महाभारतः
mahābhārataḥ
-
book-5, chapter-181
भीष्म उवाच ।
आत्मनस्तु ततः सूतो हयानां च विशां पते ।
मम चापनयामास शल्यान्कुशलसंमतः ॥१॥
आत्मनस्तु ततः सूतो हयानां च विशां पते ।
मम चापनयामास शल्यान्कुशलसंमतः ॥१॥
1. bhīṣma uvāca ,
ātmanastu tataḥ sūto hayānāṁ ca viśāṁ pate ,
mama cāpanayāmāsa śalyānkuśalasaṁmataḥ.
ātmanastu tataḥ sūto hayānāṁ ca viśāṁ pate ,
mama cāpanayāmāsa śalyānkuśalasaṁmataḥ.
1.
bhīṣmaḥ uvāca ātmanaḥ tu tataḥ sūtaḥ hayānām ca
viśām pate mama ca apanayāmāsa śalyān kuśalasaṃmataḥ
viśām pate mama ca apanayāmāsa śalyān kuśalasaṃmataḥ
1.
bhīṣmaḥ uvāca viśām pate tataḥ mama kuśalasaṃmataḥ
sūtaḥ ātmanaḥ ca hayānām ca śalyān apanayāmāsa
sūtaḥ ātmanaḥ ca hayānām ca śalyān apanayāmāsa
1.
Bhishma said: O lord of people, then my charioteer, who was approved as skilled, removed the splinters both from myself and from the horses.
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः ।
प्रभात उदिते सूर्ये ततो युद्धमवर्तत ॥२॥
प्रभात उदिते सूर्ये ततो युद्धमवर्तत ॥२॥
2. snātopavṛttaisturagairlabdhatoyairavihvalaiḥ ,
prabhāta udite sūrye tato yuddhamavartata.
prabhāta udite sūrye tato yuddhamavartata.
2.
snātopavṛttaiḥ turagaiḥ labdhatoyaiḥ avihvalaiḥ
prabhāte udite sūrye tataḥ yuddham avartata
prabhāte udite sūrye tataḥ yuddham avartata
2.
prabhāte sūrye udite snātopavṛttaiḥ labdhatoyaiḥ
avihvalaiḥ turagaiḥ tataḥ yuddham avartata
avihvalaiḥ turagaiḥ tataḥ yuddham avartata
2.
With the horses having bathed and returned, having received water, and being untroubled, and with the sun risen at dawn, the battle then recommenced.
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् ।
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥३॥
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥३॥
3. dṛṣṭvā māṁ tūrṇamāyāntaṁ daṁśitaṁ syandane sthitam ,
akarodrathamatyarthaṁ rāmaḥ sajjaṁ pratāpavān.
akarodrathamatyarthaṁ rāmaḥ sajjaṁ pratāpavān.
3.
dṛṣṭvā mām tūrṇam āyāntam daṃśitam syandane sthitam
akarot ratham atyartham rāmaḥ sajjam pratāpavān
akarot ratham atyartham rāmaḥ sajjam pratāpavān
3.
pratāpavān rāmaḥ mām syandane sthitam daṃśitam
tūrṇam āyāntam dṛṣṭvā ratham atyartham sajjam akarot
tūrṇam āyāntam dṛṣṭvā ratham atyartham sajjam akarot
3.
When the powerful Rāma saw me, armored and standing in my chariot, quickly approaching, he made his own chariot exceedingly ready.
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् ।
धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥४॥
धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥४॥
4. tato'haṁ rāmamāyāntaṁ dṛṣṭvā samarakāṅkṣiṇam ,
dhanuḥśreṣṭhaṁ samutsṛjya sahasāvataraṁ rathāt.
dhanuḥśreṣṭhaṁ samutsṛjya sahasāvataraṁ rathāt.
4.
tataḥ aham rāmam āyāntam dṛṣṭvā samarakāṅkṣiṇam
dhanuḥśreṣṭham samutsṛjya sahasā avataram rathāt
dhanuḥśreṣṭham samutsṛjya sahasā avataram rathāt
4.
tataḥ aham samarakāṅkṣiṇam rāmam āyāntam dṛṣṭvā
dhanuḥśreṣṭham samutsṛjya sahasā rathāt avataram
dhanuḥśreṣṭham samutsṛjya sahasā rathāt avataram
4.
Then, when I saw Rāma approaching, eager for battle, I quickly cast aside my excellent bow and descended from the chariot.
अभिवाद्य तथैवाहं रथमारुह्य भारत ।
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥५॥
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥५॥
5. abhivādya tathaivāhaṁ rathamāruhya bhārata ,
yuyutsurjāmadagnyasya pramukhe vītabhīḥ sthitaḥ.
yuyutsurjāmadagnyasya pramukhe vītabhīḥ sthitaḥ.
5.
abhivādya tathā eva aham ratham āruhya bhārata
yuyutsuḥ jāmadagnyasya pramukhe vītabhīḥ sthitaḥ
yuyutsuḥ jāmadagnyasya pramukhe vītabhīḥ sthitaḥ
5.
bhārata tathā eva aham abhivādya ratham āruhya
jāmadagnyasya pramukhe yuyutsuḥ vītabhīḥ sthitaḥ
jāmadagnyasya pramukhe yuyutsuḥ vītabhīḥ sthitaḥ
5.
Having thus saluted, I then ascended the chariot, O Bhārata, and stood fearless in the presence of Jamadagni's son, eager to fight.
ततो मां शरवर्षेण महता समवाकिरत् ।
अहं च शरवर्षेण वर्षन्तं समवाकिरम् ॥६॥
अहं च शरवर्षेण वर्षन्तं समवाकिरम् ॥६॥
6. tato māṁ śaravarṣeṇa mahatā samavākirat ,
ahaṁ ca śaravarṣeṇa varṣantaṁ samavākiram.
ahaṁ ca śaravarṣeṇa varṣantaṁ samavākiram.
6.
tataḥ mām śaravarṣeṇa mahatā samavākirat
aham ca śaravarṣeṇa varṣantam samavākiram
aham ca śaravarṣeṇa varṣantam samavākiram
6.
tataḥ (saḥ) mahatā śaravarṣeṇa mām samavākirat.
ca aham śaravarṣeṇa varṣantam (tam) samavākiram
ca aham śaravarṣeṇa varṣantam (tam) samavākiram
6.
Then, he covered me with a great shower of arrows. And I, in return, showered with arrows the one who was showering (me).
संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः ।
प्रेषयामास मे राजन्दीप्तास्यानुरगानिव ॥७॥
प्रेषयामास मे राजन्दीप्तास्यानुरगानिव ॥७॥
7. saṁkruddho jāmadagnyastu punareva patatriṇaḥ ,
preṣayāmāsa me rājandīptāsyānuragāniva.
preṣayāmāsa me rājandīptāsyānuragāniva.
7.
saṅkruddhaḥ jāmadagnyaḥ tu punar eva patatriṇaḥ
preṣayām āsa me rājan dīpta-āsya-anuragān iva
preṣayām āsa me rājan dīpta-āsya-anuragān iva
7.
rājan saṅkruddhaḥ jāmadagnyaḥ tu punar eva me
dīpta-āsya-anuragān iva patatriṇaḥ preṣayām āsa
dīpta-āsya-anuragān iva patatriṇaḥ preṣayām āsa
7.
O king, the enraged Parashurama (jāmadagnya) then again sent arrows towards me, which were like snakes with blazing mouths.
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः ।
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥८॥
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥८॥
8. tānahaṁ niśitairbhallaiḥ śataśo'tha sahasraśaḥ ,
acchidaṁ sahasā rājannantarikṣe punaḥ punaḥ.
acchidaṁ sahasā rājannantarikṣe punaḥ punaḥ.
8.
tān aham niśitaiḥ bhallaiḥ śataśaḥ atha sahasraśaḥ
acchidam sahasā rājan antarikṣe punaḥ punaḥ
acchidam sahasā rājan antarikṣe punaḥ punaḥ
8.
rājan aham niśitaiḥ bhallaiḥ tān śataśaḥ atha
sahasraśaḥ antarikṣe sahasā punaḥ punaḥ acchidam
sahasraśaḥ antarikṣe sahasā punaḥ punaḥ acchidam
8.
O king, I swiftly cut down those arrows by hundreds and thousands, again and again in the sky, using my sharp shafts.
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् ।
मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ॥९॥
मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ॥९॥
9. tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān ,
mayi pracodayāmāsa tānyahaṁ pratyaṣedhayam.
mayi pracodayāmāsa tānyahaṁ pratyaṣedhayam.
9.
tataḥ tu astrāṇi divyāni jāmadagnyaḥ pratāpavān
mayi pracodayām āsa tāni aham pratyaṣedhayam
mayi pracodayām āsa tāni aham pratyaṣedhayam
9.
tataḥ tu pratāpavān jāmadagnyaḥ divyāni astrāṇi
mayi pracodayām āsa aham tāni pratyaṣedhayam
mayi pracodayām āsa aham tāni pratyaṣedhayam
9.
Then, the powerful Parashurama (jāmadagnya) discharged divine weapons upon me, but I countered them.
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् ।
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥१०॥
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥१०॥
10. astraireva mahābāho cikīrṣannadhikāṁ kriyām ,
tato divi mahānnādaḥ prādurāsītsamantataḥ.
tato divi mahānnādaḥ prādurāsītsamantataḥ.
10.
astraiḥ eva mahābāho cikīrṣan adhikām kriyām
tataḥ divi mahān nādaḥ prādur āsīt samantataḥ
tataḥ divi mahān nādaḥ prādur āsīt samantataḥ
10.
mahābāho (saḥ) astrāiḥ eva adhikām kriyām cikīrṣan
tataḥ divi samantataḥ mahān nādaḥ prādur āsīt
tataḥ divi samantataḥ mahān nādaḥ prādur āsīt
10.
O mighty-armed one, as he (Parashurama) sought to accomplish a greater feat using only his weapons, a great sound then arose from all sides in the sky.
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् ।
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥११॥
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥११॥
11. tato'hamastraṁ vāyavyaṁ jāmadagnye prayuktavān ,
pratyājaghne ca tadrāmo guhyakāstreṇa bhārata.
pratyājaghne ca tadrāmo guhyakāstreṇa bhārata.
11.
tataḥ aham astram vāyavyam jāmadagnye prayuktavān
| pratiājaghne ca tat rāmaḥ guhyakāstreṇa bhārata
| pratiājaghne ca tat rāmaḥ guhyakāstreṇa bhārata
11.
tataḥ aham jāmadagnye vāyavyam astram prayuktavān
ca rāmaḥ bhārata tat guhyakāstreṇa pratiājaghne
ca rāmaḥ bhārata tat guhyakāstreṇa pratiājaghne
11.
Then I employed the aerial weapon against Paraśurāma. And Rāma, O Bhārata, repelled that with the guhyaka weapon.
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान् ।
वारुणेनैव रामस्तद्वारयामास मे विभुः ॥१२॥
वारुणेनैव रामस्तद्वारयामास मे विभुः ॥१२॥
12. tato'stramahamāgneyamanumantrya prayuktavān ,
vāruṇenaiva rāmastadvārayāmāsa me vibhuḥ.
vāruṇenaiva rāmastadvārayāmāsa me vibhuḥ.
12.
tataḥ astram aham āgneyam anumantrya prayuktavān
| vāruṇena eva rāmaḥ tat vārayāmāsa me vibhuḥ
| vāruṇena eva rāmaḥ tat vārayāmāsa me vibhuḥ
12.
tataḥ aham āgneyam astram anumantrya prayuktavān
rāmaḥ vibhuḥ me tat vāruṇena eva vārayāmāsa
rāmaḥ vibhuḥ me tat vāruṇena eva vārayāmāsa
12.
Then I, after consecrating it with mantras, employed the fiery weapon. But the mighty Rāma warded off that weapon of mine with the Vāruṇa weapon itself.
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् ।
रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः ॥१३॥
रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः ॥१३॥
13. evamastrāṇi divyāni rāmasyāhamavārayam ,
rāmaśca mama tejasvī divyāstravidariṁdamaḥ.
rāmaśca mama tejasvī divyāstravidariṁdamaḥ.
13.
evam astrāṇi divyāni rāmasya aham avārayam |
rāmaḥ ca mama tejasvī divyāstra-vit arim-damaḥ
rāmaḥ ca mama tejasvī divyāstra-vit arim-damaḥ
13.
evam aham rāmasya divyāṇi astrāṇi avārayam ca
rāmaḥ mama tejasvī divyāstra-vit arim-damaḥ
rāmaḥ mama tejasvī divyāstra-vit arim-damaḥ
13.
Thus, I warded off Rāma's divine weapons. And Rāma, equally glorious, a master of divine weapons, and a subduer of foes, warded off mine.
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः ।
उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः ॥१४॥
उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः ॥१४॥
14. tato māṁ savyato rājanrāmaḥ kurvandvijottamaḥ ,
urasyavidhyatsaṁkruddho jāmadagnyo mahābalaḥ.
urasyavidhyatsaṁkruddho jāmadagnyo mahābalaḥ.
14.
tataḥ mām savyataḥ rājan rāmaḥ kurvan dvijottamaḥ
| urasi avidhyat saṃkruddhaḥ jāmadagnyaḥ mahābalaḥ
| urasi avidhyat saṃkruddhaḥ jāmadagnyaḥ mahābalaḥ
14.
tataḥ rājan dvijottamaḥ mahābalaḥ saṃkruddhaḥ
jāmadagnyaḥ rāmaḥ mām savyataḥ kurvan urasi avidhyat
jāmadagnyaḥ rāmaḥ mām savyataḥ kurvan urasi avidhyat
14.
Then, O King, the supremely powerful and enraged Paraśurāma, the best among Brahmins, struck me in the chest, having turned me to his left.
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे ।
अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् ।
गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् ॥१५॥
अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् ।
गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् ॥१५॥
15. tato'haṁ bharataśreṣṭha saṁnyaṣīdaṁ rathottame ,
atha māṁ kaśmalāviṣṭaṁ sūtastūrṇamapāvahat ,
gorutaṁ bharataśreṣṭha rāmabāṇaprapīḍitam.
atha māṁ kaśmalāviṣṭaṁ sūtastūrṇamapāvahat ,
gorutaṁ bharataśreṣṭha rāmabāṇaprapīḍitam.
15.
tataḥ aham bharataśreṣṭha sannīṣīdam
rathottame atha mām kaśmala-āviṣṭam
sūtaḥ tūrṇam apa-avahat gorutam
bharataśreṣṭha rāma-bāṇa-pra-pīḍitam
rathottame atha mām kaśmala-āviṣṭam
sūtaḥ tūrṇam apa-avahat gorutam
bharataśreṣṭha rāma-bāṇa-pra-pīḍitam
15.
bharataśreṣṭha bharataśreṣṭha tataḥ
aham rathottame sannīṣīdam atha
sūtaḥ kaśmala-āviṣṭam rāma-bāṇa-pra-pīḍitam
mām tūrṇam gorutam apa-avahat
aham rathottame sannīṣīdam atha
sūtaḥ kaśmala-āviṣṭam rāma-bāṇa-pra-pīḍitam
mām tūrṇam gorutam apa-avahat
15.
O best of Bharatas, I then sank down in the excellent chariot. Then, while I was afflicted by stupor, the charioteer quickly drove me away for a distance of a 'goruta', O best of Bharatas, as I was greatly distressed by Rama's arrows.
ततो मामपयातं वै भृशं विद्धमचेतसम् ।
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः ।
अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥१६॥
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः ।
अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥१६॥
16. tato māmapayātaṁ vai bhṛśaṁ viddhamacetasam ,
rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ ,
akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata.
rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ ,
akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata.
16.
tataḥ mām apa-yātam vai bhṛśam viddham
acetasam rāmasya anucarāḥ hṛṣṭāḥ
sarve dṛṣṭvā pra-cukruśuḥ
akṛtavraṇa-prabhṛtayaḥ kāśikanyā ca bhārata
acetasam rāmasya anucarāḥ hṛṣṭāḥ
sarve dṛṣṭvā pra-cukruśuḥ
akṛtavraṇa-prabhṛtayaḥ kāśikanyā ca bhārata
16.
bhārata tataḥ vai rāmasya hṛṣṭāḥ
sarve anucarāḥ akṛtavraṇa-prabhṛtayaḥ
ca kāśikanyā apa-yātam bhṛśam viddham
acetasam mām dṛṣṭvā pra-cukruśuḥ
sarve anucarāḥ akṛtavraṇa-prabhṛtayaḥ
ca kāśikanyā apa-yātam bhṛśam viddham
acetasam mām dṛṣṭvā pra-cukruśuḥ
16.
O Bhārata, then, when all of Rama's joyful followers, including Akṛtavraṇa and others, as well as the princess of Kashi, saw me having fled, severely wounded, and unconscious, they all cheered loudly.
ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् ।
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥१७॥
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥१७॥
17. tatastu labdhasaṁjño'haṁ jñātvā sūtamathābruvam ,
yāhi sūta yato rāmaḥ sajjo'haṁ gatavedanaḥ.
yāhi sūta yato rāmaḥ sajjo'haṁ gatavedanaḥ.
17.
tataḥ tu labdha-saṃjñaḥ aham jñātvā sūtam atha
abruvam yāhi sūta yataḥ rāmaḥ sajjaḥ aham gata-vedanaḥ
abruvam yāhi sūta yataḥ rāmaḥ sajjaḥ aham gata-vedanaḥ
17.
tataḥ tu aham labdha-saṃjñaḥ atha sūtam jñātvā abruvam sūta
yataḥ rāmaḥ [asti] yāhi aham sajjaḥ gata-vedanaḥ [asmi]
yataḥ rāmaḥ [asti] yāhi aham sajjaḥ gata-vedanaḥ [asmi]
17.
Then, having regained my consciousness (saṃjña), I addressed the charioteer: 'O charioteer, go back to where Rama is; I am ready and free from pain.'
ततो मामवहत्सूतो हयैः परमशोभितैः ।
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥१८॥
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥१८॥
18. tato māmavahatsūto hayaiḥ paramaśobhitaiḥ ,
nṛtyadbhiriva kauravya mārutapratimairgatau.
nṛtyadbhiriva kauravya mārutapratimairgatau.
18.
tataḥ mām avahat sūtaḥ hayaiḥ parama-śobhitaiḥ
nṛtyadbhiḥ iva kauravya māruta-pratimaiḥ gatau
nṛtyadbhiḥ iva kauravya māruta-pratimaiḥ gatau
18.
kauravya tataḥ sūtaḥ nṛtyadbhiḥ iva māruta-pratimaiḥ
parama-śobhitaiḥ hayaiḥ mām gatau avahat
parama-śobhitaiḥ hayaiḥ mām gatau avahat
18.
O Kauravya, then the charioteer carried me away with his extremely splendid horses, which were like the wind in their speed and seemed to be dancing.
ततोऽहं राममासाद्य बाणजालेन कौरव ।
अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥१९॥
अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥१९॥
19. tato'haṁ rāmamāsādya bāṇajālena kaurava ,
avākiraṁ susaṁrabdhaḥ saṁrabdhaṁ vijigīṣayā.
avākiraṁ susaṁrabdhaḥ saṁrabdhaṁ vijigīṣayā.
19.
tataḥ aham rāmam āsādya bāṇajālena kaurava |
avākiraṃ su-saṃrabdhaḥ saṃrabdham vijigīṣayā
avākiraṃ su-saṃrabdhaḥ saṃrabdham vijigīṣayā
19.
kaurava,
tataḥ,
aham,
su-saṃrabdhaḥ,
rāmam,
saṃrabdham,
āsādya,
bāṇajālena,
vijigīṣayā,
avākiraṃ
tataḥ,
aham,
su-saṃrabdhaḥ,
rāmam,
saṃrabdham,
āsādya,
bāṇajālena,
vijigīṣayā,
avākiraṃ
19.
O Kaurava, then, having approached Rama, I, being exceedingly furious, covered him, who was himself enraged, with a volley of arrows, driven by the desire for victory.
तानापतत एवासौ रामो बाणानजिह्मगान् ।
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥२०॥
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥२०॥
20. tānāpatata evāsau rāmo bāṇānajihmagān ,
bāṇairevācchinattūrṇamekaikaṁ tribhirāhave.
bāṇairevācchinattūrṇamekaikaṁ tribhirāhave.
20.
tān āpatataḥ eva asau rāmaḥ bāṇān ajihmagān |
bāṇaiḥ eva acchinat tūrṇam ekaikam tribhiḥ āhave
bāṇaiḥ eva acchinat tūrṇam ekaikam tribhiḥ āhave
20.
āhave,
asau,
rāmaḥ,
tān,
āpatataḥ,
eva,
ajihmagān,
bāṇān,
tūrṇam,
bāṇaiḥ,
eva,
tribhiḥ,
ekaikam,
acchinat
asau,
rāmaḥ,
tān,
āpatataḥ,
eva,
ajihmagān,
bāṇān,
tūrṇam,
bāṇaiḥ,
eva,
tribhiḥ,
ekaikam,
acchinat
20.
Indeed, that Rama, in battle, swiftly countered those unerring arrows rushing towards him, severing each one with three of his own arrows.
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः ।
रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ॥२१॥
रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ॥२१॥
21. tataste mṛditāḥ sarve mama bāṇāḥ susaṁśitāḥ ,
rāmabāṇairdvidhā chinnāḥ śataśo'tha mahāhave.
rāmabāṇairdvidhā chinnāḥ śataśo'tha mahāhave.
21.
tataḥ te mṛditāḥ sarve mama bāṇāḥ su-saṃśitāḥ |
rāmabāṇaiḥ dvidhā chinnāḥ śataśaḥ atha mahāhave
rāmabāṇaiḥ dvidhā chinnāḥ śataśaḥ atha mahāhave
21.
tataḥ,
atha,
mahāhave,
mama,
sarve,
te,
su-saṃśitāḥ,
bāṇāḥ,
rāmabāṇaiḥ,
mṛditāḥ,
chinnāḥ,
dvidhā,
śataśaḥ
atha,
mahāhave,
mama,
sarve,
te,
su-saṃśitāḥ,
bāṇāḥ,
rāmabāṇaiḥ,
mṛditāḥ,
chinnāḥ,
dvidhā,
śataśaḥ
21.
Then, all those exceedingly sharp arrows of mine were crushed and, moreover, in that great battle, they were severed by Rama's arrows, cut into two, and into hundreds of pieces.
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् ।
असृजं जामदग्न्याय रामायाहं जिघांसया ॥२२॥
असृजं जामदग्न्याय रामायाहं जिघांसया ॥२२॥
22. tataḥ punaḥ śaraṁ dīptaṁ suprabhaṁ kālasaṁmitam ,
asṛjaṁ jāmadagnyāya rāmāyāhaṁ jighāṁsayā.
asṛjaṁ jāmadagnyāya rāmāyāhaṁ jighāṁsayā.
22.
tataḥ punaḥ śaram dīptam su-prabham kāla-saṃmitam
| asṛjaṃ jāmadagnyāya rāmāya aham jighāṃsayā
| asṛjaṃ jāmadagnyāya rāmāya aham jighāṃsayā
22.
tataḥ,
aham,
punaḥ,
jighāṃsayā,
dīptam,
su-prabham,
kāla-saṃmitam,
śaram,
jāmadagnyāya,
rāmāya,
asṛjaṃ
aham,
punaḥ,
jighāṃsayā,
dīptam,
su-prabham,
kāla-saṃmitam,
śaram,
jāmadagnyāya,
rāmāya,
asṛjaṃ
22.
Then I, with a desire to kill, again discharged a fiery, exceedingly brilliant arrow, comparable to Death, towards Rama, the son of Jamadagni.
तेन त्वभिहतो गाढं बाणच्छेदवशं गतः ।
मुमोह सहसा रामो भूमौ च निपपात ह ॥२३॥
मुमोह सहसा रामो भूमौ च निपपात ह ॥२३॥
23. tena tvabhihato gāḍhaṁ bāṇacchedavaśaṁ gataḥ ,
mumoha sahasā rāmo bhūmau ca nipapāta ha.
mumoha sahasā rāmo bhūmau ca nipapāta ha.
