महाभारतः
mahābhārataḥ
-
book-6, chapter-2
वैशंपायन उवाच ।
ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः ।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥१॥
ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः ।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ pūrvāpare saṁdhye samīkṣya bhagavānṛṣiḥ ,
sarvavedavidāṁ śreṣṭho vyāsaḥ satyavatīsutaḥ.
tataḥ pūrvāpare saṁdhye samīkṣya bhagavānṛṣiḥ ,
sarvavedavidāṁ śreṣṭho vyāsaḥ satyavatīsutaḥ.
1.
vaiśaṃpāyanaḥ uvāca tataḥ pūrvāpare sandhye samīkṣya
bhagavān ṛṣiḥ sarvavedavidām śreṣṭhaḥ vyāsaḥ satyavatīsutaḥ
bhagavān ṛṣiḥ sarvavedavidām śreṣṭhaḥ vyāsaḥ satyavatīsutaḥ
1.
vaiśaṃpāyanaḥ uvāca tataḥ sarvavedavidām śreṣṭhaḥ
satyavatīsutaḥ bhagavān ṛṣiḥ vyāsaḥ pūrvāpare sandhye samīkṣya
satyavatīsutaḥ bhagavān ṛṣiḥ vyāsaḥ pūrvāpare sandhye samīkṣya
1.
Vaiśampāyana said: Then, having observed the morning and evening junctures (sandhye), the revered (bhagavat) sage Vyāsa, the son of Satyavatī, who was the best among all those who know the Vedas...
भविष्यति रणे घोरे भरतानां पितामहः ।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥२॥
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥२॥
2. bhaviṣyati raṇe ghore bharatānāṁ pitāmahaḥ ,
pratyakṣadarśī bhagavānbhūtabhavyabhaviṣyavit.
pratyakṣadarśī bhagavānbhūtabhavyabhaviṣyavit.
2.
bhaviṣyati raṇe ghore bharatānām pitāmahaḥ
pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit
pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit
2.
(saḥ) ghore raṇe bharatānām pitāmahaḥ bhaviṣyati.
bhagavān pratyakṣadarśī bhūtabhavyabhaviṣyavit (saḥ)
bhagavān pratyakṣadarśī bhūtabhavyabhaviṣyavit (saḥ)
2.
(He) will be the grandfather of the Bhāratas (descendants of Bharata) in the dreadful battle; he, the revered (bhagavat) eyewitness who knows the past, present, and future.
वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् ।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥३॥
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥३॥
3. vaicitravīryaṁ rājānaṁ sa rahasyaṁ bravīdidam ,
śocantamārtaṁ dhyāyantaṁ putrāṇāmanayaṁ tadā.
śocantamārtaṁ dhyāyantaṁ putrāṇāmanayaṁ tadā.
3.
vaicitravīryaṃ rājānam sa rahasyam bravīti idam
śocantam ārtam dhyāyantam putrāṇām anayam tadā
śocantam ārtam dhyāyantam putrāṇām anayam tadā
3.
tadā saḥ vaicitravīryam rājānam śocantam ārtam
putrāṇām anayam dhyāyantam idam rahasyam bravīti
putrāṇām anayam dhyāyantam idam rahasyam bravīti
3.
Then, he (Vyāsa) secretly spoke this to King Dhṛtarāṣṭra (son of Vicitravīrya), who was grieving, distressed, and pondering the misfortune of his sons.
व्यास उवाच ।
राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः ।
ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् ॥४॥
राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः ।
ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् ॥४॥
4. vyāsa uvāca ,
rājanparītakālāste putrāścānye ca bhūmipāḥ ,
te haniṣyanti saṁgrāme samāsādyetaretaram.
rājanparītakālāste putrāścānye ca bhūmipāḥ ,
te haniṣyanti saṁgrāme samāsādyetaretaram.
4.
vyāsa uvāca rājan parītakālāḥ te putrāḥ ca anye ca
bhūmipāḥ te haniṣyanti saṃgrāme samāsādya itaretaram
bhūmipāḥ te haniṣyanti saṃgrāme samāsādya itaretaram
4.
vyāsa uvāca rājan te putrāḥ ca anye ca bhūmipāḥ
parītakālāḥ te saṃgrāme itaretaram samāsādya haniṣyanti
parītakālāḥ te saṃgrāme itaretaram samāsādya haniṣyanti
4.
