Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-332

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नरनारायणावूचतुः ।
धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः ।
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ॥१॥
1. naranārāyaṇāvūcatuḥ ,
dhanyo'syanugṛhīto'si yatte dṛṣṭaḥ svayaṁ prabhuḥ ,
na hi taṁ dṛṣṭavānkaścitpadmayonirapi svayam.
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः ।
नारदैतद्धि ते सत्यं वचनं समुदाहृतम् ॥२॥
2. avyaktayonirbhagavāndurdarśaḥ puruṣottamaḥ ,
nāradaitaddhi te satyaṁ vacanaṁ samudāhṛtam.
नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते ।
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ॥३॥
3. nāsya bhaktaiḥ priyataro loke kaścana vidyate ,
tataḥ svayaṁ darśitavānsvamātmānaṁ dvijottama.
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः ।
न तत्संप्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ॥४॥
4. tapo hi tapyatastasya yatsthānaṁ paramātmanaḥ ,
na tatsaṁprāpnute kaścidṛte hyāvāṁ dvijottama.
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः ।
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥५॥
5. yā hi sūryasahasrasya samastasya bhaveddyutiḥ ,
sthānasya sā bhavettasya svayaṁ tena virājatā.
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः ।
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥६॥
6. tasmāduttiṣṭhate vipra devādviśvabhuvaḥ pateḥ ,
kṣamā kṣamāvatāṁ śreṣṭha yayā bhūmistu yujyate.
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः ।
आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥७॥
7. tasmāccottiṣṭhate devātsarvabhūtahito rasaḥ ,
āpo yena hi yujyante dravatvaṁ prāpnuvanti ca.
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् ।
येन स्म युज्यते सूर्यस्ततो लोकान्विराजते ॥८॥
8. tasmādeva samudbhūtaṁ tejo rūpaguṇātmakam ,
yena sma yujyate sūryastato lokānvirājate.
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् ।
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ॥९॥
9. tasmāddevātsamudbhūtaḥ sparśastu puruṣottamāt ,
yena sma yujyate vāyustato lokānvivātyasau.
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः ।
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥१०॥
10. tasmāccottiṣṭhate śabdaḥ sarvalokeśvarātprabhoḥ ,
ākāśaṁ yujyate yena tatastiṣṭhatyasaṁvṛtam.
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः ।
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥११॥
11. tasmāccottiṣṭhate devātsarvabhūtagataṁ manaḥ ,
candramā yena saṁyuktaḥ prakāśaguṇadhāraṇaḥ.
षड्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् ।
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ॥१२॥
12. ṣaḍbhūtotpādakaṁ nāma tatsthānaṁ vedasaṁjñitam ,
vidyāsahāyo yatrāste bhagavānhavyakavyabhuk.
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः ।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ।
सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते ॥१३॥
13. ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ ,
teṣāṁ vai kṣemamadhvānaṁ gacchatāṁ dvijasattama ,
sarvalokatamohantā ādityo dvāramucyate.
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् ।
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥१४॥
14. ādityadagdhasarvāṅgā adṛśyāḥ kenacitkvacit ,
paramāṇubhūtā bhūtvā tu taṁ devaṁ praviśantyuta.
तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः ।
मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ॥१५॥
15. tasmādapi vinirmuktā aniruddhatanau sthitāḥ ,
manobhūtāstato bhūyaḥ pradyumnaṁ praviśantyuta.
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं तथा ।
विशन्ति विप्रप्रवराः सांख्या भागवतैः सह ॥१६॥
16. pradyumnāccāpi nirmuktā jīvaṁ saṁkarṣaṇaṁ tathā ,
viśanti viprapravarāḥ sāṁkhyā bhāgavataiḥ saha.
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा ।
प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् ।
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥१७॥
17. tatastraiguṇyahīnāste paramātmānamañjasā ,
praviśanti dvijaśreṣṭha kṣetrajñaṁ nirguṇātmakam ,
sarvāvāsaṁ vāsudevaṁ kṣetrajñaṁ viddhi tattvataḥ.
समाहितमनस्काश्च नियताः संयतेन्द्रियाः ।
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥१८॥
18. samāhitamanaskāśca niyatāḥ saṁyatendriyāḥ ,
ekāntabhāvopagatā vāsudevaṁ viśanti te.
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम ।
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥१९॥
19. āvāmapi ca dharmasya gṛhe jātau dvijottama ,
ramyāṁ viśālāmāśritya tapa ugraṁ samāsthitau.
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः ।
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज ॥२०॥
20. ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ ,
bhaviṣyanti trilokasthāsteṣāṁ svastītyato dvija.
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम ।
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् ॥२१॥
21. vidhinā svena yuktābhyāṁ yathāpūrvaṁ dvijottama ,
āsthitābhyāṁ sarvakṛcchraṁ vrataṁ samyaktaduttamam.
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन ।
समागतो भगवता संजल्पं कृतवान्यथा ॥२२॥
22. āvābhyāmapi dṛṣṭastvaṁ śvetadvīpe tapodhana ,
samāgato bhagavatā saṁjalpaṁ kṛtavānyathā.
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे ।
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ॥२३॥
23. sarvaṁ hi nau saṁviditaṁ trailokye sacarācare ,
yadbhaviṣyati vṛttaṁ vā vartate vā śubhāśubham.
वैशंपायन उवाच ।
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत ।
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥२४॥
24. vaiśaṁpāyana uvāca ,
etacchrutvā tayorvākyaṁ tapasyugre'bhyavartata ,
nāradaḥ prāñjalirbhūtvā nārāyaṇaparāyaṇaḥ.
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् ।
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥२५॥
25. jajāpa vidhivanmantrānnārāyaṇagatānbahūn ,
divyaṁ varṣasahasraṁ hi naranārāyaṇāśrame.
अवसत्स महातेजा नारदो भगवानृषिः ।
तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ ॥२६॥
26. avasatsa mahātejā nārado bhagavānṛṣiḥ ,
tamevābhyarcayandevaṁ naranārāyaṇau ca tau.