Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-15

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना ।
कथं रथात्स न्यपतत्पिता मे वासवोपमः ॥१॥
1. dhṛtarāṣṭra uvāca ,
kathaṁ kurūṇāmṛṣabho hato bhīṣmaḥ śikhaṇḍinā ,
kathaṁ rathātsa nyapatatpitā me vāsavopamaḥ.
1. dhṛtarāṣṭraḥ uvāca katham kurūṇām ṛṣabhaḥ hataḥ bhīṣmaḥ
śikhaṇḍinā katham rathāt saḥ nyapatat pitā me vāsavopamaḥ
1. dhṛtarāṣṭraḥ uvāca katham kurūṇām ṛṣabhaḥ bhīṣmaḥ śikhaṇḍinā
hataḥ katham vāsavopamaḥ me pitā saḥ rathāt nyapatat
1. Dhritarashtra said: "How was Bhishma, the foremost (ṛṣabha) among the Kurus, killed by Shikhandin? How did my father-figure, who was comparable to Vasava (Indra), fall from his chariot?"
कथमासंश्च मे पुत्रा हीना भीष्मेण संजय ।
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥२॥
2. kathamāsaṁśca me putrā hīnā bhīṣmeṇa saṁjaya ,
balinā devakalpena gurvarthe brahmacāriṇā.
2. katham āsan ca me putrāḥ hīnāḥ bhīṣmeṇa saṃjaya
balinā devakalpena gurvarthe brahmacāriṇā
2. saṃjaya katham me putrāḥ (tādṛśena) balinā devakalpena
gurvarthe brahmacāriṇā bhīṣmeṇa hīnāḥ (santāḥ) āsan ca
2. O Sanjaya, how did my sons cope, deprived of Bhishma - that powerful, god-like man who observed lifelong celibacy (brahmacārin) for the sake of his guru (guru)?
तस्मिन्हते महासत्त्वे महेष्वासे महाबले ।
महारथे नरव्याघ्रे किमु आसीन्मनस्तदा ॥३॥
3. tasminhate mahāsattve maheṣvāse mahābale ,
mahārathe naravyāghre kimu āsīnmanastadā.
3. tasmin hate mahāsattve maheṣvāse mahābale
mahārathe naravyāghre kim u āsīt manaḥ tadā
3. tadā tasmin mahāsattve maheṣvāse mahābale
mahārathe naravyāghre hate (sati) manaḥ kim u āsīt
3. When that man of immense courage (mahāsattva), a great archer, of immense strength, a formidable warrior (mahāratha), a tiger among men, was killed, what indeed was the state of mind (manas) then?
आर्तिः परा माविशति यतः शंससि मे हतम् ।
कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ॥४॥
4. ārtiḥ parā māviśati yataḥ śaṁsasi me hatam ,
kurūṇāmṛṣabhaṁ vīramakampyaṁ puruṣarṣabham.
4. ārtiḥ parā mā āviśati yataḥ śaṃsasi me hatam
kurūṇām ṛṣabham vīram akampyam puruṣarṣabham
4. yataḥ me kurūṇām ṛṣabham vīram akampyam puruṣarṣabham hatam śaṃsasi,
parā ārtiḥ mā āviśati.
4. Great distress (ārti) overcomes me because you speak of my foremost Kuru, that unshakable hero and bull among men, as slain.
के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः ।
केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय ॥५॥
5. ke taṁ yāntamanupreyuḥ ke cāsyāsanpurogamāḥ ,
ke'tiṣṭhanke nyavartanta ke'bhyavartanta saṁjaya.
5. ke tam yāntam anupreyuḥ ke ca asya āsan purogamāḥ
ke atiṣṭhan ke nyavartanta ke abhyavartanta saṃjaya
5. saṃjaya,
ke tam yāntam anupreyuḥ? ca ke asya purogamāḥ āsan? ke atiṣṭhan? ke nyavartanta? ke abhyavartanta?
5. Who followed him as he advanced, and who went before him? Who stood firm, who turned back, and who surged forward, O Sañjaya?
के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् ।
रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥६॥
6. ke śūrā rathaśārdūlamacyutaṁ kṣatriyarṣabham ,
rathānīkaṁ gāhamānaṁ sahasā pṛṣṭhato'nvayuḥ.
6. ke śūrāḥ rathaśārdūlam acyutam kṣatriyarṣabham
rathānīkam gāhamānam sahasā pṛṣṭataḥ anvayuḥ
6. ke śūrāḥ rathaśārdūlam acyutam kṣatriyarṣabham
rathānīkam gāhamānam pṛṣṭataḥ sahasā anvayuḥ?
6. Which heroes swiftly followed from behind that tiger among chariots, the unyielding (acyuta) foremost kṣatriya (kṣatriyarṣabha), as he plunged into the mass of chariots?
यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा ।
सहस्ररश्मिप्रतिमः परेषां भयमादधत् ।
अकरोद्दुष्करं कर्म रणे कौरवशासनात् ॥७॥
7. yastamo'rka ivāpohanparasainyamamitrahā ,
sahasraraśmipratimaḥ pareṣāṁ bhayamādadhat ,
akarodduṣkaraṁ karma raṇe kauravaśāsanāt.
7. yaḥ tamaḥ arkaḥ iva apohan parasainyam
amitrahā sahasraraśmipratimaḥ
pareṣām bhayam ādadhat akarot
duṣkaram karma raṇe kauravaśāsanāt
7. yaḥ amitrahā,
arkaḥ tamaḥ iva parasainyam apohan,
sahasraraśmipratimaḥ,
pareṣām bhayam ādadhat,
(saḥ) raṇe kauravaśāsanāt duṣkaram karma akarot.