Vyāsa said: "O King, your sons and the other kings are surrounded by time (kāla), and they will kill each other when they meet in battle."
तेषु कालपरीतेषु विनश्यत्सु च भारत ।
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥५॥
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥५॥
5. teṣu kālaparīteṣu vinaśyatsu ca bhārata ,
kālaparyāyamājñāya mā sma śoke manaḥ kṛthāḥ.
kālaparyāyamājñāya mā sma śoke manaḥ kṛthāḥ.
5.
teṣu kālaparīteṣu vinaśyatsu ca bhārata
kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ
kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ
5.
bhārata teṣu kālaparīteṣu ca vinaśyatsu
kālaparyāyam ājñāya manaḥ śoke mā sma kṛthāḥ
kālaparyāyam ājñāya manaḥ śoke mā sma kṛthāḥ
5.
O Bhārata (Dhṛtarāṣṭra), as they are destined by time (kāla) to perish, understand this turn of time (kāla) and do not set your mind to sorrow.
यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते ।
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥६॥
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥६॥
6. yadi tvicchasi saṁgrāme draṣṭumenaṁ viśāṁ pate ,
cakṣurdadāni te hanta yuddhametanniśāmaya.
cakṣurdadāni te hanta yuddhametanniśāmaya.
6.
yadi tu icchasi saṃgrāme draṣṭum enam viśām pate
cakṣuḥ dadāni te hanta yuddham etat niśāmaya
cakṣuḥ dadāni te hanta yuddham etat niśāmaya
6.
viśām pate yadi tu enam saṃgrāme draṣṭum icchasi
te cakṣuḥ dadāni hanta etat yuddham niśāmaya
te cakṣuḥ dadāni hanta etat yuddham niśāmaya
6.
O lord of people, if you wish to see this (battle), I will give you the vision. Indeed, behold this battle!
धृतराष्ट्र उवाच ।
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥७॥
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥७॥
7. dhṛtarāṣṭra uvāca ,
na rocaye jñātivadhaṁ draṣṭuṁ brahmarṣisattama ,
yuddhametattvaśeṣeṇa śṛṇuyāṁ tava tejasā.
na rocaye jñātivadhaṁ draṣṭuṁ brahmarṣisattama ,
yuddhametattvaśeṣeṇa śṛṇuyāṁ tava tejasā.
7.
dhṛtarāṣṭra uvāca na rocaye jñātivadham draṣṭum
brahmarṣisattama yuddham etat tu aśeṣeṇa śṛṇuyām tava tejasā
brahmarṣisattama yuddham etat tu aśeṣeṇa śṛṇuyām tava tejasā
7.
dhṛtarāṣṭra uvāca brahmarṣisattama jñātivadham draṣṭum
na rocaye tu etat yuddham aśeṣeṇa tava tejasā śṛṇuyām
na rocaye tu etat yuddham aśeṣeṇa tava tejasā śṛṇuyām
7.
Dhṛtarāṣṭra said: "O best of the brahmarṣis, I do not wish to see the slaughter of kinsmen. But I would hear of this entire battle through your divine power."
वैशंपायन उवाच ।
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति ।
वराणामीश्वरो दाता संजयाय वरं ददौ ॥८॥
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति ।
वराणामीश्वरो दाता संजयाय वरं ददौ ॥८॥
8. vaiśaṁpāyana uvāca ,
tasminnanicchati draṣṭuṁ saṁgrāmaṁ śrotumicchati ,
varāṇāmīśvaro dātā saṁjayāya varaṁ dadau.
tasminnanicchati draṣṭuṁ saṁgrāmaṁ śrotumicchati ,
varāṇāmīśvaro dātā saṁjayāya varaṁ dadau.