23.
tena tu abhihataḥ gāḍham bāṇacchedavaśam gataḥ
mumoha sahasā rāmaḥ bhūmau ca nipapāta ha
mumoha sahasā rāmaḥ bhūmau ca nipapāta ha
23.
rāmaḥ tena gāḍham abhihataḥ bāṇacchedavaśam
gataḥ sahasā mumoha ca bhūmau nipapāta ha
gataḥ sahasā mumoha ca bhūmau nipapāta ha
23.
Struck severely by him, and overcome by the wounds from the arrows, Rama suddenly fainted and fell to the ground.
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते ।
जगद्भारत संविग्नं यथार्कपतनेऽभवत् ॥२४॥
जगद्भारत संविग्नं यथार्कपतनेऽभवत् ॥२४॥
24. tato hāhākṛtaṁ sarvaṁ rāme bhūtalamāśrite ,
jagadbhārata saṁvignaṁ yathārkapatane'bhavat.
jagadbhārata saṁvignaṁ yathārkapatane'bhavat.
24.
tataḥ hāhākṛtam sarvam rāme bhūtalam āśrite
jagat bhārata saṃvignam yathā arkapatane abhavat
jagat bhārata saṃvignam yathā arkapatane abhavat
24.
bhārata tataḥ rāme bhūtalam āśrite sarvam
hāhākṛtam jagat yathā arkapatane saṃvignam abhavat
hāhākṛtam jagat yathā arkapatane saṃvignam abhavat
24.
Then, O Bharata, when Rama collapsed onto the ground, the entire world was filled with cries of lamentation and became agitated, just as if the sun (arka) itself had fallen.
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः ।
तपोधनास्ते सहसा काश्या च भृगुनन्दनम् ॥२५॥
तपोधनास्ते सहसा काश्या च भृगुनन्दनम् ॥२५॥
25. tata enaṁ susaṁvignāḥ sarva evābhidudruvuḥ ,
tapodhanāste sahasā kāśyā ca bhṛgunandanam.
tapodhanāste sahasā kāśyā ca bhṛgunandanam.
25.
tataḥ enam susaṃvignāḥ sarve eva abhidudruvuḥ
tapodhanāḥ te sahasā kāśyā ca bhṛgunandanam
tapodhanāḥ te sahasā kāśyā ca bhṛgunandanam
25.
tataḥ sarve eva susaṃvignāḥ te tapodhanāḥ
kāśyā ca sahasā enam bhṛgunandanam abhidudruvuḥ
kāśyā ca sahasā enam bhṛgunandanam abhidudruvuḥ
25.
Then, all those greatly distressed ascetics, and Kāśya, suddenly rushed towards him, the son of Bhṛgu.
त एनं संपरिष्वज्य शनैराश्वासयंस्तदा ।
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥२६॥
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥२६॥
26. ta enaṁ saṁpariṣvajya śanairāśvāsayaṁstadā ,
pāṇibhirjalaśītaiśca jayāśīrbhiśca kaurava.
pāṇibhirjalaśītaiśca jayāśīrbhiśca kaurava.
26.
te enam sampariṣvajya śanaiḥ āśvāsayant tadā
pāṇibhiḥ jalaśītaiḥ ca jayāśīrbhiḥ ca kaurava
pāṇibhiḥ jalaśītaiḥ ca jayāśīrbhiḥ ca kaurava
26.
kaurava tadā te enam sampariṣvajya śanaiḥ
jalaśītaiḥ pāṇibhiḥ ca jayāśīrbhiḥ ca āśvāsayant
jalaśītaiḥ pāṇibhiḥ ca jayāśīrbhiḥ ca āśvāsayant
26.
Then, O Kaurava, having thoroughly embraced him, they gently comforted him with hands cool as water and with blessings of victory.
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् ।
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ॥२७॥
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ॥२७॥
27. tataḥ sa vihvalo vākyaṁ rāma utthāya mābravīt ,
tiṣṭha bhīṣma hato'sīti bāṇaṁ saṁdhāya kārmuke.
tiṣṭha bhīṣma hato'sīti bāṇaṁ saṁdhāya kārmuke.
27.
tataḥ saḥ vihvalaḥ vākyam rāmaḥ utthāya mām abravīt
tiṣṭha bhīṣma hataḥ asi iti bāṇam saṃdhāya kārmuke
tiṣṭha bhīṣma hataḥ asi iti bāṇam saṃdhāya kārmuke
27.
tataḥ vihvalaḥ saḥ rāmaḥ utthāya kārmuke bāṇam
saṃdhāya mām abravīt iti tiṣṭha bhīṣma hataḥ asi
saṃdhāya mām abravīt iti tiṣṭha bhīṣma hataḥ asi
27.
Then, distraught, Rama rose and, having fixed an arrow on his bow, said to me, "Stop, Bhishma! You are slain!"
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे ।
येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ॥२८॥
येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ॥२८॥
28. sa mukto nyapatattūrṇaṁ pārśve savye mahāhave ,
yenāhaṁ bhṛśasaṁvigno vyāghūrṇita iva drumaḥ.
yenāhaṁ bhṛśasaṁvigno vyāghūrṇita iva drumaḥ.