7. He, the slayer of foes, who, like the sun (arka) dispelling darkness, scattered the enemy army, and who, resembling the thousand-rayed sun, instilled fear in his adversaries, performed an exceedingly difficult deed (karma) in battle at the command of the Kurus.
ग्रसमानमनीकानि य एनं पर्यवारयन् ।
कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ।
कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥८॥
8. grasamānamanīkāni ya enaṁ paryavārayan ,
kṛtinaṁ taṁ durādharṣaṁ samyagyāsyantamantike ,
kathaṁ śāṁtanavaṁ yuddhe pāṇḍavāḥ pratyavārayan.
8. grasamanam anīkāni ya enam paryavārayan
kṛtinam tam durādharṣam
samyak yāsyantam antike katham
śāntanavam yuddhe pāṇḍavāḥ pratyavārayan
8. katham pāṇḍavāḥ yuddhe śāntanavam
pratyavārayan yaḥ enam paryavārayan
anīkāni grasamānam tam kṛtinam
durādharṣam samyak antike yāsyantam
8. How did the Pāṇḍavas, in battle, repel that son of Śāntanu (Bhīṣma) – that skillful and irresistible warrior, who was consuming the armies that had encircled him, and was fully advancing towards them?
निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् ।
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥९॥
9. nikṛntantamanīkāni śaradaṁṣṭraṁ tarasvinam ,
cāpavyāttānanaṁ ghoramasijihvaṁ durāsadam.
9. nikṛntantam anīkāni śaradaṃṣṭram tarasvinam
cāpavyāttānanam ghoram asijihvam durāsadam
9. (tam) nikṛntantam anīkāni,
śaradaṃṣṭram,
tarasvinam,
cāpavyāttānanam,
ghoram,
asijihvam,
durāsadam (śāntanavam)
9. He was cutting down armies, with arrows as fangs, the mighty one; his mouth was open wide like a drawn bow, he was dreadful, his tongue was swords, and he was unassailable.
अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् ।
पातयामास कौन्तेयः कथं तमजितं युधि ॥१०॥
10. atyanyānpuruṣavyāghrānhrīmantamaparājitam ,
pātayāmāsa kaunteyaḥ kathaṁ tamajitaṁ yudhi.
10. ati anyān puruṣavyāghrān hrīmantam aparājitam
pātayāmāsa kaunteyaḥ katham tam ajitam yudhi
10. katham kaunteyaḥ yudhi tam ajitam pātayāmāsa (yaḥ) ati anyān puruṣavyāghrān (āsīt),
hrīmantam aparājitam (ca)
10. How did the son of Kuntī (Arjuna) strike down in battle that unconquered one – who was glorious and undefeated, and who surpassed other great warriors?
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे ।
परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः ॥११॥
11. ugradhanvānamugreṣuṁ vartamānaṁ rathottame ,
pareṣāmuttamāṅgāni pracinvantaṁ śiteṣubhiḥ.
11. ugradhanvānam ugreṣum vartamānam rathottame
pareṣām uttamāṅgāni pracinvantam śiteṣubhiḥ
11. (tam) ugradhanvānam,
ugreṣum,
rathottame vartamānam,
śiteṣubhiḥ pareṣām uttamāṅgāni pracinvantam (śāntanavam)
11. He possessed a formidable bow and formidable arrows, stationed in the best of chariots; he was cutting off the heads of his enemies with sharp arrows.
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे ।
कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः ॥१२॥
12. pāṇḍavānāṁ mahatsainyaṁ yaṁ dṛṣṭvodyantamāhave ,
kālāgnimiva durdharṣaṁ samaveṣṭata nityaśaḥ.
12. paṇḍavānām mahat sainyam yam dṛṣṭvā udyantam
āhave kālāgnim iva durdharṣam samaveṣṭata nityaśaḥ
12. yam āhave udyantam kālāgnim iva durdharṣam dṛṣṭvā
paṇḍavānām mahat sainyam nityaśaḥ samaveṣṭata
12. The great army of the Pandavas constantly surrounded him, who was seen attacking in battle and was as formidable as the fire of destruction (kālāgni).
परिकृष्य स सेनां मे दशरात्रमनीकहा ।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥१३॥
13. parikṛṣya sa senāṁ me daśarātramanīkahā ,
jagāmāstamivādityaḥ kṛtvā karma suduṣkaram.
13. parikṛṣya saḥ senām me daśarātram anīkahā
jagāma astam iva ādityaḥ kṛtvā karma suduṣkaram
13. saḥ anīkahā daśarātram me senām parikṛṣya
suduṣkaram karma kṛtvā ādityaḥ astam iva jagāma
13. Having harassed my army for ten days, he, the destroyer of armies, departed like the setting sun, after accomplishing a most difficult deed (karma).
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥१४॥
14. yaḥ sa śakra ivākṣayyaṁ varṣaṁ śaramayaṁ sṛjan ,
jaghāna yudhi yodhānāmarbudaṁ daśabhirdinaiḥ.
14. yaḥ saḥ śakraḥ iva akṣayyam varṣam śaramayam sṛjan
jaghāna yudhi yodhānām arbudaṃ daśabhiḥ dinaiḥ
14. yaḥ saḥ śakraḥ iva akṣayyam śaramayam varṣam sṛjan
yudhi yodhānām arbudaṃ daśabhiḥ dinaiḥ jaghāna
14. He, who like Indra (śakra), showering an inexhaustible rain of arrows, killed a hundred million warriors in battle within ten days.
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः ।
मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः ॥१५॥
15. sa śete niṣṭananbhūmau vātarugṇa iva drumaḥ ,
mama durmantritenāsau yathā nārhaḥ sa bhārataḥ.