8.
vaiśaṃpāyanaḥ uvāca | tasmin anicchati draṣṭuṃ saṅgrāmaṃ
śrotum icchati | varāṇām īśvaraḥ dātā saṃjayāya varaṃ dadau
śrotum icchati | varāṇām īśvaraḥ dātā saṃjayāya varaṃ dadau
8.
vaiśaṃpāyanaḥ uvāca tasmin saṅgrāmaṃ draṣṭuṃ anicchati śrotum
icchati (sati) varāṇām īśvaraḥ dātā saṃjayāya varaṃ dadau
icchati (sati) varāṇām īśvaraḥ dātā saṃjayāya varaṃ dadau
8.
Vaiśampāyana said: When (Dhṛtarāṣṭra) was unwilling to see the battle but desired to hear it, the lord and bestower of boons (Vyāsa) gave a boon to Saṃjaya.
व्यास उवाच ।
एष ते संजयो राजन्युद्धमेतद्वदिष्यति ।
एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति ॥९॥
एष ते संजयो राजन्युद्धमेतद्वदिष्यति ।
एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति ॥९॥
9. vyāsa uvāca ,
eṣa te saṁjayo rājanyuddhametadvadiṣyati ,
etasya sarvaṁ saṁgrāme naparokṣaṁ bhaviṣyati.
eṣa te saṁjayo rājanyuddhametadvadiṣyati ,
etasya sarvaṁ saṁgrāme naparokṣaṁ bhaviṣyati.
9.
vyāsaḥ uvāca | eṣaḥ te saṃjayaḥ rājan yuddham etat
vadiṣyati | etasya sarvaṃ saṅgrāme na parokṣaṃ bhaviṣyati
vadiṣyati | etasya sarvaṃ saṅgrāme na parokṣaṃ bhaviṣyati
9.
vyāsaḥ uvāca rājan,
eṣaḥ saṃjayaḥ te etat yuddham vadiṣyati etasya saṅgrāme sarvaṃ na parokṣaṃ bhaviṣyati
eṣaḥ saṃjayaḥ te etat yuddham vadiṣyati etasya saṅgrāme sarvaṃ na parokṣaṃ bhaviṣyati
9.
Vyāsa said: "O King, this Saṃjaya will narrate this battle to you. Nothing in the battle will remain unperceived by him."
चक्षुषा संजयो राजन्दिव्येनैष समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥१०॥
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥१०॥
10. cakṣuṣā saṁjayo rājandivyenaiṣa samanvitaḥ ,
kathayiṣyati te yuddhaṁ sarvajñaśca bhaviṣyati.
kathayiṣyati te yuddhaṁ sarvajñaśca bhaviṣyati.
10.
cakṣuṣā saṃjayaḥ rājan divyena eṣaḥ samanvitaḥ |
kathayiṣyati te yuddhaṃ sarvajñaḥ ca bhaviṣyati
kathayiṣyati te yuddhaṃ sarvajñaḥ ca bhaviṣyati
10.
rājan,
divyena cakṣuṣā samanvitaḥ eṣaḥ saṃjayaḥ te yuddhaṃ kathayiṣyati ca sarvajñaḥ bhaviṣyati
divyena cakṣuṣā samanvitaḥ eṣaḥ saṃjayaḥ te yuddhaṃ kathayiṣyati ca sarvajñaḥ bhaviṣyati
10.
O King, this Saṃjaya, endowed with a divine eye, will narrate the battle to you, and he will become omniscient.
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा ।
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥११॥
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥११॥
11. prakāśaṁ vā rahasyaṁ vā rātrau vā yadi vā divā ,
manasā cintitamapi sarvaṁ vetsyati saṁjayaḥ.
manasā cintitamapi sarvaṁ vetsyati saṁjayaḥ.
11.
prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā
| manasā cintitam api sarvaṃ vetsyati saṃjayaḥ
| manasā cintitam api sarvaṃ vetsyati saṃjayaḥ
11.
saṃjayaḥ prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā,
manasā cintitam api sarvaṃ vetsyati
manasā cintitam api sarvaṃ vetsyati
11.
Saṃjaya will know everything, whether it is public or secret, whether it occurs at night or during the day, and even what is merely thought in the mind.
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥१२॥
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥१२॥
12. nainaṁ śastrāṇi bhetsyanti nainaṁ bādhiṣyate śramaḥ ,
gāvalgaṇirayaṁ jīvanyuddhādasmādvimokṣyate.
gāvalgaṇirayaṁ jīvanyuddhādasmādvimokṣyate.
12.
na enam śastrāṇi bhetsyanti na enam bādhiṣyate
śramaḥ gāvargṇiḥ ayam jīvan yuddhāt asmāt vimokṣyate
śramaḥ gāvargṇiḥ ayam jīvan yuddhāt asmāt vimokṣyate
12.
śastrāṇi enam na bhetsyanti śramaḥ enam na bādhiṣyate
ayam gāvargṇiḥ jīvan asmāt yuddhāt vimokṣyate
ayam gāvargṇiḥ jīvan asmāt yuddhāt vimokṣyate
12.
Weapons will not pierce him, nor will fatigue trouble him. This Gāvaḷgaṇi (Sanjaya), while still living, will be freed from this battle.
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥१३॥
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥१३॥
13. ahaṁ ca kīrtimeteṣāṁ kurūṇāṁ bharatarṣabha ,
pāṇḍavānāṁ ca sarveṣāṁ prathayiṣyāmi mā śucaḥ.
pāṇḍavānāṁ ca sarveṣāṁ prathayiṣyāmi mā śucaḥ.
13.
aham ca kīrtim eteṣām kurūṇām bharatarṣabha
pāṇḍavānām ca sarveṣām prathayiṣyāmi mā śucaḥ
pāṇḍavānām ca sarveṣām prathayiṣyāmi mā śucaḥ
13.
bharatarṣabha aham ca eteṣām kurūṇām ca sarveṣām
pāṇḍavānām kīrtim prathayiṣyāmi mā śucaḥ
pāṇḍavānām kīrtim prathayiṣyāmi mā śucaḥ
13.
And I, O best of Bharatas, will spread the fame of all these Kurus and Pāṇḍavas. Do not grieve.
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥१४॥
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥१४॥
14. diṣṭametatpurā caiva nātra śocitumarhasi ,
na caiva śakyaṁ saṁyantuṁ yato dharmastato jayaḥ.
na caiva śakyaṁ saṁyantuṁ yato dharmastato jayaḥ.
14.
diṣṭam etat purā ca eva na atra śocitum arhasi na
ca eva śakyam saṃyantum yataḥ dharmaḥ tataḥ jayaḥ
ca eva śakyam saṃyantum yataḥ dharmaḥ tataḥ jayaḥ
14.
etat purā ca eva diṣṭam atra śocitum na arhasi na
ca eva saṃyantum śakyam yataḥ dharmaḥ tataḥ jayaḥ
ca eva saṃyantum śakyam yataḥ dharmaḥ tataḥ jayaḥ
14.
This was indeed predestined long ago, so you ought not to grieve about it. It cannot be controlled, for where there is natural law (dharma), there is victory.
वैशंपायन उवाच ।
एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः ।
पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥१५॥
एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः ।
पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥१५॥
15. vaiśaṁpāyana uvāca ,
evamuktvā sa bhagavānkurūṇāṁ prapitāmahaḥ ,
punareva mahābāhuṁ dhṛtarāṣṭramuvāca ha.
evamuktvā sa bhagavānkurūṇāṁ prapitāmahaḥ ,
punareva mahābāhuṁ dhṛtarāṣṭramuvāca ha.
15.
vaiśaṃpāyana uvāca evam uktvā sa bhagavān kurūṇām
prapitāmahaḥ punaḥ eva mahābāhum dhṛtarāṣṭram uvāca ha
prapitāmahaḥ punaḥ eva mahābāhum dhṛtarāṣṭram uvāca ha
15.
vaiśaṃpāyana uvāca: sa bhagavān kurūṇām prapitāmahaḥ
evam uktvā punaḥ eva mahābāhum dhṛtarāṣṭram uvāca ha
evam uktvā punaḥ eva mahābāhum dhṛtarāṣṭram uvāca ha
15.
Vaiśampaayana said: Having spoken thus, that revered great-grandfather of the Kurus (Bhīṣma) again addressed the mighty-armed Dhṛtarāṣṭra.
इह युद्धे महाराज भविष्यति महान्क्षयः ।
यथेमानि निमित्तानि भयायाद्योपलक्षये ॥१६॥
यथेमानि निमित्तानि भयायाद्योपलक्षये ॥१६॥
16. iha yuddhe mahārāja bhaviṣyati mahānkṣayaḥ ,
yathemāni nimittāni bhayāyādyopalakṣaye.
yathemāni nimittāni bhayāyādyopalakṣaye.
16.
iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ
yathā imāni nimittāni bhayāya adya upalakṣaye
yathā imāni nimittāni bhayāya adya upalakṣaye
16.
mahārāja iha yuddhe mahān kṣayaḥ bhaviṣyati
yathā adya imāni nimittāni bhayāya upalakṣaye
yathā adya imāni nimittāni bhayāya upalakṣaye
16.
O great king, a great destruction will occur in this battle, for I perceive these omens today indicating great fear.
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः ।
संपतन्ति वनान्तेषु समवायांश्च कुर्वते ॥१७॥
संपतन्ति वनान्तेषु समवायांश्च कुर्वते ॥१७॥
17. śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ ,
saṁpatanti vanānteṣu samavāyāṁśca kurvate.
saṁpatanti vanānteṣu samavāyāṁśca kurvate.
17.
śyenāḥ gṛdhrāḥ ca kākāḥ ca kaṅkāḥ ca sahitāḥ
balaiḥ saṃpatanti vanānteṣu samavāyān ca kurvate
balaiḥ saṃpatanti vanānteṣu samavāyān ca kurvate
17.
śyenāḥ gṛdhrāḥ ca kākāḥ ca kaṅkāḥ ca balaiḥ
sahitāḥ vanānteṣu saṃpatanti ca samavāyān kurvate
sahitāḥ vanānteṣu saṃpatanti ca samavāyān kurvate
17.
Hawks, vultures, crows, and cranes, accompanied by their groups, are flying down to the forest edges and forming large gatherings.
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥१८॥
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥१८॥
18. atyugraṁ ca prapaśyanti yuddhamānandino dvijāḥ ,
kravyādā bhakṣayiṣyanti māṁsāni gajavājinām.
kravyādā bhakṣayiṣyanti māṁsāni gajavājinām.
18.
atyugram ca prapaśyanti yuddham ānandinaḥ dvijāḥ
kravyādāḥ bhakṣayiṣyanti māṃsāni gajavājinām
kravyādāḥ bhakṣayiṣyanti māṃsāni gajavājinām
18.
ca ānandinaḥ dvijāḥ kravyādāḥ atyugram yuddham
prapaśyanti gajavājinām māṃsāni bhakṣayiṣyanti
prapaśyanti gajavājinām māṃsāni bhakṣayiṣyanti
18.
And the joyful birds (dvijāḥ) perceive an extremely fierce battle, as the carnivores will devour the flesh of elephants and horses.
खटाखटेति वाशन्तो भैरवं भयवेदिनः ।
कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥१९॥
कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥१९॥
19. khaṭākhaṭeti vāśanto bhairavaṁ bhayavedinaḥ ,
kahvāḥ prayānti madhyena dakṣiṇāmabhito diśam.
kahvāḥ prayānti madhyena dakṣiṇāmabhito diśam.
19.
khaṭākhaṭa iti vāśantaḥ bhairavam bhayavedinaḥ
kahvāḥ prayānti madhyena dakṣiṇām abhitaḥ diśam
kahvāḥ prayānti madhyena dakṣiṇām abhitaḥ diśam
19.
bhayavedinaḥ kahvāḥ khaṭākhaṭa iti bhairavam
vāśantaḥ madhyena dakṣiṇām abhitaḥ diśam prayānti
vāśantaḥ madhyena dakṣiṇām abhitaḥ diśam prayānti
19.
Screeching a terrifying "khaṭākhaṭ" sound, the Kahvas, signaling fear, fly through the midst towards the southern direction.
उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥२०॥
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥२०॥
20. ubhe pūrvāpare saṁdhye nityaṁ paśyāmi bhārata ,
udayāstamane sūryaṁ kabandhaiḥ parivāritam.
udayāstamane sūryaṁ kabandhaiḥ parivāritam.
20.
ubhe pūrvāpare sandhye nityaṃ paśyāmi bhārata
udayāstamane sūryaṃ kabandhaiḥ parivāritam
udayāstamane sūryaṃ kabandhaiḥ parivāritam
20.
bhārata nityaṃ ubhe pūrvāpare sandhye udayāstamane
kabandhaiḥ parivāritam sūryaṃ paśyāmi
kabandhaiḥ parivāritam sūryaṃ paśyāmi
20.
O Bhārata, I constantly observe both the morning and evening twilights, and the sun at its rising and setting, surrounded by headless bodies (kabandha).
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत ॥२१॥
त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत ॥२१॥
21. śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ ,
trivarṇāḥ parighāḥ saṁdhau bhānumāvārayantyuta.
trivarṇāḥ parighāḥ saṁdhau bhānumāvārayantyuta.
21.
śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ
trivarṇāḥ parighāḥ sandhau bhānum āvārayanti uta
trivarṇāḥ parighāḥ sandhau bhānum āvārayanti uta
21.
uta sandhau śvetalohitaparyantāḥ kṛṣṇagrīvāḥ
savidyutaḥ trivarṇāḥ parighāḥ bhānum āvārayanti
savidyutaḥ trivarṇāḥ parighāḥ bhānum āvārayanti
21.
Moreover, at twilight, the three-colored halos, having white and red edges, with dark centers, and accompanied by lightning, obstruct the sun.
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् ।
अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ॥२२॥
अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ॥२२॥
22. jvalitārkendunakṣatraṁ nirviśeṣadinakṣapam ,
ahorātraṁ mayā dṛṣṭaṁ tatkṣayāya bhaviṣyati.
ahorātraṁ mayā dṛṣṭaṁ tatkṣayāya bhaviṣyati.
22.
jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam
ahorātraṃ mayā dṛṣṭaṃ tat kṣayāya bhaviṣyati
ahorātraṃ mayā dṛṣṭaṃ tat kṣayāya bhaviṣyati
22.
mayā jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam
ahorātraṃ dṛṣṭaṃ tat kṣayāya bhaviṣyati
ahorātraṃ dṛṣṭaṃ tat kṣayāya bhaviṣyati
22.
I have witnessed a day and night (ahorātraṃ) where the sun, moon, and stars were intensely blazing, and day and night were indistinguishable. This will lead to ruin.
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥२३॥
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥२३॥
23. alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṁ ca kārttikīm ,
candro'bhūdagnivarṇaśca samavarṇe nabhastale.
candro'bhūdagnivarṇaśca samavarṇe nabhastale.
23.
alakṣyaḥ prabhayā hīnaḥ paurṇamāsīm ca kārttikīm
candraḥ abhūt agnivarnaḥ ca samavarṇe nabhastale
candraḥ abhūt agnivarnaḥ ca samavarṇe nabhastale
23.
paurṇamāsīm ca kārttikīm candraḥ prabhayā hīnaḥ
alakṣyaḥ abhūt agnivarnaḥ ca samavarṇe nabhastale
alakṣyaḥ abhūt agnivarnaḥ ca samavarṇe nabhastale
23.
On the Kārttika full moon, the moon was indiscernible, devoid of its brilliance. And (it became) fire-colored, with the sky appearing uniformly colored.
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥२४॥
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥२४॥
24. svapsyanti nihatā vīrā bhūmimāvṛtya pārthivāḥ ,
rājāno rājaputrāśca śūrāḥ parighabāhavaḥ.
rājāno rājaputrāśca śūrāḥ parighabāhavaḥ.
24.
svapsyanti nihatāḥ vīrāḥ bhūmim āvṛtya pārthivāḥ
rājānaḥ rājaputrāḥ ca śūrāḥ parighabāhavaḥ
rājānaḥ rājaputrāḥ ca śūrāḥ parighabāhavaḥ
24.
pārthivāḥ rājānaḥ rājaputrāḥ ca vīrāḥ śūrāḥ
parighabāhavaḥ nihatāḥ bhūmim āvṛtya svapsyanti
parighabāhavaḥ nihatāḥ bhūmim āvṛtya svapsyanti
24.
