Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-100

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् ।
अनयत्प्रेतराजस्य भवनं सायकैः शितैः ॥१॥
1. saṁjaya uvāca ,
arjunastu naravyāghra suśarmapramukhānnṛpān ,
anayatpretarājasya bhavanaṁ sāyakaiḥ śitaiḥ.
1. saṃjayaḥ uvāca arjunaḥ tu naravyāghra suśarmapramukhān
nṛpān anayat pretarājasya bhavanam sāyakaiḥ śitaiḥ
1. saṃjayaḥ uvāca naravyāghra arjunaḥ tu śitaiḥ sāyakaiḥ
suśarmapramukhān nṛpān pretarājasya bhavanam anayat
1. Saṃjaya said: O tiger among men, Arjuna indeed, with his sharp arrows, sent kings led by Suśarman to the abode of the lord of the departed.
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे ।
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥२॥
2. suśarmāpi tato bāṇaiḥ pārthaṁ vivyādha saṁyuge ,
vāsudevaṁ ca saptatyā pārthaṁ ca navabhiḥ punaḥ.
2. suśarmā api tataḥ bāṇaiḥ pārtham vivyādha saṃyuge
vāsudevam ca saptatyā pārtham ca navabhiḥ punaḥ
2. tataḥ suśarmā api saṃyuge bāṇaiḥ pārtham vivyādha
ca vāsudevam saptatyā ca pārtham navabhiḥ punaḥ
2. Then Suśarman also, in battle, pierced Pārtha (Arjuna) with arrows; and Vāsudeva (Krishna) with seventy [arrows], and Pārtha (Arjuna) again with nine [arrows].
तान्निवार्य शरौघेण शक्रसूनुर्महारथः ।
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥३॥
3. tānnivārya śaraugheṇa śakrasūnurmahārathaḥ ,
suśarmaṇo raṇe yodhānprāhiṇodyamasādanam.
3. tān nivārya śaraugheṇa śakrasūnuḥ mahārathaḥ
suśarmaṇaḥ raṇe yodhān prāhiṇot yamasādanam
3. śakrasūnuḥ mahārathaḥ śaraugheṇa tān nivārya
raṇe suśarmaṇaḥ yodhān yamasādanam prāhiṇot
3. The great warrior (mahāratha), Arjuna (śakrasūnu), having checked them with a shower of arrows, sent Suśarman's warriors in battle to the abode of Yama (i.e., killed them).
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥४॥
4. te vadhyamānāḥ pārthena kāleneva yugakṣaye ,
vyadravanta raṇe rājanbhaye jāte mahārathāḥ.
4. te vadhyamānāḥ pārthena kālena iva yugakṣaye
vyadravanta raṇe rājan bhaye jāte mahārathāḥ
4. rājan te mahārathāḥ pārthena vadhyamānāḥ
yugakṣaye kālena iva bhaye jāte raṇe vyadravanta
4. O King (rājan), those great warriors (mahārathāḥ), being slain by Arjuna (pārtha) as if by Time itself at the dissolution of an age (yugakṣaye), became terrified (bhaye jāte) and fled from the battle.
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष ।
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥५॥
5. utsṛjya turagānkecidrathānkecicca māriṣa ,
gajānanye samutsṛjya prādravanta diśo daśa.
5. utsṛjya turagān kecit rathān kecit ca māriṣa
gajān anye samutsṛjya prādravanta diśaḥ daśa
5. māriṣa kecit turagān utsṛjya kecit ca rathān
[utsṛjya] anye gajān samutsṛjya daśa diśaḥ prādravanta
5. O venerable one (māriṣa), some abandoned their horses, some their chariots, and others completely abandoned their elephants, and they fled in all ten directions.
अपरे तुद्यमानास्तु वाजिनागरथा रणात् ।
त्वरया परया युक्ताः प्राद्रवन्त विशां पते ॥६॥
6. apare tudyamānāstu vājināgarathā raṇāt ,
tvarayā parayā yuktāḥ prādravanta viśāṁ pate.
6. apare tudyamānāḥ tu vājināgarathāḥ raṇāt
tvarayā parayā yuktāḥ prādravanta viśām pate
6. viśām pate,
tudyamānāḥ tu apare vājināgarathāḥ parayā tvarayā yuktāḥ raṇāt prādravanta
6. But others, being tormented – those on horses, elephants, and chariots – fled from the battle, endowed with great (parayā) speed (tvarayā), O lord of men (viśāṃ pate).
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे ।
निरपेक्षा व्यधावन्त तेन तेन स्म भारत ॥७॥
7. pādātāścāpi śastrāṇi samutsṛjya mahāraṇe ,
nirapekṣā vyadhāvanta tena tena sma bhārata.
7. pādātāḥ ca api śastrāṇi samutsṛjya mahā-raṇe
nirapekṣāḥ vyadhāvanta tena tena sma bhārata
7. bhārata pādātāḥ ca api mahā-raṇe śastrāṇi
samutsṛjya nirapekṣāḥ tena tena vyadhāvanta sma
7. O Bhārata, even the foot soldiers, abandoning their weapons on the great battlefield, fled in all directions, without any regard for their lives.
वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा ।
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥८॥
8. vāryamāṇāḥ sma bahuśastraigartena suśarmaṇā ,
tathānyaiḥ pārthivaśreṣṭhairna vyatiṣṭhanta saṁyuge.
8. vāryamāṇāḥ sma bahuśaḥ trigartena suśarmaṇā tathā
anyaiḥ pārthiva-śreṣṭhaiḥ na vyatiṣṭhanta saṃyuge
8. bahuśaḥ trigartena suśarmaṇā tathā anyaiḥ pārthiva-śreṣṭhaiḥ
vāryamāṇāḥ sma te saṃyuge na vyatiṣṭhanta
8. Though repeatedly restrained by Suśarmā, the king of Trigarta, and by other excellent kings, they did not stand firm in the battle.
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव ।
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ॥९॥
9. tadbalaṁ pradrutaṁ dṛṣṭvā putro duryodhanastava ,
puraskṛtya raṇe bhīṣmaṁ sarvasainyapuraskṛtam.
9. tat balam pradrutam dṛṣṭvā putraḥ duryodhanaḥ tava
puraskṛtya raṇe bhīṣmam sarva-sainya-puraskṛtam
9. tava putraḥ duryodhanaḥ tat balam pradrutam dṛṣṭvā
raṇe sarva-sainya-puraskṛtam bhīṣmam puraskṛtya
9. Seeing that your son Duryodhana's army had fled, he, placing Bhīṣma, who was honored by all the armies, at the forefront in battle...
सर्वोद्योगेन महता धनंजयमुपाद्रवत् ।
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ॥१०॥
10. sarvodyogena mahatā dhanaṁjayamupādravat ,
trigartādhipaterarthe jīvitasya viśāṁ pate.
10. sarva-udyogena mahatā dhanañjayam upādravat
trigarta-adhipateḥ arthe jīvitasya viśām pate
10. viśām pate saḥ mahatā sarva-udyogena trigarta-adhipateḥ
jīvitasya arthe dhanañjayam upādravat
10. ...then, O lord of the people, with great and complete effort, he rushed towards Dhanañjaya (Arjuna) for the sake of the life of the king of Trigarta.
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् ।
भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ॥११॥
11. sa ekaḥ samare tasthau kiranbahuvidhāñśarān ,
bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ.
11. saḥ ekaḥ samare tasthau kiran bahuvidhān śarān
bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣāḥ vipradrutāḥ narāḥ
11. saḥ ekaḥ sarvaiḥ bhrātṛbhiḥ sahitaḥ samare bahuvidhān
śarān kiran tasthau śeṣāḥ narāḥ vipradrutāḥ
11. He alone stood in battle, showering diverse arrows. All his brothers remained with him, while the other men scattered and fled.
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः ।
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ॥१२॥
12. tathaiva pāṇḍavā rājansarvodyogena daṁśitāḥ ,
prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ.
12. tathā eva pāṇḍavāḥ rājan sarvodyogena daṃśitāḥ
prayayuḥ phalgunārthāya yatra bhīṣmaḥ vyavasthitaḥ
12. rājan tathā eva daṃśitāḥ pāṇḍavāḥ sarvodyogena
phalgunārthāya yatra bhīṣmaḥ vyavasthitaḥ prayayuḥ
12. O King, similarly, the Pāṇḍavas, clad in armour and with full determination, advanced towards where Bhīṣma was positioned, for Arjuna's sake.
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः ।
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥१३॥
13. jānanto'pi raṇe śauryaṁ ghoraṁ gāṇḍīvadhanvanaḥ ,
hāhākārakṛtotsāhā bhīṣmaṁ jagmuḥ samantataḥ.
