāḥ sainyagaṇāḥ tvadīyāḥ
cakāśire dantigaṇāḥ samantāt
śastrāstravidbhiḥ naradeva yodhaiḥ
adhiṣṭitāḥ sainyagaṇāḥ tvadīyāḥ
15.
naradeva tvadīyāḥ sainyagaṇāḥ
yodhaiḥ śastrāstravidbhiḥ adhiṣṭitāḥ
ca api dantigaṇāḥ vṛndaiḥ sthitāḥ
susamprayuktāḥ samantāt cakāśire
yodhaiḥ śastrāstravidbhiḥ adhiṣṭitāḥ
ca api dantigaṇāḥ vṛndaiḥ sthitāḥ
susamprayuktāḥ samantāt cakāśire
15.
O lord of men, your army divisions, which included elephant corps well-arrayed in formations and well-equipped, and were commanded by warriors skilled in weapons and missiles, shone splendidly all around.
रथैश्च पादातगजाश्वसंघैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ।
समुद्धतं वै तरुणार्कवर्णं रजो बभौ छादयत्सूर्यरश्मीन् ॥१६॥
समुद्धतं वै तरुणार्कवर्णं रजो बभौ छादयत्सूर्यरश्मीन् ॥१६॥
16. rathaiśca pādātagajāśvasaṁghaiḥ; prayādbhirājau vidhivatpraṇunnaiḥ ,
samuddhataṁ vai taruṇārkavarṇaṁ; rajo babhau chādayatsūryaraśmīn.
samuddhataṁ vai taruṇārkavarṇaṁ; rajo babhau chādayatsūryaraśmīn.
16.
rathaiḥ ca pādātagajāśvasaṅghaiḥ
prayādbhiḥ ājau vidhivat praṇunnaiḥ
samuddhataṃ vai taruṇārkavarṇaṃ
rajaḥ babhau chādayat sūryaraśmīn
prayādbhiḥ ājau vidhivat praṇunnaiḥ
samuddhataṃ vai taruṇārkavarṇaṃ
rajaḥ babhau chādayat sūryaraśmīn
16.
ājau vidhivat praṇunnaiḥ rathaiḥ
ca pādātagajāśvasaṅghaiḥ prayādbhiḥ
samuddhataṃ taruṇārkavarṇaṃ
rajaḥ vai sūryaraśmīn chādayat babhau
ca pādātagajāśvasaṅghaiḥ prayādbhiḥ
samuddhataṃ taruṇārkavarṇaṃ
rajaḥ vai sūryaraśmīn chādayat babhau
16.
The vast dust, the color of the rising sun, rose high and shone brightly, covering the sun's rays, created by the chariots, infantry, elephants, and cavalry advancing in battle, properly propelled forward.
रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् ।
नानारङ्गाः समरे तत्र राजन्मेघैर्युक्ता विद्युतः खे यथैव ॥१७॥
नानारङ्गाः समरे तत्र राजन्मेघैर्युक्ता विद्युतः खे यथैव ॥१७॥
17. rejuḥ patākā rathadantisaṁsthā; vāteritā bhrāmyamāṇāḥ samantāt ,
nānāraṅgāḥ samare tatra rāja;nmeghairyuktā vidyutaḥ khe yathaiva.
nānāraṅgāḥ samare tatra rāja;nmeghairyuktā vidyutaḥ khe yathaiva.
17.
rejuḥ patākāḥ rathadantisaṃsthāḥ
vāteritāḥ bhrāmyamāṇāḥ samantāt
nānāraṅgāḥ samare tatra rājan meghaiḥ
yuktāḥ vidyutaḥ khe yathā eva
vāteritāḥ bhrāmyamāṇāḥ samantāt
nānāraṅgāḥ samare tatra rājan meghaiḥ
yuktāḥ vidyutaḥ khe yathā eva
17.
rājan tatra samare rathadantisaṃsthāḥ
vāteritāḥ samantāt bhrāmyamāṇāḥ
nānāraṅgāḥ patākāḥ khe meghaiḥ
yuktāḥ vidyutaḥ yathā eva rejuḥ
vāteritāḥ samantāt bhrāmyamāṇāḥ
nānāraṅgāḥ patākāḥ khe meghaiḥ
yuktāḥ vidyutaḥ yathā eva rejuḥ
17.