The brave kings and princes, mighty warriors whose arms are like maces, will lie slain, covering the earth.
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः ।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥२५॥
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥२५॥
25. antarikṣe varāhasya vṛṣadaṁśasya cobhayoḥ ,
praṇādaṁ yudhyato rātrau raudraṁ nityaṁ pralakṣaye.
praṇādaṁ yudhyato rātrau raudraṁ nityaṁ pralakṣaye.
25.
antarikṣe varāhasya vṛṣadaṃśasya ca ubhayoḥ
praṇādam yudhyatoḥ rātrau raudram nityam pralakṣaye
praṇādam yudhyatoḥ rātrau raudram nityam pralakṣaye
25.
nityam rātrau antarikṣe yudhyatoḥ ubhayoḥ varāhasya
ca vṛṣadaṃśasya raudram praṇādam pralakṣaye
ca vṛṣadaṃśasya raudram praṇādam pralakṣaye
25.
I constantly perceive the terrible roar of both the boar and the cat fighting in the sky at night.
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च ।
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥२६॥
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥२६॥
26. devatāpratimāścāpi kampanti ca hasanti ca ,
vamanti rudhiraṁ cāsyaiḥ svidyanti prapatanti ca.
vamanti rudhiraṁ cāsyaiḥ svidyanti prapatanti ca.
26.
devatāpratimāḥ ca api kampanti ca hasanti ca
vamanti rudhiram ca āsyaiḥ svidyanti prapatanti ca
vamanti rudhiram ca āsyaiḥ svidyanti prapatanti ca
26.
devatāpratimāḥ api kampanti ca hasanti ca āsyaiḥ
ca rudhiram vamanti ca svidyanti ca prapatanti
ca rudhiram vamanti ca svidyanti ca prapatanti
26.
Even the idols of deities tremble, laugh, and vomit blood from their mouths; they also sweat and fall down.
अनाहता दुन्दुभयः प्रणदन्ति विशां पते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥२७॥
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥२७॥
27. anāhatā dundubhayaḥ praṇadanti viśāṁ pate ,
ayuktāśca pravartante kṣatriyāṇāṁ mahārathāḥ.
ayuktāśca pravartante kṣatriyāṇāṁ mahārathāḥ.
27.
anāhatāḥ dundubhayaḥ praṇadanti viśām pate
ayuktāḥ ca pravartante kṣatriyāṇām mahārathāḥ
ayuktāḥ ca pravartante kṣatriyāṇām mahārathāḥ
27.
viśām pate anāhatāḥ dundubhayaḥ praṇadanti ca
kṣatriyāṇām ayuktāḥ mahārathāḥ pravartante
kṣatriyāṇām ayuktāḥ mahārathāḥ pravartante
27.
O Lord of the people, war-drums resound without being struck, and the great chariots of the kṣatriyas move forward by themselves, unyoked.
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥२८॥
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥२८॥
28. kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā ,
sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ.
sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ.
28.
kokilāḥ śatapatrāḥ ca cāṣāḥ bhāsāḥ śukāḥ tathā
sārasāḥ ca mayūrāḥ ca vācaḥ muñcanti dāruṇāḥ
sārasāḥ ca mayūrāḥ ca vācaḥ muñcanti dāruṇāḥ
28.
kokilāḥ śatapatrāḥ cāṣāḥ bhāsāḥ śukāḥ sārasāḥ
mayūrāḥ ca ca ca tathā dāruṇāḥ vācaḥ muñcanti
mayūrāḥ ca ca ca tathā dāruṇāḥ vācaḥ muñcanti
28.
Cuckoos, woodpeckers, rollers, lammergeiers, parrots, cranes, and peacocks are all uttering dreadful cries.
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः ।
अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ॥२९॥
अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ॥२९॥
29. gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ ,
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ.
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ.
