Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-21

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे ।
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥१॥
1. dhṛtarāṣṭra uvāca ,
bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe ,
pāñcāleṣu ca sarveṣu kaścidanyo'bhyavartata.
1. dhṛtarāṣṭraḥ uvāca bhāradvājena bhagneṣu pāṇḍaveṣu
mahāmṛdhe pāñcāleṣu ca sarveṣu kaścit anyaḥ abhyavartata
1. dhṛtarāṣṭraḥ uvāca bhāradvājena mahāmṛdhe pāṇḍaveṣu
sarveṣu ca pāñcāleṣu bhagneṣu anyaḥ kaścit abhyavartata
1. Dhritarashtra said: When the Pandavas and all the Panchalas (pañcāla) were shattered by Drona (Bhāradvāja) in that great battle, did anyone else turn back and resist?
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् ।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥२॥
2. āryāṁ yuddhe matiṁ kṛtvā kṣatriyāṇāṁ yaśaskarīm ,
asevitāṁ kāpuruṣaiḥ sevitāṁ puruṣarṣabhaiḥ.
2. āryām yuddhe matim kṛtvā kṣatriyāṇām yaśaskarīm
asevitām kāpuruṣaiḥ sevitām puruṣarṣabhaiḥ
2. kṣatriyāṇām yuddhe āryām yaśaskarīm matim kṛtvā
kāpuruṣaiḥ asevitām puruṣarṣabhaiḥ sevitām
2. Having adopted a noble and glorious resolve in battle, one befitting warriors (kṣatriyas), a resolve not resorted to by cowards but practiced by the foremost of men.
स हि वीरो नरः सूत यो भग्नेषु निवर्तते ।
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥३॥
3. sa hi vīro naraḥ sūta yo bhagneṣu nivartate ,
aho nāsītpumānkaściddṛṣṭvā droṇaṁ vyavasthitam.
3. saḥ hi vīraḥ naraḥ sūta yaḥ bhagneṣu nivartate |
aho na āsīt pumān kaścit dṛṣṭvā droṇam vyavasthitam
3. sūta hi yaḥ bhagneṣu nivartate saḥ vīraḥ naraḥ aho
droṇam vyavasthitam dṛṣṭvā kaścit pumān na āsīt
3. Indeed, O charioteer, he is the heroic man who stands firm amidst the broken ranks. Alas, there was no man who, having seen Drona firmly established, [dared to face him].
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् ।
त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् ॥४॥
4. jṛmbhamāṇamiva vyāghraṁ prabhinnamiva kuñjaram ,
tyajantamāhave prāṇānsaṁnaddhaṁ citrayodhinam.
4. jṛmbhamāṇam iva vyāghram prabhinnam iva kuñjaram
tyajantam āhave prāṇān saṃnaddham citrayodhinam
4. jṛmbhamāṇam iva vyāghram prabhinnam iva kuñjaram
āhave prāṇān tyajantam saṃnaddham citrayodhinam
4. Drona, who was like a gaping tiger, like a maddened elephant, who makes others abandon their lives (prāṇa) in battle, fully armed, and fighting wondrously.
महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् ।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥५॥
5. maheṣvāsaṁ naravyāghraṁ dviṣatāmaghavardhanam ,
kṛtajñaṁ satyanirataṁ duryodhanahitaiṣiṇam.
5. maheṣvāsam naravyāghram dviṣatām aghavardhanam
kṛtajñam satyaniratam duryodhanahitaiṣiṇam
5. maheṣvāsam naravyāghram dviṣatām aghavardhanam
kṛtajñam satyaniratam duryodhanahitaiṣiṇam
5. A great archer, a tiger among men, who intensifies the suffering of his foes, grateful, devoted to truth, and wishing well for Duryodhana.
भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् ।
के वीराः संन्यवर्तन्त तन्ममाचक्ष्व संजय ॥६॥
6. bhāradvājaṁ tathānīke dṛṣṭvā śūramavasthitam ,
ke vīrāḥ saṁnyavartanta tanmamācakṣva saṁjaya.
6. bhāradvājam tathā anīke dṛṣṭvā śūram avasthitam
ke vīrāḥ saṃnyavartanta tat mama ācakṣva sañjaya
6. sañjaya mama tat ācakṣva ke vīrāḥ anīke śūram
avasthitam tathā bhāradvājam dṛṣṭvā saṃnyavartanta
6. Sañjaya, tell me which heroes retreated after seeing the valiant Bhāradvāja (Droṇa) standing firm in the army.
संजय उवाच ।
तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः ।
पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् ॥७॥
7. saṁjaya uvāca ,
tāndṛṣṭvā calitānsaṁkhye praṇunnāndroṇasāyakaiḥ ,
pāñcālānpāṇḍavānmatsyānsṛñjayāṁścedikekayān.
7. sañjayaḥ uvāca tān dṛṣṭvā calitān saṃkhye praṇunnān
droṇasāyakaiḥ pāñcālān pāṇḍavān matsyān sṛñjayān ca cedikekayān
7. sañjayaḥ uvāca droṇasāyakaiḥ praṇunnān saṃkhye calitān tān
pāñcālān pāṇḍavān matsyān sṛñjayān ca cedikekayān dṛṣṭvā
7. Sañjaya said: He then saw the Pañcālas, Pāṇḍavas, Matsyas, Sṛñjayas, Cedis, and Kekayas, all shaken in battle and driven back by Droṇa's arrows.
द्रोणचापविमुक्तेन शरौघेणासुहारिणा ।
सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ॥८॥
8. droṇacāpavimuktena śaraugheṇāsuhāriṇā ,
sindhoriva mahaughena hriyamāṇānyathā plavān.
8. droṇacāpavimuktena śaraugheṇa asuhāriṇā
sindhoḥ iva mahaugheṇa hriyamāṇān yathā plavān
8. droṇacāpavimuktena asuhāriṇā śaraugheṇa yathā
sindhoḥ mahaugheṇa plavān iva hriyamāṇān
8. They were being carried away, just as boats are swept away by the great current of a river (sindhu), by the life-taking deluge of arrows released from Droṇa's bow.
कौरवाः सिंहनादेन नानावाद्यस्वनेन च ।
रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् ॥९॥
9. kauravāḥ siṁhanādena nānāvādyasvanena ca ,
rathadvipanarāśvaiśca sarvataḥ paryavārayan.
9. kauravāḥ siṃhanādena nānāvādyasvanena ca
rathadvipanarāśvaiḥ ca sarvataḥ paryavārayan
9. kauravāḥ siṃhanādena ca nānāvādyasvanena ca
rathadvipanarāśvaiḥ sarvataḥ paryavārayan
9. Then the Kauravas, with their lion-like roars and the sounds of various musical instruments, surrounded them from all sides with chariots, elephants, soldiers, and horses.
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः ।
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥१०॥
10. tānpaśyansainyamadhyastho rājā svajanasaṁvṛtaḥ ,
duryodhano'bravītkarṇaṁ prahṛṣṭaḥ prahasanniva.
10. tān paśyan sainyamadhyasthaḥ rājā svajanasamvṛtaḥ
duryodhanaḥ abravīt karṇaṃ prahṛṣṭaḥ prahasan iva
10. rājā svajanasamvṛtaḥ sainyamadhyasthaḥ duryodhanaḥ
tān paśyan prahṛṣṭaḥ prahasan iva karṇaṃ abravīt
10. Observing them, King Duryodhana, situated amidst his army and surrounded by his kinsmen, spoke to Karṇa, greatly delighted and as if smiling.
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः ।
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥११॥
11. paśya rādheya pāñcālānpraṇunnāndroṇasāyakaiḥ ,
siṁheneva mṛgānvanyāṁstrāsitāndṛḍhadhanvanā.
11. paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ
siṃhena iva mṛgān vanyān trāsitān dṛḍhadhanvanā
11. rādheya paśya droṇasāyakaiḥ praṇunnān dṛḍhadhanvanā
siṃhena iva vanyān mṛgān trāsitān pāñcālān
11. Behold, O son of Rādhā (Karṇa), the Pañcālas, repelled by Droṇa's arrows, just as wild deer are terrified by a lion, by that firm-bowed warrior (Droṇa).
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः ।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥१२॥
12. naite jātu punaryuddhamīheyuriti me matiḥ ,
yathā tu bhagnā droṇena vāteneva mahādrumāḥ.
12. na ete jātu punaḥ yuddham īheyuḥ iti me matiḥ
yathā tu bhagnāḥ droṇena vātena iva mahādrumāḥ
12. me matiḥ iti ete jātu punaḥ yuddham na īheyuḥ
tu yathā droṇena vātena iva mahādrumāḥ bhagnāḥ
12. These [Pañcālas] will certainly never again desire battle; such is my opinion. It is as if great trees have been shattered by Droṇa, just as by the wind.
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना ।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥१३॥
13. ardyamānāḥ śarairete rukmapuṅkhairmahātmanā ,
pathā naikena gacchanti ghūrṇamānāstatastataḥ.
13. ardyamānāḥ śaraiḥ ete rukmapuṅkhaiḥ mahātmanā
pathā na ekena gacchanti ghūrṇamānāḥ tataḥ tataḥ
13. ete mahātmanā rukmapuṅkhaiḥ śaraiḥ ardyamānāḥ
ghūrṇamānāḥ ekena pathā na gacchanti tataḥ tataḥ
13. These [Pañcālas], being afflicted by the golden-shafted arrows of the great-souled one (Droṇa), are swaying in all directions, unable to maintain a single path.
संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना ।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥१४॥
14. saṁniruddhāśca kauravyairdroṇena ca mahātmanā ,
ete'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ.
14. samniruddhāḥ ca kauravyaiḥ droṇena ca mahātmanā
ete anye maṇḍalībhūtāḥ pāvakena iva kuñjarāḥ
14. ete anye kauravyaiḥ ca mahātmanā droṇena ca
samniruddhāḥ pāvakena iva kuñjarāḥ maṇḍalībhūtāḥ
14. And these others, surrounded by the Kauravas and the great-souled (mahātman) Droṇa, formed a circle, like elephants encircled by fire.
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः ।
अन्योन्यं समलीयन्त पलायनपरायणाः ॥१५॥
15. bhramarairiva cāviṣṭā droṇasya niśitaiḥ śaraiḥ ,
anyonyaṁ samalīyanta palāyanaparāyaṇāḥ.
15. bhramaraiḥ iva ca āviṣṭāḥ droṇasya niśitaiḥ
śaraiḥ anyonyam samalīyanta palāyanaparāyaṇāḥ
15. droṇasya niśitaiḥ śaraiḥ bhramaraiḥ iva ca
āviṣṭāḥ palāyanaparāyaṇāḥ anyonyam samalīyanta
15. And attacked by Droṇa's sharp arrows, as if by swarming bees, they huddled together, solely intent on fleeing.
एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः ।
मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् ॥१६॥
16. eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ ,
madīyairāvṛto yodhaiḥ karṇa tarjayatīva mām.
16. eṣa bhīmaḥ dṛḍhakrodhaḥ hīnaḥ pāṇḍavasṛñjayaiḥ
madīyaiḥ āvṛtaḥ yodhaiḥ karṇa tarjayati iva mām
16. karṇa eṣa bhīmaḥ dṛḍhakrodhaḥ pāṇḍavasṛñjayaiḥ
hīnaḥ madīyaiḥ yodhaiḥ āvṛtaḥ mām iva tarjayati
16. This Bhīma, with his unyielding anger, abandoned by the Pāṇḍavas and Sṛñjayas, and now surrounded by my warriors, seems to threaten me, O Karṇa!
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः ।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥१७॥
17. vyaktaṁ droṇamayaṁ lokamadya paśyati durmatiḥ ,
nirāśo jīvitānnūnamadya rājyācca pāṇḍavaḥ.
17. vyaktam droṇamayam lokam adya paśyati durmatiḥ
nirāśaḥ jīvitāt nūnam adya rājyāt ca pāṇḍavaḥ
17. vyaktam adya durmatiḥ pāṇḍavaḥ droṇamayam lokam
paśyati nūnam adya jīvitāt ca rājyāt ca nirāśaḥ
17. Clearly, that foolish Pāṇḍava (Bhīma) today sees the world as completely dominated by Droṇa. Indeed, he is now hopeless about his life and also about his kingdom.
कर्ण उवाच ।
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् ।
न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते ॥१८॥
18. karṇa uvāca ,
naiṣa jātu mahābāhurjīvannāhavamutsṛjet ,
na cemānpuruṣavyāghra siṁhanādānviśakṣyate.
18. karṇa uvāca | na eṣa jātu mahābāhuḥ jīvan āhavam
utsṛjet | na ca imān puruṣavyāghra siṃhanādān viśakṣyate
18. karṇa uvāca eṣa mahābāhuḥ jātu jīvan āhavam na
utsṛjet ca puruṣavyāghra imān siṃhanādān na viśakṣyate
18. Karna said: 'This mighty-armed warrior will certainly not abandon the battle while he is alive. Nor will this tiger among men fail to perceive these lion-like roars.'
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः ।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥१९॥
19. na cāpi pāṇḍavā yuddhe bhajyeranniti me matiḥ ,
śūrāśca balavantaśca kṛtāstrā yuddhadurmadāḥ.
19. na ca api pāṇḍavāḥ yuddhe bhajyeran iti me matiḥ
| śūrāḥ ca balavantaḥ ca kṛtāstrāḥ yuddhadurmadāḥ
19. ca api pāṇḍavāḥ yuddhe na bhajyeran iti me matiḥ
śūrāḥ ca balavantaḥ ca kṛtāstrāḥ yuddhadurmadāḥ
19. Nor will the Pandavas be defeated in battle; this is my firm conviction (mati). Indeed, they are valiant heroes, powerful, proficient in weaponry, and formidable in war.
विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः ।
स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः ॥२०॥
20. viṣāgnidyūtasaṁkleśānvanavāsaṁ ca pāṇḍavāḥ ,
smaramāṇā na hāsyanti saṁgrāmamiti me matiḥ.
20. viṣāgnidyūtasaṃkleśān vanavāsam ca pāṇḍavāḥ |
smaramāṇāḥ na hāsyanti saṃgrāmam iti me matiḥ
20. smaramāṇāḥ pāṇḍavāḥ viṣāgnidyūtasaṃkleśān ca
vanavāsam na saṃgrāmam hāsyanti iti me matiḥ
20. Remembering the poison, the fire incident, the humiliation from the dice game, and their forest exile, the Pandavas will certainly not abandon the battle. This is my firm conviction (mati).
निकृतो हि महाबाहुरमितौजा वृकोदरः ।
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥२१॥
21. nikṛto hi mahābāhuramitaujā vṛkodaraḥ ,
varānvarānhi kaunteyo rathodārānhaniṣyati.
21. nikṛtaḥ hi mahābāhuḥ amitojāḥ vṛkodaraḥ |
varān varān hi kaunteyaḥ rathodārān haniṣyati
21. hi nikṛtaḥ mahābāhuḥ amitojāḥ vṛkodaraḥ
kaunteyaḥ hi varān varān rathodārān haniṣyati
21. Indeed, the mighty-armed Vṛkodara (Bhima), whose prowess is immeasurable, having been deceived and humiliated, will certainly slay the most excellent, noblest chariot-warriors, one by one.
असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः ।
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥२२॥
22. asinā dhanuṣā śaktyā hayairnāgairnarai rathaiḥ ,
āyasena ca daṇḍena vrātānvrātānhaniṣyati.
22. asinā dhanuṣā śaktyā hayaiḥ nāgaiḥ naraiḥ rathaiḥ
āyasena ca daṇḍena vrātān vrātān haniṣyati
22. asinā dhanuṣā śaktyā hayaiḥ nāgaiḥ naraiḥ rathaiḥ
ca āyasena daṇḍena vrātān vrātān haniṣyati
22. He will kill hordes upon hordes of enemies using swords, bows, spears, horses, elephants, men, chariots, and iron maces.
तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः ।
पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः ॥२३॥
23. tamete cānuvartante sātyakipramukhā rathāḥ ,
pāñcālāḥ kekayā matsyāḥ pāṇḍavāśca viśeṣataḥ.
23. tam ete ca anuvartante sātyakipramukhāḥ rathāḥ
pāñcālāḥ kekayāḥ matsyāḥ pāṇḍavāḥ ca viśeṣataḥ
23. ete sātyakipramukhāḥ rathāḥ pāñcālāḥ kekayāḥ
matsyāḥ ca pāṇḍavāḥ ca viśeṣataḥ tam anuvartante
23. These charioteers, led by Satyaki, follow him, and so do the Panchalas, Kekayas, Matsyas, and particularly the Pandavas.
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
विशेषतश्च भीमेन संरब्धेनाभिचोदिताः ॥२४॥
24. śūrāśca balavantaśca vikrāntāśca mahārathāḥ ,
viśeṣataśca bhīmena saṁrabdhenābhicoditāḥ.
24. śūrāḥ ca balavantaḥ ca vikrāntāḥ ca mahārathāḥ
viśeṣataḥ ca bhīmena saṃrabdhena abhicoditāḥ
24. śūrāḥ ca balavantaḥ ca vikrāntāḥ ca mahārathāḥ
ca viśeṣataḥ saṃrabdhena bhīmena abhicoditāḥ
24. They are brave, powerful, valiant, and great charioteers, especially when impelled by the enraged Bhima.
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः ।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥२५॥
25. te droṇamabhivartante sarvataḥ kurupuṁgavāḥ ,
vṛkodaraṁ parīpsantaḥ sūryamabhragaṇā iva.
25. te droṇam abhivartante sarvataḥ kurupuṅgavāḥ
vṛkodaram parīpsantaḥ sūryam abhragaṇāḥ iva
25. te kurupuṅgavāḥ vṛkodaram parīpsantaḥ sarvataḥ
droṇam abhivartante abhragaṇāḥ sūryam iva
25. Those Kuru heroes approach Drona from all sides, desiring to protect Bhima, just as masses of clouds surround the sun.
एकायनगता ह्येते पीडयेयुर्यतव्रतम् ।
अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः ।
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ॥२६॥
26. ekāyanagatā hyete pīḍayeyuryatavratam ,
arakṣyamāṇaṁ śalabhā yathā dīpaṁ mumūrṣavaḥ ,
asaṁśayaṁ kṛtāstrāśca paryāptāścāpi vāraṇe.
26. ekāyanagatāḥ hi ete pīḍayeyuḥ
yatavratam arakṣyamāṇam śalabhāḥ yathā
dīpam mumūrṣavaḥ asaṃśayam
kṛtāstrāḥ ca paryāptāḥ ca api vāraṇe
26. hi ete ekāyanagatāḥ yatavratam pīḍayeyuḥ yathā mumūrṣavaḥ śalabhāḥ arakṣyamāṇam dīpam.
asaṃśayam kṛtāstrāḥ ca api vāraṇe paryāptāḥ ca.
26. These (Pandavas), being intent on a single purpose, would certainly torment the disciplined Drona, just as moths, desiring death, harass an unprotected lamp. Undoubtedly, they are skilled in weapons and fully capable of fighting.
अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् ।
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ।
काका इव महानागं मा वै हन्युर्यतव्रतम् ॥२७॥
27. atibhāraṁ tvahaṁ manye bhāradvāje samāhitam ,
te śīghramanugacchāmo yatra droṇo vyavasthitaḥ ,
kākā iva mahānāgaṁ mā vai hanyuryatavratam.
27. atibhāram tu aham manye bhāradvāje
samāhitam te śīghram anugacchāmaḥ
yatra droṇaḥ vyavasthitaḥ kākāḥ
iva mahānāgam mā vai hanyuḥ yatavratam
27. aham tu bhāradvāje samāhitam atibhāram manye.
te yatra droṇaḥ vyavasthitaḥ śīghram anugacchāmaḥ.
mā vai kākāḥ iva mahānāgam yatavratam hanyuḥ.
27. Indeed, I consider an excessive burden to be placed upon Drona, the son of Bharadvaja. Therefore, let us quickly go to where Drona is stationed. Let them not indeed kill the disciplined one (Drona), just as crows might attack a great elephant.
संजय उवाच ।
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा ।
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥२८॥
28. saṁjaya uvāca ,
rādheyasya vacaḥ śrutvā rājā duryodhanastadā ,
bhrātṛbhiḥ sahito rājanprāyāddroṇarathaṁ prati.
28. saṃjayaḥ uvāca rādheyasya vacaḥ śrutvā rājā duryodhanaḥ
tadā bhrātṛbhiḥ sahitaḥ rājan prāyāt droṇaratham prati
28. saṃjayaḥ uvāca.
rājan,
tadā rādheyasya vacaḥ śrutvā rājā duryodhanaḥ bhrātṛbhiḥ sahitaḥ droṇaratham prati prāyāt.
28. O King (Dhritarashtra), Saṃjaya said: Then, having heard the words of Radheya (Karna), King Duryodhana, accompanied by his brothers, set off towards Drona's chariot.
तत्रारावो महानासीदेकं द्रोणं जिघांसताम् ।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥२९॥
29. tatrārāvo mahānāsīdekaṁ droṇaṁ jighāṁsatām ,
pāṇḍavānāṁ nivṛttānāṁ nānāvarṇairhayottamaiḥ.
29. tatra ārāvaḥ mahān āsīt ekam droṇam jighāṃsatām
pāṇḍavānām nivṛttānām nānāvarṇaiḥ hayauttamaiḥ
29. tatra ekam droṇam jighāṃsatām pāṇḍavānām nivṛttānām nānāvarṇaiḥ hayauttamaiḥ mahān ārāvaḥ āsīt.
29. There, a great clamor arose from the Pandavas, who, having returned with their excellent horses of various colors, were intent on slaying the solitary Drona.