महाभारतः
mahābhārataḥ
-
book-7, chapter-126
धृतराष्ट्र उवाच ।
सिन्धुराजे हते तात समरे सव्यसाचिना ।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥१॥
सिन्धुराजे हते तात समरे सव्यसाचिना ।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥१॥
1. dhṛtarāṣṭra uvāca ,
sindhurāje hate tāta samare savyasācinā ,
tathaiva bhūriśravasi kimāsīdvo manastadā.
sindhurāje hate tāta samare savyasācinā ,
tathaiva bhūriśravasi kimāsīdvo manastadā.
1.
dhṛtarāṣṭraḥ uvāca sindhurāje hate tāta samare
savyasācinā tathā eva bhūriśravasi kim āsīt vaḥ manaḥ tadā
savyasācinā tathā eva bhūriśravasi kim āsīt vaḥ manaḥ tadā
1.
dhṛtarāṣṭraḥ uvāca: tāta,
sindhurāje savyasācinā samare hate,
tathā eva bhūriśravasi tadā vaḥ manaḥ kim āsīt
sindhurāje savyasācinā samare hate,
tathā eva bhūriśravasi tadā vaḥ manaḥ kim āsīt
1.
Dhṛtarāṣṭra said: O dear one, when the King of Sindhu was slain in battle by Arjuna (savyasācin), and similarly when Bhūriśravas was [slain], what were your thoughts then?
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि ।
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय ॥२॥
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय ॥२॥
2. duryodhanena ca droṇastathoktaḥ kurusaṁsadi ,
kimuktavānparaṁ tasmāttanmamācakṣva saṁjaya.
kimuktavānparaṁ tasmāttanmamācakṣva saṁjaya.
2.
duryodhanena ca droṇaḥ tathā uktaḥ kurusaṃsadi
kim uktavān param tasmāt tat mama ācakṣva sañjaya
kim uktavān param tasmāt tat mama ācakṣva sañjaya
2.
sañjaya,
duryodhanena ca kurusaṃsadi droṇaḥ tathā uktaḥ,
tasmāt param kim uktavān tat mama ācakṣva
duryodhanena ca kurusaṃsadi droṇaḥ tathā uktaḥ,
tasmāt param kim uktavān tat mama ācakṣva
2.
And Droṇa, thus addressed by Duryodhana in the Kuru assembly, what did he say further in response to that? Tell me that, O Sañjaya.
संजय उवाच ।
निष्टानको महानासीत्सैन्यानां तव भारत ।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥३॥
निष्टानको महानासीत्सैन्यानां तव भारत ।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥३॥
3. saṁjaya uvāca ,
niṣṭānako mahānāsītsainyānāṁ tava bhārata ,
saindhavaṁ nihataṁ dṛṣṭvā bhūriśravasameva ca.
niṣṭānako mahānāsītsainyānāṁ tava bhārata ,
saindhavaṁ nihataṁ dṛṣṭvā bhūriśravasameva ca.
3.
sañjayaḥ uvāca niṣṭānakaḥ mahān āsīt sainyānām tava
bhārata saindhavam nihatam dṛṣṭvā bhūriśravasam eva ca
bhārata saindhavam nihatam dṛṣṭvā bhūriśravasam eva ca
3.
sañjayaḥ uvāca: bhārata,
saindhavam nihatam bhūriśravasam eva ca dṛṣṭvā,
tava sainyānām niṣṭānakaḥ mahān āsīt
saindhavam nihatam bhūriśravasam eva ca dṛṣṭvā,
tava sainyānām niṣṭānakaḥ mahān āsīt
3.
Sañjaya said: O descendant of Bharata (Bhārata), a great lamentation arose among your armies upon seeing the King of Sindhu slain, and Bhūriśravas also.
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे ।
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ॥४॥
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ॥४॥
4. mantritaṁ tava putrasya te sarvamavamenire ,
yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ.
yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ.
4.
mantritam tava putrasya te sarvam avamenire
yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ
yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ
4.
te tava putrasya mantritam sarvam avamenire,
yena mantreṇa śataśaḥ kṣatriyarṣabhāḥ nihatāḥ.
yena mantreṇa śataśaḥ kṣatriyarṣabhāḥ nihatāḥ.
4.
They all disregarded the counsel of your son, by means of which counsel hundreds of excellent warriors (kṣatriyarṣabha) were slain.
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः ।
मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ॥५॥
मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ॥५॥
5. droṇastu tadvacaḥ śrutvā putrasya tava durmanāḥ ,
muhūrtamiva tu dhyātvā bhṛśamārto'bhyabhāṣata.
muhūrtamiva tu dhyātvā bhṛśamārto'bhyabhāṣata.
5.
droṇaḥ tu tat vacaḥ śrutvā putrasya tava durmanāḥ
muhūrtam iva tu dhyātvā bhṛśam ārtaḥ abhyabhāṣata
muhūrtam iva tu dhyātvā bhṛśam ārtaḥ abhyabhāṣata
5.
tu droṇaḥ tava putrasya tat vacaḥ śrutvā durmanāḥ (san),
muhūrtam iva dhyātvā,
bhṛśam ārtaḥ abhyabhāṣata.
muhūrtam iva dhyātvā,
bhṛśam ārtaḥ abhyabhāṣata.