29.
gṛhītaśastrābharaṇāḥ varmiṇaḥ vājipṛṣṭhagāḥ
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ
29.
aruṇodayeṣu gṛhītaśastrābharaṇāḥ varmiṇaḥ
vājipṛṣṭhagāḥ śalabhavrajāḥ śataśaḥ dṛśyante
vājipṛṣṭhagāḥ śalabhavrajāḥ śataśaḥ dṛśyante
29.
Hundreds of warrior hosts, like swarms of locusts, are seen at dawns, bearing weapons and ornaments, clad in armor, and mounted on horses.
उभे संध्ये प्रकाशेते दिशां दाहसमन्विते ।
आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥३०॥
आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥३०॥
30. ubhe saṁdhye prakāśete diśāṁ dāhasamanvite ,
āsīdrudhiravarṣaṁ ca asthivarṣaṁ ca bhārata.
āsīdrudhiravarṣaṁ ca asthivarṣaṁ ca bhārata.
30.
ubhe sandhye prakāśete diśām dāhasamanvite
āsīt rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata
āsīt rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata
30.
ubhe sandhye diśām dāhasamanvite prakāśete.
ca rudhiravarṣaṃ ca asthivarṣaṃ āsīt,
bhārata.
ca rudhiravarṣaṃ ca asthivarṣaṃ āsīt,
bhārata.
30.
Both twilight periods appeared, accompanied by a conflagration in the directions. And there was a shower of blood and a shower of bones, O Bhārata.
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता ।
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥३१॥
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥३१॥
31. yā caiṣā viśrutā rājaṁstrailokye sādhusaṁmatā ,
arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ.
arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ.
31.
yā ca eṣā viśrutā rājan trailokye sādhusaṃmatā
arundhatī tayā api eṣaḥ vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ
arundhatī tayā api eṣaḥ vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ
31.
rājan,
yā ca eṣā trailokye viśrutā sādhusaṃmatā arundhatī,
tayā api eṣaḥ vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ.
yā ca eṣā trailokye viśrutā sādhusaṃmatā arundhatī,
tayā api eṣaḥ vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ.
31.
O king, Arundhatī, who is renowned and esteemed by the righteous throughout the three worlds, has even left Vasiṣṭha behind.
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥३२॥
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥३२॥
32. rohiṇīṁ pīḍayanneṣa sthito rājañśanaiścaraḥ ,
vyāvṛttaṁ lakṣma somasya bhaviṣyati mahadbhayam.
vyāvṛttaṁ lakṣma somasya bhaviṣyati mahadbhayam.
32.
rohiṇīm pīḍayan eṣaḥ sthitaḥ rājan śanaiścaraḥ
vyāvṛttam lakṣma somasya bhaviṣyati mahat bhayam
vyāvṛttam lakṣma somasya bhaviṣyati mahat bhayam
32.
rājan eṣaḥ śanaiścaraḥ rohiṇīm pīḍayan sthitaḥ
somasya vyāvṛttam lakṣma mahat bhayam bhaviṣyati
somasya vyāvṛttam lakṣma mahat bhayam bhaviṣyati
32.
O King, this planet Saturn (śanaiścara) is situated in a position that afflicts Rohiṇī. The Moon's (soma's) altered appearance will portend a great danger.
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् ।
वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ॥३३॥
वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ॥३३॥
33. anabhre ca mahāghoraṁ stanitaṁ śrūyate'niśam ,
vāhanānāṁ ca rudatāṁ prapatantyaśrubindavaḥ.
vāhanānāṁ ca rudatāṁ prapatantyaśrubindavaḥ.
33.
anabhre ca mahāghoram stanitam śrūyate aniśam
vāhanānām ca rudatām prapatanti aśrubindavaḥ
vāhanānām ca rudatām prapatanti aśrubindavaḥ
33.
ca anabhre mahāghoram stanitam aniśam śrūyate
ca rudatām vāhanānām aśrubindavaḥ prapatanti
ca rudatām vāhanānām aśrubindavaḥ prapatanti
33.
And without clouds, a mighty and dreadful thunder (stanita) is constantly heard. Also, tears (aśrubindavaḥ) fall from the weeping conveyances (vāhanas).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2 (current chapter)
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47