महाभारतः
mahābhārataḥ
-
book-6, chapter-46
संजय उवाच ।
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।
भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा ॥१॥
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।
भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा ॥१॥
1. saṁjaya uvāca ,
kṛte'vahāre sainyānāṁ prathame bharatarṣabha ,
bhīṣme ca yudhi saṁrabdhe hṛṣṭe duryodhane tathā.
kṛte'vahāre sainyānāṁ prathame bharatarṣabha ,
bhīṣme ca yudhi saṁrabdhe hṛṣṭe duryodhane tathā.
1.
saṃjaya uvāca kṛte avahāre sainyānāṃ prathame bharatarṣabha
bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā
bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā
1.
saṃjaya uvāca bharatarṣabha prathame sainyānāṃ avahāre
kṛte ca bhīṣme yudhi saṃrabdhe tathā duryodhane hṛṣṭe ca
kṛte ca bhīṣme yudhi saṃrabdhe tathā duryodhane hṛṣṭe ca
1.
Sañjaya said: O best of Bharatas, when this first withdrawal of the armies was made, and Bhishma was greatly aroused in battle, and Duryodhana, in turn, rejoiced.
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥२॥
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥२॥
2. dharmarājastatastūrṇamabhigamya janārdanam ,
bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ.
bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ.
2.
dharmarājaḥ tataḥ tūrṇaṃ abhigamya janārdanam
bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiḥ ca eva janeśvaraiḥ
bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiḥ ca eva janeśvaraiḥ
2.
tataḥ dharmarājaḥ sarvaiḥ bhrātṛbhiḥ ca sarvaiḥ
eva janeśvaraiḥ sahitaḥ tūrṇaṃ janārdanam abhigamya
eva janeśvaraiḥ sahitaḥ tūrṇaṃ janārdanam abhigamya
2.
Then, King Yudhishthira (dharmarāja), accompanied by all his brothers and indeed all the other rulers of men, quickly approached Janardana (Krishna).
शुचा परमया युक्तश्चिन्तयानः पराजयम् ।
वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ॥३॥
वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ॥३॥
3. śucā paramayā yuktaścintayānaḥ parājayam ,
vārṣṇeyamabravīdrājandṛṣṭvā bhīṣmasya vikramam.
vārṣṇeyamabravīdrājandṛṣṭvā bhīṣmasya vikramam.
3.
śucā paramayā yuktaḥ cintayānaḥ parājayam
vārṣṇeyam abravīt rājan dṛṣṭvā bhīṣmasya vikramam
vārṣṇeyam abravīt rājan dṛṣṭvā bhīṣmasya vikramam
3.
rājan bhīṣmasya vikramam dṛṣṭvā paramayā śucā
yuktaḥ parājayam cintayānaḥ vārṣṇeyam abravīt
yuktaḥ parājayam cintayānaḥ vārṣṇeyam abravīt
3.
O King, upon witnessing Bhīṣma's prowess, (he) spoke to Kṛṣṇa (Vārṣṇeya), filled with extreme grief and contemplating defeat.
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् ।
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥४॥
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥४॥
4. kṛṣṇa paśya maheṣvāsaṁ bhīṣmaṁ bhīmaparākramam ,
śarairdahantaṁ sainyaṁ me grīṣme kakṣamivānalam.
śarairdahantaṁ sainyaṁ me grīṣme kakṣamivānalam.
4.
kṛṣṇa paśya maheṣvāsam bhīṣmam bhīmaparākramam
śaraiḥ dahantam sainyam me grīṣme kakṣam iva analam
śaraiḥ dahantam sainyam me grīṣme kakṣam iva analam
4.
kṛṣṇa paśya maheṣvāsam bhīṣmam bhīmaparākramam me
sainyam śaraiḥ dahantam grīṣme kakṣam iva analam
sainyam śaraiḥ dahantam grīṣme kakṣam iva analam
4.
O Kṛṣṇa, behold Bhīṣma, that great archer of terrifying prowess, who is burning my army with his arrows, just as a fire consumes dry grass in summer.
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् ।
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥५॥
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥५॥
5. kathamenaṁ mahātmānaṁ śakṣyāmaḥ prativīkṣitum ,
lelihyamānaṁ sainyaṁ me haviṣmantamivānalam.
lelihyamānaṁ sainyaṁ me haviṣmantamivānalam.
5.
katham enam mahātmānam śakṣyāmaḥ prativīkṣitum
lelihyamānam sainyam me haviṣmantam iva analam
lelihyamānam sainyam me haviṣmantam iva analam
5.
me sainyam haviṣmantam analam iva lelihyamānam
enam mahātmānam katham prativīkṣitum śakṣyāmaḥ
enam mahātmānam katham prativīkṣitum śakṣyāmaḥ
5.
How will we be able to face this great soul (ātman), (Bhīṣma), who is devouring my army just as a fire devours offerings?
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् ।
दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् ॥६॥
दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् ॥६॥
6. etaṁ hi puruṣavyāghraṁ dhanuṣmantaṁ mahābalam ,
dṛṣṭvā vipradrutaṁ sainyaṁ madīyaṁ mārgaṇāhatam.
dṛṣṭvā vipradrutaṁ sainyaṁ madīyaṁ mārgaṇāhatam.
6.
etam hi puruṣavyāghram dhanuṣmantam mahābalam
dṛṣṭvā vipradrutam sainyam madīyam mārgaṇāhatam
dṛṣṭvā vipradrutam sainyam madīyam mārgaṇāhatam
6.
hi etam puruṣavyāghram dhanuṣmantam mahābalam
dṛṣṭvā mārgaṇāhatam madīyam sainyam vipradrutam
dṛṣṭvā mārgaṇāhatam madīyam sainyam vipradrutam
6.
Indeed, upon seeing this tiger among men (puruṣavyāghra), (Bhīṣma), who is armed with a bow and possesses great strength, my army, struck by his arrows, has fled in disarray.
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।
वरुणः पाशभृच्चापि कुबेरो वा गदाधरः ॥७॥
वरुणः पाशभृच्चापि कुबेरो वा गदाधरः ॥७॥
7. śakyo jetuṁ yamaḥ kruddho vajrapāṇiśca saṁyuge ,
varuṇaḥ pāśabhṛccāpi kubero vā gadādharaḥ.
varuṇaḥ pāśabhṛccāpi kubero vā gadādharaḥ.
7.
śakyaḥ jetum yamaḥ kruddhaḥ vajrapāṇiḥ ca saṃyuge
varuṇaḥ pāśabhṛt ca api kuberaḥ vā gadādharaḥ
varuṇaḥ pāśabhṛt ca api kuberaḥ vā gadādharaḥ
7.
kruddhaḥ yamaḥ ca vajrapāṇiḥ ca api pāśabhṛt
varuṇaḥ vā gadādharaḥ kuberaḥ saṃyuge jetum śakyaḥ
varuṇaḥ vā gadādharaḥ kuberaḥ saṃyuge jetum śakyaḥ
7.
Even an enraged Yama, or Indra, the wielder of the thunderbolt, can be conquered in battle; similarly, Varuna, the bearer of the noose, or Kubera, the mace-holder, can also be vanquished.
न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः ।
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ॥८॥
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ॥८॥
8. na tu bhīṣmo mahātejāḥ śakyo jetuṁ mahābalaḥ ,
so'hamevaṁ gate magno bhīṣmāgādhajale'plavaḥ.
so'hamevaṁ gate magno bhīṣmāgādhajale'plavaḥ.