15. saḥ śete niṣṭanan bhūmau vātarugṇaḥ iva drumaḥ mama
durmantritena asau yathā na arhaḥ saḥ bhārataḥ
15. saḥ niṣṭanan vātarugṇaḥ drumaḥ iva bhūmau śete mama
durmantritena asau saḥ bhārataḥ yathā na arhaḥ
15. He lies groaning on the ground like a tree broken by the wind. That descendant of Bharata (bhārata), he was not worthy of such an end due to my bad counsel.
कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी ।
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥१६॥
16. kathaṁ śāṁtanavaṁ dṛṣṭvā pāṇḍavānāmanīkinī ,
prahartumaśakattatra bhīṣmaṁ bhīmaparākramam.
16. katham śāntanavam dṛṣṭvā pāṇḍavānām anīkinī
prahartum aśakat tatra bhīṣmam bhīmaparākramam
16. pāṇḍavānām anīkinī śāntanavam bhīṣmam
bhīmaparākramam dṛṣṭvā tatra prahartum katham aśakat
16. How was the army of the Pāṇḍavas able to strike Bhīṣma, the son of Śāntanu, who possessed terrible prowess, even after seeing him there?
कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः ।
कथं च नाजयद्भीष्मो द्रोणे जीवति संजय ॥१७॥
17. kathaṁ bhīṣmeṇa saṁgrāmamakurvanpāṇḍunandanāḥ ,
kathaṁ ca nājayadbhīṣmo droṇe jīvati saṁjaya.
17. katham bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ
katham ca na ajayat bhīṣmaḥ droṇe jīvati saṃjaya
17. saṃjaya katham pāṇḍunandanāḥ bhīṣmeṇa saṃgrāmam
akurvan ca katham bhīṣmaḥ droṇe jīvati na ajayat
17. O Saṃjaya, how is it that the sons of Pāṇḍu (Pāṇḍavas) did not wage battle against Bhīṣma? And how is it that Bhīṣma did not conquer while Droṇa was still alive?
कृपे संनिहिते तत्र भरद्वाजात्मजे तथा ।
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥१८॥
18. kṛpe saṁnihite tatra bharadvājātmaje tathā ,
bhīṣmaḥ praharatāṁ śreṣṭhaḥ kathaṁ sa nidhanaṁ gataḥ.
18. kṛpe saṃnihite tatra bharadvājātmaje tathā bhīṣmaḥ
praharatām śreṣṭhaḥ katham saḥ nidhanam gataḥ
18. tatra kṛpe bharadvājātmaje tathā saṃnihite praharatām
śreṣṭhaḥ saḥ bhīṣmaḥ nidhanam katham gataḥ
18. How did Bhīṣma, the foremost among warriors, meet his demise there, while Kṛpa and the son of Bharadvāja (Droṇa) were present?
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना ।
भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ॥१९॥
19. kathaṁ cātirathastena pāñcālyena śikhaṇḍinā ,
bhīṣmo vinihato yuddhe devairapi durutsahaḥ.
19. katham ca atirathaḥ tena pāñcālyena śikhaṇḍinā
bhīṣmaḥ vinihataḥ yuddhe devaiḥ api durutsahaḥ
19. ca katham atirathaḥ devaiḥ api durutsahaḥ bhīṣmaḥ
tena pāñcālyena śikhaṇḍinā yuddhe vinihataḥ
19. And how was Bhīṣma, who was a mighty warrior (atiratha) and difficult for even the gods to overcome, slain in battle by that Śikhaṇḍī, the Pāñcāla prince?
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् ।
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥२०॥
20. yaḥ spardhate raṇe nityaṁ jāmadagnyaṁ mahābalam ,
ajitaṁ jāmadagnyena śakratulyaparākramam.
20. yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam
ajitaṃ jāmadagnyena śakratulyaparākramam
20. yaḥ nityaṃ raṇe mahābalam jāmadagnyaṃ spardhate
jāmadagnyena ajitaṃ śakratulyaparākramam
20. He who constantly vied in battle with the mighty Jamadagnya (Parashurama), who was unconquered even by Jamadagnya, and whose prowess was equal to that of Indra (Śakra).
तं हतं समरे भीष्मं महारथबलोचितम् ।
संजयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥२१॥
21. taṁ hataṁ samare bhīṣmaṁ mahārathabalocitam ,
saṁjayācakṣva me vīraṁ yena śarma na vidmahe.
21. taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam
saṃjaya ācakṣva me vīraṃ yena śarma na vidmahe
21. saṃjaya me taṃ samare hataṃ mahārathabalocitam
vīraṃ bhīṣmaṃ ācakṣva yena śarma na vidmahe
21. O Sanjaya, tell me how that hero (vīra), Bhishma, who was killed in battle, and who was worthy of the strength of a great chariot warrior (mahāratha), [was slain], because of his demise, we find no peace (śarma).
मामकाः के महेष्वासा नाजहुः संजयाच्युतम् ।
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥२२॥
22. māmakāḥ ke maheṣvāsā nājahuḥ saṁjayācyutam ,
duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan.
22. māmakāḥ ke maheṣvāsāḥ na ājahuḥ saṃjaya acyutam
duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan
22. saṃjaya ke māmakāḥ maheṣvāsāḥ acyutam na ājahuḥ
ke duryodhanasamādiṣṭāḥ vīrāḥ paryavārayan
22. O Sanjaya, which of my great archers (maheṣvāsa) did not abandon the unyielding (acyuta) one? Which heroes, commanded by Duryodhana, surrounded him?
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः ।
कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम् ॥२३॥
23. yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmamabhyayuḥ ,
kaccinna kuravo bhītāstatyajuḥ saṁjayācyutam.