5.
But Droṇa, upon hearing that speech from your son, became distressed in mind. Having pondered for a moment, he then spoke, greatly pained.
दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि ।
अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ॥६॥
अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ॥६॥
6. duryodhana kimevaṁ māṁ vākśarairabhikṛntasi ,
ajayyaṁ samare nityaṁ bruvāṇaṁ savyasācinam.
ajayyaṁ samare nityaṁ bruvāṇaṁ savyasācinam.
6.
duryodhana kim evam mām vākśaraiḥ abhikṛntasi
ajayyam samare nityam bruvāṇam savyasācinam
ajayyam samare nityam bruvāṇam savyasācinam
6.
duryodhana! evam vākśaraiḥ mām kim abhikṛntasi? (ahaṃ hi) samare savyasācinam nityam ajayyam bruvāṇam (asmi).
6.
O Duryodhana, why do you pierce me with such verbal arrows, considering that I always proclaim Savyasācin (Arjuna) to be unconquerable in battle?
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे ।
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥७॥
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥७॥
7. etenaivārjunaṁ jñātumalaṁ kaurava saṁyuge ,
yacchikhaṇḍyavadhīdbhīṣmaṁ pālyamānaḥ kirīṭinā.
yacchikhaṇḍyavadhīdbhīṣmaṁ pālyamānaḥ kirīṭinā.
7.
etena eva arjunam jñātum alam kaurava saṃyuge
yat śikhaṇḍī avadhīt bhīṣmam pālyamānaḥ kirīṭinā
yat śikhaṇḍī avadhīt bhīṣmam pālyamānaḥ kirīṭinā
7.
kaurava! etena eva saṃyuge arjunam jñātum alam yat kirīṭinā pālyamānaḥ śikhaṇḍī bhīṣmam avadhīt.
7.
O Kaurava, by this act alone, it is enough to understand Arjuna's prowess in battle: that Shikhaṇḍī was able to slay Bhīṣma while being protected by Kirīṭin (Arjuna).
अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः ।
तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥८॥
तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥८॥
8. avadhyaṁ nihataṁ dṛṣṭvā saṁyuge devamānuṣaiḥ ,
tadaivājñāsiṣamahaṁ neyamastīti bhāratī.
tadaivājñāsiṣamahaṁ neyamastīti bhāratī.
8.
avadhyam nihatam dṛṣṭvā saṃyuge devamānuṣaiḥ
tadā eva ajñāsiṣam aham na iyam asti iti bhāratī
tadā eva ajñāsiṣam aham na iyam asti iti bhāratī
8.
aham avadhyam devamānuṣaiḥ saṃyuge nihatam dṛṣṭvā
tadā eva iyam bhāratī na asti iti ajñāsiṣam
tadā eva iyam bhāratī na asti iti ajñāsiṣam
8.
Seeing him, who was considered unkillable, slain in battle by gods and men, I then knew at that very moment that this fortune of the Bhāratas (Bhāratī) would not endure.
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि ।
तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ॥९॥
तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ॥९॥
9. yaṁ puṁsāṁ triṣu lokeṣu sarvaśūramamaṁsmahi ,
tasminvinihate śūre kiṁ śeṣaṁ paryupāsmahe.
tasminvinihate śūre kiṁ śeṣaṁ paryupāsmahe.
9.
yam puṃsām triṣu lokeṣu sarvaśūram amaṃsmahi
tasmin vinihate śūre kim śeṣam paryupāsmahe
tasmin vinihate śūre kim śeṣam paryupāsmahe
9.
yam puṃsām triṣu lokeṣu sarvaśūram amaṃsmahi,
tasmin śūre vinihate (sati),
kim śeṣam (naḥ) paryupāsmahe
tasmin śūre vinihate (sati),
kim śeṣam (naḥ) paryupāsmahe
9.
When that hero, whom we considered the bravest among all men in the three worlds, has been killed, what remains for us to rely upon?
यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि ।
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ॥१०॥
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ॥१०॥
10. yānsma tānglahate tātaḥ śakuniḥ kurusaṁsadi ,
akṣānna te'kṣā niśitā bāṇāste śatrutāpanāḥ.
akṣānna te'kṣā niśitā bāṇāste śatrutāpanāḥ.
10.
yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi
akṣān na te akṣāḥ niśitāḥ bāṇāḥ te śatrutāpanāḥ
akṣān na te akṣāḥ niśitāḥ bāṇāḥ te śatrutāpanāḥ
10.
tāta śakuniḥ kurusaṃsadi yān sma tān glahate,
te akṣāḥ na.
te niśitāḥ śatrutāpanāḥ bāṇāḥ.
te akṣāḥ na.
te niśitāḥ śatrutāpanāḥ bāṇāḥ.
10.
O father, those things with which Shakuni gambled in the assembly of the Kurus—those were not dice (akṣa); rather, they were sharp arrows, tormenting enemies.
त एते घ्नन्ति नस्तात विशिखा जयचोदिताः ।
यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ॥११॥
यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ॥११॥
11. ta ete ghnanti nastāta viśikhā jayacoditāḥ ,
yāṁstadā khyāpyamānāṁstvaṁ vidureṇa na budhyase.
yāṁstadā khyāpyamānāṁstvaṁ vidureṇa na budhyase.
11.
te ete ghnanti naḥ tāta viśikhāḥ jayacoditāḥ
yān tadā khyāpyamānān tvam vidureṇa na budhyase
yān tadā khyāpyamānān tvam vidureṇa na budhyase
11.
tāta jayacoditāḥ te ete viśikhāḥ naḥ ghnanti.
tvam tadā vidureṇa khyāpyamānān yān na budhyase.
tvam tadā vidureṇa khyāpyamānān yān na budhyase.
11.
O father, these very arrows, impelled by victory, are now striking us down—arrows that you did not comprehend then, even though they were being explained by Vidura.
तास्ता विलपतश्चापि विदुरस्य महात्मनः ।
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥१२॥
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥१२॥
12. tāstā vilapataścāpi vidurasya mahātmanaḥ ,
dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ.
dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ.
12.
tāstā vilapataḥ ca api vidurasya mahātmanaḥ
dhīrasya vācaḥ na aśrauṣīḥ kṣemāya vadataḥ śivāḥ
dhīrasya vācaḥ na aśrauṣīḥ kṣemāya vadataḥ śivāḥ
12.
vidurasya mahātmanaḥ dhīrasya vilapataḥ api
kṣemāya vadataḥ tāstā śivāḥ vācaḥ na aśrauṣīḥ
kṣemāya vadataḥ tāstā śivāḥ vācaḥ na aśrauṣīḥ
12.
You did not listen to those auspicious and beneficial words spoken by the wise and great-souled (mahātman) Vidura, even as he was lamenting, words which were for your well-being.
तदिदं वर्तते घोरमागतं वैशसं महत् ।
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ॥१३॥
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ॥१३॥
13. tadidaṁ vartate ghoramāgataṁ vaiśasaṁ mahat ,
tasyāvamānādvākyasya duryodhana kṛte tava.
tasyāvamānādvākyasya duryodhana kṛte tava.
13.
tat idam vartate ghoram āgatam vaiśasam mahat
tasya avamānāt vākyasya duryodhana kṛte tava
tasya avamānāt vākyasya duryodhana kṛte tava
13.
duryodhana,
tat idam ghoram mahat vaiśasam āgatam vartate,
tava tasya vākyasya avamānāt kṛte
tat idam ghoram mahat vaiśasam āgatam vartate,
tava tasya vākyasya avamānāt kṛte
13.
O Duryodhana, this great and dreadful calamity (vaiśasam) has now come to pass, all because of your disregard for those words.
यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् ।
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ॥१४॥
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ॥१४॥
14. yacca naḥ prekṣamāṇānāṁ kṛṣṇāmānāyayaḥ sabhām ,
anarhatīṁ kule jātāṁ sarvadharmānucāriṇīm.
anarhatīṁ kule jātāṁ sarvadharmānucāriṇīm.
14.
yat ca naḥ prekṣamāṇānām kṛṣṇām ānayayaḥ sabhām
anarhatīm kule jātām sarvadharmānucāriṇīm
anarhatīm kule jātām sarvadharmānucāriṇīm
14.
ca yat naḥ prekṣamāṇānām kule jātām anarhatīm
sarvadharmānucāriṇīm kṛṣṇām sabhām ānayayaḥ
sarvadharmānucāriṇīm kṛṣṇām sabhām ānayayaḥ
14.
And that act of yours, when, as we looked on, you brought Kṛṣṇā (Draupadi) to the assembly, though she was born into a noble family, was undeserving of such treatment, and observed all aspects of righteous conduct (dharma).
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया ।
नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ॥१५॥
नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ॥१५॥
15. tasyādharmasya gāndhāre phalaṁ prāptamidaṁ tvayā ,
no cetpāpaṁ pare loke tvamarcchethāstato'dhikam.
no cetpāpaṁ pare loke tvamarcchethāstato'dhikam.
15.
tasya adharmasya gāndhāre phalam prāptam idam tvayā
no cet pāpam pare loke tvam arcchethāḥ tataḥ adhikam
no cet pāpam pare loke tvam arcchethāḥ tataḥ adhikam
15.
gāndhāre,
tasya adharmasya idam phalam tvayā prāptam.
no cet tvam pare loke tataḥ adhikam pāpam arcchethāḥ
tasya adharmasya idam phalam tvayā prāptam.
no cet tvam pare loke tataḥ adhikam pāpam arcchethāḥ
15.
O descendant of Gāndhārī, you have now received this consequence (phalam) for that unrighteous act (adharma). Otherwise, you would incur even greater sin (pāpam) in the afterlife (loka).
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह ।
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ॥१६॥
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ॥१६॥
16. yacca tānpāṇḍavāndyūte viṣameṇa vijitya ha ,
prāvrājayastadāraṇye rauravājinavāsasaḥ.
prāvrājayastadāraṇye rauravājinavāsasaḥ.
16.
yat ca tān pāṇḍavān dyūte viṣameṇa vijitya
ha prāvrājayaḥ tat araṇye rauravājinavāsasaḥ
ha prāvrājayaḥ tat araṇye rauravājinavāsasaḥ
16.
yat ca (saḥ) viṣameṇa dyūte tān pāṇḍavān vijitya
ha tat araṇye rauravājinavāsasaḥ prāvrājayaḥ
ha tat araṇye rauravājinavāsasaḥ prāvrājayaḥ
16.
And because, having unfairly defeated those Pāṇḍavas in a game of dice, he then banished them to the forest, (where they were) clothed in the skins of Ruru deer.
पुत्राणामिव चैतेषां धर्ममाचरतां सदा ।
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥१७॥
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥१७॥
17. putrāṇāmiva caiteṣāṁ dharmamācaratāṁ sadā ,
druhyetko nu naro loke madanyo brāhmaṇabruvaḥ.
druhyetko nu naro loke madanyo brāhmaṇabruvaḥ.
17.
putrāṇām iva ca eteṣām dharmam ācaratām sadā
druhyet kaḥ nu naraḥ loke mat anyaḥ brāhmaṇabruvaḥ
druhyet kaḥ nu naraḥ loke mat anyaḥ brāhmaṇabruvaḥ
17.
loke mat anyaḥ brāhmaṇabruvaḥ iva ca kaḥ nu naraḥ
putrāṇām sadā dharmam ācaratām eteṣām druhyet
putrāṇām sadā dharmam ācaratām eteṣām druhyet
17.
What man in this world, other than a mere Brahmin by name (brāhmaṇabruvaḥ) like me, would betray these (Pāṇḍavas) who always practice (dharma) intrinsic nature, just like sons?
पाण्डवानामयं कोपस्त्वया शकुनिना सह ।
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ॥१८॥
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ॥१८॥
18. pāṇḍavānāmayaṁ kopastvayā śakuninā saha ,
āhṛto dhṛtarāṣṭrasya saṁmate kurusaṁsadi.
āhṛto dhṛtarāṣṭrasya saṁmate kurusaṁsadi.
18.
pāṇḍavānām ayam kopaḥ tvayā śakuninā saha
āhṛtaḥ dhṛtarāṣṭrasya saṃmate kurusaṃsadi
āhṛtaḥ dhṛtarāṣṭrasya saṃmate kurusaṃsadi
18.
tvayā śakuninā saha ayam pāṇḍavānām kopaḥ
dhṛtarāṣṭrasya saṃmate kurusaṃsadi āhṛtaḥ
dhṛtarāṣṭrasya saṃmate kurusaṃsadi āhṛtaḥ
18.
This anger of the Pāṇḍavas, along with Śakuni, was brought upon Dhṛtarāṣṭra by you, with his consent, in the assembly of the Kurus.
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः ।
क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ॥१९॥
क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ॥१९॥
19. duḥśāsanena saṁyuktaḥ karṇena parivardhitaḥ ,
kṣatturvākyamanādṛtya tvayābhyastaḥ punaḥ punaḥ.
kṣatturvākyamanādṛtya tvayābhyastaḥ punaḥ punaḥ.
19.
duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ
kṣattuḥ vākyam anādṛtya tvayā abhyastaḥ punaḥ punaḥ
kṣattuḥ vākyam anādṛtya tvayā abhyastaḥ punaḥ punaḥ
19.
tvayā duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ kṣattuḥ
vākyam anādṛtya punaḥ punaḥ abhyastaḥ (ayam kopaḥ)
vākyam anādṛtya punaḥ punaḥ abhyastaḥ (ayam kopaḥ)
19.
(This anger) was joined by Duḥśāsana, amplified by Karṇa, and repeatedly indulged in by you, disregarding the advice of Vidura (kṣattṛ).
यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् ।
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥२०॥
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥२०॥
20. yattatsarve parābhūya paryavārayatārjunim ,
sindhurājānamāśritya sa vo madhye kathaṁ hataḥ.
sindhurājānamāśritya sa vo madhye kathaṁ hataḥ.
20.
yat tat sarve parābhūya paryavārayata arjunim
sindhurājānam āśritya saḥ vaḥ madhye katham hataḥ
sindhurājānam āśritya saḥ vaḥ madhye katham hataḥ
20.
sindhurājānam āśritya yat tat sarve parābhūya
arjunim paryavārayata saḥ vaḥ madhye katham hataḥ
arjunim paryavārayata saḥ vaḥ madhye katham hataḥ
20.
How was that King of Sindhu (Sindhurāja), who had taken refuge [in you all], and whom all of you, having defeated [the enemies], protected by surrounding him from Arjuna, killed right in your midst?
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति ।
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥२१॥
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥२१॥
21. kathaṁ tvayi ca karṇe ca kṛpe śalye ca jīvati ,
aśvatthāmni ca kauravya nidhanaṁ saindhavo'gamat.
aśvatthāmni ca kauravya nidhanaṁ saindhavo'gamat.
21.
katham tvayi ca karṇe ca kṛpe śalye ca jīvati
aśvatthāmni ca kauravya nidhanam saindhavaḥ agamat
aśvatthāmni ca kauravya nidhanam saindhavaḥ agamat
21.
kauravya tvayi ca karṇe ca kṛpe śalye ca aśvatthāmni
ca jīvati saindhavaḥ katham nidhanam agamat
ca jīvati saindhavaḥ katham nidhanam agamat
21.
O descendant of Kuru (Kauravya), how did the King of Sindhu (Saindhava) meet his end while you, Karṇa, Kṛpa, Śalya, and Aśvatthāmā were all still alive?
यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते ।
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ॥२२॥
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ॥२२॥
22. yadvastatsarvarājānastejastigmamupāsate ,
sindhurājaṁ paritrātuṁ sa vo madhye kathaṁ hataḥ.
sindhurājaṁ paritrātuṁ sa vo madhye kathaṁ hataḥ.
22.
yat vaḥ tat sarvarājānaḥ tejaḥ tigmam upāsate
sindhurājam paritrātum saḥ vaḥ madhye katham hataḥ
sindhurājam paritrātum saḥ vaḥ madhye katham hataḥ
22.
yat vaḥ tigmam tejaḥ tat sarvarājānaḥ upāsate
sindhurājam paritrātum saḥ vaḥ madhye katham hataḥ
sindhurājam paritrātum saḥ vaḥ madhye katham hataḥ
22.
That fierce power (tejas) of yours, which all kings revere, and which was meant to protect the King of Sindhu (Sindhurāja) - how was he killed right in your midst?
मय्येव हि विशेषेण तथा दुर्योधन त्वयि ।
आशंसत परित्राणमर्जुनात्स महीपतिः ॥२३॥
आशंसत परित्राणमर्जुनात्स महीपतिः ॥२३॥
23. mayyeva hi viśeṣeṇa tathā duryodhana tvayi ,
āśaṁsata paritrāṇamarjunātsa mahīpatiḥ.
āśaṁsata paritrāṇamarjunātsa mahīpatiḥ.
23.
mayi eva hi viśeṣeṇa tathā duryodhana tvayi
āśaṃsata paritrāṇam arjunāt saḥ mahīpatiḥ
āśaṃsata paritrāṇam arjunāt saḥ mahīpatiḥ
23.
duryodhana saḥ mahīpatiḥ hi viśeṣeṇa mayi
eva tathā tvayi arjunāt paritrāṇam āśaṃsata
eva tathā tvayi arjunāt paritrāṇam āśaṃsata
23.
O Duryodhana, that king (Jayadratha), indeed, hoped for protection from Arjuna especially in me and also in you.
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् ।
न किंचिदनुपश्यामि जीवितत्राणमात्मनः ॥२४॥
न किंचिदनुपश्यामि जीवितत्राणमात्मनः ॥२४॥
24. tatastasminparitrāṇamalabdhavati phalgunāt ,
na kiṁcidanupaśyāmi jīvitatrāṇamātmanaḥ.
na kiṁcidanupaśyāmi jīvitatrāṇamātmanaḥ.
24.
tatas tasmin paritrāṇam alabdhavati phalgunāt
na kiṃcit anupaśyāmi jīvitatrāṇam ātmanaḥ
na kiṃcit anupaśyāmi jīvitatrāṇam ātmanaḥ
24.
tatas tasmin phalgunāt paritrāṇam alabdhavati
(sati) ātmanaḥ jīvitatrāṇam kiṃcit na anupaśyāmi
(sati) ātmanaḥ jīvitatrāṇam kiṃcit na anupaśyāmi
24.
Therefore, when he (Jayadratha) has not obtained protection from Arjuna (Phalguna), I see no means of preserving my own life (ātman).
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे ।
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥२५॥
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥२५॥
25. majjantamiva cātmānaṁ dhṛṣṭadyumnasya kilbiṣe ,
paśyāmyahatvā pāñcālānsaha tena śikhaṇḍinā.
paśyāmyahatvā pāñcālānsaha tena śikhaṇḍinā.
25.
majjantham iva ca ātmānam dhṛṣṭadyumnasya kilbiṣe
paśyāmi ahatvā pāñcālān saha tena śikhaṇḍinā
paśyāmi ahatvā pāñcālān saha tena śikhaṇḍinā
25.
ca ahatvā pāñcālān saha tena śikhaṇṇinā (evaṃ)
dhṛṣṭadyumnasya kilbiṣe majjantham iva ātmānam paśyāmi
dhṛṣṭadyumnasya kilbiṣe majjantham iva ātmānam paśyāmi
25.
And I see my own self (ātman), as it were, sinking into Dhṛṣṭadyumna's transgression, without having slain the Pañcālas along with that Śikhaṇḍin.
तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि ।
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥२६॥
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥२६॥
26. tanmā kimabhitapyantaṁ vākśarairabhikṛntasi ,
aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata.
aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata.
26.
tat mā kim abhitapyantam vākśaraiḥ abhikṛntasi
aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata
aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata
26.
bhārata tat kim sindhurājasya trāṇāya aśaktaḥ
bhūtvā abhitapyantam mā vākśaraiḥ abhikṛntasi
bhūtvā abhitapyantam mā vākśaraiḥ abhikṛntasi
26.
Therefore, O Bhārata, why do you torment me, who am already distressed, with your verbal arrows, after I have become powerless to offer protection to the King of Sindhu?
सौवर्णं सत्यसंधस्य ध्वजमक्लिष्टकर्मणः ।
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥२७॥
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥२७॥
27. sauvarṇaṁ satyasaṁdhasya dhvajamakliṣṭakarmaṇaḥ ,
apaśyanyudhi bhīṣmasya kathamāśaṁsase jayam.
apaśyanyudhi bhīṣmasya kathamāśaṁsase jayam.
27.
sauvarṇam satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ
apaśyan yudhi bhīṣmasya katham āśaṃsase jayam
apaśyan yudhi bhīṣmasya katham āśaṃsase jayam
27.
yudhi satyasaṃdhasya akliṣṭakarmaṇaḥ bhīṣmasya
sauvarṇam dhvajam apaśyan katham jayam āśaṃsase
sauvarṇam dhvajam apaśyan katham jayam āśaṃsase
27.
How can you hope for victory, when you do not see in battle the golden banner of Bhishma, whose vows are true and whose deeds are untiring?
मध्ये महारथानां च यत्राहन्यत सैन्धवः ।
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥२८॥
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥२८॥
28. madhye mahārathānāṁ ca yatrāhanyata saindhavaḥ ,
hato bhūriśravāścaiva kiṁ śeṣaṁ tatra manyase.
hato bhūriśravāścaiva kiṁ śeṣaṁ tatra manyase.
28.
madhye mahārathānām ca yatra ahanyata saindhavaḥ
hataḥ bhūriśravāḥ ca eva kim śeṣam tatra manyase
hataḥ bhūriśravāḥ ca eva kim śeṣam tatra manyase
28.
yatra mahārathānām madhye saindhavaḥ ca ahanyata,
bhūriśravāḥ ca eva hataḥ,
tatra kim śeṣam manyase.
bhūriśravāḥ ca eva hataḥ,
tatra kim śeṣam manyase.
28.
Where Saindhava was killed amidst the great charioteers (mahārathas), and Bhuriśravas was also slain, what do you think remains there?
कृप एव च दुर्धर्षो यदि जीवति पार्थिव ।
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥२९॥
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥२९॥
29. kṛpa eva ca durdharṣo yadi jīvati pārthiva ,
yo nāgātsindhurājasya vartma taṁ pūjayāmyaham.
yo nāgātsindhurājasya vartma taṁ pūjayāmyaham.
29.
kṛpaḥ eva ca durdharṣaḥ yadi jīvati pārthiva yaḥ
na agāt sindhurājasya vartma tam pūjayāmi aham
na agāt sindhurājasya vartma tam pūjayāmi aham
29.
pārthiva,
yadi durdharṣaḥ kṛpaḥ eva ca jīvati,
yaḥ sindhurājasya vartma na agāt,
tam aham pūjayāmi.
yadi durdharṣaḥ kṛpaḥ eva ca jīvati,
yaḥ sindhurājasya vartma na agāt,
tam aham pūjayāmi.
29.
And, O King (pārthiva), if the formidable Kripa alone survives, then I would honor him who did not follow the path of the king of Sindhu (Jayadratha).
यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै ।
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ।
अवध्यकल्पं संग्रामे देवैरपि सवासवैः ॥३०॥
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ।
अवध्यकल्पं संग्रामे देवैरपि सवासवैः ॥३०॥
30. yaccāpaśyaṁ hataṁ bhīṣmaṁ paśyataste'nujasya vai ,
duḥśāsanasya kauravya kurvāṇaṁ karma duṣkaram ,
avadhyakalpaṁ saṁgrāme devairapi savāsavaiḥ.
duḥśāsanasya kauravya kurvāṇaṁ karma duṣkaram ,
avadhyakalpaṁ saṁgrāme devairapi savāsavaiḥ.
30.
yat ca apaśyam hatam bhīṣmam paśyataḥ
te anujasya vai duḥśāsanasya kauravya
kurvāṇam karma duṣkaram avadhyakalpam
saṅgrāme devaiḥ api savāsavaiḥ
te anujasya vai duḥśāsanasya kauravya
kurvāṇam karma duṣkaram avadhyakalpam
saṅgrāme devaiḥ api savāsavaiḥ
30.
kauravya,
yat ca te anujasya duḥśāsanasya vai paśyataḥ,
hatam bhīṣmam apaśyam; duṣkaram karma kurvāṇam,
devaiḥ api savāsavaiḥ saṅgrāme avadhyakalpam.
yat ca te anujasya duḥśāsanasya vai paśyataḥ,
hatam bhīṣmam apaśyam; duṣkaram karma kurvāṇam,
devaiḥ api savāsavaiḥ saṅgrāme avadhyakalpam.
30.
And, O descendant of Kuru (kauravya), I saw Bhishma killed, even as your younger brother Duḥśāsana watched. Bhishma was performing an arduous feat (karma duṣkaram), virtually impossible to slay (avadhyakalpam) in battle (saṅgrāma), even for the gods (devas) with Indra.
न ते वसुंधरास्तीति तदहं चिन्तये नृप ।
इमानि पाण्डवानां च सृञ्जयानां च भारत ।
अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ॥३१॥
इमानि पाण्डवानां च सृञ्जयानां च भारत ।
अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ॥३१॥
31. na te vasuṁdharāstīti tadahaṁ cintaye nṛpa ,
imāni pāṇḍavānāṁ ca sṛñjayānāṁ ca bhārata ,
anīkānyādravante māṁ sahitānyadya māriṣa.
imāni pāṇḍavānāṁ ca sṛñjayānāṁ ca bhārata ,
anīkānyādravante māṁ sahitānyadya māriṣa.
31.
na te vasundharā asti iti tat aham
cintaye nṛpa imāni pāṇḍavānām ca
sṛñjayānām ca bhārata anīkāni
ādravante mām sahitāni adya māriṣa
cintaye nṛpa imāni pāṇḍavānām ca
sṛñjayānām ca bhārata anīkāni
ādravante mām sahitāni adya māriṣa
31.
nṛpa,
bhārata,
māriṣa,
te vasundharā na asti iti tat aham cintaye.
imāni pāṇḍavānām ca sṛñjayānām ca sahitāni anīkāni adya mām ādravante.
bhārata,
māriṣa,
te vasundharā na asti iti tat aham cintaye.
imāni pāṇḍavānām ca sṛñjayānām ca sahitāni anīkāni adya mām ādravante.
31.
O King (nṛpa), O scion of Bharata (bhārata), O respected one (māriṣa), I believe that no land remains for you. For these united armies of the Pandavas and the Srinjayas are rushing towards me today.
नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् ।
कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ॥३२॥
कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ॥३२॥
32. nāhatvā sarvapāñcālānkavacasya vimokṣaṇam ,
kartāsmi samare karma dhārtarāṣṭra hitaṁ tava.
kartāsmi samare karma dhārtarāṣṭra hitaṁ tava.
32.
na ahatvā sarva-pāñcālān kavacasya vimokṣaṇam
kartā asmi samare karma dhārtarāṣṭra hitam tava
kartā asmi samare karma dhārtarāṣṭra hitam tava
32.
dhārtarāṣṭra sarva-pāñcālān ahatvā kavacasya
vimokṣaṇam na kartā asmi samare tava hitam karma
vimokṣaṇam na kartā asmi samare tava hitam karma
32.
O son of Dhṛtarāṣṭra, I will not remove my armor until I have slain all the Pāñcālas. I shall accomplish this beneficial deed for you in battle.
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे ।
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥३३॥
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥३३॥
33. rājanbrūyāḥ sutaṁ me tvamaśvatthāmānamāhave ,
na somakāḥ pramoktavyā jīvitaṁ parirakṣatā.
na somakāḥ pramoktavyā jīvitaṁ parirakṣatā.
33.
rājan brūyāḥ sutam me tvam aśvatthāmānam āhave
na somakāḥ pramoktavyāḥ jīvitam parirakṣatā
na somakāḥ pramoktavyāḥ jīvitam parirakṣatā
33.
rājan tvam me sutam aśvatthāmānam āhave brūyāḥ
jīvitam parirakṣatā somakāḥ na pramoktavyāḥ
jīvitam parirakṣatā somakāḥ na pramoktavyāḥ
33.
O King, you should tell my son Aśvatthāmā in battle: 'The Somakas are not to be released by anyone who wishes to preserve their life.'
यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय ।
आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ॥३४॥
आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ॥३४॥
34. yacca pitrānuśiṣṭo'si tadvacaḥ paripālaya ,
ānṛśaṁsye dame satye ārjave ca sthiro bhava.
ānṛśaṁsye dame satye ārjave ca sthiro bhava.
34.
yat ca pitrā anuśiṣṭaḥ asi tat vacaḥ paripālaya
ānṛśaṃsye dame satye ārjave ca sthiraḥ bhava
ānṛśaṃsye dame satye ārjave ca sthiraḥ bhava
34.
yat ca pitrā anuśiṣṭaḥ asi tat vacaḥ paripālaya
ānṛśaṃsye dame satye ārjave ca sthiraḥ bhava
ānṛśaṃsye dame satye ārjave ca sthiraḥ bhava
34.
And that instruction which you have received from your father, observe that command. Be firm in benevolence, self-restraint, truth, and straightforwardness.
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् ।
धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ॥३५॥
धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ॥३५॥
35. dharmārthakāmakuśalo dharmārthāvapyapīḍayan ,
dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ.
dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ.
35.
dharma-artha-kāma-kuśalaḥ dharma-arthau api apīḍayan
dharma-pradhānaḥ kāryāṇi kuryāt ca iti punaḥ punaḥ
dharma-pradhānaḥ kāryāṇi kuryāt ca iti punaḥ punaḥ
35.
dharma-artha-kāma-kuśalaḥ dharma-arthau api apīḍayan
dharma-pradhānaḥ kāryāṇi punaḥ punaḥ kuryāt ca iti
dharma-pradhānaḥ kāryāṇi punaḥ punaḥ kuryāt ca iti
35.
One who is skilled in natural law (dharma), prosperity, and desire, without violating natural law (dharma) or prosperity, and for whom natural law (dharma) is the primary concern, should repeatedly perform (their) duties.
चक्षुर्मनोभ्यां संतोष्या विप्राः सेव्याश्च शक्तितः ।
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥३६॥
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥३६॥
36. cakṣurmanobhyāṁ saṁtoṣyā viprāḥ sevyāśca śaktitaḥ ,
na caiṣāṁ vipriyaṁ kāryaṁ te hi vahniśikhopamāḥ.
na caiṣāṁ vipriyaṁ kāryaṁ te hi vahniśikhopamāḥ.
36.
cakṣusmanobhyām santoṣyāḥ viprāḥ sevyāḥ ca śaktitaḥ
na ca eṣām vipriyam kāryam te hi vahniśikhopamāḥ
na ca eṣām vipriyam kāryam te hi vahniśikhopamāḥ
36.
viprāḥ cakṣusmanobhyām santoṣyāḥ ca śaktitaḥ sevyāḥ
ca eṣām vipriyam na kāryam hi te vahniśikhopamāḥ
ca eṣām vipriyam na kāryam hi te vahniśikhopamāḥ
36.
Brahmins should be pleased by one's respectful gaze and attitude (lit. 'eyes and mind'), and they should be served to the best of one's capacity. No harm or offense should be done to them, for they are indeed like flames of fire.
एष त्वहमनीकानि प्रविशाम्यरिसूदन ।
रणाय महते राजंस्त्वया वाक्शल्यपीडितः ॥३७॥
रणाय महते राजंस्त्वया वाक्शल्यपीडितः ॥३७॥
37. eṣa tvahamanīkāni praviśāmyarisūdana ,
raṇāya mahate rājaṁstvayā vākśalyapīḍitaḥ.
raṇāya mahate rājaṁstvayā vākśalyapīḍitaḥ.
37.
eṣaḥ tu aham anīkāni praviśāmi arīsūdana
raṇāya mahate rājan tvayā vācśalyapīḍitaḥ
raṇāya mahate rājan tvayā vācśalyapīḍitaḥ
37.
arīsūdana rājan tvayā vācśalyapīḍitaḥ eṣaḥ
tu aham mahate raṇāya anīkāni praviśāmi
tu aham mahate raṇāya anīkāni praviśāmi
37.
O destroyer of foes (arīsūdana), O King (rājan), indeed, I, tormented by your verbal taunts, now enter the great armies for battle.
त्वं च दुर्योधन बलं यदि शक्नोषि धारय ।
रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥३८॥
रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥३८॥
38. tvaṁ ca duryodhana balaṁ yadi śaknoṣi dhāraya ,
rātrāvapi hi yotsyante saṁrabdhāḥ kurusṛñjayāḥ.
rātrāvapi hi yotsyante saṁrabdhāḥ kurusṛñjayāḥ.
38.
tvam ca duryodhana balam yadi śaknoṣi dhāraya
rātrau api hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ
rātrau api hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ
38.
ca duryodhana tvam yadi śaknoṣi balam dhāraya
hi saṃrabdhāḥ kurusṛñjayāḥ rātrau api yotsyante
hi saṃrabdhāḥ kurusṛñjayāḥ rātrau api yotsyante
38.
And you, Duryodhana, if you can, hold your army. For indeed, the enraged Kurus and Sṛñjayas will fight even during the night.
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् ।
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥३९॥
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥३९॥
39. evamuktvā tataḥ prāyāddroṇaḥ pāṇḍavasṛñjayān ,
muṣṇankṣatriyatejāṁsi nakṣatrāṇāmivāṁśumān.
muṣṇankṣatriyatejāṁsi nakṣatrāṇāmivāṁśumān.
39.
evam uktvā tataḥ prāyāt droṇaḥ pāṇḍavasṛñjayān
muṣṇan kṣatriyatejāṃsi nakṣatrāṇām iva aṃśumān
muṣṇan kṣatriyatejāṃsi nakṣatrāṇām iva aṃśumān
39.
evam uktvā tataḥ droṇaḥ pāṇḍavasṛñjayān prāyāt
kṣatriyatejāṃsi muṣṇan iva nakṣatrāṇām aṃśumān
kṣatriyatejāṃsi muṣṇan iva nakṣatrāṇām aṃśumān
39.
Having spoken thus, Droṇa then proceeded towards the Pāṇḍavas and Sṛñjayas, diminishing the valor of the kṣatriyas, just as the sun (aṃśumān) outshines the stars (nakṣatras).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126 (current chapter)
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47