8.
na tu bhīṣmaḥ mahātejāḥ śakyaḥ jetum mahābalaḥ
saḥ aham evam gate magnaḥ bhīṣmāgādhajale aplavaḥ
saḥ aham evam gate magnaḥ bhīṣmāgādhajale aplavaḥ
8.
tu na mahātejāḥ mahābalaḥ bhīṣmaḥ jetum śakyaḥ.
saḥ aham evam gate bhīṣmāgādhajale magnaḥ aplavaḥ
saḥ aham evam gate bhīṣmāgādhajale magnaḥ aplavaḥ
8.
But the greatly glorious and immensely powerful Bhishma cannot be conquered. So, in this situation, I am submerged, without a raft, in the unfathomably deep waters of Bhishma.
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।
वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ॥९॥
वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ॥९॥
9. ātmano buddhidaurbalyādbhīṣmamāsādya keśava ,
vanaṁ yāsyāmi govinda śreyo me tatra jīvitum.
vanaṁ yāsyāmi govinda śreyo me tatra jīvitum.
9.
ātmanaḥ buddhidaurbalyāt bhīṣmam āsādya keśava
vanam yāsyāmi govinda śreyaḥ me tatra jīvitum
vanam yāsyāmi govinda śreyaḥ me tatra jīvitum
9.
keśava govinda,
ātmanaḥ buddhidaurbalyāt bhīṣmam āsādya,
vanam yāsyāmi.
me tatra jīvitum śreyaḥ
ātmanaḥ buddhidaurbalyāt bhīṣmam āsādya,
vanam yāsyāmi.
me tatra jīvitum śreyaḥ
9.
O Keshava, O Govinda, due to the weakness of my own intellect and resolve (buddhi), having encountered Bhishma, I shall go to the forest. It is better for me to live there.
न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ।
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥१०॥
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥१०॥
10. na tvimānpṛthivīpālāndātuṁ bhīṣmāya mṛtyave ,
kṣapayiṣyati senāṁ me kṛṣṇa bhīṣmo mahāstravit.
kṣapayiṣyati senāṁ me kṛṣṇa bhīṣmo mahāstravit.
10.
na tu imān pṛthivīpālān dātum bhīṣmāya mṛtyave
kṣapayisyati senām me kṛṣṇa bhīṣmaḥ mahāstravit
kṣapayisyati senām me kṛṣṇa bhīṣmaḥ mahāstravit
10.
tu na imān pṛthivīpālān bhīṣmāya mṛtyave dātum (icchāmi).
kṛṣṇa,
mahāstravit bhīṣmaḥ me senām kṣapayisyati
kṛṣṇa,
mahāstravit bhīṣmaḥ me senām kṣapayisyati
10.
But I will not hand over these protectors of the earth to Bhishma for their death. O Krishna, Bhishma, the master of great weapons, will indeed destroy my army.
यथानलं प्रज्वलितं पतंगाः समभिद्रुताः ।
विनाशायैव गच्छन्ति तथा मे सैनिको जनः ॥११॥
विनाशायैव गच्छन्ति तथा मे सैनिको जनः ॥११॥
11. yathānalaṁ prajvalitaṁ pataṁgāḥ samabhidrutāḥ ,
vināśāyaiva gacchanti tathā me sainiko janaḥ.
vināśāyaiva gacchanti tathā me sainiko janaḥ.
11.
yathā analaṃ prajvalitaṃ pataṅgāḥ samabhidrutāḥ
vināśāya eva gacchanti tathā me sainikaḥ janaḥ
vināśāya eva gacchanti tathā me sainikaḥ janaḥ
11.
yathā prajvalitaṃ analaṃ pataṅgāḥ samabhidrutāḥ
vināśāya eva gacchanti tathā me sainikaḥ janaḥ
vināśāya eva gacchanti tathā me sainikaḥ janaḥ
11.
Just as moths, rushing towards a blazing fire, go only to their destruction, similarly, my soldiers are heading towards their end.
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ॥१२॥
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ॥१२॥
12. kṣayaṁ nīto'smi vārṣṇeya rājyahetoḥ parākramī ,
bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ.
bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ.
12.
kṣayaṃ nītaḥ asmi vārṣṇeya rājyahetoḥ parākramī
bhrātaraḥ ca eva me vīrāḥ karśitāḥ śarapīḍitāḥ
bhrātaraḥ ca eva me vīrāḥ karśitāḥ śarapīḍitāḥ
12.
vārṣṇeya rājyahetoḥ kṣayaṃ nītaḥ parākramī asmi
ca eva me vīrāḥ bhrātaraḥ karśitāḥ śarapīḍitāḥ
ca eva me vīrāḥ bhrātaraḥ karśitāḥ śarapīḍitāḥ
12.
O Vārṣṇeya, though I am valorous, I have been brought to ruin for the sake of the kingdom. My valiant brothers, too, are weakened and tormented by arrows.
मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् ।
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥१३॥
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥१३॥
13. matkṛte bhrātṛsauhārdādrājyādbhraṣṭāstathā sukhāt ,
jīvitaṁ bahu manye'haṁ jīvitaṁ hyadya durlabham.
jīvitaṁ bahu manye'haṁ jīvitaṁ hyadya durlabham.
13.
matkṛte bhrātṛsauhārdāt rājyāt bhraṣṭāḥ tathā sukhāt
jīvitaṃ bahu manye ahaṃ jīvitaṃ hi adya durlabham
jīvitaṃ bahu manye ahaṃ jīvitaṃ hi adya durlabham
13.
matkṛte bhrātṛsauhārdāt rājyāt tathā sukhāt bhraṣṭāḥ
aham jīvitaṃ bahu manye hi adya jīvitaṃ durlabham
aham jīvitaṃ bahu manye hi adya jīvitaṃ durlabham
13.
Because of me, due to their brotherly affection, they have fallen from their kingdom and happiness. I value my life greatly, for indeed, life (jīvitaṃ) is now difficult to preserve.
जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् ।
न घातयिष्यामि रणे मित्राणीमानि केशव ॥१४॥
न घातयिष्यामि रणे मित्राणीमानि केशव ॥१४॥
14. jīvitasya hi śeṣeṇa tapastapsyāmi duścaram ,
na ghātayiṣyāmi raṇe mitrāṇīmāni keśava.
na ghātayiṣyāmi raṇe mitrāṇīmāni keśava.
14.
jīvitasya hi śeṣeṇa tapaḥ tapsyāmi duścaram
na ghātayiṣyāmi raṇe mitrāṇi imāni keśava
na ghātayiṣyāmi raṇe mitrāṇi imāni keśava
14.
hi jīvitasya śeṣeṇa duścaram tapaḥ tapsyāmi
keśava raṇe imāni mitrāṇi na ghātayiṣyāmi
keśava raṇe imāni mitrāṇi na ghātayiṣyāmi
14.
Indeed, for the rest of my life (jīvitasya), I shall perform severe austerities (tapas). O Keśava, I will not slay these friends in battle.
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः ।
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥१५॥
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥१५॥
15. rathānme bahusāhasrāndivyairastrairmahābalaḥ ,
ghātayatyaniśaṁ bhīṣmaḥ pravarāṇāṁ prahāriṇām.
ghātayatyaniśaṁ bhīṣmaḥ pravarāṇāṁ prahāriṇām.
15.
rathān me bahusāhasrān divyaiḥ astraiḥ mahābalaḥ
ghātayati aniśam bhīṣmaḥ pravārāṇām prahāriṇām
ghātayati aniśam bhīṣmaḥ pravārāṇām prahāriṇām
15.
mahābalaḥ bhīṣmaḥ pravārāṇām prahāriṇām divyaiḥ astraiḥ me bahusāhasrān rathān aniśam ghātayati.
15.