23. yat śikhaṇḍimukhāḥ sarve pāṇḍavāḥ bhīṣmam abhyayuḥ
kaccit na kuravaḥ bhītāḥ tatyajuḥ saṃjaya acyutam
23. yat sarve śikhaṇḍimukhāḥ pāṇḍavāḥ bhīṣmam abhyayuḥ
kaccit na bhītāḥ kuravaḥ acyutam saṃjaya tatyajuḥ
23. Since all the Pandavas, with Shikhandi (Śikhaṇḍī) at their forefront, attacked Bhishma, I hope, O Sanjaya, that the Kurus (kuravaḥ) were not frightened and did not abandon the unyielding (acyuta) one?
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् ।
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ॥२४॥
24. maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān ,
dhanurhrādamahāśabdo mahāmegha ivonnataḥ.
24. maurvīghoṣaḥ stanayitnuḥ pṛṣatkṛṣataḥ mahān
dhanurhrādamahāśabdaḥ mahāmeghaḥ iva unnataḥ
24. saḥ unnataḥ mahāmeghaḥ iva,
maurvīghoṣaḥ stanayitnuḥ,
mahān pṛṣatkṛṣataḥ,
dhanurhrādamahāśabdaḥ (āsīt)
24. He, like a towering great cloud, emitted the thunderous roar of his bowstring, a formidable shower of arrows, and the mighty twang of his bow.
यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् ।
निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ॥२५॥
25. yadabhyavarṣatkaunteyānsapāñcālānsasṛñjayān ,
nighnanpararathānvīro dānavāniva vajrabhṛt.
25. yat abhyavarṣat kaunteyān sapañcālān sasṛñjayān
nighnan pararathān vīraḥ dānavān iva vajrabhṛt
25. yat vīraḥ dānavān iva vajrabhṛt,
nighnan pararathān,
kaunteyān sapañcālān sasṛñjayān abhyavarṣat
25. He, the hero who, like Indra (vajrabhṛt) slaying the Dānavas, rained (arrows) upon the sons of Kunti (Kaunteyas), along with the Pāñcālas and Sṛñjayas, destroying enemy chariots.
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् ।
कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् ।
गदासिमकरावर्तं हयग्राहं गजाकुलम् ॥२६॥
26. iṣvastrasāgaraṁ ghoraṁ bāṇagrāhaṁ durāsadam ,
kārmukormiṇamakṣayyamadvīpaṁ samare'plavam ,
gadāsimakarāvartaṁ hayagrāhaṁ gajākulam.
26. iṣvastrasāgaram ghoram bāṇagrāham
durāsadam kārmukormiṇam akṣayyam
advīpam samare aplavam
gadāsimakarāvartam hayagrāham gajākulam
26. saḥ ghoram durāsadam akṣayyam advīpam
samare aplavam iṣvastrasāgaram
bāṇagrāham kārmukormiṇam gadāsimakarāvartam
hayagrāham gajākulam (abhavat)
26. He became a dreadful, unapproachable ocean of arrows and weapons (iṣvastrasāgara), whose arrows were like fierce aquatic predators (grāha), whose bows were its waves, which was inexhaustible, lacked islands, and could not be crossed without a boat in battle. It was further marked by maces and swords acting as whirlpools for sea monsters (makara), horses as its larger aquatic beasts, and was teeming with elephants.
हयान्गजान्पदातांश्च रथांश्च तरसा बहून् ।
निमज्जयन्तं समरे परवीरापहारिणम् ॥२७॥
27. hayāngajānpadātāṁśca rathāṁśca tarasā bahūn ,
nimajjayantaṁ samare paravīrāpahāriṇam.
27. hayān gajān padātān ca rathān ca tarasā
bahūn nimajjayantam samare paravīrāpahāriṇam
27. saḥ tarasā bahūn hayān gajān padātān ca rathān ca
samare nimajjayantam paravīrāpahāriṇam (abhavat)
27. In this formidable state, he forcefully submerged numerous horses, elephants, foot-soldiers, and chariots in battle, thereby destroying the enemy heroes.
विदह्यमानं कोपेन तेजसा च परंतपम् ।
वेलेव मकरावासं के वीराः पर्यवारयन् ॥२८॥
28. vidahyamānaṁ kopena tejasā ca paraṁtapam ,
veleva makarāvāsaṁ ke vīrāḥ paryavārayan.
28. vidahyamānam kopena tejasā ca paraṃtapam
velā iva makarāvāsam ke vīrāḥ paryavārayan
28. ke vīrāḥ kopena tejasā ca vidahyamānam
paraṃtapam makarāvāsam velā iva paryavārayan
28. Who were the heroes that surrounded the tormentor of enemies, who was being consumed by anger and power, just as a shore encloses the ocean, the dwelling place of mighty aquatic creatures?
भीष्मो यदकरोत्कर्म समरे संजयारिहा ।
दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् ॥२९॥
29. bhīṣmo yadakarotkarma samare saṁjayārihā ,
duryodhanahitārthāya ke tadāsya puro'bhavan.
29. bhīṣmaḥ yat akarot karma samare saṃjayārihā
duryodhanahitārthāya ke tadā asya puraḥ abhavan
29. (he) saṃjayārihā,
yadā bhīṣmaḥ duryodhanahitārthāya samare karma akarot,
tadā ke asya puraḥ abhavan?
29. O victorious slayer of foes, who then stood before him (Bhishma) when Bhishma performed that deed (karma) in battle for the welfare of Duryodhana?
केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः ।
पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः ॥३०॥
30. ke'rakṣandakṣiṇaṁ cakraṁ bhīṣmasyāmitatejasaḥ ,
pṛṣṭhataḥ ke parānvīrā upāsedhanyatavratāḥ.
30. ke arakṣan dakṣiṇam cakram bhīṣmasya amitatejasaḥ
| pṛṣṭhataḥ ke parān vīrāḥ upāsedhan yatavratāḥ
30. ke amitatejasaḥ bhīṣmasya dakṣiṇam cakram arakṣan?
pṛṣṭhataḥ ke yatavratāḥ vīrāḥ parān upāsedhan?
