महाभारतः
mahābhārataḥ
-
book-6, chapter-87
धृतराष्ट्र उवाच ।
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय ॥१॥
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
irāvantaṁ tu nihataṁ dṛṣṭvā pārthā mahārathāḥ ,
saṁgrāme kimakurvanta tanmamācakṣva saṁjaya.
irāvantaṁ tu nihataṁ dṛṣṭvā pārthā mahārathāḥ ,
saṁgrāme kimakurvanta tanmamācakṣva saṁjaya.
1.
dhṛtarāṣṭraḥ uvāca irāvantaṃ tu nihataṃ dṛṣṭvā pārthāḥ
mahārathāḥ saṅgrāme kim akurvanta tat mama ācakṣva saṃjaya
mahārathāḥ saṅgrāme kim akurvanta tat mama ācakṣva saṃjaya
1.
dhṛtarāṣṭraḥ uvāca saṃjaya,
irāvantaṃ tu nihataṃ dṛṣṭvā,
saṅgrāme mahārathāḥ pārthāḥ kim akurvanta,
tat mama ācakṣva.
irāvantaṃ tu nihataṃ dṛṣṭvā,
saṅgrāme mahārathāḥ pārthāḥ kim akurvanta,
tat mama ācakṣva.
1.
Dhṛtarāṣṭra said: "Saṃjaya, tell me what the great charioteer Pārthas did in battle after seeing Irāvān killed."
संजय उवाच ।
इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः ।
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥२॥
इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः ।
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥२॥
2. saṁjaya uvāca ,
irāvantaṁ tu nihataṁ saṁgrāme vīkṣya rākṣasaḥ ,
vyanadatsumahānādaṁ bhaimasenirghaṭotkacaḥ.
irāvantaṁ tu nihataṁ saṁgrāme vīkṣya rākṣasaḥ ,
vyanadatsumahānādaṁ bhaimasenirghaṭotkacaḥ.
2.
saṃjayaḥ uvāca irāvantaṃ tu nihataṃ saṅgrāme vīkṣya
rākṣasaḥ vyanadat sumahānādaṃ bhaimaseniḥ ghaṭotkacaḥ
rākṣasaḥ vyanadat sumahānādaṃ bhaimaseniḥ ghaṭotkacaḥ
2.
saṃjayaḥ uvāca saṅgrāme nihataṃ tu irāvantaṃ vīkṣya,
rākṣasaḥ bhaimaseniḥ ghaṭotkacaḥ sumahānādaṃ vyanadat.
rākṣasaḥ bhaimaseniḥ ghaṭotkacaḥ sumahānādaṃ vyanadat.
2.
Saṃjaya said: "Having indeed seen Irāvān killed in battle, the demon Ghaṭotkaca, son of Bhīmasena, roared a tremendous roar."
नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।
सपर्वतवना राजंश्चचाल सुभृशं तदा ।
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥३॥
सपर्वतवना राजंश्चचाल सुभृशं तदा ।
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥३॥
3. nadatastasya śabdena pṛthivī sāgarāmbarā ,
saparvatavanā rājaṁścacāla subhṛśaṁ tadā ,
antarikṣaṁ diśaścaiva sarvāśca pradiśastathā.
saparvatavanā rājaṁścacāla subhṛśaṁ tadā ,
antarikṣaṁ diśaścaiva sarvāśca pradiśastathā.
3.
nadatas tasya śabdena pṛthivī
sāgarāmbarā saparvatavanā rājan ca
cāla subhṛśaṃ tadā antarikṣaṃ diśaḥ
ca eva sarvāḥ ca pradiśaḥ tathā
sāgarāmbarā saparvatavanā rājan ca
cāla subhṛśaṃ tadā antarikṣaṃ diśaḥ
ca eva sarvāḥ ca pradiśaḥ tathā
3.
rājan,
tadā tasya nadatas śabdena sāgarāmbarā saparvatavanā pṛthivī subhṛśaṃ cācala.
antarikṣaṃ,
sarvāḥ diśaḥ ca eva tathā pradiśaḥ ca.
tadā tasya nadatas śabdena sāgarāmbarā saparvatavanā pṛthivī subhṛśaṃ cācala.
antarikṣaṃ,
sarvāḥ diśaḥ ca eva tathā pradiśaḥ ca.
3.