28.
saḥ muktaḥ nyapatat tūrṇam pārśve savye mahāhave
yena aham bhṛśasaṃvignaḥ vyāghūrṇitaḥ iva drumaḥ
yena aham bhṛśasaṃvignaḥ vyāghūrṇitaḥ iva drumaḥ
28.
mahāhave saḥ muktaḥ tūrṇam savye pārśve nyapatat
yena aham vyāghūrṇitaḥ drumaḥ iva bhṛśasaṃvignaḥ
yena aham vyāghūrṇitaḥ drumaḥ iva bhṛśasaṃvignaḥ
28.
That released arrow fell swiftly on my left side in the great battle, by which I was greatly agitated, like a tree violently swayed.
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे ।
अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ॥२९॥
अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ॥२९॥
29. hatvā hayāṁstato rājañśīghrāstreṇa mahāhave ,
avākiranmāṁ viśrabdho bāṇaistairlomavāhibhiḥ.
avākiranmāṁ viśrabdho bāṇaistairlomavāhibhiḥ.
29.
hatvā hayān tataḥ rājan śīghrāstreṇa mahāhave
avākiran mām viśrabdhaḥ bāṇaiḥ taiḥ lomavāhibhiḥ
avākiran mām viśrabdhaḥ bāṇaiḥ taiḥ lomavāhibhiḥ
29.
tataḥ rājan mahāhave śīghrāstreṇa hayān hatvā
viśrabdhaḥ (saḥ) taiḥ lomavāhibhiḥ bāṇaiḥ mām avākiran
viśrabdhaḥ (saḥ) taiḥ lomavāhibhiḥ bāṇaiḥ mām avākiran
29.
Then, O King, having slain my horses with his swift weapons (arrows) in the great battle, he confidently showered me with those skin-piercing arrows.
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम् ।
अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ।
रामस्य मम चैवाशु व्योमावृत्य समन्ततः ॥३०॥
अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ।
रामस्य मम चैवाशु व्योमावृत्य समन्ततः ॥३०॥
30. tato'hamapi śīghrāstraṁ samare'prativāraṇam ,
avāsṛjaṁ mahābāho te'ntarādhiṣṭhitāḥ śarāḥ ,
rāmasya mama caivāśu vyomāvṛtya samantataḥ.
avāsṛjaṁ mahābāho te'ntarādhiṣṭhitāḥ śarāḥ ,
rāmasya mama caivāśu vyomāvṛtya samantataḥ.
30.
tataḥ aham api śīghrāstram samare
aprativāraṇam avāsṛjam mahābāho te
antarādhiṣṭhitāḥ śarāḥ rāmasya mama
ca eva āśu vyoma āvṛtya samantataḥ
aprativāraṇam avāsṛjam mahābāho te
antarādhiṣṭhitāḥ śarāḥ rāmasya mama
ca eva āśu vyoma āvṛtya samantataḥ
30.
tataḥ mahābāho aham api samare
aprativāraṇam śīghrāstram avāsṛjam te
antarādhiṣṭhitāḥ śarāḥ rāmasya mama
ca eva āśu samantataḥ vyoma āvṛtya
aprativāraṇam śīghrāstram avāsṛjam te
antarādhiṣṭhitāḥ śarāḥ rāmasya mama
ca eva āśu samantataḥ vyoma āvṛtya
30.
Then, O mighty-armed one, I also released an irresistible, swift weapon in battle. Those arrows, both Rama's and mine, swiftly covered the entire sky, positioned all around.
न स्म सूर्यः प्रतपति शरजालसमावृतः ।
मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ॥३१॥
मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ॥३१॥
31. na sma sūryaḥ pratapati śarajālasamāvṛtaḥ ,
mātariśvāntare tasminmegharuddha ivānadat.
mātariśvāntare tasminmegharuddha ivānadat.
31.
na sma sūryaḥ pratapati śarajālasamāvṛtaḥ
mātariśvan antare tasmin megharuddhaḥ iva anadat
mātariśvan antare tasmin megharuddhaḥ iva anadat
31.
śarajālasamāvṛtaḥ sūryaḥ na sma pratapati tasmin
antare mātariśvan megharuddhaḥ iva anadat
antare mātariśvan megharuddhaḥ iva anadat
31.
Covered by a network of arrows, the sun did not shine. Within that space, the wind roared as if it were obstructed by clouds.
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः ।
अभितापात्स्वभावाच्च पावकः समजायत ॥३२॥
अभितापात्स्वभावाच्च पावकः समजायत ॥३२॥
32. tato vāyoḥ prakampācca sūryasya ca marīcibhiḥ ,
abhitāpātsvabhāvācca pāvakaḥ samajāyata.
abhitāpātsvabhāvācca pāvakaḥ samajāyata.
