Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-87

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
irāvantaṁ tu nihataṁ dṛṣṭvā pārthā mahārathāḥ ,
saṁgrāme kimakurvanta tanmamācakṣva saṁjaya.
1. dhṛtarāṣṭraḥ uvāca irāvantaṃ tu nihataṃ dṛṣṭvā pārthāḥ
mahārathāḥ saṅgrāme kim akurvanta tat mama ācakṣva saṃjaya
1. dhṛtarāṣṭraḥ uvāca saṃjaya,
irāvantaṃ tu nihataṃ dṛṣṭvā,
saṅgrāme mahārathāḥ pārthāḥ kim akurvanta,
tat mama ācakṣva.
1. Dhṛtarāṣṭra said: "Saṃjaya, tell me what the great charioteer Pārthas did in battle after seeing Irāvān killed."
संजय उवाच ।
इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः ।
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥२॥
2. saṁjaya uvāca ,
irāvantaṁ tu nihataṁ saṁgrāme vīkṣya rākṣasaḥ ,
vyanadatsumahānādaṁ bhaimasenirghaṭotkacaḥ.
2. saṃjayaḥ uvāca irāvantaṃ tu nihataṃ saṅgrāme vīkṣya
rākṣasaḥ vyanadat sumahānādaṃ bhaimaseniḥ ghaṭotkacaḥ
2. saṃjayaḥ uvāca saṅgrāme nihataṃ tu irāvantaṃ vīkṣya,
rākṣasaḥ bhaimaseniḥ ghaṭotkacaḥ sumahānādaṃ vyanadat.
2. Saṃjaya said: "Having indeed seen Irāvān killed in battle, the demon Ghaṭotkaca, son of Bhīmasena, roared a tremendous roar."
नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।
सपर्वतवना राजंश्चचाल सुभृशं तदा ।
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥३॥
3. nadatastasya śabdena pṛthivī sāgarāmbarā ,
saparvatavanā rājaṁścacāla subhṛśaṁ tadā ,
antarikṣaṁ diśaścaiva sarvāśca pradiśastathā.
3. nadatas tasya śabdena pṛthivī
sāgarāmbarā saparvatavanā rājan ca
cāla subhṛśaṃ tadā antarikṣaṃ diśaḥ
ca eva sarvāḥ ca pradiśaḥ tathā
3. rājan,
tadā tasya nadatas śabdena sāgarāmbarā saparvatavanā pṛthivī subhṛśaṃ cācala.
antarikṣaṃ,
sarvāḥ diśaḥ ca eva tathā pradiśaḥ ca.
3. (Saṃjaya continued:) "O King, then, by the sound of his roaring, the earth, covered by oceans and encompassing mountains and forests, trembled very violently. The sky, all directions, and likewise all intermediate directions also (trembled)."
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ।
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥४॥
4. taṁ śrutvā sumahānādaṁ tava sainyasya bhārata ,
ūrustambhaḥ samabhavadvepathuḥ sveda eva ca.
4. taṃ śrutvā sumahānādaṃ tava sainyasya bhārata
ūrustambhaḥ samabhavat vepathuḥ svedaḥ eva ca
4. bhārata,
tava sainyasya taṃ sumahānādaṃ śrutvā,
ūrustambhaḥ vepathuḥ svedaḥ ca eva samabhavat.
4. (Saṃjaya continued:) "O Bhārata, hearing that tremendous roar, stiffness of the thighs, trembling, and sweating occurred in your army."
सर्व एव च राजेन्द्र तावका दीनचेतसः ।
सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥५॥
5. sarva eva ca rājendra tāvakā dīnacetasaḥ ,
sarpavatsamaveṣṭanta siṁhabhītā gajā iva.
5. sarve eva ca rājendra tāvakāḥ dīnacetasaḥ
sarpavat samaveṣṭanta siṃhabhītāḥ gajāḥ iva
5. rājendra ca tāvakāḥ sarve eva dīnacetasaḥ
siṃhabhītāḥ gajāḥ iva sarpavat samaveṣṭanta
5. O King (rājendra), all your low-spirited men coiled up like snakes, just as elephants coil up when terrified by a lion.
निनदत्सुमहानादं निर्घातमिव राक्षसः ।
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥६॥
6. ninadatsumahānādaṁ nirghātamiva rākṣasaḥ ,
jvalitaṁ śūlamudyamya rūpaṁ kṛtvā vibhīṣaṇam.
6. ninadat sumahānādaṃ nirghātam iva rākṣasaḥ
jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam
6. rākṣasaḥ nirghātam iva sumahānādam ninadat
jvalitam śūlam udyamya vibhīṣaṇam rūpam kṛtvā
6. The demon, roaring with a tremendous sound like a thunderclap, raised a blazing spear and assumed a terrifying form.
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुंगवैः ।
आजगाम सुसंक्रुद्धः कालान्तकयमोपमः ॥७॥
7. nānāpraharaṇairghorairvṛto rākṣasapuṁgavaiḥ ,
ājagāma susaṁkruddhaḥ kālāntakayamopamaḥ.
7. nānāpraharaṇaiḥ ghoraiḥ vṛtaḥ rākṣasapuṅgavaiḥ
ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ
7. saḥ nānāpraharaṇaiḥ ghoraiḥ rākṣasapuṅgavaiḥ
vṛtaḥ susaṃkruddhaḥ kālāntakayamopamaḥ ājagāma
7. Surrounded by terrifying chief demons armed with various weapons, he arrived exceedingly furious, resembling Yama, the destroyer of time.
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ॥८॥
8. tamāpatantaṁ saṁprekṣya saṁkruddhaṁ bhīmadarśanam ,
svabalaṁ ca bhayāttasya prāyaśo vimukhīkṛtam.
8. tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam
svabalaṃ ca bhayāt tasya prāyaśaḥ vimukhīkṛtam
8. tam saṃkruddham bhīmadarśanam āpatantam samprekṣya
ca tasya bhayāt svabalam prāyaśaḥ vimukhīkṛtam
8. And seeing him approaching, enraged and of terrifying appearance, his own army was for the most part turned away out of fear of him.
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ।
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ॥९॥
9. tato duryodhano rājā ghaṭotkacamupādravat ,
pragṛhya vipulaṁ cāpaṁ siṁhavadvinadanmuhuḥ.
9. tataḥ duryodhanaḥ rājā ghaṭotkacam upādravat
pragṛhya vipulam cāpam siṃhavat vinadan muhuḥ
9. tataḥ rājā duryodhanaḥ vipulam cāpam pragṛhya
siṃhavat muhuḥ vinadan ghaṭotkacam upādravat
9. Then King Duryodhana, grasping a mighty bow, attacked Ghatotkacha, roaring repeatedly like a lion.
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ।
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥१०॥
10. pṛṣṭhato'nuyayau cainaṁ sravadbhiḥ parvatopamaiḥ ,
kuñjarairdaśasāhasrairvaṅgānāmadhipaḥ svayam.
10. pṛṣṭhataḥ anuyayau ca enam sravadbhiḥ parvatopamaiḥ
kuñjaraiḥ daśasāhasraiḥ vaṅgānām adhipaḥ svayam
10. ca vaṅgānām adhipaḥ svayam pṛṣṭhataḥ enam daśasāhasraiḥ
sravadbhiḥ parvatopamaiḥ kuñjaraiḥ anuyayau
10. And the lord of the Vangas himself followed him from behind with ten thousand mountain-like elephants streaming ichor.
तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम् ।
पुत्रं तव महाराज चुकोप स निशाचरः ॥११॥
11. tamāpatantaṁ saṁprekṣya gajānīkena saṁvṛtam ,
putraṁ tava mahārāja cukopa sa niśācaraḥ.
11. tam āpatantam samprekṣya gajānikena saṃvṛtam
putram tava mahārāja cukopa saḥ niśācaraḥ
11. mahārāja saḥ niśācaraḥ tava putram gajānikena
saṃvṛtam āpatantam samprekṣya cukopa
11. O great king, observing your son approaching, surrounded by the elephant army, that night-wanderer became enraged.
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥१२॥
12. tataḥ pravavṛte yuddhaṁ tumulaṁ lomaharṣaṇam ,
rākṣasānāṁ ca rājendra duryodhanabalasya ca.
12. tataḥ pravavṛte yuddham tumulam lomaharṣaṇam
rākṣasānām ca rājendra duryodhanabalasya ca
12. rājendra tataḥ rākṣasānām ca duryodhanabalasya
ca tumulam lomaharṣaṇam yuddham pravavṛte
12. O king of kings, then a tumultuous, hair-raising battle ensued between the Rākṣasas and Duryodhana's forces.
गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोद्यतम् ।
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ॥१३॥
13. gajānīkaṁ ca saṁprekṣya meghavṛndamivodyatam ,
abhyadhāvanta saṁkruddhā rākṣasāḥ śastrapāṇayaḥ.
13. gajānakam ca samprekṣya meghavṛndam iva udyatam
abhyadhāvanta saṃkruddhāḥ rākṣasāḥ śastrapāṇayaḥ
13. śastrapāṇayaḥ saṃkruddhāḥ rākṣasāḥ udyatam
meghavṛndam iva gajānakam ca samprekṣya abhyadhāvanta
13. And beholding the elephant army, like a rising mass of clouds, the enraged Rākṣasas, with weapons in hand, rushed forward.
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ।
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥१४॥
14. nadanto vividhānnādānmeghā iva savidyutaḥ ,
śaraśaktyṛṣṭinārācairnighnanto gajayodhinaḥ.
14. nadantaḥ vividhān nādān meghāḥ iva savidyutaḥ
śaraśaktyṛṣṭinārācaiḥ nighnantaḥ gajayodhinaḥ
14. savidyutaḥ meghāḥ iva vividhān nādān nadantaḥ (te rākṣasāḥ)
śaraśaktyṛṣṭinārācaiḥ gajayodhinaḥ nighnantaḥ (āsan)
14. Roaring various sounds like clouds with lightning, they struck the elephant warriors with arrows, spears, javelins, and iron darts.
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः ।
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥१५॥
15. bhiṇḍipālaistathā śūlairmudgaraiḥ saparaśvadhaiḥ ,
parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān.
15. bhiṇḍipālaiḥ tathā śūlaiḥ mudgaraiḥ saparaśvadhaiḥ
parvatāgraiḥ ca vṛkṣaiḥ ca nijaghnus te mahāgajān
15. te bhiṇḍipālaiḥ tathā śūlaiḥ mudgaraiḥ saparaśvadhaiḥ
ca parvatāgraiḥ ca vṛkṣaiḥ mahāgajān nijaghnus
15. With bhiṇḍipālas, spears, hammers, and axes, and also with mountain peaks and trees, they (the Rākṣasas) struck down the great elephants.
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ।
अपश्याम महाराज वध्यमानान्निशाचरैः ॥१६॥
16. bhinnakumbhānvirudhirānbhinnagātrāṁśca vāraṇān ,
apaśyāma mahārāja vadhyamānānniśācaraiḥ.
16. bhinnakumbhān virudhirān bhinnagātrān ca
vāraṇān apaśyāma mahārāja vadhyamānān niśācaraiḥ
16. mahārāja,
(vayam) bhinnakumbhān virudhirān ca bhinnagātrān vāraṇān niśācaraiḥ vadhyamānān apaśyāma
16. O great king, we saw elephants whose temples were fractured, who were bleeding, and whose bodies were shattered, being slain by the Rākṣasas (night-wanderers).
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ।
दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥१७॥
17. teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu ,
duryodhano mahārāja rākṣasānsamupādravat.
17. teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu
duryodhanaḥ mahārāja rākṣasān samupādravat
17. mahārāja teṣu prakṣīyamāṇeṣu bhagneṣu
gajayodhiṣu duryodhanaḥ rākṣasān samupādravat
17. O great king, when those elephant-warriors were being destroyed and broken, Duryodhana attacked the Rākṣasas.
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः ।
मुमोच निशितान्बाणान्राक्षसेषु महाबलः ॥१८॥
18. amarṣavaśamāpannastyaktvā jīvitamātmanaḥ ,
mumoca niśitānbāṇānrākṣaseṣu mahābalaḥ.
18. amarṣavaśam āpannaḥ tyaktvā jīvitam ātmanaḥ
mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ
18. mahābalaḥ amarṣavaśam āpannaḥ ātmanaḥ jīvitam
tyaktvā rākṣaseṣu niśitān bāṇān mumoca
18. Overcome by wrath and disregarding his own life (ātman), the mighty Duryodhana released sharp arrows against the Rākṣasas.
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ।
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥१९॥
19. jaghāna ca maheṣvāsaḥ pradhānāṁstatra rākṣasān ,
saṁkruddho bharataśreṣṭha putro duryodhanastava.
19. jaghāna ca maheṣvāsaḥ pradhānān tatra rākṣasān
saṃkruddhaḥ bharataśreṣṭha putraḥ duryodhanaḥ tava
19. bharataśreṣṭha tava putraḥ duryodhanaḥ maheṣvāsaḥ
saṃkruddhaḥ ca tatra pradhānān rākṣasān jaghāna
19. O best of Bharatas, your son Duryodhana, the great archer, being greatly enraged, killed the principal Rākṣasas there.
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ।
शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥२०॥
20. vegavantaṁ mahāraudraṁ vidyujjihvaṁ pramāthinam ,
śaraiścaturbhiścaturo nijaghāna mahārathaḥ.
20. vegavantam mahāraudram vidyujjihvam pramāthinam
śaraiḥ caturbhiḥ caturaḥ nijaghāna mahārathaḥ
20. mahārathaḥ caturbhiḥ śaraiḥ vegavantam mahāraudram
vidyujjihvam pramāthinam caturaḥ nijaghāna
20. The great charioteer killed four (Rākṣasas)—the swift, extremely fierce, lightning-tongued, and tormenting ones—with four arrows.
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ।
मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ॥२१॥
21. tataḥ punarameyātmā śaravarṣaṁ durāsadam ,
mumoca bharataśreṣṭha niśācarabalaṁ prati.
21. tataḥ punar ameyātmā śaravarṣam durāsadam
mumoca bharataśreṣṭha niśācarabalam prati
21. bharataśreṣṭha tataḥ punar ameyātmā durāsadam
śaravarṣam niśācarabalam prati mumoca
21. Then again, O best among the Bharatas, the one of boundless spirit unleashed an irresistible shower of arrows against the army of night-roaming demons.
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ।
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥२२॥
22. tattu dṛṣṭvā mahatkarma putrasya tava māriṣa ,
krodhenābhiprajajvāla bhaimasenirmahābalaḥ.
22. tat tu dṛṣṭvā mahat karma putrasya tava māriṣa
krodhena abhiprajajvāla bhaimaseniḥ mahābalaḥ
22. māriṣa tat tu tava putrasya mahat karma dṛṣṭvā
mahābalaḥ bhaimaseniḥ krodhena abhiprajajvāla
22. But, O honored one, having seen that great deed of your son, the mighty son of Bhimasena blazed up with anger.
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् ।
अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ॥२३॥
23. visphārya ca mahaccāpamindrāśanisamasvanam ,
abhidudrāva vegena duryodhanamariṁdamam.
23. visphārya ca mahat cāpam indrāśanismasvanam
abhidudrāva vegena duryodhanam ariṃdamam
23. ca mahat indrāśanismasvanam cāpam visphārya,
vegena ariṃdamam duryodhanam abhidudrāva
23. And having fully drawn his great bow, sounding like Indra's thunderbolt, he swiftly rushed towards Duryodhana, the subduer of enemies.
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ।
न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥२४॥
24. tamāpatantamudvīkṣya kālasṛṣṭamivāntakam ,
na vivyathe mahārāja putro duryodhanastava.
24. tam āpatantam udvīkṣya kālasṛṣṭam iva antakam
na vivyathe mahārāja putraḥ duryodhanaḥ tava
24. mahārāja tam kālasṛṣṭam antakam iva āpatantam
udvīkṣya tava putraḥ duryodhanaḥ na vivyathe
24. O great king, having seen him approaching like Death (Antaka) created by Time, your son Duryodhana was not agitated.
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ।
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ।
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥२५॥
25. athainamabravītkruddhaḥ krūraḥ saṁraktalocanaḥ ,
ye tvayā sunṛśaṁsena dīrghakālaṁ pravāsitāḥ ,
yacca te pāṇḍavā rājaṁśchaladyūte parājitāḥ.
25. atha enam abravīt kruddhaḥ krūraḥ
saṃraktalocanaḥ ye tvayā sunṛśaṃsena
dīrghakālam pravāsitāḥ yat ca te
pāṇḍavāḥ rājan chaladyūte parājitāḥ
25. atha kruddhaḥ krūraḥ saṃraktalocanaḥ enam abravīt.
rājan,
ye pāṇḍavāḥ sunṛśaṃsena tvayā dīrghakālam pravāsitāḥ,
ca yat te chaladyūte parājitāḥ.
.
.
25. Then, that cruel man, angry and with bloodshot eyes, spoke to him: "O king, those Pandavas who were exiled for a long time by you, the exceedingly cruel one, and who were defeated in the fraudulent dice game—"
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला ।
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ॥२६॥
26. yaccaiva draupadī kṛṣṇā ekavastrā rajasvalā ,
sabhāmānīya durbuddhe bahudhā kleśitā tvayā.
26. yat ca eva draupadī kṛṣṇā ekavastrā rajasvalā
sabhām ānīya durbuddhe bahudhā kleśitā tvayā
26. ca eva yat durbuddhe,
ekavastrā rajasvalā draupadī kṛṣṇā sabhām ānīya tvayā bahudhā kleśitā.
.
.
26. And also, the fact that Draupadi, also known as Krishna, while wearing a single garment and menstruating, was brought to the assembly by you, O wicked-minded one, and tormented in many ways—
तव च प्रियकामेन आश्रमस्था दुरात्मना ।
सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ॥२७॥
27. tava ca priyakāmena āśramasthā durātmanā ,
saindhavena parikliṣṭā paribhūya pitṝnmama.
27. tava ca priyakāmena āśramasthā durātmanā
saindhavena parikliṣṭā paribhūya pitṝn mama
27. ca,
tava priyakāmena durātmanā saindhavena,
mama pitṝn paribhūya,
āśramasthā [sā] parikliṣṭā.
.
.
27. And that (Draupadi), residing in the hermitage, was greatly tormented by the wicked Saindhava (Jayadratha), who desired to please you, after he had insulted my ancestors—
एतेषामवमानानामन्येषां च कुलाधम ।
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥२८॥
28. eteṣāmavamānānāmanyeṣāṁ ca kulādhama ,
antamadya gamiṣyāmi yadi notsṛjase raṇam.
28. eteṣām avamānānām anyeṣām ca kulādhama
antam adya gamiṣyāmi yadi na utsṛjase raṇam
28. kulādhama,
yadi raṇam na utsṛjase,
[tadā] adya eteṣām ca anyeṣām avamānānām antam gamiṣyāmi.
28. O lowest of your lineage, I shall put an end to these and other insults today, if you do not abandon warfare.
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् ।
संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ॥२९॥
29. evamuktvā tu haiḍimbo mahadvisphārya kārmukam ,
saṁdaśya daśanairoṣṭhaṁ sṛkkiṇī parisaṁlihan.
29. evam uktvā tu haiḍimbaḥ mahat visphārya kārmukam
saṃdaśya daśanaiḥ oṣṭham sṛkkiṇī parisaṃlihan
29. haiḍimbaḥ evam uktvā tu mahat kārmukam visphārya
daśanaiḥ oṣṭham saṃdaśya sṛkkiṇī parisaṃlihan
29. Having spoken thus, the son of Hiḍimbā (Ghaṭotkaca), greatly drawing his bow, bit his lip with his teeth and licked the corners of his mouth.
शरवर्षेण महता दुर्योधनमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥३०॥
30. śaravarṣeṇa mahatā duryodhanamavākirat ,
parvataṁ vāridhārābhiḥ prāvṛṣīva balāhakaḥ.
30. śaravarṣeṇa mahatā duryodhanam avākirat |
parvatam vāridhārābhiḥ prāvṛṣi iva balāhakaḥ
30. balāhakaḥ prāvṛṣi vāridhārābhiḥ parvatam iva (avākirat),
(saḥ) mahatā śaravarṣeṇa duryodhanam avākirat
30. He then showered Duryodhana with a great volley of arrows, just as a thundercloud showers a mountain with torrents of water during the monsoon (prāvṛṣ).