Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-57

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अथ संगम्य सर्वे तु कौरवाणां महारथाः ।
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥१॥
1. vaiśaṁpāyana uvāca ,
atha saṁgamya sarve tu kauravāṇāṁ mahārathāḥ ,
arjunaṁ sahitā yattāḥ pratyayudhyanta bhārata.
1. vaiśaṃpāyanaḥ uvāca atha saṃgamya sarve tu kauravāṇām
mahārathāḥ arjunam sahitāḥ yattāḥ pratyayudhyanta bhārata
1. Vaiśampāyana said: Then, O Bhārata, all the great chariot warriors of the Kauravas, having gathered together and prepared, fought against Arjuna.
स सायकमयैर्जालैः सर्वतस्तान्महारथान् ।
प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ॥२॥
2. sa sāyakamayairjālaiḥ sarvatastānmahārathān ,
prācchādayadameyātmā nīhāra iva parvatān.
2. saḥ sāyakamayaiḥ jālaiḥ sarvataḥ tān mahārathān
prācchādayat ameyātmā nīhāraḥ iva parvatān
2. He, whose spirit was immeasurable, covered all those great chariot warriors on every side with networks made of arrows, just as fog covers mountains.
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥३॥
3. nadadbhiśca mahānāgairheṣamāṇaiśca vājibhiḥ ,
bherīśaṅkhaninādaiśca sa śabdastumulo'bhavat.
3. nadadbhiḥ ca mahānāgaiḥ heṣamāṇaiḥ ca vājibhiḥ
bherīśaṅkhaninādaiḥ ca saḥ śabdaḥ tumulaḥ abhavat
3. And by the roaring great elephants, by the neighing horses, and by the sounds of drums and conches, that sound became tumultuous.
नराश्वकायान्निर्भिद्य लोहानि कवचानि च ।
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥४॥
4. narāśvakāyānnirbhidya lohāni kavacāni ca ,
pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ.
4. narāśvakāyān nirbhidya lohāni kavacāni ca
pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ
4. Arjuna's volleys of arrows, having pierced the bodies of men and horses as well as their iron armors, flew forth by the thousands.
त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे ।
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥५॥
5. tvaramāṇaḥ śarānasyanpāṇḍavaḥ sa babhau raṇe ,
madhyaṁdinagato'rciṣmāñśaradīva divākaraḥ.
5. tvaramāṇaḥ śarān asyan pāṇḍavaḥ saḥ babhau raṇe
madhyaṃdinagataḥ arciṣmān śaradi iva divākaraḥ
5. That Pāṇḍava, quickly shooting arrows in battle, shone like the radiant sun at midday in autumn.
उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥६॥
6. upaplavanta vitrastā rathebhyo rathinastadā ,
sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ.
6. upaplavanta vitrastāḥ rathebhyaḥ rathinaḥ tadā
sādinaḥ ca aśvapṛṣṭhebhyah bhūmau ca api padātayaḥ
6. Then, terrified, the chariot-warriors jumped from their chariots, the cavalrymen from their horses' backs, and even the foot soldiers (fell) to the ground.
शरैः संताड्यमानानां कवचानां महात्मनाम् ।
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ॥७॥
7. śaraiḥ saṁtāḍyamānānāṁ kavacānāṁ mahātmanām ,
tāmrarājatalohānāṁ prādurāsīnmahāsvanaḥ.
7. śaraiḥ saṃtāḍyamānānām kavacānām mahātmanām
tāmrarājatālohānām prādus āsīt mahāsvanaḥ
7. From the armors of the great warriors (mahātmanām), which were being struck by arrows, and which were made of copper, silver, and iron, a tremendous roar arose.
छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् ।
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ॥८॥
8. channamāyodhanaṁ sarvaṁ śarīrairgatacetasām ,
gajāśvasādibhistatra śitabāṇāttajīvitaiḥ.
8. channam āyodhanam sarvam śarīraiḥ gatacetasām
gajāśvasādibhiḥ tatra śitabāṇāttajīvitaiḥ
8. The entire battlefield was covered there with the bodies of those whose consciousness had departed, and also by elephants, horses, and their riders, whose lives had been taken by sharp arrows.
रथोपस्थाभिपतितैरास्तृता मानवैर्मही ।
प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः ॥९॥
9. rathopasthābhipatitairāstṛtā mānavairmahī ,
pranṛtyadiva saṁgrāme cāpahasto dhanaṁjayaḥ.
9. rathopasthābhipatitaiḥ āstṛtā mānavaiḥ mahī
pranṛtyat iva saṃgrāme cāpahastaḥ dhanaṃjayaḥ
9. The earth (mahī) was covered with men who had fallen from their chariot platforms. It was as if Dhananjaya (Arjuna), bow in hand, was dancing on the battlefield.
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ॥१०॥
10. śrutvā gāṇḍīvanirghoṣaṁ visphūrjitamivāśaneḥ ,
trastāni sarvabhūtāni vyagacchanta mahāhavāt.
10. śrutvā gāṇḍīvanirghoṣam visphūrjitam iva aśaneḥ
trastāni sarvabhūtāni vyagacchanta mahāhavāt
10. Hearing the tremendous roar of the Gaṇḍīva bow, which was like the pealing of a thunderbolt, all creatures (sarvabhūtāni) became terrified and fled from the great battle.
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च ।
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥११॥
11. kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca ,
patitāni sma dṛśyante śirāṁsi raṇamūrdhani.
11. kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca
patitāni sma dṛśyante śirāṃsi raṇamūrdhani
11. Heads, adorned with earrings and turbans, and wearing golden garlands, are indeed seen fallen on the battlefield.
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥१२॥
12. viśikhonmathitairgātrairbāhubhiśca sakārmukaiḥ ,
sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī.
12. viśikhonmathitaiḥ gātraiḥ bāhubhiḥ ca sakārmukaiḥ
sahastābharaṇaiḥ ca anyaiḥ pracchannā bhāti medinī
12. The earth appears completely covered by bodies shattered by arrows, by arms still holding their bows, and by other limbs adorned with hand ornaments.
शिरसां पात्यमानानामन्तरा निशितैः शरैः ।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥१३॥
13. śirasāṁ pātyamānānāmantarā niśitaiḥ śaraiḥ ,
aśmavṛṣṭirivākāśādabhavadbharatarṣabha.
13. śirasām pātyamānānām antarā niśitaiḥ śaraiḥ
aśmavṛṣṭiḥ iva ākāśāt abhavat bharatarṣabha
13. O best of Bharatas, amidst the falling heads, it was as if a shower of stones descended from the sky due to the sharp arrows.
दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः ।
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ।
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ॥१४॥
14. darśayitvā tathātmānaṁ raudraṁ rudraparākramaḥ ,
avaruddhaścaranpārtho daśavarṣāṇi trīṇi ca ,
krodhāgnimutsṛjadghoraṁ dhārtarāṣṭreṣu pāṇḍavaḥ.
14. darśayitvā tathā ātmānam raudram
rudraparākramaḥ avaruddhaḥ caran pārthaḥ
daśavarṣāṇi trīṇi ca krodhāgnim
utsṛjat ghoram dhārtarāṣṭreṣu pāṇḍavaḥ
14. The Pāṇḍava (Arjuna), who possessed the valor of Rudra, having thus displayed his fierce self (ātman) after being obstructed and living in exile for thirteen years (ten and three), was now unleashing a dreadful fire of anger upon the sons of Dhṛtarāṣṭra.
तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् ।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः ॥१५॥
15. tasya taddahataḥ sainyaṁ dṛṣṭvā caiva parākramam ,
sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ.
15. tasya tat dahataḥ sainyam dṛṣṭvā ca eva parākramam
sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ
15. Having witnessed his prowess and that destruction of the army by him, all the warriors of Dhṛtarāṣṭra's son became inclined to peace, even as Dhṛtarāṣṭra's son himself watched.
वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् ।
अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ॥१६॥
16. vitrāsayitvā tatsainyaṁ drāvayitvā mahārathān ,
arjuno jayatāṁ śreṣṭhaḥ paryavartata bhārata.
16. vitrāsayitvā tat sainyam drāvayitvā mahārathān
arjunaḥ jayatām śreṣṭhaḥ paryavartata bhārata
16. Having terrified that army and put the great charioteers to flight, Arjuna, the foremost among conquerors, turned back, O Bhārata.
प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् ।
अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् ॥१७॥
17. prāvartayannadīṁ ghorāṁ śoṇitaughataraṅgiṇīm ,
asthiśaivalasaṁbādhāṁ yugānte kālanirmitām.
17. prāvartayan nadīm ghorām śoṇitaughataraṅgiṇīm
asthiśaivalasaṃbādhām yuga ante kālanirmitām
17. He caused a dreadful river to flow, its waves being torrents of blood, and its flow obstructed by moss-like bones, resembling one created by Time (Kāla) at the dissolution of an eon (yuga).
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ।
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ।
चकार महतीं पार्थो नदीमुत्तरशोणिताम् ॥१८॥
18. śaracāpaplavāṁ ghorāṁ māṁsaśoṇitakardamām ,
mahārathamahādvīpāṁ śaṅkhadundubhinisvanām ,
cakāra mahatīṁ pārtho nadīmuttaraśoṇitām.
18. śaracāpaplavām ghorām
māṃsaśoṇitakardamām mahārathamahādvīpām
śaṅkhadundubhinisvanām cakāra
mahatīm pārthaḥ nadīm uttaraśoṇitām
18. Partha (Arjuna) created a vast, dreadful river, with overflowing blood, having arrows and bows as its floats, flesh and blood as its mire, great chariots as its mighty islands, and echoing with the sounds of conches and drums.
आददानस्य हि शरान्संधाय च विमुञ्चतः ।
विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम् ॥१९॥
19. ādadānasya hi śarānsaṁdhāya ca vimuñcataḥ ,
vikarṣataśca gāṇḍīvaṁ na kiṁciddṛśyate'ntaram.
19. ādadānasya hi śarān saṃdhāya ca vimuñcataḥ
vikarṣataḥ ca gāṇḍīvam na kiṃcit dṛśyate antaram
19. Indeed, as he took the arrows, fixed them, released them, and drew the Gaṇḍīva bow, no interval was perceptible.