महाभारतः
mahābhārataḥ
-
book-7, chapter-101
संजय उवाच ।
अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥१॥
अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥१॥
1. saṁjaya uvāca ,
aparāhṇe mahārāja saṁgrāmaḥ samapadyata ,
parjanyasamanirghoṣaḥ punardroṇasya somakaiḥ.
aparāhṇe mahārāja saṁgrāmaḥ samapadyata ,
parjanyasamanirghoṣaḥ punardroṇasya somakaiḥ.
1.
saṃjaya uvāca aparāhṇe mahārāja saṅgrāmaḥ samapadyata
parjanyasamanirghoṣaḥ punaḥ droṇasya somakaiḥ
parjanyasamanirghoṣaḥ punaḥ droṇasya somakaiḥ
1.
saṃjaya uvāca: mahārāja,
aparāhṇe droṇasya somakaiḥ punaḥ parjanyasamanirghoṣaḥ saṅgrāmaḥ samapadyata
aparāhṇe droṇasya somakaiḥ punaḥ parjanyasamanirghoṣaḥ saṅgrāmaḥ samapadyata
1.
Sanjaya said: "O great King, the battle began again in the afternoon, between Drona and the Somakas, with a roar like that of a thundercloud."
शोणाश्वं रथमास्थाय नरवीरः समाहितः ।
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥२॥
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥२॥
2. śoṇāśvaṁ rathamāsthāya naravīraḥ samāhitaḥ ,
samare'bhyadravatpāṇḍūñjavamāsthāya madhyamam.
samare'bhyadravatpāṇḍūñjavamāsthāya madhyamam.
2.
śoṇāśvam ratham āsthāya naravīraḥ samāhitaḥ
samare abhyadravat pāṇḍūn javam āsthāya madhyamam
samare abhyadravat pāṇḍūn javam āsthāya madhyamam
2.
samāhitaḥ naravīraḥ śoṇāśvam ratham āsthāya,
madhyamam javam āsthāya,
samare pāṇḍūn abhyadravat
madhyamam javam āsthāya,
samare pāṇḍūn abhyadravat
2.
That hero among men, composed, mounted the red-horsed chariot and, adopting a moderate speed, attacked the Pandavas in battle.
तव प्रियहिते युक्तो महेष्वासो महाबलः ।
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसंभवः ॥३॥
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसंभवः ॥३॥
3. tava priyahite yukto maheṣvāso mahābalaḥ ,
citrapuṅkhaiḥ śitairbāṇaiḥ kalaśottamasaṁbhavaḥ.
citrapuṅkhaiḥ śitairbāṇaiḥ kalaśottamasaṁbhavaḥ.
3.
tava priyahite yuktaḥ mahāiṣvāsaḥ mahābalaḥ
citrapuṅkhaiḥ śitaiḥ bāṇaiḥ kalaśottamasaṃbhavaḥ
citrapuṅkhaiḥ śitaiḥ bāṇaiḥ kalaśottamasaṃbhavaḥ
3.
kalaśottamasaṃbhavaḥ tava priyahite yuktaḥ
mahāiṣvāsaḥ mahābalaḥ citrapuṅkhaiḥ śitaiḥ bāṇaiḥ
mahāiṣvāsaḥ mahābalaḥ citrapuṅkhaiḥ śitaiḥ bāṇaiḥ
3.
Devoted to your welfare and benefit, the mighty archer, immensely powerful, born from the excellent pot, [wielding] sharp arrows with colorful shafts.
वरान्वरान्हि योधानां विचिन्वन्निव भारत ।
अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥४॥
अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥४॥
4. varānvarānhi yodhānāṁ vicinvanniva bhārata ,
akrīḍata raṇe rājanbhāradvājaḥ pratāpavān.
akrīḍata raṇe rājanbhāradvājaḥ pratāpavān.
4.
varān varān hi yodhānām vicinvan iva bhārata
akrīḍata raṇe rājan bhāradvājaḥ pratāpavān
akrīḍata raṇe rājan bhāradvājaḥ pratāpavān
4.
bhārata rājan hi pratāpavān bhāradvājaḥ raṇe
yodhānām varān varān vicinvan iva akrīḍata
yodhānām varān varān vicinvan iva akrīḍata
4.
Indeed, O Bhārata, O King, the mighty son of Bharadvaja (Droṇa) sported in battle, as if singling out the most excellent of the warriors.
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ॥५॥
भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ॥५॥
5. tamabhyayādbṛhatkṣatraḥ kekayānāṁ mahārathaḥ ,
bhrātṝṇāṁ vīrapañcānāṁ jyeṣṭhaḥ samarakarkaśaḥ.
bhrātṝṇāṁ vīrapañcānāṁ jyeṣṭhaḥ samarakarkaśaḥ.
5.
tam abhyayāt bṛhatkṣatraḥ kekayānām mahārathaḥ
bhrātṝṇām vīrapañcānām jyeṣṭhaḥ samarakarkaśaḥ
bhrātṝṇām vīrapañcānām jyeṣṭhaḥ samarakarkaśaḥ
5.
kekayānām mahārathaḥ vīrapañcānām bhrātṝṇām
jyeṣṭhaḥ samarakarkaśaḥ bṛhatkṣatraḥ tam abhyayāt
jyeṣṭhaḥ samarakarkaśaḥ bṛhatkṣatraḥ tam abhyayāt
5.
Bṛhatkṣatra, the great chariot-warrior of the Kekayas, the eldest of the five heroic brothers, fierce in battle, approached him (Droṇa).
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् ।
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥६॥
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥६॥
6. vimuñcanviśikhāṁstīkṣṇānācāryaṁ chādayanbhṛśam ,
mahāmegho yathā varṣaṁ vimuñcangandhamādane.
mahāmegho yathā varṣaṁ vimuñcangandhamādane.
6.
vimuñcan viśikhān tīkṣṇān ācāryam chādayan bhṛśam
mahāmeghaḥ yathā varṣam vimuñcan gandhamādane
mahāmeghaḥ yathā varṣam vimuñcan gandhamādane
6.
tīkṣṇān viśikhān vimuñcan ācāryam bhṛśam chādayan
yathā mahāmeghaḥ gandhamādane varṣam vimuñcan
yathā mahāmeghaḥ gandhamādane varṣam vimuñcan
6.
Releasing sharp arrows and intensely covering the preceptor (Droṇa), just as a great cloud pours down rain upon Gandhamādana mountain.
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् ।
प्रेषयामास संक्रुद्धः सायकान्दश सप्त च ॥७॥
प्रेषयामास संक्रुद्धः सायकान्दश सप्त च ॥७॥
7. tasya droṇo mahārāja svarṇapuṅkhāñśilāśitān ,
preṣayāmāsa saṁkruddhaḥ sāyakāndaśa sapta ca.
preṣayāmāsa saṁkruddhaḥ sāyakāndaśa sapta ca.
7.
tasya droṇaḥ mahārāja svarṇapuṅkhān śilāśitān
preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca
preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca
7.
mahārāja droṇaḥ saṃkruddhaḥ tasya svarṇapuṅkhān
śilāśitān daśa sapta ca sāyakān preṣayāmāsa
śilāśitān daśa sapta ca sāyakān preṣayāmāsa
7.
O great king, Drona, becoming extremely enraged, shot seventeen arrows at him (Arjuna), which had gold-tipped shafts and were sharpened on a stone.
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् ।
एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥८॥
एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥८॥
8. tāṁstu droṇadhanurmuktānghorānāśīviṣopamān ,
ekaikaṁ daśabhirbāṇairyudhi ciccheda hṛṣṭavat.
ekaikaṁ daśabhirbāṇairyudhi ciccheda hṛṣṭavat.
8.
tān tu droṇadhanurmuktān ghorān āśīviṣopamān
ekaikaṃ daśabhiḥ bāṇaiḥ yudhi ciccheda hṛṣṭavat
ekaikaṃ daśabhiḥ bāṇaiḥ yudhi ciccheda hṛṣṭavat
8.
tu hṛṣṭavat yudhi droṇadhanurmuktān ghorān
āśīviṣopamān tān ekaikaṃ daśabhiḥ bāṇaiḥ ciccheda
āśīviṣopamān tān ekaikaṃ daśabhiḥ bāṇaiḥ ciccheda
8.
But he (Arjuna) joyfully cut down each one of those dreadful arrows, which were like venomous serpents and released from Drona's bow, with ten of his own arrows in battle.
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः ।
प्रेषयामास विशिखानष्टौ संनतपर्वणः ॥९॥
प्रेषयामास विशिखानष्टौ संनतपर्वणः ॥९॥
9. tasya tallāghavaṁ dṛṣṭvā prahasandvijasattamaḥ ,
preṣayāmāsa viśikhānaṣṭau saṁnataparvaṇaḥ.
preṣayāmāsa viśikhānaṣṭau saṁnataparvaṇaḥ.
9.
tasya tat lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ
preṣayāmāsa viśikhān aṣṭau saṃnataparvaṇaḥ
preṣayāmāsa viśikhān aṣṭau saṃnataparvaṇaḥ
9.
dvijasattamaḥ tasya tat lāghavaṃ dṛṣṭvā prahasan
saṃnataparvaṇaḥ aṣṭau viśikhān preṣayāmāsa
saṃnataparvaṇaḥ aṣṭau viśikhān preṣayāmāsa
9.