Bhishma, the exceptionally mighty one, constantly destroys thousands of my chariots with divine weapons. He is among the foremost of those who strike.
किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् ।
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥१६॥
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥१६॥
16. kiṁ nu kṛtvā kṛtaṁ me syādbrūhi mādhava māciram ,
madhyasthamiva paśyāmi samare savyasācinam.
madhyasthamiva paśyāmi samare savyasācinam.
16.
kim nu kṛtvā kṛtam me syāt brūhi mādhava mā aciram
madhyastham iva paśyāmi samare savyasācinam
madhyastham iva paśyāmi samare savyasācinam
16.
mādhava,
mā aciram brūhi: kim nu kṛtvā me kṛtam syāt? samare savyasācinam madhyastham iva paśyāmi.
mā aciram brūhi: kim nu kṛtvā me kṛtam syāt? samare savyasācinam madhyastham iva paśyāmi.
16.
O Madhava, tell me quickly what action I should take to achieve a favorable outcome. I see Arjuna (Savyasachin) as if neutral in this battle.
एको भीमः परं शक्त्या युध्यत्येष महाभुजः ।
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥१७॥
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥१७॥
17. eko bhīmaḥ paraṁ śaktyā yudhyatyeṣa mahābhujaḥ ,
kevalaṁ bāhuvīryeṇa kṣatradharmamanusmaran.
kevalaṁ bāhuvīryeṇa kṣatradharmamanusmaran.
17.
ekaḥ bhīmaḥ param śaktyā yudhyati eṣa mahābhujaḥ
kevalam bāhuvīryeṇa kṣatradharmam anusmaran
kevalam bāhuvīryeṇa kṣatradharmam anusmaran
17.
eṣaḥ mahābhujaḥ ekaḥ bhīmaḥ param śaktyā yudhyati.
kṣatradharmam anusmaran kevalam bāhuvīryeṇa [yudhyati].
kṣatradharmam anusmaran kevalam bāhuvīryeṇa [yudhyati].
17.
This mighty-armed Bhima alone fights with supreme strength. He remembers the intrinsic nature (dharma) of a warrior and fights solely with the might of his arms.
गदया वीरघातिन्या यथोत्साहं महामनाः ।
करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ॥१८॥
करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ॥१८॥
18. gadayā vīraghātinyā yathotsāhaṁ mahāmanāḥ ,
karotyasukaraṁ karma gajāśvarathapattiṣu.
karotyasukaraṁ karma gajāśvarathapattiṣu.
18.
gadayā vīraghātinyā yathā utsāham mahāmanāḥ
karoti asukaram karma gaja aśva ratha pattiṣu
karoti asukaram karma gaja aśva ratha pattiṣu
18.
mahāmanāḥ [bhīmaḥ] vīraghātinyā gadayā yathā utsāham gaja aśva ratha pattiṣu asukaram karma karoti.
18.
The great-minded Bhima, with his hero-slaying mace, performs an impossible feat with great vigor amidst the elephants, horses, chariots, and foot soldiers.
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥१९॥
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥१९॥
19. nālameṣa kṣayaṁ kartuṁ parasainyasya māriṣa ,
ārjavenaiva yuddhena vīra varṣaśatairapi.
ārjavenaiva yuddhena vīra varṣaśatairapi.
19.
na alam eṣa kṣayam kartum parasainyasya māriṣa
ārjavena eva yuddhena vīra varṣaśataiḥ api
ārjavena eva yuddhena vīra varṣaśataiḥ api
19.
māriṣa vīra,
eṣa आर्जवेन एव युद्धेन परसैन्यस्य क्षयं कर्तुम् वर्षशतैः अपि न अलम्।
eṣa आर्जवेन एव युद्धेन परसैन्यस्य क्षयं कर्तुम् वर्षशतैः अपि न अलम्।
19.
O respectable one (māriṣa), even with hundreds of years of straightforward battle, this hero (Arjuna) is not capable of destroying the enemy army, O hero.
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥२०॥
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥२०॥
20. eko'stravitsakhā te'yaṁ so'pyasmānsamupekṣate ,
nirdahyamānānbhīṣmeṇa droṇena ca mahātmanā.
nirdahyamānānbhīṣmeṇa droṇena ca mahātmanā.
20.
ekaḥ astravit sakhā te ayam saḥ api asmān samupekṣate
nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā
nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā
20.
te ayam ekaḥ astravit sakhā,
saḥ api bhīṣmeṇa ca mahātmanā droṇena निर्दह्यमानान् asmān samupekṣate।
saḥ api bhīṣmeṇa ca mahātmanā droṇena निर्दह्यमानान् asmān samupekṣate।
20.
Your (Arjuna's) sole friend, this master of arms (astravit) (Krishna), he too is neglecting us (the Pandavas) as we are being consumed by Bhishma and the great-souled Drona.
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥२१॥
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥२१॥
21. divyānyastrāṇi bhīṣmasya droṇasya ca mahātmanaḥ ,
dhakṣyanti kṣatriyānsarvānprayuktāni punaḥ punaḥ.
dhakṣyanti kṣatriyānsarvānprayuktāni punaḥ punaḥ.
21.
divyāni astrāṇi bhīṣmasya droṇasya ca mahātmanaḥ
dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ
dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ
21.
bhīṣmasya ca mahātmanaḥ droṇasya divyāni astrāṇi prayuktāni punaḥ punaḥ sarvān kṣatriyān dhakṣyanti।
21.
The divine weapons (astrāṇi) of Bhishma and of the great-souled Drona, when deployed repeatedly, will consume all the kshatriyas.
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः ।
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥२२॥
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥२२॥
22. kṛṣṇa bhīṣmaḥ susaṁrabdhaḥ sahitaḥ sarvapārthivaiḥ ,
kṣapayiṣyati no nūnaṁ yādṛśo'sya parākramaḥ.
kṣapayiṣyati no nūnaṁ yādṛśo'sya parākramaḥ.
22.
kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ
kṣapayişyati naḥ nūnam yādṛśaḥ asya parākramaḥ
kṣapayişyati naḥ nūnam yādṛśaḥ asya parākramaḥ
22.
kṛṣṇa! susaṃrabdhaḥ sarvapārthivaiḥ sahitaḥ bhīṣmaḥ asya parākramaḥ yādṛśaḥ,
nūnam naḥ kṣapayişyati।
nūnam naḥ kṣapayişyati।
22.
O Krishna! Bhishma, greatly enraged and accompanied by all the kings, will surely destroy them (the Pandavas), for such is his (Bhishma's) valor (parākrama).
स त्वं पश्य महेष्वासं योगीष्वर महारथम् ।
यो भीष्मं शमयेत्संख्ये दावाग्निं जलदो यथा ॥२३॥
यो भीष्मं शमयेत्संख्ये दावाग्निं जलदो यथा ॥२३॥
23. sa tvaṁ paśya maheṣvāsaṁ yogīṣvara mahāratham ,
yo bhīṣmaṁ śamayetsaṁkhye dāvāgniṁ jalado yathā.
yo bhīṣmaṁ śamayetsaṁkhye dāvāgniṁ jalado yathā.
23.
sa tvam paśya maheṣvāsam yogīśvara mahāratham yaḥ
bhīṣmam śamayet saṃkhye dāvāgnim jaladaḥ yathā
bhīṣmam śamayet saṃkhye dāvāgnim jaladaḥ yathā
23.
yogīśvara tvam saḥ maheṣvāsam mahāratham paśya
yaḥ saṃkhye bhīṣmam śamayet yathā jaladaḥ dāvāgnim
yaḥ saṃkhye bhīṣmam śamayet yathā jaladaḥ dāvāgnim
23.
You, O master of yoga (yogīśvara), behold that great archer (maheṣvāsa) and mighty warrior (mahāratha) who can pacify Bhishma in battle, just as a cloud (jalada) extinguishes a forest fire (dāvāgni).
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः ॥२४॥
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः ॥२४॥
24. tava prasādādgovinda pāṇḍavā nihatadviṣaḥ ,
svarājyamanusaṁprāptā modiṣyanti sabāndhavāḥ.
svarājyamanusaṁprāptā modiṣyanti sabāndhavāḥ.
24.
tava prasādāt govinda pāṇḍavāḥ nihata-dviṣaḥ
svarājyam anusaṃprāptāḥ modiṣyanti sabāndhavāḥ
svarājyam anusaṃprāptāḥ modiṣyanti sabāndhavāḥ
24.
govinda tava prasādāt nihata-dviṣaḥ pāṇḍavāḥ
sabāndhavāḥ svarājyam anusaṃprāptāḥ modiṣyanti
sabāndhavāḥ svarājyam anusaṃprāptāḥ modiṣyanti
24.
By your grace, O Govinda, the Pandavas, having slain their enemies and having recovered their own kingdom, will rejoice along with their kinsmen.
एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः ।
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥२५॥
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥२५॥
25. evamuktvā tataḥ pārtho dhyāyannāste mahāmanāḥ ,
ciramantarmanā bhūtvā śokopahatacetanaḥ.
ciramantarmanā bhūtvā śokopahatacetanaḥ.
25.
evam uktvā tataḥ pārthaḥ dhyāyan āste mahāmanāḥ
ciram antarmanaḥ bhūtvā śoka-upahata-cetanaḥ
ciram antarmanaḥ bhūtvā śoka-upahata-cetanaḥ
25.
evam uktvā tataḥ mahāmanāḥ pārthaḥ dhyāyan āste
ciram antarmanaḥ bhūtvā śokopahatacetanaḥ (āste)
ciram antarmanaḥ bhūtvā śokopahatacetanaḥ (āste)
25.
Having spoken thus, Partha (Arjuna), the great-souled one (mahāmanāḥ), sat meditating (dhyāna) for a long time, his mind absorbed and his consciousness overwhelmed by sorrow (śoka).
शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् ।
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥२६॥
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥२६॥
26. śokārtaṁ pāṇḍavaṁ jñātvā duḥkhena hatacetasam ,
abravīttatra govindo harṣayansarvapāṇḍavān.
abravīttatra govindo harṣayansarvapāṇḍavān.
26.
śoka-ārttam pāṇḍavam jñātvā duḥkhena hata-cetasam
abravīt tatra govindaḥ harṣayan sarva-pāṇḍavān
abravīt tatra govindaḥ harṣayan sarva-pāṇḍavān
26.
tatra govindaḥ śokārttam duḥkhena hatacetasam
pāṇḍavam jñātvā sarvapāṇḍavān harṣayan abravīt
pāṇḍavam jñātvā sarvapāṇḍavān harṣayan abravīt
26.
Having understood the Pandava (Arjuna) to be distressed by sorrow (śoka) and confused by grief, Govinda then spoke there, gladdening all the Pandavas.
मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि ।
यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ॥२७॥
यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ॥२७॥
27. mā śuco bharataśreṣṭha na tvaṁ śocitumarhasi ,
yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ.
yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ.
27.
mā śucaḥ bharataśreṣṭha na tvam śocitum arhasi
yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ
yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ
27.
bharataśreṣṭha mā śucaḥ,
tvam śocitum na arhasi,
yasya te śūrāḥ dhanvinaḥ bhrātaraḥ sarvalokasya (santi).
tvam śocitum na arhasi,
yasya te śūrāḥ dhanvinaḥ bhrātaraḥ sarvalokasya (santi).
27.
O best among the Bharatas, do not grieve; you are not fit to grieve, for your brothers are valiant archers (dhanvin), famous throughout the world.
अहं च प्रियकृद्राजन्सात्यकिश्च महारथः ।
विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ॥२८॥
विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ॥२८॥
28. ahaṁ ca priyakṛdrājansātyakiśca mahārathaḥ ,
virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ.
virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ.
28.
aham ca priyakṛt rājan sātyakiḥ ca mahārathaḥ
virāṭadrupadau vṛddhau dhṛṣṭadyumnaḥ ca pārṣataḥ
virāṭadrupadau vṛddhau dhṛṣṭadyumnaḥ ca pārṣataḥ
28.
rājan,
aham ca priyakṛt,
sātyakiḥ ca mahārathaḥ,
vṛddhau virāṭadrupadau ca,
pārṣataḥ dhṛṣṭadyumnaḥ ca (atra santi).
aham ca priyakṛt,
sātyakiḥ ca mahārathaḥ,
vṛddhau virāṭadrupadau ca,
pārṣataḥ dhṛṣṭadyumnaḥ ca (atra santi).
28.
And I (am here), your well-wisher, O King, as is Sātyaki, a great charioteer (mahāratha). Virāṭa and Drupada, both aged, and Dhṛṣṭadyumna, the son of Drupada (Pārṣata), are also present.
तथैव सबलाः सर्वे राजानो राजसत्तम ।
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ॥२९॥
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ॥२९॥
29. tathaiva sabalāḥ sarve rājāno rājasattama ,
tvatprasādaṁ pratīkṣante tvadbhaktāśca viśāṁ pate.
tvatprasādaṁ pratīkṣante tvadbhaktāśca viśāṁ pate.
29.
tathā eva sabalāḥ sarve rājānaḥ rājasattama
tvatprasādam pratīkṣante tvadbhaktāḥ ca viśām pate
tvatprasādam pratīkṣante tvadbhaktāḥ ca viśām pate
29.
rājasattama,
viśām pate,
tathā eva sabalāḥ sarve rājānaḥ ca,
tvadbhaktāḥ ca,
tvatprasādam pratīkṣante.
viśām pate,
tathā eva sabalāḥ sarve rājānaḥ ca,
tvadbhaktāḥ ca,
tvatprasādam pratīkṣante.
29.
Likewise, O best of kings (rājasattama), all these kings with their armies, and your devotees (bhakta), O lord of men (viśāṃ pate), await your favor.
एष ते पार्षतो नित्यं हितकामः प्रिये रतः ।
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ।
शिखण्डी च महाबाहो भीष्मस्य निधनं किल ॥३०॥
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ।
शिखण्डी च महाबाहो भीष्मस्य निधनं किल ॥३०॥
30. eṣa te pārṣato nityaṁ hitakāmaḥ priye rataḥ ,
senāpatyamanuprāpto dhṛṣṭadyumno mahābalaḥ ,
śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṁ kila.
senāpatyamanuprāpto dhṛṣṭadyumno mahābalaḥ ,
śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṁ kila.
30.
eṣaḥ te pārṣataḥ nityam hitakāmaḥ
priye rataḥ senāpatyam anuprāptaḥ
dhṛṣṭadyumnaḥ mahābalaḥ śikhaṇḍī ca
mahābāho bhīṣmasya nidhanam kila
priye rataḥ senāpatyam anuprāptaḥ
dhṛṣṭadyumnaḥ mahābalaḥ śikhaṇḍī ca
mahābāho bhīṣmasya nidhanam kila
30.
mahābāho,
eṣaḥ pārṣataḥ dhṛṣṭadyumnaḥ,
te nityam hitakāmaḥ,
priye rataḥ,
mahābalaḥ,
senāpatyam anuprāptaḥ.
ca śikhaṇḍī bhīṣmasya nidhanam kila (kariṣyati).
eṣaḥ pārṣataḥ dhṛṣṭadyumnaḥ,
te nityam hitakāmaḥ,
priye rataḥ,
mahābalaḥ,
senāpatyam anuprāptaḥ.
ca śikhaṇḍī bhīṣmasya nidhanam kila (kariṣyati).
30.
O mighty-armed one (mahābāho), this Dhṛṣṭadyumna, the son of Drupada (Pārṣata), who is ever desirous of your welfare and devoted to what is pleasing to you, has obtained the generalship (senāpatya). And Śikhaṇḍī is indeed for the destruction of Bhīṣma.
एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् ।
अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ॥३१॥
अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ॥३१॥
31. etacchrutvā tato rājā dhṛṣṭadyumnaṁ mahāratham ,
abravītsamitau tasyāṁ vāsudevasya śṛṇvataḥ.
abravītsamitau tasyāṁ vāsudevasya śṛṇvataḥ.
31.
etat śrutvā tataḥ rājā dhṛṣṭadyumnam mahāratham
abravīt samitau tasyām vāsudevasya śṛṇvataḥ
abravīt samitau tasyām vāsudevasya śṛṇvataḥ
31.
tataḥ rājā etat śrutvā tasyām samitau vāsudevasya
śṛṇvataḥ mahāratham dhṛṣṭadyumnam abravīt
śṛṇvataḥ mahāratham dhṛṣṭadyumnam abravīt
31.
Then, having heard this, the king spoke to Dhṛṣṭadyumna, the great charioteer, in that assembly, as Vāsudeva (Kṛṣṇa) listened.
धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष ।
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥३२॥
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥३२॥
32. dhṛṣṭadyumna nibodhedaṁ yattvā vakṣyāmi māriṣa ,
nātikramyaṁ bhavettacca vacanaṁ mama bhāṣitam.
nātikramyaṁ bhavettacca vacanaṁ mama bhāṣitam.
32.
dhṛṣṭadyumna nibodha idam yat tvā vakṣyāmi māriṣa
na atikramyam bhavet tat ca vacanam mama bhāṣitam
na atikramyam bhavet tat ca vacanam mama bhāṣitam
32.
māriṣa dhṛṣṭadyumna yat idam tvā vakṣyāmi nibodha
ca mama bhāṣitam tat vacanam atikramyam na bhavet
ca mama bhāṣitam tat vacanam atikramyam na bhavet
32.
O venerable Dhṛṣṭadyumna, listen to what I am about to tell you. And that word spoken by me must not be violated.
भवान्सेनापतिर्मह्यं वासुदेवेन संमतः ।
कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा ।
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ॥३३॥
कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा ।
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ॥३३॥
33. bhavānsenāpatirmahyaṁ vāsudevena saṁmataḥ ,
kārttikeyo yathā nityaṁ devānāmabhavatpurā ,
tathā tvamapi pāṇḍūnāṁ senānīḥ puruṣarṣabha.
kārttikeyo yathā nityaṁ devānāmabhavatpurā ,
tathā tvamapi pāṇḍūnāṁ senānīḥ puruṣarṣabha.
33.
bhavān senāpatiḥ mahyam vāsudevena
saṃmataḥ kārttikeyaḥ yathā nityam
devānām abhavat purā tathā tvam
api pāṇḍūnām senānīḥ puruṣarṣabha
saṃmataḥ kārttikeyaḥ yathā nityam
devānām abhavat purā tathā tvam
api pāṇḍūnām senānīḥ puruṣarṣabha
33.
bhavān mahyam vāsudevena saṃmataḥ
senāpatiḥ yathā purā kārttikeyaḥ
nityam devānām abhavat tathā api
tvam pāṇḍūnām senānīḥ puruṣarṣabha
senāpatiḥ yathā purā kārttikeyaḥ
nityam devānām abhavat tathā api
tvam pāṇḍūnām senānīḥ puruṣarṣabha
33.
You are approved by Vāsudeva (Kṛṣṇa) to be my commander-in-chief. Just as Kārttikeya was always the commander of the gods in ancient times, so too are you, O best among men, the commander for the Pāṇḍavas.
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ।
अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष ॥३४॥
अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष ॥३४॥
34. sa tvaṁ puruṣaśārdūla vikramya jahi kauravān ,
ahaṁ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaśca māriṣa.
ahaṁ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaśca māriṣa.
34.
sa tvam puruṣaśārdūla vikramya jahi kauravān
aham ca tvā anuyāsyāmi bhīmaḥ kṛṣṇaḥ ca māriṣ
aham ca tvā anuyāsyāmi bhīmaḥ kṛṣṇaḥ ca māriṣ
34.
sa tvam puruṣaśārdūla vikramya kauravān jahi ca
māriṣa aham ca bhīmaḥ ca kṛṣṇaḥ tvā anuyāsyāmi
māriṣa aham ca bhīmaḥ ca kṛṣṇaḥ tvā anuyāsyāmi
34.
Therefore, O tiger among men, attack and destroy the Kauravas! And I, Bhīma, and Kṛṣṇa will follow you, O venerable one.
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ।
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ॥३५॥
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ॥३५॥
35. mādrīputrau ca sahitau draupadeyāśca daṁśitāḥ ,
ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha.
ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha.
35.
mādrīputrau ca sahitau draupadeyāḥ ca daṃśitāḥ
ye ca anye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha
ye ca anye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha
35.
puruṣarṣabha mādrīputrau ca draupadeyāḥ ca sahitau daṃśitāḥ
ye ca anye pradhānāḥ pṛthivīpālāḥ (are also present)
ye ca anye pradhānāḥ pṛthivīpālāḥ (are also present)
35.
O best among men (puruṣarṣabha), the two sons of Mādrī and the sons of Draupadī are also present, fully armored, along with other prominent kings.
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ।
अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा ॥३६॥
अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा ॥३६॥
36. tata uddharṣayansarvāndhṛṣṭadyumno'bhyabhāṣata ,
ahaṁ droṇāntakaḥ pārtha vihitaḥ śaṁbhunā purā.
ahaṁ droṇāntakaḥ pārtha vihitaḥ śaṁbhunā purā.
36.
tataḥ uddharṣayan sarvān dhṛṣṭadyumnaḥ abhyabhāṣata
aham droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā
aham droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā
36.
tataḥ dhṛṣṭadyumnaḥ sarvān uddharṣayan abhyabhāṣata
(yat) pārtha aham purā śaṃbhunā droṇāntakaḥ vihitaḥ
(yat) pārtha aham purā śaṃbhunā droṇāntakaḥ vihitaḥ
36.
Then, Dhṛṣṭadyumna, exhilarating all [the warriors], spoke: 'O son of Pṛthā (Pārtha), I was designated by Śambhu (Śaṃbhu) long ago as the slayer of Droṇa.'
रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् ।
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ॥३७॥
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ॥३७॥
37. raṇe bhīṣmaṁ tathā droṇaṁ kṛpaṁ śalyaṁ jayadratham ,
sarvānadya raṇe dṛptānpratiyotsyāmi pārthiva.
sarvānadya raṇe dṛptānpratiyotsyāmi pārthiva.
37.
raṇe bhīṣmam tathā droṇam kṛpam śalyam jayadratham
sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva
sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva
37.
pārthiva adya raṇe aham bhīṣmam tathā droṇam kṛpam
śalyam jayadratham sarvān dṛptān raṇe pratiyotsyāmi
śalyam jayadratham sarvān dṛptān raṇe pratiyotsyāmi
37.
O King (pārthiva), today in battle, I will confront all these arrogant ones: Bhīṣma, Droṇa, Kṛpa, Śalya, and Jayadratha.
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ।
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ॥३८॥
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ॥३८॥
38. athotkruṣṭaṁ maheṣvāsaiḥ pāṇḍavairyuddhadurmadaiḥ ,
samudyate pārthivendre pārṣate śatrusūdane.
samudyate pārthivendre pārṣate śatrusūdane.
38.
atha utkruṣṭam maheṣvāsaiḥ pāṇḍavaiḥ yuddhadurmadaiḥ
samudyate pārthivendre pārṣate śatrusūdane
samudyate pārthivendre pārṣate śatrusūdane
38.
atha (tada) pārṣate śatrusūdane pārthivendre samudyate sati
maheṣvāsaiḥ yuddhadurmadaiḥ pāṇḍavaiḥ utkruṣṭam (āsīt)
maheṣvāsaiḥ yuddhadurmadaiḥ pāṇḍavaiḥ utkruṣṭam (āsīt)
38.
Then a loud cry was raised by the Pāṇḍavas – the great archers, those formidable in battle – as Dhṛṣṭadyumna, the son of Pṛṣata (Pārṣata), the chief among kings, the annihilator of foes, stood ready [for battle].
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ।
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ॥३९॥
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ॥३९॥
39. tamabravīttataḥ pārthaḥ pārṣataṁ pṛtanāpatim ,
vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ.
vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ.
39.
tam abravīt tataḥ pārthaḥ pārṣatam pṛtanāpatim
vyūhaḥ krauñcāruṇaḥ nāma sarvaśatrunibarhaṇaḥ
vyūhaḥ krauñcāruṇaḥ nāma sarvaśatrunibarhaṇaḥ
39.
tataḥ pārthaḥ pārṣatam pṛtanāpatim tam abravīt
sarvaśatrunibarhaṇaḥ krauñcāruṇaḥ nāma vyūhaḥ
sarvaśatrunibarhaṇaḥ krauñcāruṇaḥ nāma vyūhaḥ
39.
Then Arjuna (pārtha) spoke to Dhṛṣṭadyumna (pārṣata), the commander of the army, concerning the formation named Krauñcāruṇa, which is capable of destroying all enemies.
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ।
तं यथावत्प्रतिव्यूह परानीकविनाशनम् ।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥४०॥
तं यथावत्प्रतिव्यूह परानीकविनाशनम् ।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥४०॥
40. yaṁ bṛhaspatirindrāya tadā devāsure'bravīt ,
taṁ yathāvatprativyūha parānīkavināśanam ,
adṛṣṭapūrvaṁ rājānaḥ paśyantu kurubhiḥ saha.
taṁ yathāvatprativyūha parānīkavināśanam ,
adṛṣṭapūrvaṁ rājānaḥ paśyantu kurubhiḥ saha.
40.
yam bṛhaspatiḥ indrāya tadā devāsure
abravīt tam yathāvat prativyūha
parānīkavināśanam adṛṣṭapūrvam
rājānaḥ paśyantu kurubhiḥ saha
abravīt tam yathāvat prativyūha
parānīkavināśanam adṛṣṭapūrvam
rājānaḥ paśyantu kurubhiḥ saha
40.
yam bṛhaspatiḥ tadā devāsure
indrāya abravīt tam parānīkavināśanam
adṛṣṭapūrvam yathāvat prativyūha
rājānaḥ kurubhiḥ saha paśyantu
indrāya abravīt tam parānīkavināśanam
adṛṣṭapūrvam yathāvat prativyūha
rājānaḥ kurubhiḥ saha paśyantu
40.
Arjuna continued: 'Array that formation, the destroyer of enemy armies, precisely as Bṛhaspati once instructed Indra during the war between the gods and asuras. Let the kings, along with the Kurus, witness this formation never seen before.'
तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव ।
प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम् ॥४१॥
प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम् ॥४१॥
41. tathoktaḥ sa nṛdevena viṣṇurvajrabhṛtā iva ,
prabhāte sarvasainyānāmagre cakre dhanaṁjayam.
prabhāte sarvasainyānāmagre cakre dhanaṁjayam.
41.
tathoktaḥ saḥ nṛdevena viṣṇuḥ vajrabhṛtā iva
prabhāte sarvasainyānām agre cakre dhanañjayam
prabhāte sarvasainyānām agre cakre dhanañjayam
41.
nṛdevena tathoktaḥ saḥ vajrabhṛtā iva viṣṇuḥ (āsīt)
prabhāte sarvasainyānām agre dhanañjayam cakre
prabhāte sarvasainyānām agre dhanañjayam cakre
41.
Thus addressed by Arjuna, the lord of men, as Viṣṇu might be by the thunderbolt-wielder (Indra), Dhṛṣṭadyumna, in the morning, placed Arjuna (dhanañjaya) at the head of all the armies.
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥४२॥
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥४२॥
42. ādityapathagaḥ ketustasyādbhutamanoramaḥ ,
śāsanātpuruhūtasya nirmito viśvakarmaṇā.
śāsanātpuruhūtasya nirmito viśvakarmaṇā.
42.
ādityapathagaḥ ketuḥ tasya adbhutamanoramaḥ
śāsanāt puruhūtasya nirmitaḥ viśvakarmaṇā
śāsanāt puruhūtasya nirmitaḥ viśvakarmaṇā
42.
tasya ādityapathagaḥ adbhutamanoramaḥ ketuḥ
(saḥ) puruhūtasya śāsanāt viśvakarmaṇā nirmitaḥ
(saḥ) puruhūtasya śāsanāt viśvakarmaṇā nirmitaḥ
42.
Arjuna's banner (ketu) was wonderfully charming and flew high in the sun's path. It was fashioned by Viśvakarmā at the command of Indra (puruhūta).
इन्द्रायुधसवर्णाभिः पताकाभिरलंकृतः ।
आकाशग इवाकाशे गन्धर्वनगरोपमः ।
नृत्यमान इवाभाति रथचर्यासु मारिष ॥४३॥
आकाशग इवाकाशे गन्धर्वनगरोपमः ।
नृत्यमान इवाभाति रथचर्यासु मारिष ॥४३॥
43. indrāyudhasavarṇābhiḥ patākābhiralaṁkṛtaḥ ,
ākāśaga ivākāśe gandharvanagaropamaḥ ,
nṛtyamāna ivābhāti rathacaryāsu māriṣa.
ākāśaga ivākāśe gandharvanagaropamaḥ ,
nṛtyamāna ivābhāti rathacaryāsu māriṣa.
43.
indrāyudhasavarṇābhiḥ patākābhiḥ
alaṅkṛtaḥ ākāśagaḥ iva ākāśe
gandharvanagaropamaḥ nṛtyamānaḥ
iva ābhāti rathacaryāsu māriṣ
alaṅkṛtaḥ ākāśagaḥ iva ākāśe
gandharvanagaropamaḥ nṛtyamānaḥ
iva ābhāti rathacaryāsu māriṣ
43.
māriṣa indrāyudhasavarṇābhiḥ
patākābhiḥ alaṅkṛtaḥ ākāśagaḥ iva
ākāśe gandharvanagaropamaḥ
nṛtyamānaḥ iva rathacaryāsu ābhāti
patākābhiḥ alaṅkṛtaḥ ākāśagaḥ iva
ākāśe gandharvanagaropamaḥ
nṛtyamānaḥ iva rathacaryāsu ābhāti
43.
O venerable one, (the chariot,) adorned with banners having the colors of a rainbow, shines in the sky as if it were moving through the air, resembling a city of Gandharvas, and appears to be dancing during its maneuvers.
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ।
बभूव परमोपेतः स्वयंभूरिव भानुना ॥४४॥
बभूव परमोपेतः स्वयंभूरिव भानुना ॥४४॥
44. tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā ,
babhūva paramopetaḥ svayaṁbhūriva bhānunā.
babhūva paramopetaḥ svayaṁbhūriva bhānunā.
44.
tena ratnavatā pārthaḥ saḥ ca gāṇḍīvadhanvanā
babhūva paramopetaḥ svayambhūḥ iva bhānunā
babhūva paramopetaḥ svayambhūḥ iva bhānunā
44.
pārthaḥ tena ratnavatā ca saḥ gāṇḍīvadhanvanā
paramopetaḥ babhūva svayambhūḥ bhānunā iva
paramopetaḥ babhūva svayambhūḥ bhānunā iva
44.
Arjuna (Pārtha) was supremely graced by that magnificent, jewel-laden (chariot), and it (the chariot) was likewise graced by him, the wielder of the Gāṇḍīva bow, just as the self-existent (svayambhū) is by the sun.
शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः ।
कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ॥४५॥
कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ॥४५॥
45. śiro'bhūddrupado rājā mahatyā senayā vṛtaḥ ,
kuntibhojaśca caidyaśca cakṣuṣyāstāṁ janeśvara.
kuntibhojaśca caidyaśca cakṣuṣyāstāṁ janeśvara.
45.
śiraḥ abhūt drupadaḥ rājā mahatyā senayā vṛtaḥ
kuntibhojaḥ ca caidyaḥ ca cakṣuṣī āstām janeśvara
kuntibhojaḥ ca caidyaḥ ca cakṣuṣī āstām janeśvara
45.
janeśvara rājā drupadaḥ mahatyā senayā vṛtaḥ śiraḥ
abhūt kuntibhojaḥ ca caidyaḥ ca cakṣuṣī āstām
abhūt kuntibhojaḥ ca caidyaḥ ca cakṣuṣī āstām
45.
O lord of men (janeśvara), King Drupada, accompanied by a great army, became the head (of the formation); and Kuntibhoja and the king of Cedi were the two eyes.
दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह ।
अनूपगाः किराताश्च ग्रीवायां भरतर्षभ ॥४६॥
अनूपगाः किराताश्च ग्रीवायां भरतर्षभ ॥४६॥
46. dāśārṇakāḥ prayāgāśca dāśerakagaṇaiḥ saha ,
anūpagāḥ kirātāśca grīvāyāṁ bharatarṣabha.
anūpagāḥ kirātāśca grīvāyāṁ bharatarṣabha.
46.
dāśārṇakāḥ prayāgāḥ ca dāśerakagaṇaiḥ saha
anūpagāḥ kirātāḥ ca grīvāyāṃ bharatarṣabha
anūpagāḥ kirātāḥ ca grīvāyāṃ bharatarṣabha
46.
bharatarṣabha dāśārṇakāḥ ca prayāgāḥ dāśerakagaṇaiḥ
saha ca anūpagāḥ kirātāḥ ca grīvāyāṃ
saha ca anūpagāḥ kirātāḥ ca grīvāyāṃ
46.
O best of Bharatas (bharatarṣabha), the Daśārṇakas and the Prayāgas, along with groups of Daśerakas, and the Anūpagas and Kirātas were positioned in the neck (region of the army formation).
पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा ।
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ॥४७॥
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ॥४७॥
47. paṭaccaraiśca huṇḍaiśca rājanpauravakaistathā ,
niṣādaiḥ sahitaścāpi pṛṣṭhamāsīdyudhiṣṭhiraḥ.
niṣādaiḥ sahitaścāpi pṛṣṭhamāsīdyudhiṣṭhiraḥ.
47.
paṭaccaraiḥ ca huṇḍaiḥ ca rājan pauravakaiḥ tathā
niṣādaiḥ sahitaḥ ca api pṛṣṭham āsīt yudhiṣṭhiraḥ
niṣādaiḥ sahitaḥ ca api pṛṣṭham āsīt yudhiṣṭhiraḥ
47.
rājan paṭaccaraiḥ ca huṇḍaiḥ ca pauravakaiḥ tathā
niṣādaiḥ ca api sahitaḥ yudhiṣṭhiraḥ pṛṣṭham āsīt
niṣādaiḥ ca api sahitaḥ yudhiṣṭhiraḥ pṛṣṭham āsīt
47.
O King, Yudhiṣṭhira was positioned at the rear, accompanied by the Paṭaccaras, the Huṇḍas, the Pauravakas, and also the Niṣādas.
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ॥४८॥
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ॥४८॥
48. pakṣau tu bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ ,
draupadeyābhimanyuśca sātyakiśca mahārathaḥ.
draupadeyābhimanyuśca sātyakiśca mahārathaḥ.
48.
pakṣau tu bhīmasenaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
draupadeyāḥ abhimanyuḥ ca sātyakiḥ ca mahārathaḥ
draupadeyāḥ abhimanyuḥ ca sātyakiḥ ca mahārathaḥ
48.
tu pakṣau bhīmasenaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
draupadeyāḥ abhimanyuḥ ca sātyakiḥ ca mahārathaḥ
draupadeyāḥ abhimanyuḥ ca sātyakiḥ ca mahārathaḥ
48.
Indeed, on the two flanks were Bhīmasena and Dhṛṣṭadyumna, the son of Pṛṣata; and the sons of Draupadī, Abhimanyu, and Sātyaki, the great charioteer.
पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह ।
मडका लडकाश्चैव तङ्गणाः परतङ्गणाः ॥४९॥
मडका लडकाश्चैव तङ्गणाः परतङ्गणाः ॥४९॥
49. piśācā daradāścaiva puṇḍrāḥ kuṇḍīviṣaiḥ saha ,
maḍakā laḍakāścaiva taṅgaṇāḥ parataṅgaṇāḥ.
maḍakā laḍakāścaiva taṅgaṇāḥ parataṅgaṇāḥ.
49.
piśācāḥ daradāḥ ca eva puṇḍrāḥ kuṇḍīviṣaiḥ saha
maḍakāḥ laḍakāḥ ca eva taṅgaṇāḥ parataṅgaṇāḥ
maḍakāḥ laḍakāḥ ca eva taṅgaṇāḥ parataṅgaṇāḥ
49.
piśācāḥ ca eva daradāḥ puṇḍrāḥ kuṇḍīviṣaiḥ saha
maḍakāḥ laḍakāḥ ca eva taṅgaṇāḥ parataṅgaṇāḥ
maḍakāḥ laḍakāḥ ca eva taṅgaṇāḥ parataṅgaṇāḥ
49.
The Piśācas and Daradas, as well as the Puṇḍras with the Kuṇḍīviṣas, were present. Also, the Maḍakas, Laḍakas, Taṅgaṇas, and Parataṅgaṇas.
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ।
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ॥५०॥
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ॥५०॥
50. bāhlikāstittirāścaiva colāḥ pāṇḍyāśca bhārata ,
ete janapadā rājandakṣiṇaṁ pakṣamāśritāḥ.
ete janapadā rājandakṣiṇaṁ pakṣamāśritāḥ.
50.
bāhlikāḥ tittirāḥ ca eva colāḥ pāṇḍyāḥ ca bhārata
ete janapadāḥ rājan dakṣiṇam pakṣam āśritāḥ
ete janapadāḥ rājan dakṣiṇam pakṣam āśritāḥ
50.
bhārata rājan ete bāhlikāḥ ca eva tittirāḥ colāḥ
ca pāṇḍyāḥ janapadāḥ dakṣiṇam pakṣam āśritāḥ
ca pāṇḍyāḥ janapadāḥ dakṣiṇam pakṣam āśritāḥ
50.
O Bhārata, O King, these peoples, the Bāhlikas, Tittiras, Colas, and Pāṇḍyas, occupied the southern flank.
अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत ।
शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः ॥५१॥
शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः ॥५१॥
51. agniveṣyā jagattuṇḍāḥ paladāśāśca bhārata ,
śabarāstumbupāścaiva vatsāśca saha nākulaiḥ ,
nakulaḥ sahadevaśca vāmaṁ pārśvaṁ samāśritāḥ.
śabarāstumbupāścaiva vatsāśca saha nākulaiḥ ,
nakulaḥ sahadevaśca vāmaṁ pārśvaṁ samāśritāḥ.
51.
agniveṣyāḥ jagattuṇḍāḥ paladāśāḥ ca
bhārata śabarāḥ tumbupāḥ ca eva
vatsāḥ ca saha nākulaiḥ nakulaḥ
sahadevaḥ ca vāmam pārśvam samāśritāḥ
bhārata śabarāḥ tumbupāḥ ca eva
vatsāḥ ca saha nākulaiḥ nakulaḥ
sahadevaḥ ca vāmam pārśvam samāśritāḥ
51.
bhārata,
agniveṣyāḥ jagattuṇḍāḥ paladāśāḥ ca,
śabarāḥ tumbupāḥ ca eva vatsāḥ ca saha nākulaiḥ,
nakulaḥ sahadevaḥ ca vāmam pārśvam samāśritāḥ
agniveṣyāḥ jagattuṇḍāḥ paladāśāḥ ca,
śabarāḥ tumbupāḥ ca eva vatsāḥ ca saha nākulaiḥ,
nakulaḥ sahadevaḥ ca vāmam pārśvam samāśritāḥ
51.
O Bhārata, the Agnivēṣyas, Jagattuṇḍas, and Paladāśas, along with the Śabaras, Tumbupas, Vatsas, and Nakula's forces, occupied the left flank. Nakula and Sahadeva also took their positions on the left side.
रथानामयुतं पक्षौ शिरश्च नियुतं तथा ।
पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ।
ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ॥५२॥
पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ।
ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ॥५२॥
52. rathānāmayutaṁ pakṣau śiraśca niyutaṁ tathā ,
pṛṣṭhamarbudamevāsītsahasrāṇi ca viṁśatiḥ ,
grīvāyāṁ niyutaṁ cāpi sahasrāṇi ca saptatiḥ.
pṛṣṭhamarbudamevāsītsahasrāṇi ca viṁśatiḥ ,
grīvāyāṁ niyutaṁ cāpi sahasrāṇi ca saptatiḥ.
52.
rathānām ayutam pakṣau śiraḥ ca
niyutam tathā pṛṣṭham arbudam eva āsīt
sahasrāṇi ca viṃśatiḥ grīvāyām
niyutam ca api sahasrāṇi ca saptatiḥ
niyutam tathā pṛṣṭham arbudam eva āsīt
sahasrāṇi ca viṃśatiḥ grīvāyām
niyutam ca api sahasrāṇi ca saptatiḥ
52.
(yatra) pakṣau rathānām ayutam (āsīt),
ca tathā śiraḥ niyutam (āsīt).
pṛṣṭham arbudam ca viṃśatiḥ sahasrāṇi eva āsīt.
grīvāyām ca api niyutam ca saptatiḥ sahasrāṇi (āsīt)
ca tathā śiraḥ niyutam (āsīt).
pṛṣṭham arbudam ca viṃśatiḥ sahasrāṇi eva āsīt.
grīvāyām ca api niyutam ca saptatiḥ sahasrāṇi (āsīt)
52.
The two wings (of the formation) had ten thousand chariots, and the head likewise had one hundred thousand. The back indeed comprised one hundred million and twenty thousand (chariots). In the neck, there were also one hundred seventy thousand (chariots).
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ।
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ॥५३॥
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ॥५३॥
53. pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ ,
jagmuḥ parivṛtā rājaṁścalanta iva parvatāḥ.
jagmuḥ parivṛtā rājaṁścalanta iva parvatāḥ.
53.
pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ
jagmuḥ parivṛtāḥ rājan calantaḥ iva parvatāḥ
jagmuḥ parivṛtāḥ rājan calantaḥ iva parvatāḥ
53.
rājan,
pakṣakoṭiprapakṣeṣu ca pakṣānteṣu vāraṇāḥ parivṛtāḥ calantaḥ parvatāḥ iva jagmuḥ
pakṣakoṭiprapakṣeṣu ca pakṣānteṣu vāraṇāḥ parivṛtāḥ calantaḥ parvatāḥ iva jagmuḥ
53.
O King, at the outermost edges of the main wings and secondary wings, and at the very ends of the wings, the elephants advanced, surrounded, appearing like moving mountains.
जघनं पालयामास विराटः सह केकयैः ।
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ॥५४॥
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ॥५४॥
54. jaghanaṁ pālayāmāsa virāṭaḥ saha kekayaiḥ ,
kāśirājaśca śaibyaśca rathānāmayutaistribhiḥ.
kāśirājaśca śaibyaśca rathānāmayutaistribhiḥ.
54.
jaghanam pālayāmāsa virāṭaḥ saha kekayaiḥ
kāśirājaḥ ca śaibyaḥ ca rathānām ayutaiḥ tribhiḥ
kāśirājaḥ ca śaibyaḥ ca rathānām ayutaiḥ tribhiḥ
54.
virāṭaḥ saha kekayaiḥ jaghanam pālayāmāsa.
kāśirājaḥ ca śaibyaḥ ca rathānām tribhiḥ ayutaiḥ (jaghanam pālayāmāsa)
kāśirājaḥ ca śaibyaḥ ca rathānām tribhiḥ ayutaiḥ (jaghanam pālayāmāsa)
54.
Virāṭa, along with the Kekayas, guarded the rear (of the army). The King of Kāśi and Śaibya also (guarded it) with thirty thousand chariots.
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः ॥५५॥
सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः ॥५५॥
55. evametaṁ mahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ ,
sūryodayanamicchantaḥ sthitā yuddhāya daṁśitāḥ.
sūryodayanamicchantaḥ sthitā yuddhāya daṁśitāḥ.
55.
evam etam mahāvyūham vyūhya bhārata pāṇḍavāḥ
sūryodayanam icchantaḥ sthitāḥ yuddhāya daṃśitāḥ
sūryodayanam icchantaḥ sthitāḥ yuddhāya daṃśitāḥ
55.
bhārata pāṇḍavāḥ evam etam mahāvyūham vyūhya
sūryodayanam icchantaḥ yuddhāya daṃśitāḥ sthitāḥ
sūryodayanam icchantaḥ yuddhāya daṃśitāḥ sthitāḥ
55.
O Bhārata, having arrayed this mighty formation, the Pāṇḍavas, desiring the sunrise, stood fully armed and prepared for battle.
तेषामादित्यवर्णानि विमलानि महान्ति च ।
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥५६॥
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥५६॥
56. teṣāmādityavarṇāni vimalāni mahānti ca ,
śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca.
śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca.
56.
teṣām ādityavarṇāni vimalāni mahānti ca
śvetacchattrāṇi aśobhanta vāraṇeṣu ratheṣu ca
śvetacchattrāṇi aśobhanta vāraṇeṣu ratheṣu ca
56.
teṣām ādityavarṇāni vimalāni mahānti ca
śvetacchattrāṇi vāraṇeṣu ratheṣu ca aśobhanta
śvetacchattrāṇi vāraṇeṣu ratheṣu ca aśobhanta
56.
Their white umbrellas, radiant as the sun, spotless, and grand, gleamed brightly on their elephants and chariots.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46 (current chapter)
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47