Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-18, chapter-4

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः ।
पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ ,
pūjyamāno yayau tatra yatra te kurupuṁgavāḥ.
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् ।
तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ॥२॥
2. dadarśa tatra govindaṁ brāhmeṇa vapuṣānvitam ,
tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam.
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् ।
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ।
उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ॥३॥
3. dīpyamānaṁ svavapuṣā divyairastrairupasthitam ,
cakraprabhṛtibhirghorairdivyaiḥ puruṣavigrahaiḥ ,
upāsyamānaṁ vīreṇa phalgunena suvarcasā.
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् ।
द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥४॥
4. aparasminnathoddeśe karṇaṁ śastrabhṛtāṁ varam ,
dvādaśādityasahitaṁ dadarśa kurunandanaḥ.
अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् ।
भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ॥५॥
5. athāparasminnuddeśe marudgaṇavṛtaṁ prabhum ,
bhīmasenamathāpaśyattenaiva vapuṣānvitam.
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा ।
नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥६॥
6. aśvinostu tathā sthāne dīpyamānau svatejasā ,
nakulaṁ sahadevaṁ ca dadarśa kurunandanaḥ.
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् ।
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥७॥
7. tathā dadarśa pāñcālīṁ kamalotpalamālinīm ,
vapuṣā svargamākramya tiṣṭhantīmarkavarcasam.
अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः ।
ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥८॥
8. athaināṁ sahasā rājā praṣṭumaicchadyudhiṣṭhiraḥ ,
tato'sya bhagavānindraḥ kathayāmāsa devarāṭ.
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता ।
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥९॥
9. śrīreṣā draupadīrūpā tvadarthe mānuṣaṁ gatā ,
ayonijā lokakāntā puṇyagandhā yudhiṣṭhira.
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ।
रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ॥१०॥
10. drupadasya kule jātā bhavadbhiścopajīvitā ,
ratyarthaṁ bhavatāṁ hyeṣā nirmitā śūlapāṇinā.
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः ।
द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥११॥
11. ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ ,
draupadyāstanayā rājanyuṣmākamamitaujasaḥ.
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् ।
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥१२॥
12. paśya gandharvarājānaṁ dhṛtarāṣṭraṁ manīṣiṇam ,
enaṁ ca tvaṁ vijānīhi bhrātaraṁ pūrvajaṁ pituḥ.
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः ।
सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः ।
आदित्यसहितो याति पश्यैनं पुरुषर्षभ ॥१३॥
13. ayaṁ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ ,
sūryaputro'grajaḥ śreṣṭho rādheya iti viśrutaḥ ,
ādityasahito yāti paśyainaṁ puruṣarṣabha.
साध्यानामथ देवानां वसूनां मरुतामपि ।
गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् ।
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ॥१४॥
14. sādhyānāmatha devānāṁ vasūnāṁ marutāmapi ,
gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān ,
sātyakipramukhānvīrānbhojāṁścaiva mahārathān.
सोमेन सहितं पश्य सौभद्रमपराजितम् ।
अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥१५॥
15. somena sahitaṁ paśya saubhadramaparājitam ,
abhimanyuṁ maheṣvāsaṁ niśākarasamadyutim.
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च संगतः ।
विमानेन सदाभ्येति पिता तव ममान्तिकम् ॥१६॥
16. eṣa pāṇḍurmaheṣvāsaḥ kuntyā mādryā ca saṁgataḥ ,
vimānena sadābhyeti pitā tava mamāntikam.
वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम् ।
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥१७॥
17. vasubhiḥ sahitaṁ paśya bhīṣmaṁ śāṁtanavaṁ nṛpam ,
droṇaṁ bṛhaspateḥ pārśve gurumenaṁ niśāmaya.
एते चान्ये महीपाला योधास्तव च पाण्डव ।
गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा ॥१८॥
18. ete cānye mahīpālā yodhāstava ca pāṇḍava ,
gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanaistathā.
गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः ।
त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ॥१९॥
19. guhyakānāṁ gatiṁ cāpi kecitprāptā nṛsattamāḥ ,
tyaktvā dehaṁ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ.