Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-54

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः ।
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥१॥
1. bhīṣma uvāca ,
tataḥ sa rājā rātryante pratibuddho mahāmanāḥ ,
kṛtapūrvāhṇikaḥ prāyātsabhāryastadvanaṁ prati.
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् ।
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ।
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥२॥
2. tato dadarśa nṛpatiḥ prāsādaṁ sarvakāñcanam ,
maṇistambhasahasrāḍhyaṁ gandharvanagaropamam ,
tatra divyānabhiprāyāndadarśa kuśikastadā.
पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः ।
चित्रशालाश्च विविधास्तोरणानि च भारत ।
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥३॥
3. parvatānramyasānūṁśca nalinīśca sapaṅkajāḥ ,
citraśālāśca vividhāstoraṇāni ca bhārata ,
śādvalopacitāṁ bhūmiṁ tathā kāñcanakuṭṭimām.
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् ।
अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥४॥
4. sahakārānpraphullāṁśca ketakoddālakāndhavān ,
aśokānmucukundāṁśca phullāṁścaivātimuktakān.
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि ।
पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ॥५॥
5. campakāṁstilakānbhavyānpanasānvañjulānapi ,
puṣpitānkarṇikārāṁśca tatra tatra dadarśa ha.
श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् ।
तत्र तत्र परिकॢप्ता ददर्श स महीपतिः ॥६॥
6. śyāmāṁ vāraṇapuṣpīṁ ca tathāṣṭāpadikāṁ latām ,
tatra tatra parikḷptā dadarśa sa mahīpatiḥ.
वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा ।
विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ॥७॥
7. vṛkṣānpadmotpaladharānsarvartukusumāṁstathā ,
vimānacchandakāṁścāpi prāsādānpadmasaṁnibhān.
शीतलानि च तोयानि क्वचिदुष्णानि भारत ।
आसनानि विचित्राणि शयनप्रवराणि च ॥८॥
8. śītalāni ca toyāni kvaciduṣṇāni bhārata ,
āsanāni vicitrāṇi śayanapravarāṇi ca.
पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् ।
भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ॥९॥
9. paryaṅkānsarvasauvarṇānparārdhyāstaraṇāstṛtān ,
bhakṣyabhojyamanantaṁ ca tatra tatropakalpitam.
वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् ।
कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् ॥१०॥
10. vāṇīvādāñchukāṁścāpi śārikābhṛṅgarājakān ,
kokilāñchatapatrāṁśca koyaṣṭimakakukkuṭān.
मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् ।
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥११॥
11. mayūrānkukkuṭāṁścāpi putrakāñjīvajīvakān ,
cakorānvānarānhaṁsānsārasāṁścakrasāhvayān.
समन्ततः प्रणदितान्ददर्श सुमनोहरान् ।
क्वचिदप्सरसां संघान्गन्धर्वाणां च पार्थिव ॥१२॥
12. samantataḥ praṇaditāndadarśa sumanoharān ,
kvacidapsarasāṁ saṁghāngandharvāṇāṁ ca pārthiva.
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह ।
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥१३॥
13. kāntābhiraparāṁstatra pariṣvaktāndadarśa ha ,
na dadarśa ca tānbhūyo dadarśa ca punarnṛpaḥ.
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् ।
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥१४॥
14. gītadhvaniṁ sumadhuraṁ tathaivādhyayanadhvanim ,
haṁsānsumadhurāṁścāpi tatra śuśrāva pārthivaḥ.
तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा ।
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥१५॥
15. taṁ dṛṣṭvātyadbhutaṁ rājā manasācintayattadā ,
svapno'yaṁ cittavibhraṁśa utāho satyameva tu.
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् ।
उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ॥१६॥
16. aho saha śarīreṇa prāpto'smi paramāṁ gatim ,
uttarānvā kurūnpuṇyānatha vāpyamarāvatīm.
किं त्विदं महदाश्चर्यं संपश्यामीत्यचिन्तयत् ।
एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम् ॥१७॥
17. kiṁ tvidaṁ mahadāścaryaṁ saṁpaśyāmītyacintayat ,
evaṁ saṁcintayanneva dadarśa munipuṁgavam.
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले ।
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥१८॥
18. tasminvimāne sauvarṇe maṇistambhasamākule ,
mahārhe śayane divye śayānaṁ bhṛgunandanam.
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया ।
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ॥१९॥
19. tamabhyayātpraharṣeṇa narendraḥ saha bhāryayā ,
antarhitastato bhūyaścyavanaḥ śayanaṁ ca tat.
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् ।
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ।
एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥२०॥
20. tato'nyasminvanoddeśe punareva dadarśa tam ,
kauśyāṁ bṛsyāṁ samāsīnaṁ japamānaṁ mahāvratam ,
evaṁ yogabalādvipro mohayāmāsa pārthivam.
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः ।
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥२१॥
21. kṣaṇena tadvanaṁ caiva te caivāpsarasāṁ gaṇāḥ ,
gandharvāḥ pādapāścaiva sarvamantaradhīyata.
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप ।
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥२२॥
22. niḥśabdamabhavaccāpi gaṅgākūlaṁ punarnṛpa ,
kuśavalmīkabhūyiṣṭhaṁ babhūva ca yathā purā.
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा ।
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥२३॥
23. tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā ,
vismayaṁ paramaṁ prāptastaddṛṣṭvā mahadadbhutam.
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः ।
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ॥२४॥
24. tataḥ provāca kuśiko bhāryāṁ harṣasamanvitaḥ ,
paśya bhadre yathā bhāvāścitrā dṛṣṭāḥ sudurlabhāḥ.
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ।
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ॥२५॥
25. prasādādbhṛgumukhyasya kimanyatra tapobalāt ,
tapasā tadavāpyaṁ hi yanna śakyaṁ manorathaiḥ.
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ।
तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ॥२६॥
26. trailokyarājyādapi hi tapa eva viśiṣyate ,
tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ.
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः ।
इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि ॥२७॥
27. aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ ,
icchanneṣa tapovīryādanyāँllokānsṛjedapi.
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः ।
उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ॥२८॥
28. brāhmaṇā eva jāyeranpuṇyavāgbuddhikarmaṇaḥ ,
utsahediha kartuṁ hi ko'nyo vai cyavanādṛte.
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ।
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ॥२९॥
29. brāhmaṇyaṁ durlabhaṁ loke rājyaṁ hi sulabhaṁ naraiḥ ,
brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat.
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ।
संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ॥३०॥
30. ityevaṁ cintayānaḥ sa viditaścyavanasya vai ,
saṁprekṣyovāca sa nṛpaṁ kṣipramāgamyatāmiti.
इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् ।
शिरसा वन्दनीयं तमवन्दत स पार्थिवः ॥३१॥
31. ityuktaḥ sahabhāryastamabhyagacchanmahāmunim ,
śirasā vandanīyaṁ tamavandata sa pārthivaḥ.
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् ।
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ॥३२॥
32. tasyāśiṣaḥ prayujyātha sa munistaṁ narādhipam ,
niṣīdetyabravīddhīmānsāntvayanpuruṣarṣabha.
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् ।
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥३३॥
33. tataḥ prakṛtimāpanno bhārgavo nṛpate nṛpam ,
uvāca ślakṣṇayā vācā tarpayanniva bhārata.
राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया ।
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ॥३४॥
34. rājansamyagjitānīha pañca pañcasu yattvayā ,
manaḥṣaṣṭhānīndriyāṇi kṛcchrānmukto'si tena vai.
सम्यगाराधितः पुत्र त्वयाहं वदतां वर ।
न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते ॥३५॥
35. samyagārādhitaḥ putra tvayāhaṁ vadatāṁ vara ,
na hi te vṛjinaṁ kiṁcitsusūkṣmamapi vidyate.
अनुजानीहि मां राजन्गमिष्यामि यथागतम् ।
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥३६॥
36. anujānīhi māṁ rājangamiṣyāmi yathāgatam ,
prīto'smi tava rājendra varaśca pratigṛhyatām.
कुशिक उवाच ।
अग्निमध्यगतेनेदं भगवन्संनिधौ मया ।
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ॥३७॥
37. kuśika uvāca ,
agnimadhyagatenedaṁ bhagavansaṁnidhau mayā ,
vartitaṁ bhṛguśārdūla yanna dagdho'smi tadbahu.
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन ।
यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ ॥३८॥
38. eṣa eva varo mukhyaḥ prāpto me bhṛgunandana ,
yatprīto'si samācārātkulaṁ pūtaṁ mamānagha.
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् ।
एतद्राज्यफलं चैव तपश्चैतत्परं मम ॥३९॥
39. eṣa me'nugraho vipra jīvite ca prayojanam ,
etadrājyaphalaṁ caiva tapaścaitatparaṁ mama.
यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन ।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥४०॥
40. yadi tu prītimānvipra mayi tvaṁ bhṛgunandana ,
asti me saṁśayaḥ kaścittanme vyākhyātumarhasi.