13. jānantaḥ api raṇe śauryam ghoram gāṇḍīvadhanvanaḥ
hāhākārakṛtotsāhāḥ bhīṣmam jagmuḥ samantataḥ
13. api raṇe ghoram gāṇḍīvadhanvanaḥ śauryam jānantaḥ
hāhākārakṛtotsāhāḥ bhīṣmam samantataḥ jagmuḥ
13. Even knowing the terrible valor of Arjuna, the wielder of the Gāṇḍīva bow, in battle, they advanced on Bhīṣma from all sides, their enthusiasm spurred by loud cries.
ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् ।
छादयामास समरे शरैः संनतपर्वभिः ॥१४॥
14. tatastāladhvajaḥ śūraḥ pāṇḍavānāmanīkinīm ,
chādayāmāsa samare śaraiḥ saṁnataparvabhiḥ.
14. tataḥ tāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm
chādayām āsa samare śaraiḥ sannataparvabhiḥ
14. tataḥ śūraḥ tāladhvajaḥ samare pāṇḍavānām
anīkinīm sannataparvabhiḥ śaraiḥ chādayām āsa
14. Then, the heroic Bhīṣma (Tāladhvaja), in battle, overwhelmed the Pāṇḍava army with arrows whose shafts were well-jointed.
एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह ।
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥१५॥
15. ekībhūtāstataḥ sarve kuravaḥ pāṇḍavaiḥ saha ,
ayudhyanta mahārāja madhyaṁ prāpte divākare.
15. ekībhūtāḥ tataḥ sarve kuravaḥ pāṇḍavaiḥ saha
ayudhyanta mahārāja madhyam prāpte divākare
15. mahārāja tataḥ divākare madhyam prāpte pāṇḍavaiḥ
saha sarve kuravaḥ ekībhūtāḥ ayudhyanta
15. O great king, then, when the sun reached its midpoint (noon), all the Kauravas, united with the Pandavas, fought.
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः ।
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥१६॥
16. sātyakiḥ kṛtavarmāṇaṁ viddhvā pañcabhirāyasaiḥ ,
atiṣṭhadāhave śūraḥ kiranbāṇānsahasraśaḥ.
16. sātyakiḥ kṛtavarmāṇam viddhvā pañcabhiḥ āyasaiḥ
atiṣṭhat āhave śūraḥ kiran bāṇān sahasraśaḥ
16. sātyakiḥ kṛtavarmāṇam pañcabhiḥ āyasaiḥ viddhvā
śūraḥ āhave atiṣṭhat bāṇān sahasraśaḥ kiran
16. Satyaki, having wounded Kritavarman with five iron arrows, stood bravely in the battle, showering thousands of arrows.
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः ।
पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ॥१७॥
17. tathaiva drupado rājā droṇaṁ viddhvā śitaiḥ śaraiḥ ,
punarvivyādha saptatyā sārathiṁ cāsya saptabhiḥ.
17. tathā eva drupadaḥ rājā droṇam viddhvā śitaiḥ śaraiḥ
punaḥ vivyādha saptatyā sārathim ca asya saptabhiḥ
17. tathā eva rājā drupadaḥ śitaiḥ śaraiḥ droṇam viddhvā
punaḥ droṇam saptatyā asya sārathim ca saptabhiḥ vivyādha
17. Likewise, King Drupada, having wounded Drona with sharp arrows, again pierced him with seventy (arrows), and his charioteer with seven.
भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् ।
विद्ध्वानदन्महानादं शार्दूल इव कानने ॥१८॥
18. bhīmasenastu rājānaṁ bāhlikaṁ prapitāmaham ,
viddhvānadanmahānādaṁ śārdūla iva kānane.
18. bhīmasenaḥ tu rājānam bāhlikaṃ prapitāmaham
viddhvā ānadat mahānādam śārdūlaḥ iva kānane
18. tu bhīmasenaḥ rājānam bāhlikaṃ prapitāmaham
viddhvā kānane śārdūlaḥ iva mahānādam ānadat
18. Bhimasena, however, having wounded King Balhika, his great-grandfather, roared a mighty roar just like a tiger in a forest.
आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः ।
चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ॥१९॥
19. ārjuniścitrasenena viddho bahubhirāśugaiḥ ,
citrasenaṁ tribhirbāṇairvivyādha hṛdaye bhṛśam.
19. ārjuniḥ citrasenena viddhaḥ bahubhiḥ āśugaiḥ
citrasenam tribhiḥ bāṇaiḥ vivyādha hṛdaye bhṛśam
19. ārjuniḥ citrasenena bahubhiḥ āśugaiḥ viddhaḥ
citrasenam tribhiḥ bāṇaiḥ hṛdaye bhṛśam vivyādha
19. Arjuna's son (Abhimanyu), though pierced by many swift arrows by Citrasena, in turn severely struck Citrasena in the heart with three arrows.
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् ।
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥२०॥
20. samāgatau tau tu raṇe mahāmātrau vyarocatām ,
yathā divi mahāghorau rājanbudhaśanaiścarau.
20. samāgatau tau tu raṇe mahāmātrau vyarocatām
yathā divi mahāghorau rājan budhaśanaiścarau
20. rājan,
raṇe samāgatau tau tu mahāmātrau divi mahāghorau budhaśanaiścarau yathā vyarocatām
20. O King, those two great warriors, having met in battle, shone brilliantly, just like the exceedingly fierce Budha (Mercury) and Śanaiścara (Saturn) (shine) in the sky.
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः ।
ननाद बलवन्नादं सौभद्रः परवीरहा ॥२१॥
21. tasyāśvāṁścaturo hatvā sūtaṁ ca navabhiḥ śaraiḥ ,
nanāda balavannādaṁ saubhadraḥ paravīrahā.
21. tasya aśvān caturaḥ hatvā sūtam ca navabhiḥ
śaraiḥ nanāda balavat nādam saubhadraḥ paravīrahā
21. paravīrahā saubhadraḥ tasya caturaḥ aśvān ca
sūtam navabhiḥ śaraiḥ hatvā balavat nādam nanāda
21. Having killed his (Citrasena's) four horses and charioteer with nine arrows, Subhadra's son (Abhimanyu), the destroyer of enemy heroes, let out a mighty roar.
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ॥२२॥
22. hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ ,
āruroha rathaṁ tūrṇaṁ durmukhasya viśāṁ pate.
22. hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
āruruha ratham tūrṇam durmukhasya viśām pate
22. viśām pate,
mahārathaḥ (citrasenaḥ) tu hatāśvāt rathāt tūrṇam avaplutya tūrṇam durmukhasya ratham āruruha
22. O lord of the people, the great warrior (Citrasena), having quickly jumped down from his chariot with its horses killed, swiftly mounted Durmukha's chariot.
द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः ।
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥२३॥
23. droṇaśca drupadaṁ viddhvā śaraiḥ saṁnataparvabhiḥ ,
sārathiṁ cāsya vivyādha tvaramāṇaḥ parākramī.
23. droṇaḥ ca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ
sārathiṃ ca asya vivyādha tvaramāṇaḥ parākramī
23. parākramī droṇaḥ tvaramāṇaḥ saṃnataparvabhiḥ
śaraiḥ drupadaṃ viddhvā ca asya sārathiṃ vivyādha
23. The valiant and hastening Drona, having pierced Drupada with arrows that had bent knots, also struck his charioteer.
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे ।
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥२४॥
24. pīḍyamānastato rājā drupado vāhinīmukhe ,
apāyājjavanairaśvaiḥ pūrvavairamanusmaran.
24. pīḍyamānaḥ tataḥ rājā drupadaḥ vāhinīmukhe
apāyāt javanaiḥ aśvaiḥ pūrvavairam anusmaran
24. tataḥ vāhinīmukhe pīḍyamānaḥ rājā drupadaḥ
pūrvavairam anusmaran javanaiḥ aśvaiḥ apāyāt
24. Then King Drupada, being afflicted at the vanguard of the army, retreated with swift horses, remembering his old animosity.
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् ।
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥२५॥
25. bhīmasenastu rājānaṁ muhūrtādiva bāhlikam ,
vyaśvasūtarathaṁ cakre sarvasainyasya paśyataḥ.
25. bhīmasenaḥ tu rājānam muhūrtāt iva bāhlikaṃ
vyaśvasūtaratham cakre sarvasainyasya paśyataḥ
25. tu bhīmasenaḥ muhūrtāt iva sarvasainyasya
paśyataḥ rājānam bāhlikaṃ vyaśvasūtaratham cakre
25. But Bhimasena, in what seemed like a moment, rendered King Bahlika's chariot devoid of horses and charioteer, while the entire army looked on.
ससंभ्रमो महाराज संशयं परमं गतः ।
अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः ।
आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ॥२६॥
26. sasaṁbhramo mahārāja saṁśayaṁ paramaṁ gataḥ ,
avaplutya tato vāhādbāhlikaḥ puruṣottamaḥ ,
āruroha rathaṁ tūrṇaṁ lakṣmaṇasya mahārathaḥ.