32.
tataḥ vāyoḥ prakampāt ca sūryasya ca marīcibhiḥ
abhitāpāt svabhāvāt ca pāvakaḥ samajāyata
abhitāpāt svabhāvāt ca pāvakaḥ samajāyata
32.
tataḥ vāyoḥ prakampāt ca sūryasya marīcibhiḥ
abhitāpāt ca svabhāvāt ca pāvakaḥ samajāyata
abhitāpāt ca svabhāvāt ca pāvakaḥ samajāyata
32.
Then, from the tremor caused by the wind and the heat from the sun's rays, and also by its intrinsic nature (svabhāva), fire was born.
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ।
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ॥३३॥
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ॥३३॥
33. te śarāḥ svasamutthena pradīptāścitrabhānunā ,
bhūmau sarve tadā rājanbhasmabhūtāḥ prapedire.
bhūmau sarve tadā rājanbhasmabhūtāḥ prapedire.
33.
te śarāḥ svasamutthena pradīptāḥ citrabhānunā
bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire
bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire
33.
rājan,
tadā te sarve śarāḥ svasamutthena citrabhānunā pradīptāḥ bhasmabhūtāḥ bhūmau prapedire
tadā te sarve śarāḥ svasamutthena citrabhānunā pradīptāḥ bhasmabhūtāḥ bhūmau prapedire
33.
O King, those arrows, ignited by the fire that arose from them, all turned into ashes and fell to the earth.
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ।
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।
रामः शराणां संक्रुद्धो मयि तूर्णमपातयत् ॥३४॥
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।
रामः शराणां संक्रुद्धो मयि तूर्णमपातयत् ॥३४॥
34. tadā śatasahasrāṇi prayutānyarbudāni ca ,
ayutānyatha kharvāṇi nikharvāṇi ca kaurava ,
rāmaḥ śarāṇāṁ saṁkruddho mayi tūrṇamapātayat.
ayutānyatha kharvāṇi nikharvāṇi ca kaurava ,
rāmaḥ śarāṇāṁ saṁkruddho mayi tūrṇamapātayat.
34.
tadā śatasahasrāṇi prayutāni
arbudāni ca ayutāni atha kharvāṇi
nikharvāṇi ca kaurava rāmaḥ śarāṇām
saṅkruddhaḥ mayi tūrṇam apātayat
arbudāni ca ayutāni atha kharvāṇi
nikharvāṇi ca kaurava rāmaḥ śarāṇām
saṅkruddhaḥ mayi tūrṇam apātayat
34.
kaurava,
tadā saṅkruddhaḥ rāmaḥ mayi śarāṇām śatasahasrāṇi prayutāni arbudāni ca ayutāni atha kharvāṇi nikharvāṇi ca tūrṇam apātayat
tadā saṅkruddhaḥ rāmaḥ mayi śarāṇām śatasahasrāṇi prayutāni arbudāni ca ayutāni atha kharvāṇi nikharvāṇi ca tūrṇam apātayat
34.
Then, O Kaurava, Rama, in a great rage, swiftly unleashed upon me hundreds of thousands, millions, ten millions, and then ten thousands, kharvas, and nikharvas of arrows.
ततोऽहं तानपि रणे शरैराशीविषोपमैः ।
संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव ॥३५॥
संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव ॥३५॥
35. tato'haṁ tānapi raṇe śarairāśīviṣopamaiḥ ,
saṁchidya bhūmau nṛpate'pātayaṁ pannagāniva.
saṁchidya bhūmau nṛpate'pātayaṁ pannagāniva.
35.
tataḥ aham tān api raṇe śaraiḥ āśīviṣa-upamaiḥ
saṃchidya bhūmau nṛpate apātayam pannagān iva
saṃchidya bhūmau nṛpate apātayam pannagān iva
35.
nṛpate tataḥ aham raṇe āśīviṣa-upamaiḥ śaraiḥ
tān api saṃchidya pannagān iva bhūmau apātayam
tān api saṃchidya pannagān iva bhūmau apātayam
35.
Then, O King, I struck them down on the ground in battle, severing them with arrows that were like venomous snakes, just as one would strike down actual snakes.
एवं तदभवद्युद्धं तदा भरतसत्तम ।
संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥३६॥
संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥३६॥
36. evaṁ tadabhavadyuddhaṁ tadā bharatasattama ,
saṁdhyākāle vyatīte tu vyapāyātsa ca me guruḥ.
saṁdhyākāle vyatīte tu vyapāyātsa ca me guruḥ.
36.
evam tad abhavat yuddham tadā bharatasattama
sandhyākāle vyatīte tu vyapāyāt saḥ ca me guruḥ
sandhyākāle vyatīte tu vyapāyāt saḥ ca me guruḥ
36.
bharatasattama evam tadā tad yuddham abhavat tu
sandhyākāle vyatīte ca saḥ me guruḥ vyapāyāt
sandhyākāle vyatīte ca saḥ me guruḥ vyapāyāt
36.
Thus, O best of Bharatas, that battle transpired then. However, once the evening (sandhyākāla) had passed, my revered teacher also departed.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181 (current chapter)
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47