O King, the multicolored banners, mounted on chariots and elephants, waved about on all sides, stirred by the wind, shining in that battle just like lightning streaks accompanied by clouds in the sky.
धनूंषि विस्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः ।
विमथ्यतो देवमहासुरौघैर्यथार्णवस्यादियुगे तदानीम् ॥१८॥
विमथ्यतो देवमहासुरौघैर्यथार्णवस्यादियुगे तदानीम् ॥१८॥
18. dhanūṁṣi visphārayatāṁ nṛpāṇāṁ; babhūva śabdastumulo'tighoraḥ ,
vimathyato devamahāsuraughai;ryathārṇavasyādiyuge tadānīm.
vimathyato devamahāsuraughai;ryathārṇavasyādiyuge tadānīm.
18.
dhanūṃṣi visphārayatāṃ nṛpāṇāṃ
babhūva śabdaḥ tumulaḥ atighoraḥ
vimathyataḥ devamahāsuraughaiḥ
yathā arṇavasya ādiyuge tadānīm
babhūva śabdaḥ tumulaḥ atighoraḥ
vimathyataḥ devamahāsuraughaiḥ
yathā arṇavasya ādiyuge tadānīm
18.
dhanūṃṣi visphārayatāṃ nṛpāṇāṃ
tumulaḥ atighoraḥ śabdaḥ babhūva
yathā ādiyuge tadānīm
devamahāsuraughaiḥ vimathyataḥ arṇavasya
tumulaḥ atighoraḥ śabdaḥ babhūva
yathā ādiyuge tadānīm
devamahāsuraughaiḥ vimathyataḥ arṇavasya
18.
A tumultuous and exceedingly dreadful sound arose from the kings as they stretched their bows, just like the sound of the ocean being churned by the hosts of gods and great asuras in the primeval age (ādi-yuga) at that time.
तदुग्रनादं बहुरूपवर्णं तवात्मजानां समुदीर्णमेवम् ।
बभूव सैन्यं रिपुसैन्यहन्तृ युगान्तमेघौघनिभं तदानीम् ॥१९॥
बभूव सैन्यं रिपुसैन्यहन्तृ युगान्तमेघौघनिभं तदानीम् ॥१९॥
19. tadugranādaṁ bahurūpavarṇaṁ; tavātmajānāṁ samudīrṇamevam ,
babhūva sainyaṁ ripusainyahantṛ; yugāntameghaughanibhaṁ tadānīm.
babhūva sainyaṁ ripusainyahantṛ; yugāntameghaughanibhaṁ tadānīm.
19.
tat ugranādaṃ bahurūpavarṇaṃ
tava ātmajānāṃ samudīrṇam evam
babhūva sainyaṃ ripusainyahantṛ
yugāntameghaughanibhaṃ tadānīm
tava ātmajānāṃ samudīrṇam evam
babhūva sainyaṃ ripusainyahantṛ
yugāntameghaughanibhaṃ tadānīm
19.
tadānīm tava ātmajānāṃ tat
ugranādaṃ bahurūpavarṇaṃ evam
samudīrṇam sainyaṃ ripusainyahantṛ
yugāntameghaughanibhaṃ babhūva
ugranādaṃ bahurūpavarṇaṃ evam
samudīrṇam sainyaṃ ripusainyahantṛ
yugāntameghaughanibhaṃ babhūva
19.
That army of your sons, with its terrible roar and diverse forms and colors, having thus arisen, then became the destroyer of enemy armies, resembling the vast clouds at the end of a cosmic age (yuga).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76 (current chapter)
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47