26. sasaṃbhramaḥ mahārāja saṃśayam
paramam gataḥ avaplutya tataḥ vāhāt
bāhlikaḥ puruṣottamaḥ ārūroha
ratham tūrṇam lakṣmaṇasya mahārathaḥ
26. mahārāja sasaṃbhramaḥ paramam
saṃśayam gataḥ puruṣottamaḥ mahārathaḥ
bāhlikaḥ tataḥ vāhāt avaplutya
tūrṇam lakṣmaṇasya ratham ārūroha
26. O great King, Bahlika, the best of men and a great warrior, becoming greatly agitated and having reached extreme peril, then quickly jumped down from his mount and mounted Lakshmana's chariot.
सात्यकिः कृतवर्माणं वारयित्वा महारथः ।
शरैर्बहुविधै राजन्नाससाद पितामहम् ॥२७॥
27. sātyakiḥ kṛtavarmāṇaṁ vārayitvā mahārathaḥ ,
śarairbahuvidhai rājannāsasāda pitāmaham.
27. sātyakiḥ kṛtavarmāṇam vārayitvā mahārathaḥ
śaraiḥ bahuvidhaiḥ rājan āsasāda pitāmaham
27. rājan mahārathaḥ sātyakiḥ kṛtavarmāṇam
vārayitvā bahuvidhaiḥ śaraiḥ pitāmaham āsasāda
27. O King, the great charioteer Satyaki, after restraining Kritavarman, approached the grandfather (Bhishma) with many kinds of arrows.
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः ।
ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ॥२८॥
28. sa viddhvā bhārataṁ ṣaṣṭyā niśitairlomavāhibhiḥ ,
nanarteva rathopasthe vidhunvāno mahaddhanuḥ.
28. sa viddhvā bhāratam ṣaṣṭyā niśitaiḥ lomavāhibhiḥ
nanarta iva rathopasthe vidhunvānaḥ mahat dhanuḥ
28. sa niśitaiḥ lomavāhibhiḥ ṣaṣṭyā bhāratam viddhvā,
mahat dhanuḥ vidhunvānaḥ,
rathopasthe nanarta iva
28. Having struck Bhishma (bhārata) with sixty sharp, feather-bearing arrows, he seemed to dance on his chariot platform, brandishing his great bow.
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः ।
हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥२९॥
29. tasyāyasīṁ mahāśaktiṁ cikṣepātha pitāmahaḥ ,
hemacitrāṁ mahāvegāṁ nāgakanyopamāṁ śubhām.
29. tasya āyasīm mahāśaktim cikṣepa atha pitāmahaḥ
hemacitrām mahāvegām nāgakanyopamām śubhām
29. atha pitāmahaḥ tasya āyasīm hemacitrām mahāvegām
nāgakanyopamām śubhām mahāśaktim cikṣepa
29. Then the grandfather (Bhishma) hurled a great iron spear (śakti) at him; it was adorned with gold, extremely swift, beautiful, and resembled a Nāga maiden.
तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् ।
ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ॥३०॥
30. tāmāpatantīṁ sahasā mṛtyukalpāṁ sutejanām ,
dhvaṁsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ.
30. tām āpatantīm sahasā mṛtyukalpām sutejanām
dhvaṃsayāmāsa vārṣṇeyaḥ lāghavena mahāyaśāḥ
30. mahāyaśāḥ vārṣṇeyaḥ lāghavena tām sahasā
āpatantīm mṛtyukalpām sutejanām dhvaṃsayāmāsa
30. The highly renowned Vārṣṇeya (Satyaki) with agility shattered that descending spear (śakti) which was swift, death-like, and exceedingly sharp.
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा ।
न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ॥३१॥
31. anāsādya tu vārṣṇeyaṁ śaktiḥ paramadāruṇā ,
nyapataddharaṇīpṛṣṭhe maholkeva gataprabhā.
31. anāsādya tu vārṣṇeyam śaktiḥ paramadāruṇā
nyapatat dharaṇīpṛṣṭhe maholkā iva gataprabhā
31. paramadāruṇā śaktiḥ tu vārṣṇeyam anāsādya
gataprabhā maholkā iva dharaṇīpṛṣṭhe nyapatat
31. But that extremely fierce missile (śakti), failing to reach Vārṣṇeya, fell to the surface of the earth like a great meteor whose light had vanished.
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् ।
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥३२॥
32. vārṣṇeyastu tato rājansvāṁ śaktiṁ ghoradarśanām ,
vegavadgṛhya cikṣepa pitāmaharathaṁ prati.
32. vārṣṇeyaḥ tu tataḥ rājan svām śaktim ghoradarśanām
vegavat gṛhya cikṣepa pitāmaharatham prati
32. rājan tataḥ vārṣṇeyaḥ tu svām ghoradarśanām
śaktim vegavat gṛhya pitāmaharatham prati cikṣepa
32. Then, O King, Vārṣṇeya, swiftly seizing his own terrifying missile (śakti), hurled it towards the chariot of his grandfather (Bhīṣma).
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे ।
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥३३॥
33. vārṣṇeyabhujavegena praṇunnā sā mahāhave ,
abhidudrāva vegena kālarātriryathā naram.
33. vārṣṇeyabhujavegena praṇunnā sā mahāhave
abhidudrāva vegena kālarātriḥ yathā naram
33. vārṣṇeyabhujavegena praṇunnā sā mahāhave
vegena abhidudrāva yathā kālarātriḥ naram
33. Propelled by the force of Vārṣṇeya's arm, that (missile), in the great battle, swiftly rushed forth, just as Kalaratri (the night of doom) rushes upon a man.
तामापतन्तीं सहसा द्विधा चिच्छेद भारत ।
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ॥३४॥
34. tāmāpatantīṁ sahasā dvidhā ciccheda bhārata ,
kṣuraprābhyāṁ sutīkṣṇābhyāṁ sānvakīryata bhūtale.
34. tām āpatantīm sahasā dvidhā ciccheda bhārata
kṣuraprābhyām sutīkṣṇābhyām sā anvakīryata bhūtale
34. bhārata sahasā sa tām āpatantīm sutīkṣṇābhyām
kṣuraprābhyām dvidhā ciccheda; sā bhūtale anvakīryata
34. O Bhārata, he (Bhīṣma) suddenly cut that approaching (missile) into two with two very sharp razor-tipped arrows, and it was scattered on the ground.
छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः ।
आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ॥३५॥
35. chittvā tu śaktiṁ gāṅgeyaḥ sātyakiṁ navabhiḥ śaraiḥ ,
ājaghānorasi kruddhaḥ prahasañśatrukarśanaḥ.
35. chitvā tu śaktim gāṅgeyaḥ sātyakim navabhiḥ śaraiḥ
ājaghāna urasi kruddhaḥ prahasan śatrukaraśanaḥ
35. gāṅgeyaḥ śatrukaraśanaḥ kruddhaḥ prahasan tu sātyakim
śaktim chitvā navabhiḥ śaraiḥ urasi ājaghāna
35. But Bhīṣma, the son of Gaṅgā (Gāṅgeya), the destroyer of enemies (śatrukaraśana), having cut Sātyaki's missile (śakti), then angrily struck him in the chest with nine arrows, laughing.
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।
परिवव्रू रणे भीष्मं माधवत्राणकारणात् ॥३६॥
36. tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja ,
parivavrū raṇe bhīṣmaṁ mādhavatrāṇakāraṇāt.
36. tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja
parivavruḥ raṇe bhīṣmam mādhavatrāṇakāraṇāt
36. pāṇḍupūrvaja tataḥ sarathanāgāśvāḥ pāṇḍavāḥ
mādhavatrāṇakāraṇāt raṇe bhīṣmam parivavruḥ
36. Then, O elder of Pāṇḍu (Dhṛtarāṣṭra), the Pāṇḍavas, along with their chariots, elephants, and horses, surrounded Bhīṣma in battle for the sake of protecting Mādhava (Kṛṣṇa).
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥३७॥
37. tataḥ pravavṛte yuddhaṁ tumulaṁ lomaharṣaṇam ,
pāṇḍavānāṁ kurūṇāṁ ca samare vijayaiṣiṇām.
37. tataḥ pravavṛte yuddham tumulam lomaharṣaṇam
pāṇḍavānām kurūṇām ca samare vijayaiṣiṇām
37. tataḥ pāṇḍavānām kurūṇām ca vijayaiṣiṇām
tumulam lomaharṣaṇam yuddham samare pravavṛte
37. Then a tumultuous, hair-raising battle began between the Pāṇḍavas and the Kurus, both groups eager for victory in the conflict.