(Saṃjaya continued:) "O King, then, by the sound of his roaring, the earth, covered by oceans and encompassing mountains and forests, trembled very violently. The sky, all directions, and likewise all intermediate directions also (trembled)."
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ।
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥४॥
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥४॥
4. taṁ śrutvā sumahānādaṁ tava sainyasya bhārata ,
ūrustambhaḥ samabhavadvepathuḥ sveda eva ca.
ūrustambhaḥ samabhavadvepathuḥ sveda eva ca.
4.
taṃ śrutvā sumahānādaṃ tava sainyasya bhārata
ūrustambhaḥ samabhavat vepathuḥ svedaḥ eva ca
ūrustambhaḥ samabhavat vepathuḥ svedaḥ eva ca
4.
bhārata,
tava sainyasya taṃ sumahānādaṃ śrutvā,
ūrustambhaḥ vepathuḥ svedaḥ ca eva samabhavat.
tava sainyasya taṃ sumahānādaṃ śrutvā,
ūrustambhaḥ vepathuḥ svedaḥ ca eva samabhavat.
4.
(Saṃjaya continued:) "O Bhārata, hearing that tremendous roar, stiffness of the thighs, trembling, and sweating occurred in your army."
सर्व एव च राजेन्द्र तावका दीनचेतसः ।
सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥५॥
सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥५॥
5. sarva eva ca rājendra tāvakā dīnacetasaḥ ,
sarpavatsamaveṣṭanta siṁhabhītā gajā iva.
sarpavatsamaveṣṭanta siṁhabhītā gajā iva.
5.
sarve eva ca rājendra tāvakāḥ dīnacetasaḥ
sarpavat samaveṣṭanta siṃhabhītāḥ gajāḥ iva
sarpavat samaveṣṭanta siṃhabhītāḥ gajāḥ iva
5.
rājendra ca tāvakāḥ sarve eva dīnacetasaḥ
siṃhabhītāḥ gajāḥ iva sarpavat samaveṣṭanta
siṃhabhītāḥ gajāḥ iva sarpavat samaveṣṭanta
5.
O King (rājendra), all your low-spirited men coiled up like snakes, just as elephants coil up when terrified by a lion.
निनदत्सुमहानादं निर्घातमिव राक्षसः ।
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥६॥
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥६॥
6. ninadatsumahānādaṁ nirghātamiva rākṣasaḥ ,
jvalitaṁ śūlamudyamya rūpaṁ kṛtvā vibhīṣaṇam.
jvalitaṁ śūlamudyamya rūpaṁ kṛtvā vibhīṣaṇam.
6.
ninadat sumahānādaṃ nirghātam iva rākṣasaḥ
jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam
jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam
6.
rākṣasaḥ nirghātam iva sumahānādam ninadat
jvalitam śūlam udyamya vibhīṣaṇam rūpam kṛtvā
jvalitam śūlam udyamya vibhīṣaṇam rūpam kṛtvā
6.
The demon, roaring with a tremendous sound like a thunderclap, raised a blazing spear and assumed a terrifying form.
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुंगवैः ।
आजगाम सुसंक्रुद्धः कालान्तकयमोपमः ॥७॥
आजगाम सुसंक्रुद्धः कालान्तकयमोपमः ॥७॥
7. nānāpraharaṇairghorairvṛto rākṣasapuṁgavaiḥ ,
ājagāma susaṁkruddhaḥ kālāntakayamopamaḥ.
ājagāma susaṁkruddhaḥ kālāntakayamopamaḥ.
7.
nānāpraharaṇaiḥ ghoraiḥ vṛtaḥ rākṣasapuṅgavaiḥ
ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ
ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ
7.
saḥ nānāpraharaṇaiḥ ghoraiḥ rākṣasapuṅgavaiḥ
vṛtaḥ susaṃkruddhaḥ kālāntakayamopamaḥ ājagāma
vṛtaḥ susaṃkruddhaḥ kālāntakayamopamaḥ ājagāma
7.
Surrounded by terrifying chief demons armed with various weapons, he arrived exceedingly furious, resembling Yama, the destroyer of time.
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ॥८॥
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ॥८॥
8. tamāpatantaṁ saṁprekṣya saṁkruddhaṁ bhīmadarśanam ,
svabalaṁ ca bhayāttasya prāyaśo vimukhīkṛtam.
svabalaṁ ca bhayāttasya prāyaśo vimukhīkṛtam.
8.
tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam
svabalaṃ ca bhayāt tasya prāyaśaḥ vimukhīkṛtam
svabalaṃ ca bhayāt tasya prāyaśaḥ vimukhīkṛtam
8.
tam saṃkruddham bhīmadarśanam āpatantam samprekṣya
ca tasya bhayāt svabalam prāyaśaḥ vimukhīkṛtam
ca tasya bhayāt svabalam prāyaśaḥ vimukhīkṛtam
8.
And seeing him approaching, enraged and of terrifying appearance, his own army was for the most part turned away out of fear of him.
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ।
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ॥९॥
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ॥९॥
9. tato duryodhano rājā ghaṭotkacamupādravat ,
pragṛhya vipulaṁ cāpaṁ siṁhavadvinadanmuhuḥ.
pragṛhya vipulaṁ cāpaṁ siṁhavadvinadanmuhuḥ.
9.
tataḥ duryodhanaḥ rājā ghaṭotkacam upādravat
pragṛhya vipulam cāpam siṃhavat vinadan muhuḥ
pragṛhya vipulam cāpam siṃhavat vinadan muhuḥ
9.
tataḥ rājā duryodhanaḥ vipulam cāpam pragṛhya
siṃhavat muhuḥ vinadan ghaṭotkacam upādravat
siṃhavat muhuḥ vinadan ghaṭotkacam upādravat
9.
Then King Duryodhana, grasping a mighty bow, attacked Ghatotkacha, roaring repeatedly like a lion.
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ।
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥१०॥
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥१०॥
10. pṛṣṭhato'nuyayau cainaṁ sravadbhiḥ parvatopamaiḥ ,
kuñjarairdaśasāhasrairvaṅgānāmadhipaḥ svayam.
kuñjarairdaśasāhasrairvaṅgānāmadhipaḥ svayam.
10.
pṛṣṭhataḥ anuyayau ca enam sravadbhiḥ parvatopamaiḥ
kuñjaraiḥ daśasāhasraiḥ vaṅgānām adhipaḥ svayam
kuñjaraiḥ daśasāhasraiḥ vaṅgānām adhipaḥ svayam
10.
ca vaṅgānām adhipaḥ svayam pṛṣṭhataḥ enam daśasāhasraiḥ
sravadbhiḥ parvatopamaiḥ kuñjaraiḥ anuyayau
sravadbhiḥ parvatopamaiḥ kuñjaraiḥ anuyayau
10.
And the lord of the Vangas himself followed him from behind with ten thousand mountain-like elephants streaming ichor.
तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम् ।
पुत्रं तव महाराज चुकोप स निशाचरः ॥११॥
पुत्रं तव महाराज चुकोप स निशाचरः ॥११॥
11. tamāpatantaṁ saṁprekṣya gajānīkena saṁvṛtam ,
putraṁ tava mahārāja cukopa sa niśācaraḥ.
putraṁ tava mahārāja cukopa sa niśācaraḥ.
11.
tam āpatantam samprekṣya gajānikena saṃvṛtam
putram tava mahārāja cukopa saḥ niśācaraḥ
putram tava mahārāja cukopa saḥ niśācaraḥ
11.
mahārāja saḥ niśācaraḥ tava putram gajānikena
saṃvṛtam āpatantam samprekṣya cukopa
saṃvṛtam āpatantam samprekṣya cukopa
11.
O great king, observing your son approaching, surrounded by the elephant army, that night-wanderer became enraged.
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥१२॥
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥१२॥
12. tataḥ pravavṛte yuddhaṁ tumulaṁ lomaharṣaṇam ,
rākṣasānāṁ ca rājendra duryodhanabalasya ca.
rākṣasānāṁ ca rājendra duryodhanabalasya ca.
12.
tataḥ pravavṛte yuddham tumulam lomaharṣaṇam
rākṣasānām ca rājendra duryodhanabalasya ca
rākṣasānām ca rājendra duryodhanabalasya ca
12.
rājendra tataḥ rākṣasānām ca duryodhanabalasya
ca tumulam lomaharṣaṇam yuddham pravavṛte
ca tumulam lomaharṣaṇam yuddham pravavṛte
12.
O king of kings, then a tumultuous, hair-raising battle ensued between the Rākṣasas and Duryodhana's forces.
गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोद्यतम् ।
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ॥१३॥
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ॥१३॥
13. gajānīkaṁ ca saṁprekṣya meghavṛndamivodyatam ,
abhyadhāvanta saṁkruddhā rākṣasāḥ śastrapāṇayaḥ.
abhyadhāvanta saṁkruddhā rākṣasāḥ śastrapāṇayaḥ.
13.
gajānakam ca samprekṣya meghavṛndam iva udyatam
abhyadhāvanta saṃkruddhāḥ rākṣasāḥ śastrapāṇayaḥ
abhyadhāvanta saṃkruddhāḥ rākṣasāḥ śastrapāṇayaḥ
13.
śastrapāṇayaḥ saṃkruddhāḥ rākṣasāḥ udyatam
meghavṛndam iva gajānakam ca samprekṣya abhyadhāvanta
meghavṛndam iva gajānakam ca samprekṣya abhyadhāvanta
13.
And beholding the elephant army, like a rising mass of clouds, the enraged Rākṣasas, with weapons in hand, rushed forward.
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ।
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥१४॥
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥१४॥
14. nadanto vividhānnādānmeghā iva savidyutaḥ ,
śaraśaktyṛṣṭinārācairnighnanto gajayodhinaḥ.
śaraśaktyṛṣṭinārācairnighnanto gajayodhinaḥ.
14.
nadantaḥ vividhān nādān meghāḥ iva savidyutaḥ
śaraśaktyṛṣṭinārācaiḥ nighnantaḥ gajayodhinaḥ
śaraśaktyṛṣṭinārācaiḥ nighnantaḥ gajayodhinaḥ
14.
savidyutaḥ meghāḥ iva vividhān nādān nadantaḥ (te rākṣasāḥ)
śaraśaktyṛṣṭinārācaiḥ gajayodhinaḥ nighnantaḥ (āsan)
śaraśaktyṛṣṭinārācaiḥ gajayodhinaḥ nighnantaḥ (āsan)
14.
Roaring various sounds like clouds with lightning, they struck the elephant warriors with arrows, spears, javelins, and iron darts.
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः ।
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥१५॥
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥१५॥
15. bhiṇḍipālaistathā śūlairmudgaraiḥ saparaśvadhaiḥ ,
parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān.
parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān.
15.
bhiṇḍipālaiḥ tathā śūlaiḥ mudgaraiḥ saparaśvadhaiḥ
parvatāgraiḥ ca vṛkṣaiḥ ca nijaghnus te mahāgajān
parvatāgraiḥ ca vṛkṣaiḥ ca nijaghnus te mahāgajān
15.
te bhiṇḍipālaiḥ tathā śūlaiḥ mudgaraiḥ saparaśvadhaiḥ
ca parvatāgraiḥ ca vṛkṣaiḥ mahāgajān nijaghnus
ca parvatāgraiḥ ca vṛkṣaiḥ mahāgajān nijaghnus
15.
With bhiṇḍipālas, spears, hammers, and axes, and also with mountain peaks and trees, they (the Rākṣasas) struck down the great elephants.
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ।
अपश्याम महाराज वध्यमानान्निशाचरैः ॥१६॥
अपश्याम महाराज वध्यमानान्निशाचरैः ॥१६॥
16. bhinnakumbhānvirudhirānbhinnagātrāṁśca vāraṇān ,
apaśyāma mahārāja vadhyamānānniśācaraiḥ.
apaśyāma mahārāja vadhyamānānniśācaraiḥ.
16.
bhinnakumbhān virudhirān bhinnagātrān ca
vāraṇān apaśyāma mahārāja vadhyamānān niśācaraiḥ
vāraṇān apaśyāma mahārāja vadhyamānān niśācaraiḥ
16.
mahārāja,
(vayam) bhinnakumbhān virudhirān ca bhinnagātrān vāraṇān niśācaraiḥ vadhyamānān apaśyāma
(vayam) bhinnakumbhān virudhirān ca bhinnagātrān vāraṇān niśācaraiḥ vadhyamānān apaśyāma
16.
O great king, we saw elephants whose temples were fractured, who were bleeding, and whose bodies were shattered, being slain by the Rākṣasas (night-wanderers).
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ।
दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥१७॥
दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥१७॥
17. teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu ,
duryodhano mahārāja rākṣasānsamupādravat.
duryodhano mahārāja rākṣasānsamupādravat.
17.
teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu
duryodhanaḥ mahārāja rākṣasān samupādravat
duryodhanaḥ mahārāja rākṣasān samupādravat
17.
mahārāja teṣu prakṣīyamāṇeṣu bhagneṣu
gajayodhiṣu duryodhanaḥ rākṣasān samupādravat
gajayodhiṣu duryodhanaḥ rākṣasān samupādravat
17.
O great king, when those elephant-warriors were being destroyed and broken, Duryodhana attacked the Rākṣasas.
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः ।
मुमोच निशितान्बाणान्राक्षसेषु महाबलः ॥१८॥
मुमोच निशितान्बाणान्राक्षसेषु महाबलः ॥१८॥
18. amarṣavaśamāpannastyaktvā jīvitamātmanaḥ ,
mumoca niśitānbāṇānrākṣaseṣu mahābalaḥ.
mumoca niśitānbāṇānrākṣaseṣu mahābalaḥ.
18.
amarṣavaśam āpannaḥ tyaktvā jīvitam ātmanaḥ
mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ
mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ
18.
mahābalaḥ amarṣavaśam āpannaḥ ātmanaḥ jīvitam
tyaktvā rākṣaseṣu niśitān bāṇān mumoca
tyaktvā rākṣaseṣu niśitān bāṇān mumoca
18.
Overcome by wrath and disregarding his own life (ātman), the mighty Duryodhana released sharp arrows against the Rākṣasas.
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ।
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥१९॥
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥१९॥
19. jaghāna ca maheṣvāsaḥ pradhānāṁstatra rākṣasān ,
saṁkruddho bharataśreṣṭha putro duryodhanastava.
saṁkruddho bharataśreṣṭha putro duryodhanastava.
19.
jaghāna ca maheṣvāsaḥ pradhānān tatra rākṣasān
saṃkruddhaḥ bharataśreṣṭha putraḥ duryodhanaḥ tava
saṃkruddhaḥ bharataśreṣṭha putraḥ duryodhanaḥ tava
19.
bharataśreṣṭha tava putraḥ duryodhanaḥ maheṣvāsaḥ
saṃkruddhaḥ ca tatra pradhānān rākṣasān jaghāna
saṃkruddhaḥ ca tatra pradhānān rākṣasān jaghāna
19.
O best of Bharatas, your son Duryodhana, the great archer, being greatly enraged, killed the principal Rākṣasas there.
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ।
शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥२०॥
शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥२०॥
20. vegavantaṁ mahāraudraṁ vidyujjihvaṁ pramāthinam ,
śaraiścaturbhiścaturo nijaghāna mahārathaḥ.
śaraiścaturbhiścaturo nijaghāna mahārathaḥ.
20.
vegavantam mahāraudram vidyujjihvam pramāthinam
śaraiḥ caturbhiḥ caturaḥ nijaghāna mahārathaḥ
śaraiḥ caturbhiḥ caturaḥ nijaghāna mahārathaḥ
20.
mahārathaḥ caturbhiḥ śaraiḥ vegavantam mahāraudram
vidyujjihvam pramāthinam caturaḥ nijaghāna
vidyujjihvam pramāthinam caturaḥ nijaghāna
20.
The great charioteer killed four (Rākṣasas)—the swift, extremely fierce, lightning-tongued, and tormenting ones—with four arrows.
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ।
मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ॥२१॥
मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ॥२१॥
21. tataḥ punarameyātmā śaravarṣaṁ durāsadam ,
mumoca bharataśreṣṭha niśācarabalaṁ prati.
mumoca bharataśreṣṭha niśācarabalaṁ prati.
21.
tataḥ punar ameyātmā śaravarṣam durāsadam
mumoca bharataśreṣṭha niśācarabalam prati
mumoca bharataśreṣṭha niśācarabalam prati
21.
bharataśreṣṭha tataḥ punar ameyātmā durāsadam
śaravarṣam niśācarabalam prati mumoca
śaravarṣam niśācarabalam prati mumoca
21.
Then again, O best among the Bharatas, the one of boundless spirit unleashed an irresistible shower of arrows against the army of night-roaming demons.
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ।
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥२२॥
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥२२॥
22. tattu dṛṣṭvā mahatkarma putrasya tava māriṣa ,
krodhenābhiprajajvāla bhaimasenirmahābalaḥ.
krodhenābhiprajajvāla bhaimasenirmahābalaḥ.
22.
tat tu dṛṣṭvā mahat karma putrasya tava māriṣa
krodhena abhiprajajvāla bhaimaseniḥ mahābalaḥ
krodhena abhiprajajvāla bhaimaseniḥ mahābalaḥ
22.
māriṣa tat tu tava putrasya mahat karma dṛṣṭvā
mahābalaḥ bhaimaseniḥ krodhena abhiprajajvāla
mahābalaḥ bhaimaseniḥ krodhena abhiprajajvāla
22.
But, O honored one, having seen that great deed of your son, the mighty son of Bhimasena blazed up with anger.
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् ।
अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ॥२३॥
अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ॥२३॥
23. visphārya ca mahaccāpamindrāśanisamasvanam ,
abhidudrāva vegena duryodhanamariṁdamam.
abhidudrāva vegena duryodhanamariṁdamam.
23.
visphārya ca mahat cāpam indrāśanismasvanam
abhidudrāva vegena duryodhanam ariṃdamam
abhidudrāva vegena duryodhanam ariṃdamam
23.
ca mahat indrāśanismasvanam cāpam visphārya,
vegena ariṃdamam duryodhanam abhidudrāva
vegena ariṃdamam duryodhanam abhidudrāva
23.
And having fully drawn his great bow, sounding like Indra's thunderbolt, he swiftly rushed towards Duryodhana, the subduer of enemies.
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ।
न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥२४॥
न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥२४॥
24. tamāpatantamudvīkṣya kālasṛṣṭamivāntakam ,
na vivyathe mahārāja putro duryodhanastava.
na vivyathe mahārāja putro duryodhanastava.
24.
tam āpatantam udvīkṣya kālasṛṣṭam iva antakam
na vivyathe mahārāja putraḥ duryodhanaḥ tava
na vivyathe mahārāja putraḥ duryodhanaḥ tava
24.
mahārāja tam kālasṛṣṭam antakam iva āpatantam
udvīkṣya tava putraḥ duryodhanaḥ na vivyathe
udvīkṣya tava putraḥ duryodhanaḥ na vivyathe
24.
O great king, having seen him approaching like Death (Antaka) created by Time, your son Duryodhana was not agitated.
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ।
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ।
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥२५॥
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ।
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥२५॥
25. athainamabravītkruddhaḥ krūraḥ saṁraktalocanaḥ ,
ye tvayā sunṛśaṁsena dīrghakālaṁ pravāsitāḥ ,
yacca te pāṇḍavā rājaṁśchaladyūte parājitāḥ.
ye tvayā sunṛśaṁsena dīrghakālaṁ pravāsitāḥ ,
yacca te pāṇḍavā rājaṁśchaladyūte parājitāḥ.
25.
atha enam abravīt kruddhaḥ krūraḥ
saṃraktalocanaḥ ye tvayā sunṛśaṃsena
dīrghakālam pravāsitāḥ yat ca te
pāṇḍavāḥ rājan chaladyūte parājitāḥ
saṃraktalocanaḥ ye tvayā sunṛśaṃsena
dīrghakālam pravāsitāḥ yat ca te
pāṇḍavāḥ rājan chaladyūte parājitāḥ
25.
atha kruddhaḥ krūraḥ saṃraktalocanaḥ enam abravīt.
rājan,
ye pāṇḍavāḥ sunṛśaṃsena tvayā dīrghakālam pravāsitāḥ,
ca yat te chaladyūte parājitāḥ.
.
.
rājan,
ye pāṇḍavāḥ sunṛśaṃsena tvayā dīrghakālam pravāsitāḥ,
ca yat te chaladyūte parājitāḥ.
.
.
25.
Then, that cruel man, angry and with bloodshot eyes, spoke to him: "O king, those Pandavas who were exiled for a long time by you, the exceedingly cruel one, and who were defeated in the fraudulent dice game—"
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला ।
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ॥२६॥
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ॥२६॥
26. yaccaiva draupadī kṛṣṇā ekavastrā rajasvalā ,
sabhāmānīya durbuddhe bahudhā kleśitā tvayā.
sabhāmānīya durbuddhe bahudhā kleśitā tvayā.
26.
yat ca eva draupadī kṛṣṇā ekavastrā rajasvalā
sabhām ānīya durbuddhe bahudhā kleśitā tvayā
sabhām ānīya durbuddhe bahudhā kleśitā tvayā
26.
ca eva yat durbuddhe,
ekavastrā rajasvalā draupadī kṛṣṇā sabhām ānīya tvayā bahudhā kleśitā.
.
.
ekavastrā rajasvalā draupadī kṛṣṇā sabhām ānīya tvayā bahudhā kleśitā.
.
.
26.
And also, the fact that Draupadi, also known as Krishna, while wearing a single garment and menstruating, was brought to the assembly by you, O wicked-minded one, and tormented in many ways—
तव च प्रियकामेन आश्रमस्था दुरात्मना ।
सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ॥२७॥
सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ॥२७॥
27. tava ca priyakāmena āśramasthā durātmanā ,
saindhavena parikliṣṭā paribhūya pitṝnmama.
saindhavena parikliṣṭā paribhūya pitṝnmama.
27.
tava ca priyakāmena āśramasthā durātmanā
saindhavena parikliṣṭā paribhūya pitṝn mama
saindhavena parikliṣṭā paribhūya pitṝn mama
27.
ca,
tava priyakāmena durātmanā saindhavena,
mama pitṝn paribhūya,
āśramasthā [sā] parikliṣṭā.
.
.
tava priyakāmena durātmanā saindhavena,
mama pitṝn paribhūya,
āśramasthā [sā] parikliṣṭā.
.
.
27.
And that (Draupadi), residing in the hermitage, was greatly tormented by the wicked Saindhava (Jayadratha), who desired to please you, after he had insulted my ancestors—
एतेषामवमानानामन्येषां च कुलाधम ।
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥२८॥
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥२८॥
28. eteṣāmavamānānāmanyeṣāṁ ca kulādhama ,
antamadya gamiṣyāmi yadi notsṛjase raṇam.
antamadya gamiṣyāmi yadi notsṛjase raṇam.
28.
eteṣām avamānānām anyeṣām ca kulādhama
antam adya gamiṣyāmi yadi na utsṛjase raṇam
antam adya gamiṣyāmi yadi na utsṛjase raṇam
28.
kulādhama,
yadi raṇam na utsṛjase,
[tadā] adya eteṣām ca anyeṣām avamānānām antam gamiṣyāmi.
yadi raṇam na utsṛjase,
[tadā] adya eteṣām ca anyeṣām avamānānām antam gamiṣyāmi.
28.
O lowest of your lineage, I shall put an end to these and other insults today, if you do not abandon warfare.
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् ।
संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ॥२९॥
संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ॥२९॥
29. evamuktvā tu haiḍimbo mahadvisphārya kārmukam ,
saṁdaśya daśanairoṣṭhaṁ sṛkkiṇī parisaṁlihan.
saṁdaśya daśanairoṣṭhaṁ sṛkkiṇī parisaṁlihan.
29.
evam uktvā tu haiḍimbaḥ mahat visphārya kārmukam
saṃdaśya daśanaiḥ oṣṭham sṛkkiṇī parisaṃlihan
saṃdaśya daśanaiḥ oṣṭham sṛkkiṇī parisaṃlihan
29.
haiḍimbaḥ evam uktvā tu mahat kārmukam visphārya
daśanaiḥ oṣṭham saṃdaśya sṛkkiṇī parisaṃlihan
daśanaiḥ oṣṭham saṃdaśya sṛkkiṇī parisaṃlihan
29.
Having spoken thus, the son of Hiḍimbā (Ghaṭotkaca), greatly drawing his bow, bit his lip with his teeth and licked the corners of his mouth.
शरवर्षेण महता दुर्योधनमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥३०॥
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥३०॥
30. śaravarṣeṇa mahatā duryodhanamavākirat ,
parvataṁ vāridhārābhiḥ prāvṛṣīva balāhakaḥ.
parvataṁ vāridhārābhiḥ prāvṛṣīva balāhakaḥ.
30.
śaravarṣeṇa mahatā duryodhanam avākirat |
parvatam vāridhārābhiḥ prāvṛṣi iva balāhakaḥ
parvatam vāridhārābhiḥ prāvṛṣi iva balāhakaḥ
30.
balāhakaḥ prāvṛṣi vāridhārābhiḥ parvatam iva (avākirat),
(saḥ) mahatā śaravarṣeṇa duryodhanam avākirat
(saḥ) mahatā śaravarṣeṇa duryodhanam avākirat
30.
He then showered Duryodhana with a great volley of arrows, just as a thundercloud showers a mountain with torrents of water during the monsoon (prāvṛṣ).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87 (current chapter)
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47