Having seen his (Arjuna's) agility, Drona, the best among the twice-born (dvija), smiling, dispatched eight arrows with smooth, well-crafted shafts.
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् ।
अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ॥१०॥
अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ॥१०॥
10. tāndṛṣṭvā patataḥ śīghraṁ droṇacāpacyutāñśarān ,
avārayaccharaireva tāvadbhirniśitairdṛḍhaiḥ.
avārayaccharaireva tāvadbhirniśitairdṛḍhaiḥ.
10.
tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutān śarān
avārayat śaraiḥ eva tāvaddbhiḥ niśitaiḥ dṛḍhaiḥ
avārayat śaraiḥ eva tāvaddbhiḥ niśitaiḥ dṛḍhaiḥ
10.
śīghraṃ patataḥ droṇacāpacyutān tān śarān dṛṣṭvā
eva tāvaddbhiḥ niśitaiḥ dṛḍhaiḥ śaraiḥ avārayat
eva tāvaddbhiḥ niśitaiḥ dṛḍhaiḥ śaraiḥ avārayat
10.
Having seen those arrows, which were falling swiftly and released from Drona's bow, he (Arjuna) countered them with an equal number of his own sharpened and strong arrows.
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः ।
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥११॥
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥११॥
11. tato'bhavanmahārāja tava sainyasya vismayaḥ ,
bṛhatkṣatreṇa tatkarma kṛtaṁ dṛṣṭvā suduṣkaram.
bṛhatkṣatreṇa tatkarma kṛtaṁ dṛṣṭvā suduṣkaram.
11.
tataḥ abhavan mahārāja tava sainyasya vismayaḥ
bṛhatkṣatreṇa tat karma kṛtam dṛṣṭvā suduskaram
bṛhatkṣatreṇa tat karma kṛtam dṛṣṭvā suduskaram
11.
mahārāja tava sainyasya tataḥ vismayaḥ abhavan
bṛhatkṣatreṇa kṛtam tat suduskaram karma dṛṣṭvā
bṛhatkṣatreṇa kṛtam tat suduskaram karma dṛṣṭvā
11.
O great king, the members of your army were filled with astonishment upon seeing that extremely difficult deed (karma) performed by Brihatkṣatra.
ततो द्रोणो महाराज केकयं वै विशेषयन् ।
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ॥१२॥
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ॥१२॥
12. tato droṇo mahārāja kekayaṁ vai viśeṣayan ,
prāduścakre raṇe divyaṁ brāhmamastraṁ mahātapāḥ.
prāduścakre raṇe divyaṁ brāhmamastraṁ mahātapāḥ.
12.
tataḥ droṇaḥ mahārāja kekayam vai viśeṣayan
prāduḥcakre raṇe divyam brāhmam astram mahātapaḥ
prāduḥcakre raṇe divyam brāhmam astram mahātapaḥ
12.
mahārāja tataḥ mahātapaḥ droṇaḥ kekayam vai
viśeṣayan raṇe divyam brāhmam astram prāduḥcakre
viśeṣayan raṇe divyam brāhmam astram prāduḥcakre
12.
O great king, then Drona, the great ascetic (mahātapaḥ), overpowering the Kekaya warrior, indeed manifested a divine Brahma weapon (astra) in battle.
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः ।
ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ॥१३॥
ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ॥१३॥
13. tadasya rājankaikeyaḥ pratyavārayadacyutaḥ ,
brāhmeṇaiva mahābāhurāhave samudīritam.
brāhmeṇaiva mahābāhurāhave samudīritam.
13.
tat asya rājan kaikeyaḥ pratyavārayat acyutaḥ
brāhmeṇa eva mahābāhuḥ āhave samudīritam
brāhmeṇa eva mahābāhuḥ āhave samudīritam
13.
rājan acyutaḥ mahābāhuḥ kaikeyaḥ tat asya
āhave brāhmeṇa eva samudīritam pratyavārayat
āhave brāhmeṇa eva samudīritam pratyavārayat
13.
O king, the unwavering and mighty-armed Kekaya countered that (weapon) of Drona's in battle, specifically with a Brahma weapon (astra) that had been sent forth.
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे ।
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥१४॥
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥१४॥
14. pratihanya tadastraṁ tu bhāradvājasya saṁyuge ,
vivyādha brāhmaṇaṁ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ.
vivyādha brāhmaṇaṁ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ.
14.
pratihanya tat astram tu bhāradvājasya saṃyuge
vivyādha brāhmaṇam ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ
vivyādha brāhmaṇam ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ
14.
tu saṃyuge bhāradvājasya tat astram pratihanya
brāhmaṇam ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ vivyādha
brāhmaṇam ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ vivyādha
14.
But, having countered that weapon of Bharadvaja's son (Drona) in the battle, he pierced the Brahmin (Drona) with sixty gold-feathered arrows sharpened on stone.
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् ।
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥१५॥
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥१५॥
15. taṁ droṇo dvipadāṁ śreṣṭho nārācena samarpayat ,
sa tasya kavacaṁ bhittvā prāviśaddharaṇītalam.
sa tasya kavacaṁ bhittvā prāviśaddharaṇītalam.
15.
tam droṇaḥ dvipadām śreṣṭhaḥ nārācena samarpayat
| saḥ tasya kavacam bhittvā prāviśat dharaṇītalam
| saḥ tasya kavacam bhittvā prāviśat dharaṇītalam
15.
droṇaḥ dvipadām śreṣṭhaḥ nārācena tam samarpayat
saḥ tasya kavacam bhittvā dharaṇītalam prāviśat
saḥ tasya kavacam bhittvā dharaṇītalam prāviśat
15.
Drona, the best among bipeds (men), discharged an arrow at him. That arrow, having pierced his armor, entered the surface of the earth.
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम ।
तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥१६॥
तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥१६॥
16. kṛṣṇasarpo yathā mukto valmīkaṁ nṛpasattama ,
tathābhyagānmahīṁ bāṇo bhittvā kaikeyamāhave.
tathābhyagānmahīṁ bāṇo bhittvā kaikeyamāhave.
16.
kṛṣṇasarpaḥ yathā muktaḥ valmīkam nṛpasattama |
tathā abhyagāt mahīm bāṇaḥ bhittvā kaikeyam āhave
tathā abhyagāt mahīm bāṇaḥ bhittvā kaikeyam āhave
16.
nṛpasattama yathā kṛṣṇasarpaḥ muktaḥ valmīkam (gacchati)
tathā bāṇaḥ kaikeyam āhave bhittvā mahīm abhyagāt
tathā bāṇaḥ kaikeyam āhave bhittvā mahīm abhyagāt
16.
O best of kings, just as a black snake, once released, seeks its anthill, so did the arrow, after piercing the Kaikeya warrior in battle, reach the ground.
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् ।
क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ॥१७॥
क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ॥१७॥
17. so'tividdho mahārāja droṇenāstravidā bhṛśam ,
krodhena mahatāviṣṭo vyāvṛtya nayane śubhe.
krodhena mahatāviṣṭo vyāvṛtya nayane śubhe.
17.
saḥ atividdhaḥ mahārāja droṇena astravidā bhṛśam
| krodhena mahatā āviṣṭaḥ vyāvṛtya nayane śubhe
| krodhena mahatā āviṣṭaḥ vyāvṛtya nayane śubhe
17.
mahārāja saḥ droṇena astravidā bhṛśam atividdhaḥ (san)
mahatā krodhena āviṣṭaḥ (san) śubhe nayane vyāvṛtya
mahatā krodhena āviṣṭaḥ (san) śubhe nayane vyāvṛtya
17.
O great king, he, severely wounded by Drona, the expert in weapons, and overcome by intense anger, rolled his beautiful eyes.
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।
सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ॥१८॥
सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ॥१८॥
18. droṇaṁ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ ,
sārathiṁ cāsya bhallena bāhvorurasi cārpayat.
sārathiṁ cāsya bhallena bāhvorurasi cārpayat.
18.
droṇam vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
| sārathim ca asya bhallena bāhvoḥ urasi ca arpayat
| sārathim ca asya bhallena bāhvoḥ urasi ca arpayat
18.
(saḥ) droṇam saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ (bāṇaiḥ)
vivyādha ca asya sārathim bhallena bāhvoḥ urasi ca arpayat
vivyādha ca asya sārathim bhallena bāhvoḥ urasi ca arpayat
18.
He pierced Drona with seventy arrows, which had gold shafts and were sharpened on stone. And he struck Drona's charioteer with a broad-headed arrow (bhalla) on both arms and on the chest.
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष ।
असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ॥१९॥
असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ॥१९॥
19. droṇastu bahudhā viddho bṛhatkṣatreṇa māriṣa ,
asṛjadviśikhāṁstīkṣṇānkekayasya rathaṁ prati.
asṛjadviśikhāṁstīkṣṇānkekayasya rathaṁ prati.
19.
droṇaḥ tu bahudhā viddhaḥ bṛhatkṣatreṇa māriṣa
asṛjat viśikhān tīkṣṇān kekayasya ratham prati
asṛjat viśikhān tīkṣṇān kekayasya ratham prati
19.
māriṣa droṇaḥ tu bṛhatkṣatreṇa bahudhā viddhaḥ
tīkṣṇān viśikhān kekayasya ratham prati asṛjat
tīkṣṇān viśikhān kekayasya ratham prati asṛjat
19.
O revered sir, Droṇa, despite being wounded in many places by Bṛhatkṣatra, released sharp arrows towards the chariot of the Kekaya king.
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् ।
व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ॥२०॥
व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ॥२०॥
20. vyākulīkṛtya taṁ droṇo bṛhatkṣatraṁ mahāratham ,
vyasṛjatsāyakaṁ tīkṣṇaṁ kekayaṁ prati bhārata.
vyasṛjatsāyakaṁ tīkṣṇaṁ kekayaṁ prati bhārata.
20.
vyākulīkṛtya tam droṇaḥ bṛhatkṣatram mahāratham
vyasṛjat sāyakam tīkṣṇam kekayam prati bhārata
vyasṛjat sāyakam tīkṣṇam kekayam prati bhārata
20.
bhārata droṇaḥ tam mahāratham bṛhatkṣatram
vyākulīkṛtya tīkṣṇam sāyakam kekayam prati vyasṛjat
vyākulīkṛtya tīkṣṇam sāyakam kekayam prati vyasṛjat
20.
O descendant of Bharata, Droṇa, having bewildered that great chariot-warrior Bṛhatkṣatra, then discharged a sharp arrow at the Kekaya king.
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे ।
रथात्पुरुषशार्दूलः संभिन्नहृदयोऽपतत् ॥२१॥
रथात्पुरुषशार्दूलः संभिन्नहृदयोऽपतत् ॥२१॥
21. sa gāḍhaviddhastenāśu mahārāja stanāntare ,
rathātpuruṣaśārdūlaḥ saṁbhinnahṛdayo'patat.
rathātpuruṣaśārdūlaḥ saṁbhinnahṛdayo'patat.
21.
sa gāḍhaviddhaḥ tena āśu mahārāja stanāntare
rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayaḥ apatat
rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayaḥ apatat
21.
mahārāja saḥ puruṣaśārdūlaḥ tena stanāntare
gāḍhaviddhaḥ āśu saṃbhinnahṛdayaḥ rathāt apatat
gāḍhaviddhaḥ āśu saṃbhinnahṛdayaḥ rathāt apatat
21.
O great king, that tiger among men, deeply pierced in the chest by that (arrow), quickly fell from his chariot with his heart shattered.
बृहत्क्षत्रे हते राजन्केकयानां महारथे ।
शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत् ॥२२॥
शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत् ॥२२॥
22. bṛhatkṣatre hate rājankekayānāṁ mahārathe ,
śaiśupāliḥ susaṁkruddho yantāramidamabravīt.
śaiśupāliḥ susaṁkruddho yantāramidamabravīt.
22.
bṛhatkṣatre hate rājan kekayānām mahārathe
śaiśupāliḥ susaṃkruddhaḥ yantāram idam abravīt
śaiśupāliḥ susaṃkruddhaḥ yantāram idam abravīt
22.
rājan kekayānām mahārathe bṛhatkṣatre hate
śaiśupāliḥ susaṃkruddhaḥ idam yantāram abravīt
śaiśupāliḥ susaṃkruddhaḥ idam yantāram abravīt
22.
O king, when Bṛhatkṣatra, the great chariot-warrior of the Kekayas, had been slain, Dhṛṣṭaketu, the son of Śiśupāla, became greatly enraged and spoke this to his charioteer.
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः ।
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥२३॥
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥२३॥
23. sārathe yāhi yatraiṣa droṇastiṣṭhati daṁśitaḥ ,
vinighnankekayānsarvānpāñcālānāṁ ca vāhinīm.
vinighnankekayānsarvānpāñcālānāṁ ca vāhinīm.
23.
sārathe yāhi yatra eṣaḥ droṇaḥ tiṣṭhati daṃśitaḥ
vinighnan kekayān sarvān pāñcālānām ca vāhinīm
vinighnan kekayān sarvān pāñcālānām ca vāhinīm
23.
sārathe,
yatra eṣaḥ daṃśitaḥ droṇaḥ sarvān kekayān ca pāñcālānām vāhinīm vinighnan tiṣṭhati,
yāhi.
yatra eṣaḥ daṃśitaḥ droṇaḥ sarvān kekayān ca pāñcālānām vāhinīm vinighnan tiṣṭhati,
yāhi.
23.
O charioteer, go to where Drona stands fully armored, slaughtering all the Kekayas and the army of the Panchalas.
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् ।
द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥२४॥
द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥२४॥
24. tasya tadvacanaṁ śrutvā sārathī rathināṁ varam ,
droṇāya prāpayāmāsa kāmbojairjavanairhayaiḥ.
droṇāya prāpayāmāsa kāmbojairjavanairhayaiḥ.
24.
tasya tat vacanam śrutvā sārathī rathinām varam
droṇāya prāpayāmāsa kāmbojaiḥ javanaiḥ hayaiḥ
droṇāya prāpayāmāsa kāmbojaiḥ javanaiḥ hayaiḥ
24.
tasya tat vacanam śrutvā,
sārathī rathinām varam (Arjunam) kāmbojaiḥ javanaiḥ hayaiḥ droṇāya prāpayāmāsa.
sārathī rathinām varam (Arjunam) kāmbojaiḥ javanaiḥ hayaiḥ droṇāya prāpayāmāsa.
24.
Having heard his (Arjuna's) words, the charioteer led the best of charioteers (Arjuna) towards Drona with swift Kamboja horses.
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
सहसा प्रापतद्द्रोणं पतंग इव पावकम् ॥२५॥
सहसा प्रापतद्द्रोणं पतंग इव पावकम् ॥२५॥
25. dhṛṣṭaketuśca cedīnāmṛṣabho'tibaloditaḥ ,
sahasā prāpataddroṇaṁ pataṁga iva pāvakam.
sahasā prāpataddroṇaṁ pataṁga iva pāvakam.
25.
dhṛṣṭaketuḥ ca cedīnām ṛṣabhaḥ atibaloditaḥ
sahasā prāpatat droṇam pataṅgaḥ iva pāvakam
sahasā prāpatat droṇam pataṅgaḥ iva pāvakam
25.
ca,
cedīnām ṛṣabhaḥ atibaloditaḥ dhṛṣṭaketuḥ,
sahasā,
pataṅgaḥ iva pāvakam,
droṇam prāpatat.
cedīnām ṛṣabhaḥ atibaloditaḥ dhṛṣṭaketuḥ,
sahasā,
pataṅgaḥ iva pāvakam,
droṇam prāpatat.
25.
And Dhristaketu, the foremost of the Chedis, endowed with immense strength, suddenly rushed towards Drona just as a moth plunges into a fire.
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् ।
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥२६॥
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥२६॥
26. so'bhyavidhyattato droṇaṁ ṣaṣṭyā sāśvarathadhvajam ,
punaścānyaiḥ śaraistīkṣṇaiḥ suptaṁ vyāghraṁ tudanniva.
punaścānyaiḥ śaraistīkṣṇaiḥ suptaṁ vyāghraṁ tudanniva.
26.
saḥ abhyavidhyat tataḥ droṇam ṣaṣṭyā sāśvarathadhvajam
punaḥ ca anyaiḥ śaraiḥ tīkṣṇaiḥ suptam vyāghram tudan iva
punaḥ ca anyaiḥ śaraiḥ tīkṣṇaiḥ suptam vyāghram tudan iva
26.
tataḥ saḥ,
ṣaṣṭyā sāśvarathadhvajam droṇam abhyavidhyat; ca punaḥ,
anyaiḥ tīkṣṇaiḥ śaraiḥ,
suptam vyāghram tudan iva (tam abhyavidhyat).
ṣaṣṭyā sāśvarathadhvajam droṇam abhyavidhyat; ca punaḥ,
anyaiḥ tīkṣṇaiḥ śaraiḥ,
suptam vyāghram tudan iva (tam abhyavidhyat).
26.
Then he (Dhristaketu) struck Drona with sixty arrows, along with his horses, chariot, and banner. And again, he struck him with other sharp arrows, just as one would prod a sleeping tiger.
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह ।
चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ॥२७॥
चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ॥२७॥
27. tasya droṇo dhanurmadhye kṣurapreṇa śitena ha ,
ciccheda rājño balino yatamānasya saṁyuge.
ciccheda rājño balino yatamānasya saṁyuge.
27.
tasya droṇaḥ dhanuḥ madhye kṣurapreṇa śitena
ha ciccheda rājñaḥ balinaḥ yatamanasya saṃyuge
ha ciccheda rājñaḥ balinaḥ yatamanasya saṃyuge
27.
saṃyuge droṇaḥ śitena kṣurapreṇa ha yatamanasya
balinaḥ rājñaḥ tasya dhanuḥ madhye ciccheda
balinaḥ rājñaḥ tasya dhanuḥ madhye ciccheda
27.
In battle, Drona indeed cut the bow of that mighty king, who was striving [against him], in the middle with a sharp, razor-tipped arrow.
अथान्यद्धनुरादाय शैशुपालिर्महारथः ।
विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ॥२८॥
विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ॥२८॥
28. athānyaddhanurādāya śaiśupālirmahārathaḥ ,
vivyādha sāyakairdroṇaṁ punaḥ suniśitairdṛḍhaiḥ.
vivyādha sāyakairdroṇaṁ punaḥ suniśitairdṛḍhaiḥ.
28.
atha anyat dhanuḥ ādāya śaiśupāliḥ mahārathaḥ
vivyādha sāyakaiḥ droṇaṃ punaḥ suniśitaiḥ dṛḍhaiḥ
vivyādha sāyakaiḥ droṇaṃ punaḥ suniśitaiḥ dṛḍhaiḥ
28.
atha śaiśupāliḥ mahārathaḥ anyat dhanuḥ ādāya
punaḥ suniśitaiḥ dṛḍhaiḥ sāyakaiḥ droṇaṃ vivyādha
punaḥ suniśitaiḥ dṛḍhaiḥ sāyakaiḥ droṇaṃ vivyādha
28.
Then, taking another bow, Śiśupāla's son, the great charioteer, again pierced Drona with very sharp and strong arrows.
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः ।
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥२९॥
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥२९॥
29. tasya droṇo hayānhatvā sārathiṁ ca mahābalaḥ ,
athainaṁ pañcaviṁśatyā sāyakānāṁ samārpayat.
athainaṁ pañcaviṁśatyā sāyakānāṁ samārpayat.
29.
tasya droṇaḥ hayān hatvā sārathiṃ ca mahābalaḥ
atha enaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
atha enaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
29.
atha mahābalaḥ droṇaḥ tasya hayān sārathiṃ ca
hatvā enaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
hatvā enaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
29.
Then, the mighty Drona, having slain his horses and charioteer, showered him with twenty-five arrows.
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे ।
गदां चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति ॥३०॥
गदां चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति ॥३०॥
30. viratho vidhanuṣkaśca cedirājo'pi saṁyuge ,
gadāṁ cikṣepa saṁkruddho bhāradvājarathaṁ prati.
gadāṁ cikṣepa saṁkruddho bhāradvājarathaṁ prati.
30.
virathaḥ vidhanuṣkaḥ ca cedirājaḥ api saṃyuge
gadāṃ cikṣepa saṃkruddhaḥ bhāradvājarathaṃ prati
gadāṃ cikṣepa saṃkruddhaḥ bhāradvājarathaṃ prati
30.
saṃyuge virathaḥ vidhanuṣkaḥ ca cedirājaḥ api
saṃkruddhaḥ gadāṃ bhāradvājarathaṃ prati cikṣepa
saṃkruddhaḥ gadāṃ bhāradvājarathaṃ prati cikṣepa
30.
And the king of Cedi, even though he was without a chariot and without a bow in battle, became enraged and hurled a mace towards Drona's chariot.
तामापतन्तीं सहसा घोररूपां भयावहाम् ।
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ।
शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ॥३१॥
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ।
शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ॥३१॥
31. tāmāpatantīṁ sahasā ghorarūpāṁ bhayāvahām ,
aśmasāramayīṁ gurvīṁ tapanīyavibhūṣitām ,
śarairanekasāhasrairbhāradvājo nyapātayat.
aśmasāramayīṁ gurvīṁ tapanīyavibhūṣitām ,
śarairanekasāhasrairbhāradvājo nyapātayat.
31.
tām āpatantīm sahasā ghorarūpām
bhayāvahām aśmasāramayīm gurvīm
tapanīyavibhūṣitām śaraiḥ
anekasāhasraiḥ bhāradvājaḥ nyapātayat
bhayāvahām aśmasāramayīm gurvīm
tapanīyavibhūṣitām śaraiḥ
anekasāhasraiḥ bhāradvājaḥ nyapātayat
31.
bhāradvājaḥ tām ghorarūpām
bhayāvahām aśmasāramayīm gurvīm
tapanīyavibhūṣitām sahasā āpatantīm
anekasāhasraiḥ śaraiḥ nyapātayat
bhayāvahām aśmasāramayīm gurvīm
tapanīyavibhūṣitām sahasā āpatantīm
anekasāhasraiḥ śaraiḥ nyapātayat
31.
Droṇa (Bhāradvāja) struck down that mace - which was suddenly falling, terrifying in form, frightful, made of steel, heavy, and adorned with gold - using many thousands of arrows.
सा पपात गदा भूमौ भारद्वाजेन सादिता ।
रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ॥३२॥
रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ॥३२॥
32. sā papāta gadā bhūmau bhāradvājena sāditā ,
raktamālyāmbaradharā tāreva nabhasastalāt.
raktamālyāmbaradharā tāreva nabhasastalāt.
32.
sā papāta gadā bhūmau bhāradvājena sāditā
raktamālyāmbaradharā tārā iva nabhasaḥ talāt
raktamālyāmbaradharā tārā iva nabhasaḥ talāt
32.
bhāradvājena sāditā sā gadā raktamālyāmbaradharā
tārā iva nabhasaḥ talāt bhūmau papāta
tārā iva nabhasaḥ talāt bhūmau papāta
32.
That mace (gadā), struck down by Droṇa (Bhāradvāja), fell to the ground, appearing like a star (tārā) plummeting from the sky (nabhas) adorned with a garland and garment of blood.
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः ।
तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ॥३३॥
तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ॥३३॥
33. gadāṁ vinihatāṁ dṛṣṭvā dhṛṣṭaketuramarṣaṇaḥ ,
tomaraṁ vyasṛjattūrṇaṁ śaktiṁ ca kanakojjvalām.
tomaraṁ vyasṛjattūrṇaṁ śaktiṁ ca kanakojjvalām.
33.
gadām vinihatām dṛṣṭvā dhṛṣṭaketuḥ amarṣaṇaḥ
tomaram vyasṛjat tūrṇam śaktim ca kanakojjvalām
tomaram vyasṛjat tūrṇam śaktim ca kanakojjvalām
33.
dhṛṣṭaketuḥ amarṣaṇaḥ vinihatām gadām dṛṣṭvā
tūrṇam tomaram ca kanakojjvalām śaktim vyasṛjat
tūrṇam tomaram ca kanakojjvalām śaktim vyasṛjat
33.
Having seen the mace (gadā) struck down, Dhṛṣṭaketu, who was enraged, swiftly hurled a spear (tomara) and a gold-radiant dart (śakti).
तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे ।
शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ॥३४॥
शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ॥३४॥
34. tomaraṁ tu tribhirbāṇairdroṇaśchittvā mahāmṛdhe ,
śaktiṁ ciccheda sahasā kṛtahasto mahābalaḥ.
śaktiṁ ciccheda sahasā kṛtahasto mahābalaḥ.
34.
tomaram tu tribhiḥ bāṇaiḥ droṇaḥ chittvā mahāmṛdhe
śaktim ciccheda sahasā kṛtahastaḥ mahābalaḥ
śaktim ciccheda sahasā kṛtahastaḥ mahābalaḥ
34.
tu droṇaḥ kṛtahastaḥ mahābalaḥ mahāmṛdhe tribhiḥ
bāṇaiḥ tomaram chittvā sahasā śaktim ciccheda
bāṇaiḥ tomaram chittvā sahasā śaktim ciccheda
34.
But Droṇa, mighty and skilled (kṛtahasta), in the great battle (mahāmṛdhe), having cut the spear (tomara) with three arrows, swiftly severed the dart (śakti).
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः ।
प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥३५॥
प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥३५॥
35. tato'sya viśikhaṁ tīkṣṇaṁ vadhārthaṁ vadhakāṅkṣiṇaḥ ,
preṣayāmāsa samare bhāradvājaḥ pratāpavān.
preṣayāmāsa samare bhāradvājaḥ pratāpavān.
35.
tataḥ asya viśikham tīkṣṇam vadhārtham vadhakāṅkṣiṇaḥ
preṣayāmāsa samare bhāradvājaḥ pratāpavān
preṣayāmāsa samare bhāradvājaḥ pratāpavān
35.
tataḥ pratāpavān bhāradvājaḥ samare vadhakāṅkṣiṇaḥ
asya vadhārtham tīkṣṇam viśikham preṣayāmāsa
asya vadhārtham tīkṣṇam viśikham preṣayāmāsa
35.
Then, the powerful son of Bhāradvāja (Droṇa) sent his sharp arrow in battle to kill the enemy who was intent on killing.
स तस्य कवचं भित्त्वा हृदयं चामितौजसः ।
अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ॥३६॥
अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ॥३६॥
36. sa tasya kavacaṁ bhittvā hṛdayaṁ cāmitaujasaḥ ,
abhyagāddharaṇīṁ bāṇo haṁsaḥ padmasaro yathā.
abhyagāddharaṇīṁ bāṇo haṁsaḥ padmasaro yathā.
36.
saḥ tasya kavacam bhittvā hṛdayam ca amitaujasaḥ
abhyagāt dharaṇīm bāṇaḥ haṃsaḥ padmasaraḥ yathā
abhyagāt dharaṇīm bāṇaḥ haṃsaḥ padmasaraḥ yathā
36.
saḥ bāṇaḥ tasya amitaujasaḥ kavacam hṛdayam ca
bhittvā haṃsaḥ padmasaraḥ yathā dharaṇīm abhyagāt
bhittvā haṃsaḥ padmasaraḥ yathā dharaṇīm abhyagāt
36.
That arrow, having pierced the armor and heart of that immensely powerful warrior, reached the earth, just as a swan enters a lotus pond.
पतंगं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः ।
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ॥३७॥
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ॥३७॥
37. pataṁgaṁ hi graseccāṣo yathā rājanbubhukṣitaḥ ,
tathā droṇo'grasacchūro dhṛṣṭaketuṁ mahāmṛdhe.
tathā droṇo'grasacchūro dhṛṣṭaketuṁ mahāmṛdhe.
37.
pataṅgam hi graset cāṣaḥ yathā rājan bubhukṣitaḥ
tathā droṇaḥ agrasat śūraḥ dhṛṣṭaketum mahāmṛdhe
tathā droṇaḥ agrasat śūraḥ dhṛṣṭaketum mahāmṛdhe
37.
rājan yathā bubhukṣitaḥ cāṣaḥ pataṅgam hi graset
tathā śūraḥ droṇaḥ mahāmṛdhe dhṛṣṭaketum agrasat
tathā śūraḥ droṇaḥ mahāmṛdhe dhṛṣṭaketum agrasat
37.
Just as a hungry jay would surely devour an insect, O King, so too did the valiant Droṇa consume Dhṛṣṭaketu in the great battle.
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् ।
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥३८॥
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥३८॥
38. nihate cedirāje tu tatkhaṇḍaṁ pitryamāviśat ,
amarṣavaśamāpannaḥ putro'sya paramāstravit.
amarṣavaśamāpannaḥ putro'sya paramāstravit.
38.
nihate cedirāje tu tat khaṇḍam pitryam āviśat
amarṣavaśam āpannaḥ putraḥ asya paramāstravit
amarṣavaśam āpannaḥ putraḥ asya paramāstravit
38.
tu cedirāje nihate asya putraḥ paramāstravit
amarṣavaśam āpannaḥ tat pitryam khaṇḍam āviśat
amarṣavaśam āpannaḥ tat pitryam khaṇḍam āviśat
38.
But when the Cedi king was slain, his son, skilled in supreme weapons, overcome by anger, entered his paternal division.
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् ।
महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥३९॥
महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥३९॥
39. tamapi prahasandroṇaḥ śarairninye yamakṣayam ,
mahāvyāghro mahāraṇye mṛgaśāvaṁ yathā balī.
mahāvyāghro mahāraṇye mṛgaśāvaṁ yathā balī.
39.
tam api prahasan droṇaḥ śaraiḥ ninye yamakṣayam
| mahāvyāghraḥ mahāraṇye mṛgaśāvam yathā balī
| mahāvyāghraḥ mahāraṇye mṛgaśāvam yathā balī
39.
droṇaḥ balī mahāvyāghraḥ mahāraṇye mṛgaśāvam
yathā prahasan śaraiḥ tam api yamakṣayam ninye
yathā prahasan śaraiḥ tam api yamakṣayam ninye
39.
Droṇa, laughing, sent even him to the abode of Yama with arrows, just as a powerful great tiger (mahāvyāghra) in a great forest sends a fawn.
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत ।
जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥४०॥
जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥४०॥
40. teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata ,
jarāsaṁdhasuto vīraḥ svayaṁ droṇamupādravat.
jarāsaṁdhasuto vīraḥ svayaṁ droṇamupādravat.
40.
teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata |
jarāsaṃdhasutaḥ vīraḥ svayam droṇam upādravat
jarāsaṃdhasutaḥ vīraḥ svayam droṇam upādravat
40.
bhārata,
teṣu pāṇḍaveyeṣu prakṣīyamāṇeṣu,
vīraḥ jarāsaṃdhasutaḥ svayam droṇam upādravat
teṣu pāṇḍaveyeṣu prakṣīyamāṇeṣu,
vīraḥ jarāsaṃdhasutaḥ svayam droṇam upādravat
40.
O Bhārata, while those sons of Pāṇḍu were being destroyed, the heroic son of Jarāsandha himself rushed towards Droṇa.
स तु द्रोणं महाराज छादयन्सायकैः शितैः ।
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥४१॥
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥४१॥
41. sa tu droṇaṁ mahārāja chādayansāyakaiḥ śitaiḥ ,
adṛśyamakarottūrṇaṁ jalado bhāskaraṁ yathā.
adṛśyamakarottūrṇaṁ jalado bhāskaraṁ yathā.
41.
saḥ tu droṇam mahārāja chādayan sāyakaiḥ śitaiḥ
| adṛśyam akarot tūrṇam jaladaḥ bhāskaram yathā
| adṛśyam akarot tūrṇam jaladaḥ bhāskaram yathā
41.
mahārāja,
saḥ tu śitaiḥ sāyakaiḥ droṇam chādayan,
tūrṇam adṛśyam akarot,
yathā jaladaḥ bhāskaram (akarot)
saḥ tu śitaiḥ sāyakaiḥ droṇam chādayan,
tūrṇam adṛśyam akarot,
yathā jaladaḥ bhāskaram (akarot)
41.
But he, O great king, quickly made Droṇa invisible with sharp arrows, just as a cloud (jalada) obscures the sun (bhāskara).
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः ।
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥४२॥
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥४२॥
42. tasya tallāghavaṁ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ ,
vyasṛjatsāyakāṁstūrṇaṁ śataśo'tha sahasraśaḥ.
vyasṛjatsāyakāṁstūrṇaṁ śataśo'tha sahasraśaḥ.
42.
tasya tat lāghavam dṛṣṭvā droṇaḥ kṣatriyamardanaḥ
| vyasṛjat sāyakān tūrṇam śataśaḥ atha sahasraśaḥ
| vyasṛjat sāyakān tūrṇam śataśaḥ atha sahasraśaḥ
42.
tasya tat lāghavam dṛṣṭvā,
kṣatriyamardanaḥ droṇaḥ tūrṇam śataśaḥ atha sahasraśaḥ sāyakān vyasṛjat
kṣatriyamardanaḥ droṇaḥ tūrṇam śataśaḥ atha sahasraśaḥ sāyakān vyasṛjat
42.
Seeing his swiftness, Droṇa, the destroyer of kṣatriyas, quickly released hundreds, then thousands, of arrows.
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् ।
जारासंधिमथो जघ्ने मिषतां सर्वधन्विनाम् ॥४३॥
जारासंधिमथो जघ्ने मिषतां सर्वधन्विनाम् ॥४३॥
43. chādayitvā raṇe droṇo rathasthaṁ rathināṁ varam ,
jārāsaṁdhimatho jaghne miṣatāṁ sarvadhanvinām.
jārāsaṁdhimatho jaghne miṣatāṁ sarvadhanvinām.
43.
chādayitvā raṇe droṇaḥ rathastham rathinām varam
jārāsaṃdhim atho jaghne miṣatām sarvadhanvinām
jārāsaṃdhim atho jaghne miṣatām sarvadhanvinām
43.
droṇaḥ rathinām varam rathastham jārāsaṃdhim raṇe
chādayitvā atho miṣatām sarvadhanvinām jaghne
chādayitvā atho miṣatām sarvadhanvinām jaghne
43.
Having overwhelmed Jarasandha, the best of charioteers, who was mounted on his chariot, Drona then killed him in battle while all the archers watched.
यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः ।
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥४४॥
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥४४॥
44. yo yaḥ sma līyate droṇaṁ taṁ taṁ droṇo'ntakopamaḥ ,
ādatta sarvabhūtāni prāpte kāle yathāntakaḥ.
ādatta sarvabhūtāni prāpte kāle yathāntakaḥ.
44.
yaḥ yaḥ sma līyate droṇam tam tam droṇaḥ antakopamaḥ
ādatta sarvabhūtāni prāpte kāle yathā antakaḥ
ādatta sarvabhūtāni prāpte kāle yathā antakaḥ
44.
yaḥ yaḥ droṇam līyate sma,
tam tam antakopamaḥ droṇaḥ ādatta,
yathā antakaḥ prāpte kāle sarvabhūtāni (ādatta)
tam tam antakopamaḥ droṇaḥ ādatta,
yathā antakaḥ prāpte kāle sarvabhūtāni (ādatta)
44.
Drona, who was like Death (Antaka), seized whoever tried to hide from him, just as Antaka seizes all beings when their appointed time (kāla) arrives.
ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे ।
शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ॥४५॥
शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ॥४५॥
45. tato droṇo maheṣvāso nāma viśrāvya saṁyuge ,
śarairanekasāhasraiḥ pāṇḍaveyānvyamohayat.
śarairanekasāhasraiḥ pāṇḍaveyānvyamohayat.
45.
tataḥ droṇaḥ maheṣvāsaḥ nāma viśrāvyā saṃyuge
śaraiḥ anekasāhasraiḥ pāṇḍaveyān vyamohayat
śaraiḥ anekasāhasraiḥ pāṇḍaveyān vyamohayat
45.
tataḥ maheṣvāsaḥ droṇaḥ saṃyuge nāma viśrāvyā
anekasāhasraiḥ śaraiḥ pāṇḍaveyān vyamohayat
anekasāhasraiḥ śaraiḥ pāṇḍaveyān vyamohayat
45.
Then, having announced his name in battle, Drona, the great archer, bewildered the Pandavas with thousands upon thousands of arrows.
ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।
नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ॥४६॥
नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ॥४६॥
46. tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ ,
narānnāgānhayāṁścaiva nijaghnuḥ sarvato raṇe.
narānnāgānhayāṁścaiva nijaghnuḥ sarvato raṇe.
46.
tataḥ droṇāṅkitāḥ bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
narān nāgān hayān ca eva nijaghnuḥ sarvataḥ raṇe
narān nāgān hayān ca eva nijaghnuḥ sarvataḥ raṇe
46.
tataḥ droṇāṅkitāḥ svarṇapuṅkhāḥ śilāśitāḥ bāṇāḥ
raṇe sarvataḥ narān nāgān ca eva hayān nijaghnuḥ
raṇe sarvataḥ narān nāgān ca eva hayān nijaghnuḥ
46.
Then, Drona's arrows, marked with his insignia, having golden shafts, and sharpened on stone, killed men, elephants, and horses everywhere on the battlefield.
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः ।
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥४७॥
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥४७॥
47. te vadhyamānā droṇena śakreṇeva mahāsurāḥ ,
samakampanta pāñcālā gāvaḥ śītārditā iva.
samakampanta pāñcālā gāvaḥ śītārditā iva.
47.
te vadhyamānāḥ droṇena śakreṇa iva mahāsurāḥ
samakampanta pāñcālāḥ gāvaḥ śītārditāḥ iva
samakampanta pāñcālāḥ gāvaḥ śītārditāḥ iva
47.
droṇena vadhyamānāḥ te pāñcālāḥ śakreṇa
mahāsurāḥ iva śītārditāḥ gāvaḥ iva samakampanta
mahāsurāḥ iva śītārditāḥ gāvaḥ iva samakampanta
47.
The Pañcālas, being slaughtered by Droṇa, trembled like the great asuras (mahāsurāḥ) being struck down by Indra (Śakra), or like cows tormented by the cold.
ततो निष्टानको घोरः पाण्डवानामजायत ।
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥४८॥
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥४८॥
48. tato niṣṭānako ghoraḥ pāṇḍavānāmajāyata ,
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha.
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha.
48.
tataḥ niṣṭānakaḥ ghoraḥ pāṇḍavānām ajāyata
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha
48.
bharatarṣabha droṇena sainyeṣu vadhyamāneṣu
tataḥ pāṇḍavānām ghoraḥ niṣṭānakaḥ ajāyata
tataḥ pāṇḍavānām ghoraḥ niṣṭānakaḥ ajāyata
48.
Then a dreadful roar arose from the Pāṇḍavas, O best of the Bhāratas, as their armies were being slaughtered by Droṇa.
मोहिताः शरवर्षेण भारद्वाजस्य संयुगे ।
ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ॥४९॥
ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ॥४९॥
49. mohitāḥ śaravarṣeṇa bhāradvājasya saṁyuge ,
ūrugrāhagṛhītā hi pāñcālānāṁ mahārathāḥ.
ūrugrāhagṛhītā hi pāñcālānāṁ mahārathāḥ.
49.
mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge
ūrugrāhagṛhītāḥ hi pāñcālānām mahārathāḥ
ūrugrāhagṛhītāḥ hi pāñcālānām mahārathāḥ
49.
saṃyuge bhāradvājasya śaravarṣeṇa mohitāḥ
hi pāñcālānām mahārathāḥ ūrugrāhagṛhītāḥ
hi pāñcālānām mahārathāḥ ūrugrāhagṛhītāḥ
49.
Indeed, the great charioteers (mahārathāḥ) of the Pañcālas were bewildered in battle by the shower of arrows from the son of Bharadvāja (Droṇa), as if seized by a paralyzing grip (ūrugrāha).
चेदयश्च महाराज सृञ्जयाः सोमकास्तथा ।
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥५०॥
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥५०॥
50. cedayaśca mahārāja sṛñjayāḥ somakāstathā ,
abhyadravanta saṁhṛṣṭā bhāradvājaṁ yuyutsayā.
abhyadravanta saṁhṛṣṭā bhāradvājaṁ yuyutsayā.
50.
cedayāḥ ca mahārāja sṛñjayāḥ somakāḥ tathā
abhyadravanta saṃhṛṣṭāḥ bhāradvājam yuyutsayā
abhyadravanta saṃhṛṣṭāḥ bhāradvājam yuyutsayā
50.
mahārāja cedayāḥ ca sṛñjayāḥ tathā somakāḥ
saṃhṛṣṭāḥ yuyutsayā bhāradvājam abhyadravanta
saṃhṛṣṭāḥ yuyutsayā bhāradvājam abhyadravanta
50.
And the Cedis, O great king, and similarly the Sṛñjayas and Somakas, greatly rejoiced, rushed towards the son of Bharadvāja (Droṇa) with a desire to fight.
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ।
यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ।
निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ॥५१॥
यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ।
निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ॥५१॥
51. hata droṇaṁ hata droṇamiti te droṇamabhyayuḥ ,
yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim ,
ninīṣanto raṇe droṇaṁ yamasya sadanaṁ prati.
yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim ,
ninīṣanto raṇe droṇaṁ yamasya sadanaṁ prati.
51.
hata droṇam hata droṇam iti te droṇam
abhyayuḥ | yatantaḥ puruṣavyāghrāḥ
sarvaśaktyā mahādyutim | ninīṣantaḥ
raṇe droṇam yamasya sadanam prati
abhyayuḥ | yatantaḥ puruṣavyāghrāḥ
sarvaśaktyā mahādyutim | ninīṣantaḥ
raṇe droṇam yamasya sadanam prati
51.
te puruṣavyāghrāḥ "hata droṇam hata
droṇam" iti (uktva) sarvaśaktyā yatantaḥ
mahādyutim droṇam raṇe yamasya
sadanam prati ninīṣantaḥ droṇam abhyayuḥ
droṇam" iti (uktva) sarvaśaktyā yatantaḥ
mahādyutim droṇam raṇe yamasya
sadanam prati ninīṣantaḥ droṇam abhyayuḥ
51.
With cries of "Slay Droṇa! Slay Droṇa!", those foremost among men (puruṣavyāghra) advanced against the greatly radiant Droṇa, exerting all their strength, intent on sending him to the abode of Yama on the battlefield.
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः ।
यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥५२॥
यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥५२॥
52. yatamānāṁstu tānvīrānbhāradvājaḥ śilīmukhaiḥ ,
yamāya preṣayāmāsa cedimukhyānviśeṣataḥ.
yamāya preṣayāmāsa cedimukhyānviśeṣataḥ.
52.
yatamanān tu tān vīrān bhāradvājaḥ śilīmukhāiḥ
| yamāya preṣayāmāsa cedimukhyān viśeṣataḥ
| yamāya preṣayāmāsa cedimukhyān viśeṣataḥ
52.
tu bhāradvājaḥ tān yatamanān vīrān śilīmukhāiḥ
yamāya cedimukhyān viśeṣataḥ preṣayāmāsa
yamāya cedimukhyān viśeṣataḥ preṣayāmāsa
52.
However, Bhāradvāja (Droṇa), using his arrows, dispatched those valiant, struggling warriors, especially the chief among the Cedis, to the realm of Yama.
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत ।
पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥५३॥
पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥५३॥
53. teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata ,
pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ.
pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ.
53.
teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata
| pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ
| pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ
53.
bhārata teṣu prakṣīyamāṇeṣu cedimukhyeṣu
(satsu) droṇasāyakapīḍitāḥ pāñcālāḥ samakampanta
(satsu) droṇasāyakapīḍitāḥ pāñcālāḥ samakampanta
53.
O Bhārata, with those prominent Cedi warriors being annihilated, the Pañcālas began to tremble, severely afflicted by Droṇa's arrows.
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति ।
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥५४॥
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥५४॥
54. prākrośanbhīmasenaṁ te dhṛṣṭadyumnarathaṁ prati ,
dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa.
dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa.
54.
prākrośan bhīmasenam te dhṛṣṭadyumnaratham prati
| dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa
| dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa
54.
māriṣa droṇasya tathārūpāṇi karmāṇi dṛṣṭvā te
bhīmasenam dhṛṣṭadyumnaratham prati prākrośan
bhīmasenam dhṛṣṭadyumnaratham prati prākrośan
54.
O venerable one, upon witnessing such dreadful acts by Droṇa, they cried out to Bhīmasena, looking towards Dhṛṣṭadyumna's chariot.
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् ।
तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ॥५५॥
तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ॥५५॥
55. brāhmaṇena tapo nūnaṁ caritaṁ duścaraṁ mahat ,
tathā hi yudhi vikrānto dahati kṣatriyarṣabhān.
tathā hi yudhi vikrānto dahati kṣatriyarṣabhān.
55.
brāhmaṇena tapaḥ nūnam caritam duścaram mahat |
tathā hi yudhi vikrāntaḥ dahati kṣatriyarṣabhān
tathā hi yudhi vikrāntaḥ dahati kṣatriyarṣabhān
55.
brāhmaṇena nūnam mahat duścaram tapaḥ caritam
tathā hi yudhi vikrāntaḥ kṣatriyarṣabhān dahati
tathā hi yudhi vikrāntaḥ kṣatriyarṣabhān dahati
55.
Surely, a great and arduous spiritual discipline (tapas) must have been performed by this Brahmin. For indeed, valorous in battle, he consumes the foremost among the warriors (kṣatriya).
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः ।
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥५६॥
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥५६॥
56. dharmo yuddhaṁ kṣatriyasya brāhmaṇasya paraṁ tapaḥ ,
tapasvī kṛtavidyaśca prekṣitenāpi nirdahet.
tapasvī kṛtavidyaśca prekṣitenāpi nirdahet.
56.
dharmaḥ yuddham kṣatriyasya brāhmaṇasya param tapaḥ
| tapasvī kṛtavidyaḥ ca prekṣitena api nirdāhet
| tapasvī kṛtavidyaḥ ca prekṣitena api nirdāhet
56.
kṣatriyasya yuddham dharmaḥ brāhmaṇasya param
tapaḥ ca tapasvī kṛtavidyaḥ api prekṣitena nirdāhet
tapaḥ ca tapasvī kṛtavidyaḥ api prekṣitena nirdāhet
56.
For a warrior (kṣatriya), battle is the natural law (dharma); for a Brahmin, the supreme spiritual discipline (tapas) is proper. Indeed, an ascetic (tapasvī) who is accomplished in knowledge could burn others even with a mere glance.
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः ।
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥५७॥
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥५७॥
57. droṇāstramagnisaṁsparśaṁ praviṣṭāḥ kṣatriyarṣabhāḥ ,
bahavo dustaraṁ ghoraṁ yatrādahyanta bhārata.
bahavo dustaraṁ ghoraṁ yatrādahyanta bhārata.
57.
droṇāstram agnisaṃsparśam praviṣṭāḥ kṣatriyarṣabhāḥ
| bahavaḥ dustaram ghoram yatra adahyanta bhārata
| bahavaḥ dustaram ghoram yatra adahyanta bhārata
57.
bharata bahavaḥ kṣatriyarṣabhāḥ droṇāstram agnisaṃsparśam
praviṣṭāḥ yatra (te) dustaram ghoram adahyanta
praviṣṭāḥ yatra (te) dustaram ghoram adahyanta
57.
Many foremost warriors (kṣatriya) entered into Droṇa's missile (astra), which had the touch of fire. In that dreadful and insurmountable (conflagration), O Bhārata, they were consumed.
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः ।
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥५८॥
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥५८॥
58. yathābalaṁ yathotsāhaṁ yathāsattvaṁ mahādyutiḥ ,
mohayansarvabhūtāni droṇo hanti balāni naḥ.
mohayansarvabhūtāni droṇo hanti balāni naḥ.
58.
yathābalam yathā utsāham yathā sattvam mahādyutiḥ
| mohayan sarvabhūtāni droṇaḥ hanti balāni naḥ
| mohayan sarvabhūtāni droṇaḥ hanti balāni naḥ
58.
mahādyutiḥ droṇaḥ yathābalam yathotsāham
yathāsattvam sarvabhūtāni mohayan naḥ balāni hanti
yathāsattvam sarvabhūtāni mohayan naḥ balāni hanti
58.
The greatly radiant Droṇa, bewildering all beings, is destroying our forces with full might, enthusiasm, and courage.
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः ।
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥५९॥
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥५९॥
59. teṣāṁ tadvacanaṁ śrutvā kṣatradharmā vyavasthitaḥ ,
ardhacandreṇa ciccheda droṇasya saśaraṁ dhanuḥ.
ardhacandreṇa ciccheda droṇasya saśaraṁ dhanuḥ.
59.
teṣām tat vacanam śrutvā kṣatradharmā vyavasthitaḥ
ardhacandreṇa ciccheda droṇasya saśaram dhanuḥ
ardhacandreṇa ciccheda droṇasya saśaram dhanuḥ
59.
kṣatradharmā vyavasthitaḥ teṣām tat vacanam śrutvā
ardhacandreṇa droṇasya saśaram dhanuḥ ciccheda
ardhacandreṇa droṇasya saśaram dhanuḥ ciccheda
59.
Upon hearing their words, the one who was resolute in his duty as a warrior (kṣatradharma) cut Drona's bow, which was equipped with an arrow, using a crescent-shaped arrow.
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ।
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ॥६०॥
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ॥६०॥
60. sa saṁrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ ,
anyatkārmukamādāya bhāsvaraṁ vegavattaram.
anyatkārmukamādāya bhāsvaraṁ vegavattaram.
60.
saḥ saṃrabdhataraḥ bhūtvā droṇaḥ kṣatriyamardanaḥ
anyat kārmukam ādāya bhāsvaram vegavattaram
anyat kārmukam ādāya bhāsvaram vegavattaram
60.
saḥ kṣatriyamardanaḥ droṇaḥ saṃrabdhataraḥ bhūtvā
bhāsvaram vegavattaram anyat kārmukam ādāya
bhāsvaram vegavattaram anyat kārmukam ādāya
60.
Having become even more enraged, Drona, the destroyer of warriors (kṣatriya), took up another bow, which was more brilliant and more powerful.
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् ।
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ॥६१॥
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ॥६१॥
61. tatrādhāya śaraṁ tīkṣṇaṁ bhāraghnaṁ vimalaṁ dṛḍham ,
ākarṇapūrṇamācāryo balavānabhyavāsṛjat.
ākarṇapūrṇamācāryo balavānabhyavāsṛjat.
61.
tatra ādhāya śaram tīkṣṇam bhāraghnam vimalam
dṛḍham ākarṇapūrṇam ācāryaḥ balavān abhyavāsṛjat
dṛḍham ākarṇapūrṇam ācāryaḥ balavān abhyavāsṛjat
61.
balavān ācāryaḥ tatra tīkṣṇam bhāraghnam vimalam
dṛḍham śaram ādhāya ākarṇapūrṇam abhyavāsṛjat
dṛḍham śaram ādhāya ākarṇapūrṇam abhyavāsṛjat
61.
Having placed a sharp, heavy-hitting, spotless, and strong arrow into that (bow), the powerful teacher (ācārya) drew it fully to his ear and discharged it.
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् ।
स भिन्नहृदयो वाहादपतन्मेदिनीतले ॥६२॥
स भिन्नहृदयो वाहादपतन्मेदिनीतले ॥६२॥
62. sa hatvā kṣatradharmāṇaṁ jagāma dharaṇītalam ,
sa bhinnahṛdayo vāhādapatanmedinītale.
sa bhinnahṛdayo vāhādapatanmedinītale.
62.
saḥ hatvā kṣatradharmāṇam jagāma dharaṇītalam
saḥ bhinnahṛdayaḥ vāhāt apatat medinītale
saḥ bhinnahṛdayaḥ vāhāt apatat medinītale
62.
saḥ śaraḥ kṣatradharmāṇam hatvā dharaṇītalam
jagāma saḥ bhinnahṛdayaḥ vāhāt medinītale apatat
jagāma saḥ bhinnahṛdayaḥ vāhāt medinītale apatat
62.
The arrow, having struck the warrior (kṣatradharma), penetrated into the earth. With his heart pierced, he (the warrior) fell from his vehicle onto the surface of the earth.
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ।
अथ द्रोणं समारोहच्चेकितानो महारथः ॥६३॥
अथ द्रोणं समारोहच्चेकितानो महारथः ॥६३॥
63. tataḥ sainyānyakampanta dhṛṣṭadyumnasute hate ,
atha droṇaṁ samārohaccekitāno mahārathaḥ.
atha droṇaṁ samārohaccekitāno mahārathaḥ.
63.
tataḥ sainyāni akampanta dhṛṣṭadyumnasute hate
atha droṇam samārohat cekitāno mahārathaḥ
atha droṇam samārohat cekitāno mahārathaḥ
63.
tataḥ dhṛṣṭadyumnasute hate,
sainyāni akampanta.
atha mahārathaḥ cekitāno droṇam samārohat.
sainyāni akampanta.
atha mahārathaḥ cekitāno droṇam samārohat.
63.
Then, after Dhrishtadyumna's son was killed, the armies trembled. Thereupon, the great charioteer Chekitana attacked Drona.
स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥६४॥
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥६४॥
64. sa droṇaṁ daśabhirbāṇaiḥ pratyavidhyatstanāntare ,
caturbhiḥ sārathiṁ cāsya caturbhiścaturo hayān.
caturbhiḥ sārathiṁ cāsya caturbhiścaturo hayān.
64.
saḥ droṇam daśabhiḥ bāṇaiḥ pratyavidhyat stanāntare
| caturbhiḥ sārathim ca asya caturbhiḥ caturaḥ hayān
| caturbhiḥ sārathim ca asya caturbhiḥ caturaḥ hayān
64.
saḥ daśabhiḥ bāṇaiḥ droṇam stanāntare pratyavidhyat.
ca asya sārathim caturbhiḥ,
ca caturaḥ hayān caturbhiḥ (pratyavidhyat).
ca asya sārathim caturbhiḥ,
ca caturaḥ hayān caturbhiḥ (pratyavidhyat).
64.
He (Chekitana) shot Drona with ten arrows in the chest. He also shot his (Drona's) charioteer with four (arrows), and his four horses with four (arrows).
तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् ।
ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥६५॥
ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥६५॥
65. tasyācāryaḥ ṣoḍaśabhiravidhyaddakṣiṇaṁ bhujam ,
dhvajaṁ ṣoḍaśabhirbāṇairyantāraṁ cāsya saptabhiḥ.
dhvajaṁ ṣoḍaśabhirbāṇairyantāraṁ cāsya saptabhiḥ.
65.
tasya ācāryaḥ ṣoḍaśabhiḥ avidhyat dakṣiṇam bhujam |
dhvajam ṣoḍaśabhiḥ bāṇaiḥ yantāram ca asya saptabhiḥ
dhvajam ṣoḍaśabhiḥ bāṇaiḥ yantāram ca asya saptabhiḥ
65.
tasya ācāryaḥ ṣoḍaśabhiḥ dakṣiṇam bhujam avidhyat.
(ca) (asya) dhvajam ṣoḍaśabhiḥ bāṇaiḥ (avidhyat).
ca asya yantāram saptabhiḥ (avidhyat).
(ca) (asya) dhvajam ṣoḍaśabhiḥ bāṇaiḥ (avidhyat).
ca asya yantāram saptabhiḥ (avidhyat).
65.
His (Chekitana's) teacher (Drona) pierced his right arm with sixteen (arrows), his (Chekitana's) banner with sixteen arrows, and his charioteer with seven (arrows).
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ।
समरे शरसंवीता भारद्वाजेन मारिष ॥६६॥
समरे शरसंवीता भारद्वाजेन मारिष ॥६६॥
66. tasya sūte hate te'śvā rathamādāya vidrutāḥ ,
samare śarasaṁvītā bhāradvājena māriṣa.
samare śarasaṁvītā bhāradvājena māriṣa.
66.
tasya sūte hate te aśvāḥ ratham ādāya vidrutāḥ
| samare śarasaṃvītāḥ bhāradvājena māriṣa
| samare śarasaṃvītāḥ bhāradvājena māriṣa
66.
(he) māriṣa,
tasya sūte hate,
te aśvāḥ,
samare bhāradvājena śarasaṃvītāḥ (santaḥ),
ratham ādāya vidrutāḥ.
tasya sūte hate,
te aśvāḥ,
samare bhāradvājena śarasaṃvītāḥ (santaḥ),
ratham ādāya vidrutāḥ.
66.
O respected one (Māriṣa), when his (Chekitāna's) charioteer was killed, those horses, struck by the arrows of Drona (Bhāradvāja) in the battle, ran away, carrying the chariot.
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् ।
पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ॥६७॥
पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ॥६७॥
67. cekitānarathaṁ dṛṣṭvā vidrutaṁ hatasārathim ,
pāñcālānpāṇḍavāṁścaiva mahadbhayamathāviśat.
pāñcālānpāṇḍavāṁścaiva mahadbhayamathāviśat.
67.
cekītānaratham dṛṣṭvā vidrutam hatasārathim
pāñcālān pāṇḍavān ca eva mahat bhayam atha aviśat
pāñcālān pāṇḍavān ca eva mahat bhayam atha aviśat
67.
cekītānaratham hatasārathim vidrutam dṛṣṭvā,
pāñcālān pāṇḍavān ca eva atha mahat bhayam āviśat.
pāñcālān pāṇḍavān ca eva atha mahat bhayam āviśat.
67.
Upon seeing Chekitana's chariot routed and its charioteer slain, a great fear then seized the Panchalas and the Pandavas.
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् ।
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥६८॥
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥६८॥
68. tānsametānraṇe śūrāṁścedipāñcālasṛñjayān ,
samantāddrāvayandroṇo bahvaśobhata māriṣa.
samantāddrāvayandroṇo bahvaśobhata māriṣa.
68.
tān sametān raṇe śūrān cedipāñcālasṛñjayān
samantāt drāvayan droṇaḥ bahu aśobhata māriṣa
samantāt drāvayan droṇaḥ bahu aśobhata māriṣa
68.
māriṣa,
raṇe sametān tān śūrān cedipāñcālasṛñjayān samantāt drāvayan droṇaḥ bahu aśobhata.
raṇe sametān tān śūrān cedipāñcālasṛñjayān samantāt drāvayan droṇaḥ bahu aśobhata.
68.
O respected one, Drona, routing from all sides those brave Chedis, Panchalas, and Srinjayas who were assembled in battle, shone forth magnificently.
आकर्णपलितः श्यामो वयसाशीतिकात्परः ।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥६९॥
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥६९॥
69. ākarṇapalitaḥ śyāmo vayasāśītikātparaḥ ,
raṇe paryacaraddroṇo vṛddhaḥ ṣoḍaśavarṣavat.
raṇe paryacaraddroṇo vṛddhaḥ ṣoḍaśavarṣavat.
69.
ākarṇapalitaḥ śyāmaḥ vayasā aśītikāt paraḥ
raṇe paryacarat droṇaḥ vṛddhaḥ ṣoḍaśavarṣavat
raṇe paryacarat droṇaḥ vṛddhaḥ ṣoḍaśavarṣavat
69.
ākarṇapalitaḥ śyāmaḥ vayasā aśītikāt paraḥ vṛddhaḥ droṇaḥ raṇe ṣoḍaśavarṣavat paryacarat.
69.
Drona, an aged man whose hair was grey up to his ears, dark-complexioned, and over eighty years old, moved about in battle as if he were a sixteen-year-old.
अथ द्रोणं महाराज विचरन्तमभीतवत् ।
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥७०॥
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥७०॥
70. atha droṇaṁ mahārāja vicarantamabhītavat ,
vajrahastamamanyanta śatravaḥ śatrusūdanam.
vajrahastamamanyanta śatravaḥ śatrusūdanam.
70.
atha droṇam mahārāja vicarantam abhītavat
vajrahastam amanyanta śatravaḥ śatrusūdanam
vajrahastam amanyanta śatravaḥ śatrusūdanam
70.
mahārāja,
atha śatravaḥ abhītavat vicarantam vajrahastam śatrusūdanam droṇam amanyanta.
atha śatravaḥ abhītavat vicarantam vajrahastam śatrusūdanam droṇam amanyanta.
70.
Then, O great king, the enemies regarded Drona, who was moving about fearlessly, like one holding a thunderbolt (vajra), as a destroyer of foes.
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप ।
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥७१॥
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥७१॥
71. tato'bravīnmahārāja drupado buddhimānnṛpa ,
lubdho'yaṁ kṣatriyānhanti vyāghraḥ kṣudramṛgāniva.
lubdho'yaṁ kṣatriyānhanti vyāghraḥ kṣudramṛgāniva.
71.
tataḥ abravīt mahārāja drupadaḥ buddhimān nṛpaḥ |
lubdhaḥ ayam kṣatriyān hanti vyāghraḥ kṣudramṛgān iva
lubdhaḥ ayam kṣatriyān hanti vyāghraḥ kṣudramṛgān iva
71.
tataḥ mahārāja buddhimān nṛpaḥ drupadaḥ abravīt ayam
lubdhaḥ vyāghraḥ kṣudramṛgān iva kṣatriyān hanti
lubdhaḥ vyāghraḥ kṣudramṛgān iva kṣatriyān hanti
71.
Then, O great king, the intelligent King Drupada spoke: 'This greedy man kills warriors, just as a tiger kills small animals.'
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः ।
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥७२॥
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥७२॥
72. kṛcchrānduryodhano lokānpāpaḥ prāpsyati durmatiḥ ,
yasya lobhādvinihatāḥ samare kṣatriyarṣabhāḥ.
yasya lobhādvinihatāḥ samare kṣatriyarṣabhāḥ.
72.
kṛcchrān duryodhanaḥ lokān pāpaḥ prāpsyati durmatiḥ
| yasya lobhāt vinihatāḥ samare kṣatriyarṣabhāḥ
| yasya lobhāt vinihatāḥ samare kṣatriyarṣabhāḥ
72.
pāpaḥ durmatiḥ duryodhanaḥ kṛcchrān lokān prāpsyati
yasya lobhāt samare kṣatriyarṣabhāḥ vinihatāḥ
yasya lobhāt samare kṣatriyarṣabhāḥ vinihatāḥ
72.
The sinful, evil-minded Duryodhana will attain miserable realms, due to whose greed the foremost warriors have been slain in battle.
शतशः शेरते भूमौ निकृत्ता गोवृषा इव ।
रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ॥७३॥
रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ॥७३॥
73. śataśaḥ śerate bhūmau nikṛttā govṛṣā iva ,
rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ.
rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ.
73.
śataśaḥ śerate bhūmau nikṛttāḥ govṛṣāḥ iva
| rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ
| rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ
73.
śataśaḥ nikṛttāḥ govṛṣāḥ iva (te) bhūmau śerate
rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ (te)
rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ (te)
73.
By hundreds, they lie on the ground, cut down like bulls. Their bodies are covered in blood and have become food for dogs and jackals.
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः ।
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥७४॥
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥७४॥
74. evamuktvā mahārāja drupado'kṣauhiṇīpatiḥ ,
puraskṛtya raṇe pārthāndroṇamabhyadravaddrutam.
puraskṛtya raṇe pārthāndroṇamabhyadravaddrutam.
74.
evam uktvā mahārāja drupadaḥ akṣauhiṇīpatiḥ |
puraskṛtya raṇe pārthān droṇam abhyadravat drutam
puraskṛtya raṇe pārthān droṇam abhyadravat drutam
74.
mahārāja,
drupadaḥ akṣauhiṇīpatiḥ evam uktvā pārthān puraskṛtya raṇe droṇam drutam abhyadravat
drupadaḥ akṣauhiṇīpatiḥ evam uktvā pārthān puraskṛtya raṇe droṇam drutam abhyadravat
74.
Having spoken thus, O great king, Drupada, the commander of an akṣauhiṇī army, placing the Pandavas (pārthān) at the forefront, swiftly advanced against Drona in battle.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101 (current chapter)
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47