महाभारतः
mahābhārataḥ
-
book-6, chapter-16
संजय उवाच ।
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।
न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥१॥
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।
न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥१॥
1. saṁjaya uvāca ,
tvadyukto'yamanupraśno mahārāja yathārhasi ,
na tu duryodhane doṣamimamāsaktumarhasi.
tvadyukto'yamanupraśno mahārāja yathārhasi ,
na tu duryodhane doṣamimamāsaktumarhasi.
1.
sañjaya uvāca | tvat-yuktaḥ ayam anu-praśnaḥ mahārāja
yathā arhasi | na tu duryodhane doṣam imam āsaktum arhasi
yathā arhasi | na tu duryodhane doṣam imam āsaktum arhasi
1.
sañjaya uvāca mahārāja,
ayam anu-praśnaḥ tvat-yuktaḥ yathā arhasi tu duryodhane imam doṣam āsaktum na arhasi
ayam anu-praśnaḥ tvat-yuktaḥ yathā arhasi tu duryodhane imam doṣam āsaktum na arhasi
1.
Sañjaya said, "O great king, this question is certainly appropriate for you, as it is fitting for your stature. However, you should not ascribe this fault to Duryodhana."
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥२॥
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥२॥
2. ya ātmano duścaritādaśubhaṁ prāpnuyānnaraḥ ,
enasā tena nānyaṁ sa upāśaṅkitumarhati.
enasā tena nānyaṁ sa upāśaṅkitumarhati.
2.
yaḥ ātmanaḥ duścaritāt aśubham prāpnuyāt naraḥ
| enasā tena na anyam saḥ upāśaṅkitum arhati
| enasā tena na anyam saḥ upāśaṅkitum arhati
2.
yaḥ naraḥ ātmanaḥ duścaritāt aśubham prāpnuyāt
saḥ tena enasā anyam upāśaṅkitum na arhati
saḥ tena enasā anyam upāśaṅkitum na arhati
2.
If a person (nara) experiences misfortune (aśubha) due to their own evil deeds, that person should not suspect anyone else for that transgression (enas).
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥३॥
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥३॥
3. mahārāja manuṣyeṣu nindyaṁ yaḥ sarvamācaret ,
sa vadhyaḥ sarvalokasya ninditāni samācaran.
sa vadhyaḥ sarvalokasya ninditāni samācaran.
3.
mahārāja manuṣyeṣu nindyam yaḥ sarvam ācaret |
saḥ vadhyaḥ sarva-lokasya ninditāni samācaran
saḥ vadhyaḥ sarva-lokasya ninditāni samācaran
3.
mahārāja,
yaḥ manuṣyeṣu sarvam nindyam ācaret saḥ ninditāni samācaran sarva-lokasya vadhyaḥ
yaḥ manuṣyeṣu sarvam nindyam ācaret saḥ ninditāni samācaran sarva-lokasya vadhyaḥ
3.
O great king, whoever commits all blameworthy acts among people, that person is deserving of death from all humanity, continuing to perform censurable actions.
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥४॥
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥४॥
4. nikāro nikṛtiprajñaiḥ pāṇḍavaistvatpratīkṣayā ,
anubhūtaḥ sahāmātyaiḥ kṣāntaṁ ca suciraṁ vane.
anubhūtaḥ sahāmātyaiḥ kṣāntaṁ ca suciraṁ vane.
4.
nikāraḥ nikṛti-prajñaiḥ pāṇḍavaiḥ tvat-pratīkṣayā
| anubhūtaḥ saha-amātyaiḥ kṣāntam ca su-ciram vane
| anubhūtaḥ saha-amātyaiḥ kṣāntam ca su-ciram vane
4.
nikṛti-prajñaiḥ saha-amātyaiḥ pāṇḍavaiḥ tvat-pratīkṣayā
nikāraḥ anubhūtaḥ ca vane su-ciram kṣāntam
nikāraḥ anubhūtaḥ ca vane su-ciram kṣāntam
4.
Disrespect was experienced by the Paṇḍavas - who are astute in deception - along with their counselors, while they were awaiting your decision. And they endured for a very long time in the forest.
हयानां च गजानां च शूराणां चामितौजसाम् ।
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥५॥
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥५॥
5. hayānāṁ ca gajānāṁ ca śūrāṇāṁ cāmitaujasām ,
pratyakṣaṁ yanmayā dṛṣṭaṁ dṛṣṭaṁ yogabalena ca.
pratyakṣaṁ yanmayā dṛṣṭaṁ dṛṣṭaṁ yogabalena ca.
5.
hayānām ca gajānām ca śūrāṇām ca amitaujasām |
pratyakṣam yat mayā dṛṣṭam dṛṣṭam yogabalena ca
pratyakṣam yat mayā dṛṣṭam dṛṣṭam yogabalena ca
5.
mayā pratyakṣam yat dṛṣṭam ca yogabalena dṛṣṭam
ca amitaujasām hayānām ca gajānām ca śūrāṇām ca
ca amitaujasām hayānām ca gajānām ca śūrāṇām ca
5.
What I have seen with my own eyes, and what I have seen through the power of yoga (yoga), pertaining to the immensely powerful horses, elephants, and warriors (śūra), has all been directly witnessed by me.
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः ।
दिष्टमेतत्पुरा नूनमेवंभावि नराधिप ॥६॥
दिष्टमेतत्पुरा नूनमेवंभावि नराधिप ॥६॥
6. śṛṇu tatpṛthivīpāla mā ca śoke manaḥ kṛthāḥ ,
diṣṭametatpurā nūnamevaṁbhāvi narādhipa.
diṣṭametatpurā nūnamevaṁbhāvi narādhipa.
6.
śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ
| diṣṭam etat purā nūnam evambhāvi narādhipa
| diṣṭam etat purā nūnam evambhāvi narādhipa
6.
pṛthivīpāla tat śṛṇu,
ca manaḥ śoke mā kṛthāḥ narādhipa,
etat diṣṭam purā nūnam evambhāvi
ca manaḥ śoke mā kṛthāḥ narādhipa,
etat diṣṭam purā nūnam evambhāvi
6.
O King (pṛthivīpāla), listen to that, and do not let your mind dwell on sorrow. O ruler of men (narādhipa), this destiny (diṣṭam) was certainly predetermined long ago, it was meant to be this way.
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते ।
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ॥७॥
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ॥७॥
7. namaskṛtvā pituste'haṁ pārāśaryāya dhīmate ,
yasya prasādāddivyaṁ me prāptaṁ jñānamanuttamam.
yasya prasādāddivyaṁ me prāptaṁ jñānamanuttamam.
7.
namaskṛtvā pituḥ te aham pārāśāryāya dhīmate |
yasya prasādāt divyam me prāptam jñānam anuttamam
yasya prasādāt divyam me prāptam jñānam anuttamam
7.
aham te pituḥ dhīmate pārāśāryāya namaskṛtvā
yasya prasādāt me divyam anuttamam jñānam prāptam
yasya prasādāt me divyam anuttamam jñānam prāptam
7.
Having bowed to your wise father, the son of Parāśara (Pārāśarya), it is by his grace (prasāda) that I have received this divine, unsurpassed knowledge (jñāna).
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च ।
परचित्तस्य विज्ञानमतीतानागतस्य च ॥८॥
परचित्तस्य विज्ञानमतीतानागतस्य च ॥८॥
8. dṛṣṭiścātīndriyā rājandūrācchravaṇameva ca ,
paracittasya vijñānamatītānāgatasya ca.
paracittasya vijñānamatītānāgatasya ca.
8.
dṛṣṭiḥ ca atīndriyā rājan dūrāt śravaṇam eva
ca | paracittasya vijñānam atīta anāgatasya ca
ca | paracittasya vijñānam atīta anāgatasya ca
8.
rājan,
atīndriyā dṛṣṭiḥ ca,
dūrāt śravaṇam eva ca,
paracittasya ca atītānāgatasya vijñānam (me prāptam)
atīndriyā dṛṣṭiḥ ca,
dūrāt śravaṇam eva ca,
paracittasya ca atītānāgatasya vijñānam (me prāptam)
8.
O King (rājan), I have obtained transcendent (atīndriyā) vision, and also hearing from afar, and the knowledge (vijñāna) of others' minds (paracitta), as well as of the past and the future.
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा ।
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥९॥
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥९॥
9. vyutthitotpattivijñānamākāśe ca gatiḥ sadā ,
śastrairasaṅgo yuddheṣu varadānānmahātmanaḥ.
śastrairasaṅgo yuddheṣu varadānānmahātmanaḥ.
9.
vyutthitotpattivijñānam ākāśe ca gatiḥ sadā
śastraiḥ asaṅgaḥ yuddheṣu varadānāt mahātmanaḥ
śastraiḥ asaṅgaḥ yuddheṣu varadānāt mahātmanaḥ
9.
mahātmanaḥ varadānāt vyutthitotpattivijñānam
ca ākāśe sadā gatiḥ yuddheṣu śastraiḥ asaṅgaḥ
ca ākāśe sadā gatiḥ yuddheṣu śastraiḥ asaṅgaḥ
9.
Knowledge of the origin and evolution [of things], and the ability to move in the sky always; unimpeded by weapons in battles - these are due to the boon of the great-souled one (ātman).
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् ।
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ॥१०॥
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ॥१०॥
10. śṛṇu me vistareṇedaṁ vicitraṁ paramādbhutam ,
bhāratānāṁ mahadyuddhaṁ yathābhūllomaharṣaṇam.
bhāratānāṁ mahadyuddhaṁ yathābhūllomaharṣaṇam.
10.
śṛṇu me vistareṇa idam vicitram paramādbhutam
bhāratānām mahat yuddham yathā abhūt lomaharṣaṇam
bhāratānām mahat yuddham yathā abhūt lomaharṣaṇam
10.
me vistareṇa idam vicitram paramādbhutam yathā
bhāratānām mahat lomaharṣaṇam yuddham abhūt śṛṇu
bhāratānām mahat lomaharṣaṇam yuddham abhūt śṛṇu
10.
Listen from me in detail to this strange and supremely amazing account of how the great, hair-raising war of the Bharatas occurred.
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः ।
दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥११॥
दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥११॥
11. teṣvanīkeṣu yatteṣu vyūḍheṣu ca vidhānataḥ ,
duryodhano mahārāja duḥśāsanamathābravīt.
duryodhano mahārāja duḥśāsanamathābravīt.
11.
teṣu anīkeṣu yatteṣu vyūḍheṣu ca vidhānataḥ
duryodhanaḥ mahārāja duḥśāsanam atha abravīt
duryodhanaḥ mahārāja duḥśāsanam atha abravīt
11.
mahārāja teṣu yatteṣu ca vidhānataḥ vyūḍheṣu
anīkeṣu atha duryodhanaḥ duḥśāsanam abravīt
anīkeṣu atha duryodhanaḥ duḥśāsanam abravīt
11.
When those armies were diligently prepared and properly arrayed, O great king, Duryodhana then spoke to Duḥśāsana.
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥१२॥
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥१२॥
12. duḥśāsana rathāstūrṇaṁ yujyantāṁ bhīṣmarakṣiṇaḥ ,
anīkāni ca sarvāṇi śīghraṁ tvamanucodaya.
anīkāni ca sarvāṇi śīghraṁ tvamanucodaya.
12.
duḥśāsana rathāḥ tūrṇam yujyantām bhīṣmarakṣiṇaḥ
anīkāni ca sarvāṇi śīghram tvam anucodaya
anīkāni ca sarvāṇi śīghram tvam anucodaya
12.
duḥśāsana bhīṣmarakṣiṇaḥ rathāḥ tūrṇam yujyantām
ca tvam sarvāṇi anīkāni śīghram anucodaya
ca tvam sarvāṇi anīkāni śīghram anucodaya
12.
O Duḥśāsana, let the chariots that protect Bhishma be quickly prepared. And you, swiftly command all the divisions.
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः ।
पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥१३॥
पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥१३॥
13. ayaṁ mā samanuprāpto varṣapūgābhicintitaḥ ,
pāṇḍavānāṁ sasainyānāṁ kurūṇāṁ ca samāgamaḥ.
pāṇḍavānāṁ sasainyānāṁ kurūṇāṁ ca samāgamaḥ.
13.
ayam mā samanuprāptaḥ varṣapūgābhicintitaḥ
pāṇḍavānām sasainyānām kurūṇām ca samāgamaḥ
pāṇḍavānām sasainyānām kurūṇām ca samāgamaḥ
13.
varṣapūgābhicintitaḥ pāṇḍavānām sasainyānām
kurūṇām ca ayam samāgamaḥ mā samanuprāptaḥ
kurūṇām ca ayam samāgamaḥ mā samanuprāptaḥ
13.
This assembly of the Pāṇḍavas with their armies and the Kurus, which I have anticipated for many years, has now come upon me.
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् ।
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥१४॥
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥१४॥
14. nātaḥ kāryatamaṁ manye raṇe bhīṣmasya rakṣaṇāt ,
hanyādgupto hyasau pārthānsomakāṁśca sasṛñjayān.
hanyādgupto hyasau pārthānsomakāṁśca sasṛñjayān.
14.
na ataḥ kāryatamam manye raṇe bhīṣmasya rakṣaṇāt
hanyāt guptaḥ hi asau pārthān somakān ca sasṛñjayān
hanyāt guptaḥ hi asau pārthān somakān ca sasṛñjayān
14.
ataḥ raṇe bhīṣmasya rakṣaṇāt kāryatamam na manye hi
guptaḥ asau pārthān somakān sasṛñjayān ca hanyāt
guptaḥ asau pārthān somakān sasṛñjayān ca hanyāt
14.
I believe there is no more critical task than protecting Bhīṣma in battle. For, if he is safeguarded, he would indeed kill the Pāṇḍavas, along with the Somakas and the Sṛñjayas.
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥१५॥
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥१५॥
15. abravīcca viśuddhātmā nāhaṁ hanyāṁ śikhaṇḍinam ,
śrūyate strī hyasau pūrvaṁ tasmādvarjyo raṇe mama.
śrūyate strī hyasau pūrvaṁ tasmādvarjyo raṇe mama.
15.
abravīt ca viśuddhātmā na aham hanyām śikhaṇḍinam
śrūyate strī hi asau pūrvam tasmāt varjyaḥ raṇe mama
śrūyate strī hi asau pūrvam tasmāt varjyaḥ raṇe mama
15.
ca viśuddhātmā abravīt aham śikhaṇḍinam na hanyām hi
asau pūrvam strī śrūyate tasmāt raṇe mama varjyaḥ
asau pūrvam strī śrūyate tasmāt raṇe mama varjyaḥ
15.
And Bhīṣma, the pure-souled one, declared, 'I will not kill Śikhaṇḍin. It is said that he was formerly a woman; therefore, he is to be avoided by me in combat.'
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः ।
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥१६॥
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥१६॥
16. tasmādbhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ ,
śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ.
śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ.
16.
tasmāt bhīṣmaḥ rakṣitavyaḥ viśeṣeṇa iti me matiḥ
śikhaṇḍinaḥ vadhe yattāḥ sarve tiṣṭhantu māmakāḥ
śikhaṇḍinaḥ vadhe yattāḥ sarve tiṣṭhantu māmakāḥ
16.
tasmāt bhīṣmaḥ viśeṣeṇa rakṣitavyaḥ iti me matiḥ
śikhaṇḍinaḥ vadhe sarve māmakāḥ yattāḥ tiṣṭhantu
śikhaṇḍinaḥ vadhe sarve māmakāḥ yattāḥ tiṣṭhantu
16.
Therefore, Bhīṣma must be protected with special care; this is my firm opinion. Let all my men be intent on the slaying of Śikhaṇḍin.
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः ।
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ॥१७॥
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ॥१७॥
17. tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ ,
sarvaśastrāstrakuśalāste rakṣantu pitāmaham.
sarvaśastrāstrakuśalāste rakṣantu pitāmaham.
17.
tathā prācyāḥ pratīcyāḥ ca dākṣiṇātyottarāpathāḥ
sarvaśastrāstrakusalāḥ te rakṣantu pitāmaham
sarvaśastrāstrakusalāḥ te rakṣantu pitāmaham
17.
tathā prācyāḥ pratīcyāḥ ca dākṣiṇātyottarāpathāḥ
sarvaśastrāstrakusalāḥ te pitāmaham rakṣantu
sarvaśastrāstrakusalāḥ te pitāmaham rakṣantu
17.
Likewise, may the Easterners, Westerners, Southerners, and Northerners, who are skilled in all weapons and missiles, protect the grandfather (Bhishma).
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् ।
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥१८॥
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥१८॥
18. arakṣyamāṇaṁ hi vṛko hanyātsiṁhaṁ mahābalam ,
mā siṁhaṁ jambukeneva ghātayāmaḥ śikhaṇḍinā.
mā siṁhaṁ jambukeneva ghātayāmaḥ śikhaṇḍinā.
18.
arakṣyamāṇam hi vṛkaḥ hanyāt siṃham mahābalam
mā siṃham jambukena iva ghātayāmaḥ śikhaṇḍinā
mā siṃham jambukena iva ghātayāmaḥ śikhaṇḍinā
18.
hi vṛkaḥ arakṣyamāṇam mahābalam siṃham hanyāt
mā siṃham jambukena iva śikhaṇḍinā ghātayāmaḥ
mā siṃham jambukena iva śikhaṇḍinā ghātayāmaḥ
18.
Indeed, a wolf might kill even a mighty lion if it were unprotected. Therefore, let us not allow the lion (Bhishma) to be killed by Shikhandin, as if by a jackal.
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥१९॥
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥१९॥
19. vāmaṁ cakraṁ yudhāmanyuruttamaujāśca dakṣiṇam ,
goptārau phalgunasyaitau phalguno'pi śikhaṇḍinaḥ.
goptārau phalgunasyaitau phalguno'pi śikhaṇḍinaḥ.
19.
vāmam cakram yudhāmanyuḥ uttamaujāḥ ca dakṣiṇam
goptārau phalgunasya etau phalgunaḥ api śikhaṇḍinaḥ
goptārau phalgunasya etau phalgunaḥ api śikhaṇḍinaḥ
19.
yudhāmanyuḥ vāmam cakram uttamaujāḥ ca dakṣiṇam
etau phalgunasya goptārau phalgunaḥ api śikhaṇḍinaḥ
etau phalgunasya goptārau phalgunaḥ api śikhaṇḍinaḥ
19.
Yudhamanyu will guard the left flank, and Uttamaujas the right. These two will be Arjuna's protectors, and Arjuna, in turn, will protect Shikhandin.
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः ।
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥२०॥
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥२०॥
20. saṁrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ ,
yathā na hanyādgāṅgeyaṁ duḥśāsana tathā kuru.
yathā na hanyādgāṅgeyaṁ duḥśāsana tathā kuru.
20.
saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ
yathā na hanyāt gāṅgeyam duḥśāsana tathā kuru
yathā na hanyāt gāṅgeyam duḥśāsana tathā kuru
20.
duḥśāsana,
tathā kuru yathā pārthena saṃrakṣyamāṇaḥ ca bhīṣmeṇa vivarjitaḥ gāṅgeyam na hanyāt
tathā kuru yathā pārthena saṃrakṣyamāṇaḥ ca bhīṣmeṇa vivarjitaḥ gāṅgeyam na hanyāt
20.
O Duhshasana, act in such a way that [Shikhandin], who is being protected by Partha (Arjuna) and also being avoided by Bhishma, does not kill the son of Ganga (Bhishma).
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् ।
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥२१॥
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥२१॥
21. tato rajanyāṁ vyuṣṭāyāṁ śabdaḥ samabhavanmahān ,
krośatāṁ bhūmipālānāṁ yujyatāṁ yujyatāmiti.
krośatāṁ bhūmipālānāṁ yujyatāṁ yujyatāmiti.
21.
tataḥ rajanyām vyuṣṭāyām śabdaḥ samabhavat mahān
krośatām bhūmipālānām yujyatām yujyatām iti
krośatām bhūmipālānām yujyatām yujyatām iti
21.
rajanyām vyuṣṭāyām tataḥ mahān śabdaḥ samabhavat
krośatām bhūmipālānām yujyatām yujyatām iti
krośatām bhūmipālānām yujyatām yujyatām iti
21.
Then, as the night was breaking, a great clamor arose as the kings shouted, "Let them be yoked! Let them be yoked!"
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत ।
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥२२॥
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥२२॥
22. śaṅkhadundubhinirghoṣaiḥ siṁhanādaiśca bhārata ,
hayaheṣitaśabdaiśca rathanemisvanaistathā.
hayaheṣitaśabdaiśca rathanemisvanaistathā.
22.
śaṅkhadundubhinirghoṣaiḥ siṃhanādaiḥ ca bhārata
hayaheṣitaśabdaiḥ ca rathanemisvanaiḥ tathā
hayaheṣitaśabdaiḥ ca rathanemisvanaiḥ tathā
22.
bhārata śaṅkhadundubhinirghoṣaiḥ ca siṃhanādaiḥ
ca hayaheṣitaśabdaiḥ tathā rathanemisvanaiḥ
ca hayaheṣitaśabdaiḥ tathā rathanemisvanaiḥ
22.
And, O Bhārata, (it was filled) with the clamor of conch shells and kettledrums, with leonine roars, with the neighing of horses, and with the rumbling sounds of chariot wheels.
गजानां बृंहतां चैव योधानां चाभिगर्जताम् ।
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥२३॥
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥२३॥
23. gajānāṁ bṛṁhatāṁ caiva yodhānāṁ cābhigarjatām ,
kṣveḍitāsphoṭitotkruṣṭaistumulaṁ sarvato'bhavat.
kṣveḍitāsphoṭitotkruṣṭaistumulaṁ sarvato'bhavat.
23.
gajānām bṛṃhatām ca eva yodhānām ca abhigarjatām
kṣveḍitaāsphoṭitotkruṣṭaiḥ tumulam sarvataḥ abhavat
kṣveḍitaāsphoṭitotkruṣṭaiḥ tumulam sarvataḥ abhavat
23.
gajānām bṛṃhatām ca eva yodhānām ca abhigarjatām
kṣveḍitaāsphoṭitotkruṣṭaiḥ sarvataḥ tumulam abhavat
kṣveḍitaāsphoṭitotkruṣṭaiḥ sarvataḥ tumulam abhavat
23.
And indeed, from the trumpeting of elephants and the roaring of warriors, with battle cries, arm-slaps, and yells, a tumultuous clamor arose all around.
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः ।
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ।
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥२४॥
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ।
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥२४॥
24. udatiṣṭhanmahārāja sarvaṁ yuktamaśeṣataḥ ,
sūryodaye mahatsainyaṁ kurupāṇḍavasenayoḥ ,
tava rājendra putrāṇāṁ pāṇḍavānāṁ tathaiva ca.
sūryodaye mahatsainyaṁ kurupāṇḍavasenayoḥ ,
tava rājendra putrāṇāṁ pāṇḍavānāṁ tathaiva ca.
24.
udatiṣṭhan mahārāja sarvam yuktam
aśeṣataḥ sūrya udaye mahat sainyam
kurupāṇḍavasenayoḥ tava rājendra
putrāṇām pāṇḍavānām tathā eva ca
aśeṣataḥ sūrya udaye mahat sainyam
kurupāṇḍavasenayoḥ tava rājendra
putrāṇām pāṇḍavānām tathā eva ca
24.
mahārāja rājendra sūrya udaye sarvam
aśeṣataḥ yuktam mahat sainyam
udatiṣṭhan kurupāṇḍavasenayoḥ tava
putrāṇām tathā eva ca pāṇḍavānām
aśeṣataḥ yuktam mahat sainyam
udatiṣṭhan kurupāṇḍavasenayoḥ tava
putrāṇām tathā eva ca pāṇḍavānām
24.
O great king (Mahārāja), at sunrise, the entire vast army of the Kurus and Pāṇḍavas, which comprised your sons' forces and likewise those of the Pāṇḍavas, stood up, fully and completely prepared, O chief of kings (Rājendra).
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः ।
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥२५॥
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥२५॥
25. tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ ,
vibhrājamānā dṛśyante meghā iva savidyutaḥ.
vibhrājamānā dṛśyante meghā iva savidyutaḥ.
25.
tatra nāgāḥ rathāḥ ca eva jāmbūnada-pariṣkṛtāḥ
vibhrājamānāḥ dṛśyante meghāḥ iva savidyutaḥ
vibhrājamānāḥ dṛśyante meghāḥ iva savidyutaḥ
25.
tatra jāmbūnada-pariṣkṛtāḥ nāgāḥ ca rathāḥ eva
savidyutaḥ meghāḥ iva vibhrājamānāḥ dṛśyante
savidyutaḥ meghāḥ iva vibhrājamānāḥ dṛśyante
25.
There, elephants (nāga) and chariots, adorned with gold, were seen shining brightly, like clouds accompanied by lightning.
रथानीकान्यदृश्यन्त नगराणीव भूरिशः ।
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥२६॥
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥२६॥
26. rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ ,
atīva śuśubhe tatra pitā te pūrṇacandravat.
atīva śuśubhe tatra pitā te pūrṇacandravat.
26.
ratha-anīkāni adṛśyanta nagarāṇi iva bhūriśaḥ
atīva śuśubhe tatra pitā te pūrṇa-candravat
atīva śuśubhe tatra pitā te pūrṇa-candravat
26.
bhūriśaḥ ratha-anīkāni nagarāṇi iva adṛśyanta
tatra te pitā pūrṇa-candravat atīva śuśubhe
tatra te pitā pūrṇa-candravat atīva śuśubhe
26.
Numerous divisions of chariots were seen, resembling cities. There, your father shone exceptionally brightly, like the full moon.
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः ।
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ॥२७॥
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ॥२७॥
27. dhanurbhirṛṣṭibhiḥ khaḍgairgadābhiḥ śaktitomaraiḥ ,
yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ.
yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ.
27.
dhanurbhiḥ ṛṣṭibhiḥ khaḍgaiḥ gadābhiḥ śakti-tomaraiḥ
yodhāḥ praharaṇaiḥ śubhraiḥ sveṣu anīkeṣu avasthitāḥ
yodhāḥ praharaṇaiḥ śubhraiḥ sveṣu anīkeṣu avasthitāḥ
27.
yodhāḥ dhanurbhiḥ ṛṣṭibhiḥ khaḍgaiḥ gadābhiḥ śakti-tomaraiḥ
śubhraiḥ praharaṇaiḥ sveṣu anīkeṣu avasthitāḥ
śubhraiḥ praharaṇaiḥ sveṣu anīkeṣu avasthitāḥ
27.
Warriors, equipped with shining weapons like bows, spears, swords, maces, and javelins, stood positioned in their respective divisions.
गजा रथाः पदाताश्च तुरगाश्च विशां पते ।
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥२८॥
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥२८॥
28. gajā rathāḥ padātāśca turagāśca viśāṁ pate ,
vyatiṣṭhanvāgurākārāḥ śataśo'tha sahasraśaḥ.
vyatiṣṭhanvāgurākārāḥ śataśo'tha sahasraśaḥ.
28.
gajāḥ rathāḥ padātāḥ ca turagāḥ ca viśām pate
vyatiṣṭhan vāgurā-ākārāḥ śataśaḥ atha sahasraśaḥ
vyatiṣṭhan vāgurā-ākārāḥ śataśaḥ atha sahasraśaḥ
28.
viśām pate gajāḥ rathāḥ padātāḥ ca turagāḥ ca
vāgurā-ākārāḥ śataśaḥ atha sahasraśaḥ vyatiṣṭhan
vāgurā-ākārāḥ śataśaḥ atha sahasraśaḥ vyatiṣṭhan
28.
O lord of the people (viśāṃ pate), elephants, chariots, foot soldiers, and horses stood, forming arrangements like nets (vāgurākāra), by hundreds and then by thousands.
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः ।
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥२९॥
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥२९॥
29. dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ ,
sveṣāṁ caiva pareṣāṁ ca dyutimantaḥ sahasraśaḥ.
sveṣāṁ caiva pareṣāṁ ca dyutimantaḥ sahasraśaḥ.
29.
dhvajāḥ bahuvidhākārāḥ vyadṛśyanta samucchritāḥ
sveṣām ca eva pareṣām ca dyutimantaḥ sahasraśaḥ
sveṣām ca eva pareṣām ca dyutimantaḥ sahasraśaḥ
29.
sahasraśaḥ dyutimantaḥ bahuvidhākārāḥ dhvajāḥ
sveṣām ca eva pareṣām ca samucchritāḥ vyadṛśyanta
sveṣām ca eva pareṣām ca samucchritāḥ vyadṛśyanta
29.
Thousands of shining banners of many different forms, belonging to both their own side and the opposing side, were seen hoisted high.
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः ।
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ॥३०॥
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ॥३०॥
30. kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ ,
arciṣmanto vyarocanta dhvajā rājñāṁ sahasraśaḥ.
arciṣmanto vyarocanta dhvajā rājñāṁ sahasraśaḥ.
30.
kāñcanāḥ maṇicitrāṅgāḥ jvalantaḥ iva pāvakāḥ
arciṣmantaḥ vyarocanta dhvajāḥ rājñām sahasraśaḥ
arciṣmantaḥ vyarocanta dhvajāḥ rājñām sahasraśaḥ
30.
sahasraśaḥ rājñām kāñcanāḥ maṇicitrāṅgāḥ jvalantaḥ
iva pāvakāḥ arciṣmantaḥ dhvajāḥ vyarocanta
iva pāvakāḥ arciṣmantaḥ dhvajāḥ vyarocanta
30.
Thousands of golden, jewel-adorned banners, blazing like fires and radiating brilliance, shone forth for the kings.
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ।
संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ॥३१॥
संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ॥३१॥
31. mahendraketavaḥ śubhrā mahendrasadaneṣviva ,
saṁnaddhāsteṣu te vīrā dadṛśuryuddhakāṅkṣiṇaḥ.
saṁnaddhāsteṣu te vīrā dadṛśuryuddhakāṅkṣiṇaḥ.
31.
mahendraketavaḥ śubhrāḥ mahendrasadaneṣu iva
sannaddhāḥ teṣu te vīrāḥ dadṛśuḥ yuddhakāṅkṣiṇaḥ
sannaddhāḥ teṣu te vīrāḥ dadṛśuḥ yuddhakāṅkṣiṇaḥ
31.
śubhrāḥ mahendraketavaḥ mahendrasadaneṣu iva
teṣu sannaddhāḥ yuddhakāṅkṣiṇaḥ te vīrāḥ dadṛśuḥ
teṣu sannaddhāḥ yuddhakāṅkṣiṇaḥ te vīrāḥ dadṛśuḥ
31.
These bright banners resembled those of the great Indra in his celestial abodes. Among them (the banners), those warriors, eager for battle and fully equipped, were seen.
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः ।
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥३२॥
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥३२॥
32. udyatairāyudhaiścitrāstalabaddhāḥ kalāpinaḥ ,
ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ.
ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ.
32.
udyataiḥ āyudhaiḥ citrāḥ talabaddhāḥ kalāpinaḥ
ṛṣabhākṣāḥ manuṣyendrāḥ camūmukhagatāḥ babhuḥ
ṛṣabhākṣāḥ manuṣyendrāḥ camūmukhagatāḥ babhuḥ
32.
udyataiḥ āyudhaiḥ citrāḥ talabaddhāḥ kalāpinaḥ
ṛṣabhākṣāḥ camūmukhagatāḥ manuṣyendrāḥ babhuḥ
ṛṣabhākṣāḥ camūmukhagatāḥ manuṣyendrāḥ babhuḥ
32.
The chiefs among men, with weapons raised, strikingly adorned, wearing arm-guards and quivers, with powerful, bull-like eyes, shone brilliantly as they stood at the forefront of the army.
शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः ।
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ॥३३॥
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ॥३३॥
33. śakuniḥ saubalaḥ śalyaḥ saindhavo'tha jayadrathaḥ ,
vindānuvindāvāvantyau kāmbojaśca sudakṣiṇaḥ.
vindānuvindāvāvantyau kāmbojaśca sudakṣiṇaḥ.
33.
śakuniḥ saubalaḥ śalyaḥ saindhavaḥ atha jayadrathaḥ
vindānuvindau āvantyau kāmbojaḥ ca sudakṣiṇaḥ
vindānuvindau āvantyau kāmbojaḥ ca sudakṣiṇaḥ
33.
śakuniḥ saubalaḥ śalyaḥ saindhavaḥ jayadrathaḥ
atha vindānuvindau āvantyau kāmbojaḥ sudakṣiṇaḥ ca
atha vindānuvindau āvantyau kāmbojaḥ sudakṣiṇaḥ ca
33.
Shakuni, the son of Subala, Shalya, Jayadratha (the king of Sindhu), Vinda and Anuvinda from Avanti, and Sudakshina, the ruler of Kamboja, are present.
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः ।
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥३४॥
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥३४॥
34. śrutāyudhaśca kāliṅgo jayatsenaśca pārthivaḥ ,
bṛhadbalaśca kauśalyaḥ kṛtavarmā ca sātvataḥ.
bṛhadbalaśca kauśalyaḥ kṛtavarmā ca sātvataḥ.
34.
śrutāyudhaḥ ca kāliṅgaḥ jayatsenaḥ ca pārthivaḥ
bṛhadbalaḥ ca kauśalyaḥ kṛtavarmā ca sātvataḥ
bṛhadbalaḥ ca kauśalyaḥ kṛtavarmā ca sātvataḥ
34.
śrutāyudhaḥ kāliṅgaḥ ca jayatsenaḥ pārthivaḥ ca
bṛhadbalaḥ kauśalyaḥ ca kṛtavarmā sātvataḥ ca
bṛhadbalaḥ kauśalyaḥ ca kṛtavarmā sātvataḥ ca
34.
Also present are Shrutayudha, the king of Kalinga, and Jayatsena, a ruler; Brihadbala, the king of Kosala, and Kritavarma of the Satvata clan.
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः ।
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥३५॥
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥३५॥
35. daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ ,
akṣauhiṇīnāṁ patayo yajvāno bhūridakṣiṇāḥ.
akṣauhiṇīnāṁ patayo yajvāno bhūridakṣiṇāḥ.
35.
daśa ete puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ
akṣauhiṇīnām patayaḥ yajvānaḥ bhūridakṣiṇāḥ
akṣauhiṇīnām patayaḥ yajvānaḥ bhūridakṣiṇāḥ
35.
daśa ete puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ
akṣauhiṇīnām patayaḥ yajvānaḥ bhūridakṣiṇāḥ
akṣauhiṇīnām patayaḥ yajvānaḥ bhūridakṣiṇāḥ
35.
These ten tiger-like men (puruṣavyāghrāḥ) are brave warriors whose arms resemble iron maces. They are commanders of akṣauhiṇīs, performers of (yajña) sacrifices, and givers of abundant (dakṣiṇā) gifts.
एते चान्ये च बहवो दुर्योधनवशानुगाः ।
राजानो राजपुत्राश्च नीतिमन्तो महाबलाः ॥३६॥
राजानो राजपुत्राश्च नीतिमन्तो महाबलाः ॥३६॥
36. ete cānye ca bahavo duryodhanavaśānugāḥ ,
rājāno rājaputrāśca nītimanto mahābalāḥ.
rājāno rājaputrāśca nītimanto mahābalāḥ.
36.
ete ca anye ca bahavaḥ duryodhanavaśānugāḥ
rājānaḥ rājaputrāḥ ca nītimantaḥ mahābalāḥ
rājānaḥ rājaputrāḥ ca nītimantaḥ mahābalāḥ
36.
ete ca anye ca bahavaḥ rājānaḥ rājaputrāḥ
ca duryodhanavaśānugāḥ nītimantaḥ mahābalāḥ
ca duryodhanavaśānugāḥ nītimantaḥ mahābalāḥ
36.
These, and many other kings and princes, who are wise, immensely powerful, and devoted to Duryodhana's will, are also present.
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः ।
बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ॥३७॥
बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ॥३७॥
37. saṁnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ ,
baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ.
baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ.
37.
sannaddhāḥ samadṛśyanta sveṣu anīkeṣu avasthitāḥ
baddhakṛṣṇājināḥ sarve dhvajinaḥ muñjamālinaḥ
baddhakṛṣṇājināḥ sarve dhvajinaḥ muñjamālinaḥ
37.
sarve sannaddhāḥ baddhakṛṣṇājināḥ dhvajinaḥ
muñjamālinaḥ sveṣu anīkeṣu avasthitāḥ samadṛśyanta
muñjamālinaḥ sveṣu anīkeṣu avasthitāḥ samadṛśyanta
37.
All of them, ready for battle, were seen stationed in their own divisions, having tied on black antelope skins, carrying their banners, and adorned with muñja grass garlands.
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः ।
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥३८॥
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥३८॥
38. sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ ,
samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ.
samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ.
38.
sṛṣṭāḥ duryodhanasya arthe brahmalokāya dīkṣitāḥ
samṛddhāḥ daśa vāhinyaḥ parigṛhya vyavasthitāḥ
samṛddhāḥ daśa vāhinyaḥ parigṛhya vyavasthitāḥ
38.
duryodhanasya arthe brahmalokāya dīkṣitāḥ sṛṣṭāḥ
daśa samṛddhāḥ vāhinyaḥ parigṛhya vyavasthitāḥ
daśa samṛddhāḥ vāhinyaḥ parigṛhya vyavasthitāḥ
38.
The ten well-equipped divisions, created for Duryodhana's sake, dedicated to attaining the world of Brahmā (brahmaloka), were arrayed and positioned.
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः ।
अग्रतः सर्वसैन्यानां यत्र शांतनवोऽग्रणीः ॥३९॥
अग्रतः सर्वसैन्यानां यत्र शांतनवोऽग्रणीः ॥३९॥
39. ekādaśī dhārtarāṣṭrī kauravāṇāṁ mahācamūḥ ,
agrataḥ sarvasainyānāṁ yatra śāṁtanavo'graṇīḥ.
agrataḥ sarvasainyānāṁ yatra śāṁtanavo'graṇīḥ.
39.
ekādaśī dhārtarāṣṭrī kauravāṇām mahācamūḥ
agrataḥ sarvasainyānām yatra śāṃtanavaḥ agraṇīḥ
agrataḥ sarvasainyānām yatra śāṃtanavaḥ agraṇīḥ
39.
kauravāṇām dhārtarāṣṭrī ekādaśī mahācamūḥ
yatra śāṃtanavaḥ agraṇīḥ sarvasainyānām agrataḥ
yatra śāṃtanavaḥ agraṇīḥ sarvasainyānām agrataḥ
39.
The eleventh great army, Dhṛtarāṣṭra's (dhārtarāṣṭrī), belonging to the Kauravas, was positioned at the forefront of all the armies, with Bhīṣma (śāṃtanava), the son of Śantanu, as its leader.
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् ।
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥४०॥
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥४०॥
40. śvetoṣṇīṣaṁ śvetahayaṁ śvetavarmāṇamacyutam ,
apaśyāma mahārāja bhīṣmaṁ candramivoditam.
apaśyāma mahārāja bhīṣmaṁ candramivoditam.
40.
śvetoṣṇīṣam śvetahayam śvetavarmāṇam acyutam
apaśyāma mahārāja bhīṣmam candram iva uditam
apaśyāma mahārāja bhīṣmam candram iva uditam
40.
mahārāja śvetoṣṇīṣam śvetahayam śvetavarmāṇam
acyutam bhīṣmam candram iva uditam apaśyāma
acyutam bhīṣmam candram iva uditam apaśyāma
40.
O great King (Mahārāja), we saw Bhīṣma, wearing a white turban, with white horses, clad in white armor, steadfast and unfailing (acyuta), shining like the risen moon.
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् ।
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥४१॥
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥४१॥
41. hematāladhvajaṁ bhīṣmaṁ rājate syandane sthitam ,
śvetābhra iva tīkṣṇāṁśuṁ dadṛśuḥ kurupāṇḍavāḥ.
śvetābhra iva tīkṣṇāṁśuṁ dadṛśuḥ kurupāṇḍavāḥ.
41.
hema-tāla-dhvajam bhīṣmam rājate syandane sthitam
śvetābhra iva tīkṣṇāṃśum dadṛśuḥ kuru-pāṇḍavāḥ
śvetābhra iva tīkṣṇāṃśum dadṛśuḥ kuru-pāṇḍavāḥ
41.
kuru-pāṇḍavāḥ syandane sthitam hema-tāla-dhvajam
bhīṣmam śvetābhra iva tīkṣṇāṃśum rājate dadṛśuḥ
bhīṣmam śvetābhra iva tīkṣṇāṃśum rājate dadṛśuḥ
41.
The Kurus and Pandavas saw Bhishma, who, standing in his chariot adorned with a golden palm tree (hema-tāla) banner, shone brilliantly like a white cloud (śvetābhrā) and like the sharp-rayed sun (tīkṣṇāṃśu).
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः ।
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥४२॥
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥४२॥
42. dṛṣṭvā camūmukhe bhīṣmaṁ samakampanta pāṇḍavāḥ ,
sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ.
sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ.
42.
dṛṣṭvā camūmukhe bhīṣmam samakampanta pāṇḍavāḥ
sṛñjayāḥ ca maheṣvāsāḥ dhṛṣṭadyumna-purōgamāḥ
sṛñjayāḥ ca maheṣvāsāḥ dhṛṣṭadyumna-purōgamāḥ
42.
camūmukhe bhīṣmam dṛṣṭvā pāṇḍavāḥ ca
dhṛṣṭadyumna-purōgamāḥ maheṣvāsāḥ sṛñjayāḥ samakampanta
dhṛṣṭadyumna-purōgamāḥ maheṣvāsāḥ sṛñjayāḥ samakampanta
42.
Having seen Bhishma at the vanguard of the army, the Pandavas, and the great archer (maheṣvāsa) Srinjayas led by Dhrishtadyumna, all trembled.
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ।
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥४३॥
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥४३॥
43. jṛmbhamāṇaṁ mahāsiṁhaṁ dṛṣṭvā kṣudramṛgā yathā ,
dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ.
dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ.
43.
jṛmbhamāṇam mahāsiṃham dṛṣṭvā kṣudramṛgāḥ yathā
dhṛṣṭadyumna-mukhāḥ sarve samudvivijire muhuḥ
dhṛṣṭadyumna-mukhāḥ sarve samudvivijire muhuḥ
43.
yathā kṣudramṛgāḥ jṛmbhamāṇam mahāsiṃham dṛṣṭvā,
tathā sarve dhṛṣṭadyumna-mukhāḥ muhuḥ samudvivijire
tathā sarve dhṛṣṭadyumna-mukhāḥ muhuḥ samudvivijire
43.
Just as small deer (kṣudramṛga) tremble upon seeing a great lion (mahāsiṃha) roaring, so too all those led by Dhrishtadyumna were greatly terrified again and again.
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत ।
पाण्डवानां तथा सप्त महापुरुषपालिताः ॥४४॥
पाण्डवानां तथा सप्त महापुरुषपालिताः ॥४४॥
44. ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata ,
pāṇḍavānāṁ tathā sapta mahāpuruṣapālitāḥ.
pāṇḍavānāṁ tathā sapta mahāpuruṣapālitāḥ.
44.
ekādaśa etāḥ śrī-juṣṭāḥ vāhinyaḥ tava bhārata
pāṇḍavānām tathā sapta mahāpuruṣa-pālitāḥ
pāṇḍavānām tathā sapta mahāpuruṣa-pālitāḥ
44.
bhārata,
etāḥ ekādaśa śrī-juṣṭāḥ vāhinyaḥ tava (santi).
tathā pāṇḍavānām sapta (vāhinyaḥ) mahāpuruṣa-pālitāḥ (santi)
etāḥ ekādaśa śrī-juṣṭāḥ vāhinyaḥ tava (santi).
tathā pāṇḍavānām sapta (vāhinyaḥ) mahāpuruṣa-pālitāḥ (santi)
44.
O descendant of Bharata (bhārata), these eleven glorious (śrījuṣṭa) army divisions belong to you. Similarly, the Pandavas have seven (divisions), which are commanded by great men (mahāpuruṣa).
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ।
युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥४५॥
युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥४५॥
45. unmattamakarāvartau mahāgrāhasamākulau ,
yugānte samupetau dvau dṛśyete sāgarāviva.
yugānte samupetau dvau dṛśyete sāgarāviva.
45.
unmattamakarāvartau mahāgrāhasamākulau
yugānte samupetau dvau dṛśyete sāgarau iva
yugānte samupetau dvau dṛśyete sāgarau iva
45.
dvau unmattamakarāvartau mahāgrāhasamākulau
yugānte samupetau sāgarau iva dṛśyete
yugānte samupetau sāgarau iva dṛśyete
45.
They both appear like two oceans – tumultuous with frenzied crocodiles creating whirlpools and teeming with mighty aquatic monsters – that have converged at the end of a cosmic age.
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः ।
अनीकानां समेतानां समवायस्तथाविधः ॥४६॥
अनीकानां समेतानां समवायस्तथाविधः ॥४६॥
46. naiva nastādṛśo rājandṛṣṭapūrvo na ca śrutaḥ ,
anīkānāṁ sametānāṁ samavāyastathāvidhaḥ.
anīkānāṁ sametānāṁ samavāyastathāvidhaḥ.
46.
na eva naḥ tādṛśaḥ rājan dṛṣṭapūrvaḥ na ca
śrutaḥ anīkānām sametānām samavāyaḥ tathāvidhaḥ
śrutaḥ anīkānām sametānām samavāyaḥ tathāvidhaḥ
46.
rājan,
naḥ tādṛśaḥ tathāvidhaḥ anīkānām sametānām samavāyaḥ dṛṣṭapūrvaḥ na eva,
ca śrutaḥ na
naḥ tādṛśaḥ tathāvidhaḥ anīkānām sametānām samavāyaḥ dṛṣṭapūrvaḥ na eva,
ca śrutaḥ na
46.
O King, we have never before seen nor heard of such an immense gathering of assembled armies.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16 (current chapter)
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47