30. Who protected the right flank of Bhishma, who was of immeasurable might? And who were the disciplined heroes who obstructed the enemies from behind?
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके ।
केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ॥३१॥
31. ke purastādavartanta rakṣanto bhīṣmamantike ,
ke'rakṣannuttaraṁ cakraṁ vīrā vīrasya yudhyataḥ.
31. ke purastāt avartanta rakṣantaḥ bhīṣmam antike |
ke arakṣan uttaram cakram vīrāḥ vīrasya yudhyataḥ
31. ke purastāt antike bhīṣmam rakṣantaḥ avartanta? ke
vīrāḥ yudhyataḥ vīrasya uttaram cakram arakṣan?
31. Who stood in front, protecting Bhishma close by? And who were the brave warriors who guarded the left flank of the fighting hero?
वामे चक्रे वर्तमानाः केऽघ्नन्संजय सृञ्जयान् ।
समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥३२॥
32. vāme cakre vartamānāḥ ke'ghnansaṁjaya sṛñjayān ,
sametāgramanīkeṣu ke'bhyarakṣandurāsadam.
32. vāme cakre vartamānāḥ ke aghnan sañjaya sṛñjayān
sameta agram anīkeṣu ke abhyarakṣan durāsadam
32. sañjaya vāme cakre vartamānāḥ ke sṛñjayān aghnan
sameta agram anīkeṣu ke durāsadam abhyarakṣan
32. O Sañjaya, who were those stationed on the left flank of the battle formation who killed the Sṛñjayas? And who protected the formidable one in the vanguard of the assembled armies?
पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् ।
समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय ॥३३॥
33. pārśvataḥ ke'bhyavartanta gacchanto durgamāṁ gatim ,
samūhe ke parānvīrānpratyayudhyanta saṁjaya.
33. pārśvataḥ ke abhyavartanta gacchantaḥ durgamām
gatim samūhe ke parān vīrān pratyayudhyanta sañjaya
33. sañjaya pārśvataḥ ke durgamām gatim gacchantaḥ
abhyavartanta samūhe ke parān vīrān pratyayudhyanta
33. O Sañjaya, who were those who advanced from the flanks, undertaking a perilous course? And who, amidst the throng, directly engaged the enemy heroes?
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते ।
दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥३४॥
34. rakṣyamāṇaḥ kathaṁ vīrairgopyamānāśca tena te ,
durjayānāmanīkāni nājayaṁstarasā yudhi.
34. rakṣyamāṇaḥ katham vīraiḥ gopyamānāḥ ca tena
te durjayānām anīkāni na ajayan tarasā yudhi
34. sañjaya katham vīraiḥ rakṣyamāṇaḥ tena ca te
gopyamānāḥ durjayānām anīkāni yudhi tarasā na ajayan
34. O Sañjaya, how was it that despite a formidable warrior being protected by heroes, and those very heroes being guarded by him, the armies of those who should be invincible did not conquer forcefully in battle?
सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः ।
कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः ॥३५॥
35. sarvalokeśvarasyeva parameṣṭhiprajāpateḥ ,
kathaṁ prahartumapi te śekuḥ saṁjaya pāṇḍavāḥ.
35. sarvalokeśvarasya iva parameṣṭhiprajāpateḥ
katham prahartum api te śekuḥ sañjaya pāṇḍavāḥ
35. sañjaya sarvalokeśvarasya parameṣṭhiprajāpateḥ
iva pāṇḍavāḥ te api katham prahartum śekuḥ
35. O Sañjaya, how were the Pāṇḍavas even able to strike against (our forces), which were like the Lord of all worlds, the supreme creator (prajāpati)?
यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः ।
तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय ॥३६॥
36. yasmindvīpe samāśritya yudhyanti kuravaḥ paraiḥ ,
taṁ nimagnaṁ naravyāghraṁ bhīṣmaṁ śaṁsasi saṁjaya.
36. yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ
tam nimagnam naravyāghram bhīṣmam śaṃsasi sañjaya
36. sañjaya,
yasmin dvīpe kuravaḥ paraiḥ samāśritya yudhyanti,
tam nimagnam naravyāghram bhīṣmam śaṃsasi
36. O Sañjaya, you praise Bhishma, that tiger among men, who has now fallen (nimagnam), he upon whom the Kurus relied as their island of strength (dvīpe) when they fought their enemies.
यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः ।
न पाण्डवानगणयत्कथं स निहतः परैः ॥३७॥
37. yasya vīrye samāśvasya mama putro bṛhadbalaḥ ,
na pāṇḍavānagaṇayatkathaṁ sa nihataḥ paraiḥ.
37. yasya vīrye samāśvasya mama putraḥ bṛhadbalaḥ
na pāṇḍavān agaṇayat katham saḥ nihataḥ paraiḥ
37. yasya vīrye samāśvasya mama bṛhadbalaḥ putraḥ pāṇḍavān na agaṇayat,
katham saḥ paraiḥ nihataḥ?
37. My powerful son (bṛhadbalaḥ), relying on whose (Bhishma's) valor (vīrye), did not regard the Pāṇḍavas. How then was he (Bhishma) killed by the enemies?
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः ।
काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ॥३८॥
38. yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ ,
kāṅkṣito dānavānghnadbhiḥ pitā mama mahāvrataḥ.
38. yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ
kāṅkṣitaḥ dānavān ghnadbhiḥ pitā mama mahāvrataḥ
38. yaḥ yuddhadurmadaḥ,
mama pitā mahāvrataḥ,
purā sendraiḥ vibudhaiḥ dānavān ghnadbhiḥ sāhāyye kāṅkṣitaḥ
38. My father (Bhishma), the one of great vow (mahāvrataḥ), who was irresistibly fierce in battle (yuddhadurmadaḥ), was formerly sought (kāṅkṣitaḥ) for assistance (sāhāyye) by the gods (vibudhaiḥ), including Indra (sendraiḥ), as they struck down the demons (dānavān ghnadbhiḥ).
यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे ।
शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि ॥३९॥
39. yasmiñjāte mahāvīrye śaṁtanurlokaśaṁkare ,
śokaṁ duḥkhaṁ ca dainyaṁ ca prājahātputralakṣmaṇi.
39. yasmin jāte mahāvīrye śaṃtanuḥ lokaśaṃkare śokam
duḥkham ca dainyam ca prājahāt putralakṣmaṇi
39. yasmin mahāvīrye lokaśaṃkare jāte,
śaṃtanuḥ putralakṣmaṇi śokam duḥkham ca dainyam ca prājahāt
39. When that greatly valorous (mahāvīrye) and world-benefactor (lokaśaṃkare) (Bhishma) was born, Shantanu abandoned all sorrow, misery, and wretchedness upon the advent of a son (putralakṣmaṇi).
प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् ।
वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् ॥४०॥
40. prajñā parāyaṇaṁ tajjñaṁ saddharmanirataṁ śucim ,
vedavedāṅgatattvajñaṁ kathaṁ śaṁsasi me hatam.
40. prajñā parāyaṇam tat-jñam sat-dharma-niratam śucim
veda-vedāṅga-tattva-jñam katham śaṃsasi me hatam
40. katham me prajñā-parāyaṇam tat-jñam sat-dharma-niratam
śucim veda-vedāṅga-tattva-jñam hatam śaṃsasi
40. How can you speak to me of him as slain, one whose ultimate refuge was wisdom, who was adept in its essence, devoted to the true natural law (dharma), pure, and deeply knowledgeable in the essence of the Vedas and Vedangas?
सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् ।
हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम् ॥४१॥
41. sarvāstravinayopetaṁ dāntaṁ śāntaṁ manasvinam ,
hataṁ śāṁtanavaṁ śrutvā manye śeṣaṁ balaṁ hatam.
41. sarva-astra-vinaya-upetam dāntam śāntam manasvinam
hatam śāntanavam śrutvā manye śeṣam balam hatam
41. śāntanavam sarva-astra-vinaya-upetam dāntam śāntam manasvinam hatam śrutvā,
śeṣam balam hatam manye
41. Having heard that the son of Shantanu (Bhishma) – who was endowed with mastery over all weapons, self-controlled, tranquil, and high-minded – has been slain, I believe the rest of our army is also destroyed.
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः ।
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥४२॥
42. dharmādadharmo balavānsaṁprāpta iti me matiḥ ,
yatra vṛddhaṁ guruṁ hatvā rājyamicchanti pāṇḍavāḥ.
42. dharmāt adharmaḥ balavān samprāptaḥ iti me matiḥ
yatra vṛddham gurum hatvā rājyam icchanti pāṇḍavāḥ
42. me matiḥ iti yatra pāṇḍavāḥ vṛddham gurum hatvā rājyam icchanti,
dharmāt adharmaḥ balavān samprāptaḥ
42. My belief is that unrighteousness (adharma) has become more powerful than natural law (dharma) in a situation where the Pandavas desire a kingdom after having killed their aged preceptor (guru).
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।
अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः ॥४३॥
43. jāmadagnyaḥ purā rāmaḥ sarvāstravidanuttamaḥ ,
ambārthamudyataḥ saṁkhye bhīṣmeṇa yudhi nirjitaḥ.
43. jāmadagnyaḥ purā rāmaḥ sarva-astra-vit anuttamaḥ
ambā-artham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ
43. purā sarva-astra-vit anuttamaḥ jāmadagnyaḥ rāmaḥ,
ambā-artham udyataḥ,
saṃkhye yudhi bhīṣmeṇa nirjitaḥ
43. Formerly, Parashurama, the son of Jamadagni, who was an unsurpassed expert in all weapons, was defeated by Bhishma in battle when he was engaged (in combat) for the sake of Amba.
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् ।
हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ॥४४॥
44. tamindrasamakarmāṇaṁ kakudaṁ sarvadhanvinām ,
hataṁ śaṁsasi bhīṣmaṁ me kiṁ nu duḥkhamataḥ param.
44. tam indrasamakarmāṇam kakudam sarvadhanvinām
hatam śaṃsasi bhīṣmam me kim nu duḥkham ataḥ param
44. me indrasamakarmāṇam sarvadhanvinām kakudam
bhīṣmam hatam tam śaṃsasi kim nu duḥkham ataḥ param
44. You report to me that Bhishma, whose actions were like those of Indra and who was the foremost of all archers, has been killed. What grief could be greater than this?
असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः ।
जामदग्न्यस्तथा रामः परवीरनिघातिना ॥४५॥
45. asakṛtkṣatriyavrātāḥ saṁkhye yena vinirjitāḥ ,
jāmadagnyastathā rāmaḥ paravīranighātinā.
45. asakṛt kṣatriyavratāḥ saṅkhye yena vinirjitāḥ
jāmadagnyaḥ tathā rāmaḥ paravīranighātinā
45. yena paravīranighātinā asakṛt saṅkhye
kṣatriyavratāḥ tathā jāmadagnyaḥ rāmaḥ vinirjitāḥ
45. By whom (Bhishma) hosts of warriors were repeatedly conquered in battle, and by that destroyer of enemy heroes, even Jamadagni's Rāma was defeated.
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् ।
तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ॥४६॥
46. tasmānnūnaṁ mahāvīryādbhārgavādyuddhadurmadāt ,
tejovīryabalairbhūyāñśikhaṇḍī drupadātmajaḥ.
46. tasmāt nūnam mahāvīryāt bhārgavāt yuddhadurmadāt
tejo-vīrya-balaiḥ bhūyān śikhaṇḍī drupadātmajaḥ
46. nūnam drupadātmajaḥ śikhaṇḍī tasmāt mahāvīryāt
bhārgavāt yuddhadurmadāt tejo-vīrya-balaiḥ bhūyān
46. Therefore, surely, Shikhandi, the son of Drupada, must be greater in brilliance, valor, and strength than that exceedingly mighty son of Bhṛgu (Parashurama), who was furious in battle!
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् ।
परमास्त्रविदं वीरं जघान भरतर्षभम् ॥४७॥
47. yaḥ śūraṁ kṛtinaṁ yuddhe sarvaśāstraviśāradam ,
paramāstravidaṁ vīraṁ jaghāna bharatarṣabham.
47. yaḥ śūram kṛtinam yuddhe sarvaśāstraviśāradam
paramāstravidam vīram jaghāna bharatarṣabham
47. yaḥ yuddhe śūram kṛtinam sarvaśāstraviśāradam
paramāstravidam vīram bharatarṣabham jaghāna
47. He who killed the heroic, accomplished one, skilled in all sciences and expert in supreme weapons, that brave best among the Bharatas (Bhishma) in battle.
के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि ।
शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः ॥४८॥
48. ke vīrāstamamitraghnamanvayuḥ śatrusaṁsadi ,
śaṁsa me tadyathā vṛttaṁ yuddhaṁ bhīṣmasya pāṇḍavaiḥ.
48. ke vīrāḥ tam amitraghnam anvayuḥ śatrusaṃsadi śaṃsa
me tat yathāvṛttam yuddham bhīṣmasya pāṇḍavaiḥ
48. ke vīrāḥ tam amitraghnam śatrusaṃsadi anvayuḥ me
tat bhīṣmasya pāṇḍavaiḥ yuddham yathāvṛttam śaṃsa
48. Which heroes followed that vanquisher of foes (amitraghnam) amidst the enemy ranks? Tell me exactly how that battle of Bhishma with the Pandavas transpired.
योषेव हतवीरा मे सेना पुत्रस्य संजय ।
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥४९॥
49. yoṣeva hatavīrā me senā putrasya saṁjaya ,
agopamiva codbhrāntaṁ gokulaṁ tadbalaṁ mama.
49. yoṣā iva hatavīrā me senā putrasya saṃjaya
agopam iva ca udbhrāntam gokulam tat balam mama
49. saṃjaya putrasya me senā hatavīrā yoṣā iva asti ca
agopam gokulam iva tat mama balam udbhrāntam asti
49. O Sanjaya, my son's army, with its heroes slain, is like a woman bereft of her husband. And that force of mine is bewildered, like a herd of cattle without a herdsman.
पौरुषं सर्वलोकस्य परं यस्य महाहवे ।
परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥५०॥
50. pauruṣaṁ sarvalokasya paraṁ yasya mahāhave ,
parāsikte ca vastasminkathamāsīnmanastadā.
50. pauruṣam sarvalokasya param yasya mahāhave
parāsikte ca vaḥ tasmin katham āsīt manaḥ tadā
50. ca yasya pauruṣam sarvalokasya param mahāhave
āsīt tasmin parāsikte tadā vaḥ manaḥ katham āsīt
50. And when he, whose valor (pauruṣam) in the great war was supreme among all people, was laid low, how was your (plural, referring to the Kauravas) state of mind then?
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु संजय ।
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥५१॥
51. jīvite'pyadya sāmarthyaṁ kimivāsmāsu saṁjaya ,
ghātayitvā mahāvīryaṁ pitaraṁ lokadhārmikam.
51. jīvite api adya sāmarthyam kim iva asmāsu saṃjaya
ghātayitvā mahāvīryam pitaram lokadhārmikam
51. saṃjaya,
mahāvīryam lokadhārmikam pitaram ghātayitvā,
adya asmāsu jīvite api kim iva sāmarthyam asti
51. O Sanjaya, what strength (sāmarthyam) do we possess even for life itself today, after having caused the greatly valorous and righteous (lokadhārmikam) father (Bhishma) to be slain?
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः ।
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥५२॥
52. agādhe salile magnāṁ nāvaṁ dṛṣṭveva pāragāḥ ,
bhīṣme hate bhṛśaṁ duḥkhānmanye śocanti putrakāḥ.
52. agādhe salile magnām nāvam dṛṣṭvā iva pāragāḥ
bhīṣme hate bhṛśam duḥkhāt manye śocanti putrakāḥ
52. pāragāḥ agādhe salile magnām nāvam dṛṣṭvā iva,
bhīṣme hate,
putrakāḥ bhṛśam duḥkhāt śocanti manye.
52. Just as those who have safely reached the other shore would look upon a ship submerged in deep water, I believe the sons (Kauravas) grieve intensely now that Bhishma has been killed.
अद्रिसारमयं नूनं सुदृढं हृदयं मम ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥५३॥
53. adrisāramayaṁ nūnaṁ sudṛḍhaṁ hṛdayaṁ mama ,
yacchrutvā puruṣavyāghraṁ hataṁ bhīṣmaṁ na dīryate.
53. adrisāramayam nūnam sudṛḍham hṛdayam mama yat
śrutvā puruṣavyāghram hatam bhīṣmam na dīryate
53. nūnam mama hṛdayam adrisāramayam sudṛḍham (asti),
yat puruṣavyāghram bhīṣmam hatam śrutvā na dīryate.
53. My heart is surely very firm, made of mountain-essence, because it does not break even after hearing that Bhishma, that tiger among men, has been killed.
यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे ।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥५४॥
54. yasminnastraṁ ca medhā ca nītiśca bharatarṣabhe ,
aprameyāṇi durdharṣe kathaṁ sa nihato yudhi.
54. yasmin astram ca medhā ca nītiḥ ca bharatarṣabhe
aprameyāṇi durdharṣe katham saḥ nihataḥ yudhi
54. bharatarṣabhe durdharṣe yasmin astram ca medhā ca nītiḥ ca aprameyāṇi (āsan),
saḥ yudhi katham nihataḥ?
54. In that unconquerable best of Bharatas (Bhishma), who possessed immeasurable skill in weapons, intelligence (medhā), and statesmanship (nīti), how could he have been killed in battle?
न चास्त्रेण न शौर्येण तपसा मेधया न च ।
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥५५॥
55. na cāstreṇa na śauryeṇa tapasā medhayā na ca ,
na dhṛtyā na punastyāgānmṛtyoḥ kaścidvimucyate.
55. na ca astreṇa na śauryeṇa tapasā medhayā na ca na
dhṛtyā na punar tyāgāt mṛtyoḥ kaścit vimucyate
55. kaścit na astreṇa ca,
na śauryeṇa,
na tapasā,
na medhayā ca,
na dhṛtyā,
na punar tyāgāt mṛtyoḥ vimucyate.
55. No one (kaścit) is released (vimucyate) from death (mṛtyu) by weapons, nor by valor, nor by asceticism (tapas), nor by intelligence (medhā), nor by steadfastness, nor again by renunciation (tyāga).
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।
यत्र शांतनवं भीष्मं हतं शंससि संजय ॥५६॥
56. kālo nūnaṁ mahāvīryaḥ sarvalokaduratyayaḥ ,
yatra śāṁtanavaṁ bhīṣmaṁ hataṁ śaṁsasi saṁjaya.
56. kālaḥ nūnam mahāvīryaḥ sarvalokaduratyayaḥ
yatra śāntanavam bhīṣmam hatam śaṃsasi saṃjaya
56. sanjaya yatra śāntanavam bhīṣmam hatam śaṃsasi
nūnam kālaḥ mahāvīryaḥ sarvalokaduratyayaḥ
56. Indeed, Time (kāla) is supremely powerful and insurmountable for all beings, given that you, Sanjaya, report Bhishma, the son of Shantanu, to be slain.
पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् ।
आशंसेऽहं पुरा त्राणं भीष्माच्छंतनुनन्दनात् ॥५७॥
57. putraśokābhisaṁtapto mahadduḥkhamacintayan ,
āśaṁse'haṁ purā trāṇaṁ bhīṣmācchaṁtanunandanāt.
57. putraśokābhisantaptaḥ mahat duḥkham acintayan
āśaṃse aham purā trāṇam bhīṣmāt śāntanunandanāt
57. aham putraśokābhisantaptaḥ mahat duḥkham acintayan
purā bhīṣmāt śāntanunandanāt trāṇam āśaṃse
57. Afflicted by grief for my sons, I had previously hoped for protection from Bhishma, the son of Shantanu, not contemplating this great sorrow.
यदादित्यमिवापश्यत्पतितं भुवि संजय ।
दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत ॥५८॥
58. yadādityamivāpaśyatpatitaṁ bhuvi saṁjaya ,
duryodhanaḥ śāṁtanavaṁ kiṁ tadā pratyapadyata.
58. yadā ādityam iva apaśyat patitam bhuvi saṃjaya
duryodhanaḥ śāntanavam kim tadā pratyapadyata
58. sanjaya yadā duryodhanaḥ śāntanavam bhuvi ādityam
iva patitam apaśyat tadā kim pratyapadyata
58. Sanjaya, when Duryodhana saw Bhishma, the son of Shantanu, fallen on the earth like the sun, what did he do then?
नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन् ।
शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥५९॥
59. nāhaṁ sveṣāṁ pareṣāṁ vā buddhyā saṁjaya cintayan ,
śeṣaṁ kiṁcitprapaśyāmi pratyanīke mahīkṣitām.
59. na aham sveṣām pareṣām vā buddhyā saṃjaya cintayan
śeṣam kiñcit prapaśyāmi pratyanīke mahīkṣitām
59. sanjaya aham buddhyā cintayan sveṣām vā pareṣām vā
mahīkṣitām pratyanīke kiñcit śeṣam na prapaśyāmi
59. Sanjaya, contemplating with my intellect, I foresee no remaining forces in the armies of kings, neither for my own side nor for the enemy's.
दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः ।
यत्र शांतनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥६०॥
60. dāruṇaḥ kṣatradharmo'yamṛṣibhiḥ saṁpradarśitaḥ ,
yatra śāṁtanavaṁ hatvā rājyamicchanti pāṇḍavāḥ.
60. dāruṇaḥ kṣatradharmaḥ ayam ṛṣibhiḥ saṃpradarśitaḥ
yatra śāntanavam hatvā rājyam icchanti pāṇḍavāḥ
60. ayam ṛṣibhiḥ saṃpradarśitaḥ dāruṇaḥ kṣatradharmaḥ
yatra pāṇḍavāḥ śāntanavam hatvā rājyam icchanti
60. This intrinsic nature (dharma) of a warrior (kṣatradharma), as taught by the sages, is dreadful, since the Pāṇḍavas desire a kingdom after killing Bhīṣma, the son of Śāntanu.
वयं वा राज्यमिच्छामो घातयित्वा पितामहम् ।
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥६१॥
61. vayaṁ vā rājyamicchāmo ghātayitvā pitāmaham ,
kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ.
61. vayam vā rājyam icchāmaḥ ghātayitvā pitāmaham
kṣatradharme sthitāḥ pārthāḥ na aparādhyanti putrakāḥ
61. vā vayam pitāmaham ghātayitvā rājyam icchāmaḥ? kṣatradharme sthitāḥ pārthāḥ na aparādhyanti,
putrakāