Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-55

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे ।
अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः ॥१॥
1. saṁjaya uvāca ,
śrutvā ca rathanirghoṣaṁ siṁhanādaṁ ca saṁyuge ,
arjunaḥ prāha govindaṁ śīghraṁ codaya vājinaḥ.
1. saṃjayaḥ uvāca śrutvā ca rathanirghoṣam siṃhanādam ca
saṃyuge arjunaḥ prāha govindam śīghram codaya vājinaḥ
1. saṃjayaḥ uvāca saṃyuge rathanirghoṣam ca siṃhanādam ca śrutvā,
arjunaḥ govindam prāha – “vājinaḥ śīghram codaya”
1. Sañjaya said: "Having heard the roar of chariots and the lion's roar in battle, Arjuna spoke to Govinda (Kṛṣṇa): 'Quickly, drive the horses!'"
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् ।
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥२॥
2. arjunasya vacaḥ śrutvā govindo'rjunamabravīt ,
eṣa gacchāmi sukṣipraṁ yatra bhīmo vyavasthitaḥ.
2. arjunasya vacaḥ śrutvā govindaḥ arjunam abravīt
eṣa gacchāmi sukṣipram yatra bhīmaḥ vyavasthitaḥ
2. arjunasya vacaḥ śrutvā govindaḥ arjunam abravīt
eṣa sukṣipram yatra bhīmaḥ vyavasthitaḥ gacchāmi
2. Hearing Arjuna's words, Govinda (Krishna) replied to Arjuna, 'I am going there very quickly, to where Bhima is stationed.'
आयान्तमश्वैर्हिमशङ्खवर्णैः सुवर्णमुक्तामणिजालनद्धैः ।
जम्भं जिघांसुं प्रगृहीतवज्रं जयाय देवेन्द्रमिवोग्रमन्युम् ॥३॥
3. āyāntamaśvairhimaśaṅkhavarṇaiḥ; suvarṇamuktāmaṇijālanaddhaiḥ ,
jambhaṁ jighāṁsuṁ pragṛhītavajraṁ; jayāya devendramivogramanyum.
3. āyāntam aśvaiḥ himaśaṅkhavarṇaiḥ
suvarṇamuktāmaṇijālanaddhaiḥ
jambham jighāṃsum pragṛhītavajram
jayāya devendram iva ugramanyum
3. (saḥ) himaśaṅkhavarṇaiḥ suvarṇamuktāmaṇijālanaddhaiḥ aśvaiḥ āyāntam,
jayāya jambham jighāṃsum pragṛhītavajram ugramanyum devendram iva (āsīt)
3. He was approaching with horses white as snow and conch shells, adorned with nets of gold, pearls, and jewels, just like the lord of gods Indra, fiercely enraged, holding his thunderbolt, eager to slay the demon Jambha, for the sake of victory.
रथाश्वमातङ्गपदातिसंघा बाणस्वनैर्नेमिखुरस्वनैश्च ।
संनादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयुः ॥४॥
4. rathāśvamātaṅgapadātisaṁghā; bāṇasvanairnemikhurasvanaiśca ,
saṁnādayanto vasudhāṁ diśaśca; kruddhā nṛsiṁhā jayamabhyudīyuḥ.
4. ratha aśva mātaṅga padāti saṅghāḥ
bāṇasvanaiḥ nemikhurasvanaiḥ ca
saṃnādayantaḥ vasudhām diśaḥ ca
kruddhāḥ nṛsiṃhāḥ jayam abhyudīyuḥ
4. kruddhāḥ nṛsiṃhāḥ
rathāśvamātaṅgapadātisaṅghāḥ bāṇasvanaiḥ
nemikhurasvanaiḥ ca vasudhām diśaḥ
ca saṃnādayantaḥ jayam abhyudīyuḥ
4. Enraged masses of chariots, horses, elephants, and infantry—like lions among men—made the earth and the directions reverberate with the sounds of arrows and the clatter of wheels and hooves, as they advanced towards victory.
तेषां च पार्थस्य महत्तदासीद्देहासुपाप्मक्षपणं सुयुद्धम् ।
त्रैलोक्यहेतोरसुरैर्यथासीद्देवस्य विष्णोर्जयतां वरस्य ॥५॥
5. teṣāṁ ca pārthasya mahattadāsī;ddehāsupāpmakṣapaṇaṁ suyuddham ,
trailokyahetorasurairyathāsī;ddevasya viṣṇorjayatāṁ varasya.
5. teṣām ca pārthasya mahat tadā āsīt
dehāsupāpmakṣapaṇam suyuddham
trailokyahetoḥ asuraiḥ yathā āsīt
devasya viṣṇoḥ jayatām varasya
5. tadā teṣām ca pārthasya mahat suyuddham dehāsupāpmakṣapaṇam āsīt,
yathā trailokyahetoḥ asuraiḥ (kṛtam) jayatām varasya devasya viṣṇoḥ (yuddham) āsīt
5. And then, their great battle, along with Partha (Arjuna), was a destruction of bodies, life-breaths, and sins (dehāsupāpmakṣapaṇam), just as the supreme god (deva) Vishnu, the best among conquerors, fought for the sake of the three worlds against the asuras.
तैरस्तमुच्चावचमायुधौघमेकः प्रचिच्छेद किरीटमाली ।
क्षुरार्धचन्द्रैर्निशितैश्च बाणैः शिरांसि तेषां बहुधा च बाहून् ॥६॥
6. tairastamuccāvacamāyudhaugha;mekaḥ praciccheda kirīṭamālī ,
kṣurārdhacandrairniśitaiśca bāṇaiḥ; śirāṁsi teṣāṁ bahudhā ca bāhūn.
6. taiḥ astam uccāvacam āyudhaugham
ekaḥ praciccheda kirīṭamālī
kṣurārdhacandraiḥ niśitaiḥ ca bāṇaiḥ
śirāṃsi teṣām bahudhā ca bāhūn
6. ekaḥ kirīṭamālī taiḥ astam uccāvacam āyudhaugham praciccheda.
ca niśitaiḥ kṣurārdhacandraiḥ bāṇaiḥ teṣām śirāṃsi ca bāhūn bahudhā (praciccheda).
6. The one adorned with a diadem (kirīṭa) single-handedly cut down the diverse barrage of weapons thrown by them. With sharp, crescent-shaped, razor-edged arrows, he repeatedly severed their heads and arms.
छत्राणि वालव्यजनानि केतूनश्वान्रथान्पत्तिगणान्द्विपांश्च ।
ते पेतुरुर्व्यां बहुधा विरूपा वातप्रभग्नानि यथा वनानि ॥७॥
7. chatrāṇi vālavyajanāni ketū;naśvānrathānpattigaṇāndvipāṁśca ,
te petururvyāṁ bahudhā virūpā; vātaprabhagnāni yathā vanāni.
7. chatrāṇi vālavyajanāni ketūn
aśvān rathān pattigaṇān dvipān
ca te petuḥ urvyām bahudhā virūpā
vātaprabhagnāni yathā vanāni
7. chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān ca dvipān ca te bahudhā virūpā vātaprabhagnāni vanāni yathā urvyām petuḥ.
7. Parasols, yak-tail whisks, banners, horses, chariots, infantry units, and elephants—all these fell to the earth, disfigured and scattered, just like trees in a forest shattered by a storm.
सुवर्णजालावतता महागजाः सवैजयन्तीध्वजयोधकल्पिताः ।
सुवर्णपुङ्खैरिषुभिः समाचिताश्चकाशिरे प्रज्वलिता यथाचलाः ॥८॥
8. suvarṇajālāvatatā mahāgajāḥ; savaijayantīdhvajayodhakalpitāḥ ,
suvarṇapuṅkhairiṣubhiḥ samācitā;ścakāśire prajvalitā yathācalāḥ.
8. suvarṇajālāvatatāḥ mahāgajāḥ
savaijayantīdhvajayodhakalpitāḥ
suvarṇapuṅkhaiḥ iṣubhiḥ samācitāḥ
cakāśire prajvalitāḥ yathā acalāḥ
8. suvarṇajālāvatatāḥ savaijayantīdhvajayodhakalpitāḥ suvarṇapuṅkhaiḥ iṣubhiḥ samācitāḥ mahāgajāḥ prajvalitāḥ acalāḥ yathā cakāśire.
8. The mighty elephants, adorned with golden nets, equipped with banners, flags, and warriors, and thoroughly pierced by arrows with golden shafts, gleamed like blazing mountains.
विदार्य नागांश्च रथांश्च वाजिनः शरोत्तमैर्वासववज्रसंनिभैः ।
द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान्बलभेदने पुरा ॥९॥
9. vidārya nāgāṁśca rathāṁśca vājinaḥ; śarottamairvāsavavajrasaṁnibhaiḥ ,
drutaṁ yayau karṇajighāṁsayā tathā; yathā marutvānbalabhedane purā.
9. vidārya nāgān ca rathān ca vājinaḥ
śarottamaiḥ vāsavavajrasaṃnibhaiḥ
drutam yayau karṇajighāṃsayā
tathā yathā marutvān balabhedane purā
9. vāsavavajrasaṃnibhaiḥ śarottamaiḥ nāgān ca rathān ca vājinaḥ vidārya drutam karṇajighāṃsayā yayau tathā yathā marutvān balabhedane purā.
9. Having ripped apart the elephants, chariots, and horses with superb arrows comparable to Indra's (Vāsava) thunderbolt (vajra), he swiftly advanced with the intent of slaying Karṇa, just as Indra (Marutvān) did in the past (pura) when he destroyed the Asura Bala.
ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम ।
प्रविवेश महाबाहुर्मकरः सागरं यथा ॥१०॥
10. tataḥ sa puruṣavyāghraḥ sūtasainyamariṁdama ,
praviveśa mahābāhurmakaraḥ sāgaraṁ yathā.
10. tataḥ sa puruṣavyāghraḥ sūtasainyam ariṃdama
praviveśa mahābāhuḥ makaraḥ sāgaram yathā
10. tataḥ sa puruṣavyāghraḥ ariṃdama mahābāhuḥ
sūtasainyam praviveśa yathā makaraḥ sāgaram
10. Then, that mighty-armed (mahābāhu) tiger among men (puruṣavyāghra), the subduer of enemies (ariṃdama), entered the army led by Karna, just as a great sea-monster (makara) enters the ocean.
तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः ।
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥११॥
11. taṁ dṛṣṭvā tāvakā rājanrathapattisamanvitāḥ ,
gajāśvasādibahulāḥ pāṇḍavaṁ samupādravan.
11. tam dṛṣṭvā tāvakāḥ rājan rathapattisamannvitāḥ
gajāśvasādibahulāḥ pāṇḍavam samupādravan
11. rājan tam dṛṣṭvā tāvakāḥ rathapattisamannvitāḥ
gajāśvasādibahulāḥ pāṇḍavam samupādravan
11. O King (rājan), upon seeing him, your warriors, accompanied by chariot-chiefs and abundant with elephants, horses, and riders, charged towards the son of Pāṇḍu (pāṇḍava).
तत्राभिद्रवतां पार्थमारावः सुमहानभूत् ।
सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ॥१२॥
12. tatrābhidravatāṁ pārthamārāvaḥ sumahānabhūt ,
sāgarasyeva mattasya yathā syātsalilasvanaḥ.
12. tatra abhidravatām pārtham ārāvaḥ sumahān abhūt
sāgarasya iva mattasya yathā syāt salilasvanaḥ
12. tatra pārtham abhidravatām sumahān ārāvaḥ abhūt
yathā mattasya sāgarasya salilasvanaḥ syāt
12. Then, as they charged towards Pārtha (Arjuna), a tremendous roar arose, just like the sound of agitated ocean waters.
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम् ॥१३॥
13. te tu taṁ puruṣavyāghraṁ vyāghrā iva mahārathāḥ ,
abhyadravanta saṁgrāme tyaktvā prāṇakṛtaṁ bhayam.
13. te tu tam puruṣavyāghram vyāghrāḥ iva mahārathāḥ
abhyadravanta saṅgrāme tyaktvā prāṇakṛtam bhayam
13. tu te mahārathāḥ vyāghrāḥ iva prāṇakṛtam bhayam
tyaktvā saṅgrāme tam puruṣavyāghram abhyadravanta
13. Indeed, those great chariot-warriors (mahārathāḥ), like tigers, charged towards that tiger among men (puruṣavyāghra) in battle, having abandoned the fear caused by the thought of losing their lives.
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् ।
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥१४॥
14. teṣāmāpatatāṁ tatra śaravarṣāṇi muñcatām ,
arjuno vyadhamatsainyaṁ mahāvāto ghanāniva.
14. teṣām āpatatām tatra śaravarṣāṇi muñcatām
arjunaḥ vyadhamat sainyam mahāvātaḥ ghanān iva
14. arjunaḥ teṣām āpatatām tatra śaravarṣāṇi
muñcatām sainyam mahāvātaḥ ghanān iva vyadhamat
14. Just as a strong wind scatters clouds, Arjuna dispersed that army of theirs, which was rushing forward there and unleashing showers of arrows.
तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः ।
अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥१५॥
15. te'rjunaṁ sahitā bhūtvā rathavaṁśaiḥ prahāriṇaḥ ,
abhiyāya maheṣvāsā vivyadhurniśitaiḥ śaraiḥ.
15. te arjunam sahitāḥ bhūtvā rathavaṃśaiḥ prahāriṇaḥ
abhiyāya maheṣvāsāḥ vivyadhur niśitaiḥ śaraiḥ
15. sahitāḥ bhūtvā te maheṣvāsāḥ rathavaṃśaiḥ prahāriṇaḥ
arjunam abhiyāya niśitaiḥ śaraiḥ vivyadhuh
15. Having assembled, those great archers, who were also skilled chariot-fighters, approached Arjuna and pierced him with sharp arrows.
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् ।
प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥१६॥
16. tato'rjunaḥ sahasrāṇi rathavāraṇavājinām ,
preṣayāmāsa viśikhairyamasya sadanaṁ prati.
16. tataḥ arjunaḥ sahasrāṇi rathavāraṇavājinām
preṣayāmāsa viśikhaiḥ yamasya sadanam prati
16. tataḥ arjunaḥ viśikhaiḥ rathavāraṇavājinām
sahasrāṇi yamasya sadanam prati preṣayāmāsa
16. Then Arjuna, using his arrows, dispatched thousands of warriors on chariots, elephants, and horses to the abode of Yama, the god of death.
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः ।
तत्र तत्र स्म लीयन्ते भये जाते महारथाः ॥१७॥
17. te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ ,
tatra tatra sma līyante bhaye jāte mahārathāḥ.
17. te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ
tatra tatra sma līyante bhaye jāte mahārathāḥ
17. bhaye jāte,
te mahārathāḥ samare pārthacāpacyutaiḥ śaraiḥ vadhyamānāḥ tatra tatra sma līyante
17. As fear arose among them, those great chariot-warriors, being slain in battle by arrows loosed from Pārtha's (Arjuna's) bow, scattered and hid themselves here and there.
तेषां चतुःशतान्वीरान्यतमानान्महारथान् ।
अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥१८॥
18. teṣāṁ catuḥśatānvīrānyatamānānmahārathān ,
arjuno niśitairbāṇairanayadyamasādanam.
18. teṣām catuḥśatān vīrān yatamānān mahārathān
arjunaḥ niśitaiḥ bāṇaiḥ anayat yamasādanam
18. arjunaḥ niśitaiḥ bāṇaiḥ teṣām catuḥśatān
vīrān yatamānān mahārathān yamasādanam anayat
18. Arjuna, with his sharp arrows, sent those four hundred struggling heroic great charioteers to the abode of Yama (the god of death).
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः ।
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् ॥१९॥
19. te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ ,
arjunaṁ samabhityajya dudruvurvai diśo bhayāt.
19. te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ
arjunam samabhityajya dudruvuḥ vai diśaḥ bhayāt
19. nānāliṅgaiḥ śitaiḥ śaraiḥ samare vadhyamānāḥ te
arjunam samabhityajya bhayāt diśaḥ vai dudruvuḥ
19. Being struck down in battle by various kinds of sharp arrows, they completely abandoned Arjuna and indeed fled in fear in all directions.
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे ।
महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥२०॥
20. teṣāṁ śabdo mahānāsīddravatāṁ vāhinīmukhe ,
mahaughasyeva bhadraṁ te girimāsādya dīryataḥ.
20. teṣām śabdaḥ mahān āsīt dravatām vāhinīmukhe
mahaughasya iva bhadram te girim āsādya dīryataḥ
20. teṣām dravatām vāhinīmukhe mahān śabdaḥ āsīt,
mahaughasya iva girim āsādya dīryataḥ.
bhadram te.
20. A great clamor arose from them as they fled from the front of the army, like a mighty torrent that bursts apart after striking a mountain. May you be well!
तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः ।
प्रायादभिमुखः पार्थः सूतानीकानि मारिष ॥२१॥
21. tāṁ tu senāṁ bhṛśaṁ viddhvā drāvayitvārjunaḥ śaraiḥ ,
prāyādabhimukhaḥ pārthaḥ sūtānīkāni māriṣa.
21. tām tu senām bhṛśam viddhvā drāvayitvā arjunaḥ
śaraiḥ prāyāt abhimukhaḥ pārthaḥ sūtānīkāni māriṣa
21. tu pārthaḥ arjunaḥ śaraiḥ tām senām bhṛśam viddhvā drāvayitvā abhimukhaḥ sūtānīkāni prāyāt,
māriṣa.
21. But Arjuna, the son of Pṛthā, having severely pierced that army with arrows and put it to flight, advanced, O respected sir, towards the charioteer divisions.
तस्य शब्दो महानासीत्परानभिमुखस्य वै ।
गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥२२॥
22. tasya śabdo mahānāsītparānabhimukhasya vai ,
garuḍasyeva patataḥ pannagārthe yathā purā.
22. tasya śabdaḥ mahān āsīt parān abhimukhasya vai
garuḍasya iva patataḥ pannagārthe yathā purā
22. vai tasya parān abhimukhasya mahān śabdaḥ āsīt
yathā purā pannagārthe patataḥ garuḍasya iva
22. His mighty roar was heard as he faced the enemies, just like Garuḍa swooping down for serpents, as he did in ancient times.
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः ।
बभूव परमप्रीतः पार्थदर्शनलालसः ॥२३॥
23. taṁ tu śabdamabhiśrutya bhīmaseno mahābalaḥ ,
babhūva paramaprītaḥ pārthadarśanalālasaḥ.
23. tam tu śabdam abhiśrutya bhīmasenaḥ mahābalaḥ
babhūva paramaprītaḥ pārthadarśanalālasaḥ
23. tu mahābalaḥ bhīmasenaḥ tam śabdam abhiśrutya
paramaprītaḥ pārthadarśanalālasaḥ babhūva
23. Indeed, upon hearing that sound, the mighty Bhīmasena became extremely pleased and eager to see Pārtha.
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् ।
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥२४॥
24. śrutvaiva pārthamāyāntaṁ bhīmasenaḥ pratāpavān ,
tyaktvā prāṇānmahārāja senāṁ tava mamarda ha.
24. śrutvā eva pārtham āyāntam bhīmasenaḥ pratāpavān
| tyaktvā prāṇān mahārāja senām tava mamarda ha
24. mahārāja pratāpavān bhīmasenaḥ pārtham āyāntam
śrutvā eva prāṇān tyaktvā tava senām mamarda ha
24. O great king, as soon as the mighty Bhīmasena heard Pārtha (Arjuna) approaching, he crushed your army, as if heedless of his own life.
स वायुवेगप्रतिमो वायुवेगसमो जवे ।
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥२५॥
25. sa vāyuvegapratimo vāyuvegasamo jave ,
vāyuvadvyacaradbhīmo vāyuputraḥ pratāpavān.
25. saḥ vāyuvegpratimaḥ vāyuvegasamaḥ jave
vāyuvat vyacarat bhīmaḥ vāyuputraḥ pratāpavān
25. saḥ pratāpavān vāyuputraḥ bhīmaḥ jave
vāyuvegpratimaḥ vāyuvegasamaḥ vāyuvat vyacarat
25. That mighty Bhīma, the son of Vāyu, was swift as the wind, equal to its speed, and moved about just like the wind.
तेनार्द्यमाना राजेन्द्र सेना तव विशां पते ।
व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ॥२६॥
26. tenārdyamānā rājendra senā tava viśāṁ pate ,
vyabhrāmyata mahārāja bhinnā nauriva sāgare.
26. tena ardyamānā rājendra senā tava viśām pate
vyabhrāmyata mahārāja bhinnā nauḥ iva sāgare
26. rājendra viśām pate mahārāja tena ardyamānā
tava senā sāgare bhinnā nauḥ iva vyabhrāmyata
26. O King of kings, O lord of the people, your army, being tormented by him, was scattered and bewildered, O great king, just like a broken ship upon the ocean.
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् ।
शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् ॥२७॥
27. tāṁ tu senāṁ tadā bhīmo darśayanpāṇilāghavam ,
śarairavacakartograiḥ preṣayiṣyanyamakṣayam.
27. tām tu senām tadā bhīmaḥ darśayan pāṇilāghavam
śaraiḥ avacakarta ugraiḥ preṣayiṣyan yamakṣayam
27. tadā tu bhīmaḥ pāṇilāghavam darśayan tām senām
ugraiḥ śaraiḥ yamakṣayam preṣayiṣyan avacakarta
27. Then, Bhima, displaying his dexterity, cut apart that army with fierce arrows, intending to send them to the abode of Yama (yamakṣayam).
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् ।
व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥२८॥
28. tatra bhārata bhīmasya balaṁ dṛṣṭvātimānuṣam ,
vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye.
28. tatra bhārata bhīmasya balam dṛṣṭvā atimānuṣam
vyatrasyanta raṇe yodhāḥ kālasya iva yugakṣaye
28. bhārata tatra bhīmasya atimānuṣam balam dṛṣṭvā
raṇe yodhāḥ yugakṣaye kālasya iva vyatrasyanta
28. Then, O descendant of Bharata, seeing Bhima's superhuman strength, the warriors on the battlefield trembled and scattered, as if at the end of an age (yugakṣaya) due to the power of Time (kāla).
तथार्दितान्भीमबलान्भीमसेनेन भारत ।
दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥२९॥
29. tathārditānbhīmabalānbhīmasenena bhārata ,
dṛṣṭvā duryodhano rājā idaṁ vacanamabravīt.
29. tathā ārditān bhīmabalān bhīmasenena bhārata
dṛṣṭvā duryodhanaḥ rājā idam vacanam abravīt
29. bhārata rājā duryodhanaḥ bhīmasenena tathā
ārditān bhīmabalān dṛṣṭvā idam vacanam abravīt
29. Then, O descendant of Bharata, King Duryodhana, upon seeing those powerful warriors thus afflicted by Bhimasena, spoke these words.
सैनिकान्स महेष्वासो योधांश्च भरतर्षभ ।
समादिशद्रणे सर्वान्हत भीममिति स्म ह ।
तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ॥३०॥
30. sainikānsa maheṣvāso yodhāṁśca bharatarṣabha ,
samādiśadraṇe sarvānhata bhīmamiti sma ha ,
tasminhate hataṁ manye sarvasainyamaśeṣataḥ.
30. sainikān ca maha-īṣvāsaḥ yodhān ca
bharatarṣabha samādiśat raṇe sarvān
hata bhīmam iti sma ha tasmin
hate hatam manye sarvasainyam aśeṣataḥ
30. bharatarṣabha maha-īṣvāsaḥ sainikān
ca yodhān ca raṇe sarvān bhīmam
hata iti samādiśat sma ha tasmin
hate sarvasainyam aśeṣataḥ hatam manye
30. O best among the Bhāratas, the great archer (Duryodhana) commanded all his soldiers and warriors in battle, 'Kill Bhīma!' Indeed, if he (Bhīma) is slain, I consider our entire army to be utterly destroyed.
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः ।
भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥३१॥
31. pratigṛhya ca tāmājñāṁ tava putrasya pārthivāḥ ,
bhīmaṁ pracchādayāmāsuḥ śaravarṣaiḥ samantataḥ.
31. pratigṛhya ca tām ājñām tava putrasya pārthivāḥ
bhīmam pracchādayām āsuḥ śara-varṣaiḥ samantataḥ
31. ca tava putrasya tām ājñām pratigṛhya pārthivāḥ
bhīmam śara-varṣaiḥ samantataḥ pracchādayām āsuḥ
31. And having accepted that command of your son, the kings (pārthivāḥ) completely enveloped Bhīma from all sides with showers of arrows.
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः ।
रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥३२॥
32. gajāśca bahulā rājannarāśca jayagṛddhinaḥ ,
rathā hayāśca rājendra parivavrurvṛkodaram.
32. gajāḥ ca bahulā rājan narāḥ ca jaya-gṛddhinaḥ
rathāḥ hayāḥ ca rājendra parivavruḥ vṛkodaram
32. rājan rājendra bahulāḥ gajāḥ ca jaya-gṛddhinaḥ
narāḥ ca rathāḥ ca hayāḥ vṛkodaram parivavruḥ
32. O King, O king of kings, numerous elephants, and men eager for victory, along with chariots and horses, surrounded Vṛkodara (Bhīma).
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः ।
शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ॥३३॥
33. sa taiḥ parivṛtaḥ śūraiḥ śūro rājansamantataḥ ,
śuśubhe bharataśreṣṭha nakṣatrairiva candramāḥ.
33. saḥ taiḥ parivṛtaḥ śūraiḥ śūraḥ rājan samantataḥ
śuśubhe bharata-śreṣṭha nakṣatraiḥ iva candramāḥ
33. rājan bharata-śreṣṭha saḥ śūraḥ taiḥ śūraiḥ
samantataḥ parivṛtaḥ nakṣatraiḥ iva candramāḥ śuśubhe
33. O King, O best among the Bhāratas, that hero (Bhīma), surrounded on all sides by those brave warriors, shone splendidly, just like the moon among the constellations.
स रराज तथा संख्ये दर्शनीयो नरोत्तमः ।
निर्विशेषं महाराज यथा हि विजयस्तथा ॥३४॥
34. sa rarāja tathā saṁkhye darśanīyo narottamaḥ ,
nirviśeṣaṁ mahārāja yathā hi vijayastathā.
34. sa rarāja tathā saṅkhye darśanīyaḥ narottamaḥ
nirviśeṣam mahārāja yathā hi vijayaḥ tathā
34. mahārāja sa darśanīyaḥ narottamaḥ saṅkhye
tathā nirviśeṣam yathā hi vijayaḥ tathā rarāja
34. O great king, that best among men (narottama) shone splendidly in battle, a sight to behold, just as Vijaya (Arjuna) himself, without any difference.
तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् ।
क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ॥३५॥
35. tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan ,
krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram.
35. tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan
krodharaktekṣaṇāḥ krūrāḥ hantukāmāḥ vṛkodaram
35. tatra krodharaktekṣaṇāḥ krūrāḥ hantukāmāḥ te
sarve pārthivāḥ vṛkodaram śaravṛṣṭīḥ samāsṛjan
35. There, all those kings, fierce and with eyes reddened by anger, desirous to kill Vrikodara (Bhīma), showered him with volleys of arrows.
स विदार्य महासेनां शरैः संनतपर्वभिः ।
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥३६॥
36. sa vidārya mahāsenāṁ śaraiḥ saṁnataparvabhiḥ ,
niścakrāma raṇādbhīmo matsyo jālādivāmbhasi.
36. sa vidārya mahāsenām śaraiḥ sannataparvabhiḥ
niścakrāma raṇāt bhīmaḥ matsyaḥ jālāt iva ambhasi
36. sa bhīmaḥ sannataparvabhiḥ śaraiḥ mahāsenām
vidārya ambhasi jālāt matsyaḥ iva raṇāt niścakrāma
36. Having torn apart the great army with his well-aimed arrows, Bhīma emerged from the battle, just as a fish escapes from a net in the water.
हत्वा दश सहस्राणि गजानामनिवर्तिनाम् ।
नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥३७॥
37. hatvā daśa sahasrāṇi gajānāmanivartinām ,
nṛṇāṁ śatasahasre dve dve śate caiva bhārata.
37. hatvā daśa sahasrāṇi gajānām anivartinām
nṛṇām śatasahasre dve dve śate ca eva bhārata
37. bhārata anivartinām daśa sahasrāṇi gajānām
dve śatasahasre ca eva dve śate nṛṇām hatvā
37. O Bharata, having indeed killed ten thousand unswerving elephants, and two hundred thousand and two hundred men, (Bhīma emerged).
पञ्च चाश्वसहस्राणि रथानां शतमेव च ।
हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् ॥३८॥
38. pañca cāśvasahasrāṇi rathānāṁ śatameva ca ,
hatvā prāsyandayadbhīmo nadīṁ śoṇitakardamām.
38. pañca ca aśvasahasrāṇi rathānām śatam eva ca
hatvā prāsyandayāt bhīmaḥ nadīm śoṇitakardamām
38. bhīmaḥ pañca aśvasahasrāṇi ca śatam rathānām
ca eva hatvā śoṇitakardamām nadīm prāsyandayāt
38. Having killed five thousand horses and one hundred chariots as well, Bhima caused a river, thick with blood-mud, to flow forth.
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ॥३९॥
39. śoṇitodāṁ rathāvartāṁ hastigrāhasamākulām ,
naramīnāmaśvanakrāṁ keśaśaivalaśādvalām.
39. śoṇitodām rathāvartām hastigrāhasamākulām
naramīnām aśvanakrām keśaśaivalaśādvalām
39. śoṇitodām rathāvartām hastigrāhasamākulām
naramīnām aśvanakrām keśaśaivalaśādvalām
39. It had blood for its water, chariots for its whirlpools, was agitated by elephant-like crocodiles, had men as its fish, horses as its crocodiles, and hair as its moss and fresh grass.
संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् ।
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ॥४०॥
40. saṁchinnabhujanāgendrāṁ bahuratnāpahāriṇīm ,
ūrugrāhāṁ majjapaṅkāṁ śīrṣopalasamākulām.
40. saṃchinnabhujanāgendrām bahuratnāpahāriṇīm
ūrugrāhām majjapaṅkām śīrṣopalasamākulām
40. saṃchinnabhujanāgendrām bahuratnāpahāriṇīm
ūrugrāhām majjapaṅkām śīrṣopalasamākulām
40. It had mighty elephant-like arms completely severed, was carrying away many valuable jewels, had thighs as its alligators, marrow as its mud, and was agitated by heads like stones.
धनुष्काशां शरावापां गदापरिघकेतनाम् ।
योधव्रातवतीं संख्ये वहन्तीं यमसादनम् ॥४१॥
41. dhanuṣkāśāṁ śarāvāpāṁ gadāparighaketanām ,
yodhavrātavatīṁ saṁkhye vahantīṁ yamasādanam.
41. dhanuṣkāśām śarāvāpām gadāparighaketanām
yodhavrātavatīm saṃkhye vahantīm yamasādanam
41. dhanuṣkāśām śarāvāpām gadāparighaketanām
yodhavrātavatīm vahantīm saṃkhye yamasādanam
41. It had bows for its reeds, quivers for its containers, maces and iron bars for its banners, was possessing multitudes of warriors, and, in battle, carried them to the abode of Yama.
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् ।
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ॥४२॥
42. kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām ,
yathā vaitaraṇīmugrāṁ dustarāmakṛtātmabhiḥ.
42. kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām
yathā vaitaraṇīm ugrām dustarām akṛtātmabhiḥ
42. puruṣavyāghraḥ kṣaṇena nimnagām prāvartayata
yathā ugrām dustarām akṛtātmabhiḥ vaitaraṇīm
42. In an instant, that tiger among men (Bhīmasena) caused a river to flow, just like the formidable Vaitaraṇī, which is difficult for those lacking self-discipline (akṛtātman) to cross.
यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः ।
ततस्ततोऽपातयत योधाञ्शतसहस्रशः ॥४३॥
43. yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ ,
tatastato'pātayata yodhāñśatasahasraśaḥ.
43. yataḥ yataḥ pāṇḍaveyaḥ pravṛttaḥ rathasattamaḥ
tataḥ tataḥ apātayat yodhān śatasahasraśaḥ
43. yataḥ yataḥ rathasattamaḥ pāṇḍaveyaḥ pravṛttaḥ
tataḥ tataḥ yodhān apātayat śatasahasraśaḥ
43. Wherever that best of charioteers, the son of Pāṇḍu (Bhīmasena), advanced, from there he struck down warriors by the hundreds of thousands.
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे ।
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥४४॥
44. evaṁ dṛṣṭvā kṛtaṁ karma bhīmasenena saṁyuge ,
duryodhano mahārāja śakuniṁ vākyamabravīt.
44. evam dṛṣṭvā kṛtam karma bhīmasenena saṃyuge
duryodhanaḥ mahārāja śakunim vākyam abravīt
44. mahārāja,
evam saṃyuge bhīmasenena kṛtam karma dṛṣṭvā,
duryodhanaḥ śakunim vākyam abravīt
44. O great king, having thus seen the deeds (karma) performed by Bhīmasena in battle, Duryodhana spoke these words to Śakuni.
जय मातुल संग्रामे भीमसेनं महाबलम् ।
अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥४५॥
45. jaya mātula saṁgrāme bhīmasenaṁ mahābalam ,
asmiñjite jitaṁ manye pāṇḍaveyaṁ mahābalam.
45. jaya mātula saṃgrāme bhīmasenam mahābalam
asmin jite jitam manye pāṇḍaveyam mahābalam
45. mātula,
saṃgrāme mahābalam bhīmasenam jaya! asmin jite,
mahābalam pāṇḍaveyam jitam manye
45. O maternal uncle, conquer the mighty Bhīmasena in battle! I believe that once he is vanquished, the mighty Pāṇḍava (side) will be considered completely won.
ततः प्रायान्महाराज सौबलेयः प्रतापवान् ।
रणाय महते युक्तो भ्रातृभिः परिवारितः ॥४६॥
46. tataḥ prāyānmahārāja saubaleyaḥ pratāpavān ,
raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ.
46. tataḥ prāyāt mahārāja saubaleyaḥ pratāpavān
raṇāya mahate yuktaḥ bhrātṛbhiḥ parivāritaḥ
46. mahārāja tataḥ pratāpavān saubaleyaḥ bhrātṛbhiḥ
parivāritaḥ mahate raṇāya yuktaḥ prāyāt
46. Then, O great king (Maharaja), the powerful son of Subala (Śakuni), surrounded by his brothers, advanced, prepared for a mighty battle.
स समासाद्य संग्रामे भीमं भीमपराक्रमम् ।
वारयामास तं वीरो वेलेव मकरालयम् ।
स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ॥४७॥
47. sa samāsādya saṁgrāme bhīmaṁ bhīmaparākramam ,
vārayāmāsa taṁ vīro veleva makarālayam ,
sa nyavartata taṁ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ.
47. saḥ samāsādya saṃgrāme bhīmam
bhīmaparākramam vārayāmāsa tam vīraḥ
velā iva makarālayam saḥ nyavartata
tam bhīmaḥ vāryamāṇaḥ śitaiḥ śaraiḥ
47. saḥ vīraḥ saṃgrāme bhīmam bhīmaparākramam
samāsādya velā iva makarālayam
tam vārayāmāsa saḥ bhīmaḥ śitaiḥ
śaraiḥ vāryamāṇaḥ tam nyavartata
47. Having encountered Bhīma, who possessed formidable prowess (Bhīmaparākrama), in battle, that hero (Śakuni) checked him, just as a shore restrains the ocean (makarālaya). Being held back by sharp arrows, Bhīma then turned away from him.
शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे ।
प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥४८॥
48. śakunistasya rājendra vāme pārśve stanāntare ,
preṣayāmāsa nārācānrukmapuṅkhāñśilāśitān.
48. śakuniḥ tasya rājendra vāme pārśve stanāntare
preṣayāmāsa nārācān rukmapuṅkhān śilāśitān
48. rājendra śakuniḥ tasya vāme pārśve stanāntare
rukmapuṅkhān śilāśitān nārācān preṣayāmāsa
48. O king among kings (Rajendra), Śakuni dispatched gold-feathered, stone-sharpened arrows at his left flank, directly between his breasts.
वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः ।
न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ॥४९॥
49. varma bhittvā tu sauvarṇaṁ bāṇāstasya mahātmanaḥ ,
nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ.
49. varma bhittvā tu sauvarṇam bāṇāḥ tasya mahātmanaḥ
nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ
49. mahārāja tu tasya mahātmanaḥ sauvarṇam varma
bhittvā kaṅkabarhiṇavāsasaḥ bāṇāḥ nyamajjanta
49. But, O great king (Maharaja), having pierced the golden armor of that great-souled one, his arrows, adorned with feathers of kites and peacocks, sank deeply into his body.
सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् ।
प्रेषयामास सहसा सौबलं प्रति भारत ॥५०॥
50. so'tividdho raṇe bhīmaḥ śaraṁ hemavibhūṣitam ,
preṣayāmāsa sahasā saubalaṁ prati bhārata.
50. saḥ atividdhaḥ raṇe bhīmaḥ śaram hemavibhūṣitam
preṣayāmāsa sahasā saubalam prati bhārata
50. bhārata,
raṇe atividdhaḥ bhīmaḥ sahasā hemavibhūṣitam śaram saubalam prati preṣayāmāsa
50. O Bharata, Bhima, though deeply wounded in battle, swiftly sent a gold-adorned arrow towards Saubala (Shakuni).
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः ।
चिच्छेद शतधा राजन्कृतहस्तो महाबलः ॥५१॥
51. tamāyāntaṁ śaraṁ ghoraṁ śakuniḥ śatrutāpanaḥ ,
ciccheda śatadhā rājankṛtahasto mahābalaḥ.
51. tam āyāntam śaram ghoram śakuniḥ śatrutāpanaḥ
ciccheda śatadhā rājan kṛtahastaḥ mahābalaḥ
51. rājan,
śatrutāpanaḥ mahābalaḥ kṛtahastaḥ śakuniḥ tam ghoram āyāntam śaram śatadhā ciccheda
51. O King, that mighty and skilled Shakuni, the tormentor of his enemies, cut that fierce incoming arrow into a hundred pieces.
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते ।
धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव ॥५२॥
52. tasminnipatite bhūmau bhīmaḥ kruddho viśāṁ pate ,
dhanuściccheda bhallena saubalasya hasanniva.
52. tasmin nipatite bhūmau bhīmaḥ kruddhaḥ viśām pate
dhanuḥ ciccheda bhallena saubalasya hasan iva
52. viśām pate,
tasmin bhūmau nipatite,
kruddhaḥ bhīmaḥ hasan iva bhallena saubalasya dhanuḥ ciccheda
52. O Lord of the people, when that (arrow) had fallen to the ground, enraged Bhima, as if laughing, cut Saubala's (Shakuni's) bow with a special bhalla arrow.
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् ।
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥५३॥
53. tadapāsya dhanuśchinnaṁ saubaleyaḥ pratāpavān ,
anyadādatta vegena dhanurbhallāṁśca ṣoḍaśa.
53. tat apāsya dhanuḥ chinnam saubaleyaḥ pratāpavān
anyat ādatta vegena dhanuḥ bhallān ca ṣoḍaśa
53. chinnam tat dhanuḥ apāsya,
pratāpavān saubaleyaḥ vegena anyat dhanuḥ ca ṣoḍaśa bhallān ādatta
53. Having cast aside that broken bow, the mighty son of Subala (Shakuni) swiftly took another bow and sixteen bhalla arrows.
तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः ।
चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च ॥५४॥
54. taistasya tu mahārāja bhallaiḥ saṁnataparvabhiḥ ,
caturbhiḥ sārathiṁ hyārcchadbhīmaṁ pañcabhireva ca.
54. taiḥ tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ
caturbhiḥ sārathiṃ hi ārcchat bhīmaṃ pañcabhiḥ eva ca
54. mahārāja taiḥ saṃnataparvabhiḥ bhallaiḥ tasya
caturbhiḥ sārathiṃ hi ārcchat ca pañcabhiḥ bhīmaṃ eva
54. O great king, with those four broad-headed arrows, which had bent joints, he (Shakuni) indeed struck Bhima's charioteer, and also Bhima himself with five (such arrows).
ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते ।
चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ॥५५॥
55. dhvajamekena ciccheda chatraṁ dvābhyāṁ viśāṁ pate ,
caturbhiścaturo vāhānvivyādha subalātmajaḥ.
55. dhvajam ekena ciccheda chatraṃ dvābhyāṃ viśāṃ pate
caturbhiḥ caturaḥ vāhān vivyādha subalātmajaḥ
55. viśāṃ pate subalātmajaḥ ekena dhvajam ciccheda
dvābhyāṃ chatraṃ caturbhiḥ caturaḥ vāhān vivyādha
55. O lord of the people, with one (arrow), he cut down the banner, and with two (arrows), the umbrella. The son of Subala (Shakuni) then pierced the four horses with four (other) arrows.
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ॥५६॥
56. tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān ,
śaktiṁ cikṣepa samare rukmadaṇḍāmayasmayīm.
56. tataḥ kruddhaḥ mahārāja bhīmasenaḥ pratāpavān
śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm
56. mahārāja tataḥ pratāpavān bhīmasenaḥ kruddhaḥ
samare rukmadaṇḍām ayasmayīm śaktiṃ cikṣepa
56. O great king, then the powerful Bhimasena, enraged, hurled an iron dart (śakti) with a golden shaft into the battle.
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला ।
निपपात रथे तूर्णं सौबलस्य महात्मनः ॥५७॥
57. sā bhīmabhujanirmuktā nāgajihveva cañcalā ,
nipapāta rathe tūrṇaṁ saubalasya mahātmanaḥ.
57. sā bhīmabhujanirmuktā nāgajihvā iva cañcalā
nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ
57. bhīmabhujanirmuktā sā cañcalā nāgajihvā iva
tūrṇaṃ mahātmanaḥ saubalasya rathe nipapāta
57. That (śakti), released from Bhima's arm, flickering like a serpent's tongue, swiftly fell upon the chariot of the great-souled son of Subala (Shakuni).
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम् ।
भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते ॥५८॥
58. tatastāmeva saṁgṛhya śaktiṁ kanakabhūṣaṇām ,
bhīmasenāya cikṣepa kruddharūpo viśāṁ pate.
58. tataḥ tām eva saṃgṛhya śaktiṃ kanaka-bhūṣaṇām
bhīmasenāya cikṣepa kruddha-rūpaḥ viśām pate
58. viśām pate,
tataḥ,
kruddha-rūpaḥ,
tām eva,
kanaka-bhūṣaṇām,
śaktiṃ,
saṃgṛhya,
bhīmasenāya,
cikṣepa
58. O lord of people, then that one, whose appearance was wrathful, seized that very gold-adorned spear and threw it at Bhimasena.
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः ।
पपात च ततो भूमौ यथा विद्युन्नभश्च्युता ॥५९॥
59. sā nirbhidya bhujaṁ savyaṁ pāṇḍavasya mahātmanaḥ ,
papāta ca tato bhūmau yathā vidyunnabhaścyutā.
59. sā nirbhidyā bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ
papāta ca tataḥ bhūmau yathā vidyut nabhaś-cyutā
59. sā,
mahātmanaḥ,
pāṇḍavasya,
savyam,
bhujaṃ,
nirbhidyā,
ca,
tataḥ,
yathā,
nabhaś-cyutā,
vidyut,
bhūmau,
papāta
59. Having pierced the left arm of the great-souled Pandava, it then fell to the ground, just like lightning falling from the sky.
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः ।
न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥६०॥
60. athotkruṣṭaṁ mahārāja dhārtarāṣṭraiḥ samantataḥ ,
na tu taṁ mamṛṣe bhīmaḥ siṁhanādaṁ tarasvinām.
60. atha utkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ
na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām
60. mahārāja,
atha,
samantataḥ,
dhārtarāṣṭraiḥ,
utkruṣṭaṃ (āsīt),
tu,
bhīmaḥ,
tarasvinām,
taṃ,
siṃhanādaṃ,
na,
mamṛṣe
60. Then, O great king, the Dhārtarāṣṭras raised a great shout from all sides. But Bhima did not tolerate that lion's roar of the mighty ones.
स संगृह्य धनुः सज्यं त्वरमाणो महारथः ।
मुहूर्तादिव राजेन्द्र छादयामास सायकैः ।
सौबलस्य बलं संख्ये त्यक्त्वात्मानं महाबलः ॥६१॥
61. sa saṁgṛhya dhanuḥ sajyaṁ tvaramāṇo mahārathaḥ ,
muhūrtādiva rājendra chādayāmāsa sāyakaiḥ ,
saubalasya balaṁ saṁkhye tyaktvātmānaṁ mahābalaḥ.
61. sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇaḥ
mahārathaḥ muhūrtāt iva rājendra
chādayām āsa sāyakaiḥ saubalasya
balaṃ saṃkhye tyaktvā ātmānaṃ mahābalaḥ
61. rājendra,
saḥ,
mahābalaḥ,
mahārathaḥ,
tvaramāṇaḥ,
sajyaṃ,
dhanuḥ,
saṃgṛhya,
muhūrtāt iva,
saṃkhye,
ātmānaṃ,
tyaktvā,
saubalasya,
balaṃ,
sāyakaiḥ,
chādayām āsa
61. O lord of kings, that great and mighty charioteer, rushing swiftly, seized his strung bow and, as if in an instant, covered Saubala's army in battle with arrows, completely disregarding his own life (ātman).
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते ।
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥६२॥
62. tasyāśvāṁścaturo hatvā sūtaṁ caiva viśāṁ pate ,
dhvajaṁ ciccheda bhallena tvaramāṇaḥ parākramī.
62. tasya aśvān caturaḥ hatvā sūtam ca eva viśām pate
dhvajam ciccheda bhallena tvaramāṇaḥ parākramī
62. viśām pate tasya caturaḥ aśvān sūtam ca eva hatvā
tvaramāṇaḥ parākramī bhallena dhvajam ciccheda
62. O lord of the people, that mighty and swiftly acting warrior, having killed his four horses and also the charioteer, cut down his banner with a *bhalla* arrow.
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः ।
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ।
शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥६३॥
63. hatāśvaṁ rathamutsṛjya tvaramāṇo narottamaḥ ,
tasthau visphārayaṁścāpaṁ krodharaktekṣaṇaḥ śvasan ,
śaraiśca bahudhā rājanbhīmamārcchatsamantataḥ.
63. hata-aśvam ratham utsṛjya tvaramāṇaḥ
nara-uttamaḥ tasthau visphārayan ca cāpam
krodha-rakta-īkṣaṇaḥ śvasan śaraiḥ ca
bahudhā rājan bhīmam ārcchat samantataḥ
63. rājan hata-aśvam ratham utsṛjya tvaramāṇaḥ
nara-uttamaḥ krodha-rakta-īkṣaṇaḥ
śvasan cāpam ca visphārayan tasthau śaraiḥ
ca bahudhā samantataḥ bhīmam ārcchat
63. O King, that swiftly acting best among men, having abandoned his chariot whose horses were killed, stood stretching his bow, his eyes red with anger, breathing heavily. He then repeatedly pierced Bhīma with arrows from all sides.
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् ।
धनुश्चिच्छेद संक्रुद्धो विव्याध च शितैः शरैः ॥६४॥
64. pratihatya tu vegena bhīmasenaḥ pratāpavān ,
dhanuściccheda saṁkruddho vivyādha ca śitaiḥ śaraiḥ.
64. pratihatya tu vegena bhīmasenaḥ pratāpavān dhanuḥ
ciccheda saṃkruddhaḥ vivyādha ca śitaiḥ śaraiḥ
64. tu vegena pratihatya pratāpavān bhīmasenaḥ
saṃkruddhaḥ dhanuḥ ciccheda ca śitaiḥ śaraiḥ vivyādha
64. But the powerful Bhīmasena, having swiftly countered, became enraged and cut his (opponent's) bow, then pierced him with sharp arrows.
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
निपपात ततो भूमौ किंचित्प्राणो नराधिप ॥६५॥
65. so'tividdho balavatā śatruṇā śatrukarśanaḥ ,
nipapāta tato bhūmau kiṁcitprāṇo narādhipa.
65. saḥ ati-viddhaḥ balavatā śatruṇā śatru-karṣaṇaḥ
nipapāta tataḥ bhūmau kiñcit-prāṇaḥ nara-adhipa
65. nara-adhipa saḥ śatru-karṣaṇaḥ balavatā śatruṇā
ati-viddhaḥ tataḥ kiñcit-prāṇaḥ bhūmau nipapāta
65. O lord of men, that tormentor of enemies, severely wounded by the powerful adversary, then fell to the ground, nearly lifeless.
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते ।
अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥६६॥
66. tatastaṁ vihvalaṁ jñātvā putrastava viśāṁ pate ,
apovāha rathenājau bhīmasenasya paśyataḥ.
66. tataḥ taṁ vihvalaṁ jñātvā putraḥ tava viśāṁ
pate apovāha rathena ājau bhīmasenasya paśyataḥ
66. viśāṁ pate tataḥ taṁ vihvalaṁ jñātvā tava putraḥ
bhīmasenasya paśyataḥ ājau rathena apovāha
66. Then, knowing him to be bewildered, your son, O lord of men, carried him away in a chariot from the battle, while Bhīmasena watched.
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः ।
प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ॥६७॥
67. rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ ,
pradudruvurdiśo bhītā bhīmājjāte mahābhaye.
67. rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ
pradudruvuḥ diśaḥ bhītāḥ bhīmāt jāte mahābhaye
67. tu naravyāghre rathasthe mahābhaye bhīmāt jāte
bhītāḥ dhārtarāṣṭrāḥ parāṅmukhāḥ diśaḥ pradudruvuḥ
67. But when that man-tiger (Bhīma) was on his chariot, the Dhārtarāṣṭras, terrified, turned their backs and fled in all directions, as great fear arose because of Bhīma.
सौबले निर्जिते राजन्भीमसेनेन धन्विना ।
भयेन महता भग्नः पुत्रो दुर्योधनस्तव ।
अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥६८॥
68. saubale nirjite rājanbhīmasenena dhanvinā ,
bhayena mahatā bhagnaḥ putro duryodhanastava ,
apāyājjavanairaśvaiḥ sāpekṣo mātulaṁ prati.
68. saubale nirjite rājan bhīmasenena
dhanvinā bhayena mahatā bhagnaḥ
putraḥ duryodhanaḥ tava apāyāt
javanaiḥ aśvaiḥ sāpekṣaḥ mātulaṁ prati
68. rājan bhīmasenena dhanvinā saubale nirjite,
mahatā bhayena bhagnaḥ tava putraḥ duryodhanaḥ māśvaram prati sāpekṣaḥ javanaiḥ aśvaiḥ apāyāt
68. O King, when Subala's son (Śakuni) was defeated by the archer Bhīmasena, your son Duryodhana, overwhelmed by great fear, fled on swift horses, constantly looking back towards his maternal uncle.
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत ।
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥६९॥
69. parāṅmukhaṁ tu rājānaṁ dṛṣṭvā sainyāni bhārata ,
viprajagmuḥ samutsṛjya dvairathāni samantataḥ.
69. parāṅmukhaṁ tu rājānaṁ dṛṣṭvā sainyāni bhārata
viprajagmuḥ samutsṛjya dvairathāni samantataḥ
69. bhārata tu parāṅmukhaṁ rājānaṁ dṛṣṭvā sainyāni
dvairathāni samantataḥ samutsṛjya viprajagmuḥ
69. O Bhārata, seeing the king retreating, the armies dispersed, abandoning the chariot duels everywhere.
तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् ॥७०॥
70. tāndṛṣṭvātirathānsarvāndhārtarāṣṭrānparāṅmukhān ,
javenābhyapatadbhīmaḥ kirañśaraśatānbahūn.
70. tān dṛṣṭvā atirathān sarvān dhārtarāṣṭrān parāṅmukhān
javena abhyapatat bhīmaḥ kiran śaraśatān bahūn
70. bhīmaḥ tān sarvān atirathān dhārtarāṣṭrān parāṅmukhān
dṛṣṭvā javena bahūn śaraśatān kiran abhyapatat
70. Seeing all those great charioteers among the Dhārtarāṣṭras (Kauravas) turning their backs in retreat, Bhīma swiftly charged at them, showering countless hundreds of arrows.
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः ।
कर्णमासाद्य समरे स्थिता राजन्समन्ततः ।
स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ॥७१॥
71. te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ ,
karṇamāsādya samare sthitā rājansamantataḥ ,
sa hi teṣāṁ mahāvīryo dvīpo'bhūtsumahābalaḥ.
71. te vadhyamānāḥ bhīmena dhārtarāṣṭrāḥ
parāṅmukhāḥ karṇam āsādya samare
sthitāḥ rājan samantataḥ saḥ hi teṣām
mahāvīryaḥ dvīpaḥ abhūt sumahābalaḥ
71. rājan,
te bhīmena vadhyamānāḥ parāṅmukhāḥ dhārtarāṣṭrāḥ samare karṇam āsādya samantataḥ sthitāḥ.
hi saḥ teṣām sumahābalaḥ mahāvīryaḥ dvīpaḥ abhūt.
71. O King, those Dhārtarāṣṭras (Kauravas), who were retreating and being assailed by Bhīma, having reached Karṇa in battle, took their stand around him from all sides. For indeed, that exceedingly mighty and greatly valorous Karṇa became a refuge (dvīpa) for them.
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः ।
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ॥७२॥
72. bhinnanaukā yathā rājandvīpamāsādya nirvṛtāḥ ,
bhavanti puruṣavyāghra nāvikāḥ kālaparyaye.
72. bhinnanaukāḥ yathā rājan dvīpam āsādya nirvr̥tāḥ
bhavanti puruṣavyāghra nāvikāḥ kālaparyaye
72. rājan puruṣavyāghra,
yathā bhinnanaukāḥ nāvikāḥ dvīpam āsādya kālaparyaye nirvr̥tāḥ bhavanti
72. Just as, O King, O tiger among men, shipwrecked sailors, having reached an island, become relieved and safe in times of distress,
तथा कर्णं समासाद्य तावका भरतर्षभ ।
समाश्वस्ताः स्थिता राजन्संप्रहृष्टाः परस्परम् ।
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥७३॥
73. tathā karṇaṁ samāsādya tāvakā bharatarṣabha ,
samāśvastāḥ sthitā rājansaṁprahṛṣṭāḥ parasparam ,
samājagmuśca yuddhāya mṛtyuṁ kṛtvā nivartanam.
73. tathā karṇam samāsādya tāvakāḥ
bharatarṣabha samāśvastāḥ sthitāḥ rājan
samprahr̥ṣṭāḥ parasparam samājagmuḥ ca
yuddhāya mr̥tyum kr̥tvā nivartanam
73. bharatarṣabha rājan,
tathā tāvakāḥ karṇam samāsādya samāśvastāḥ samprahr̥ṣṭāḥ parasparam sthitāḥ.
ca mr̥tyum nivartanam kr̥tvā yuddhāya samājagmuḥ.
73. Similarly, O best of Bharatas, O King, your warriors (the Kauravas), having approached Karṇa, stood greatly reassured and rejoiced amongst themselves. And they rallied for battle, having resolved to fight to the death and never retreat.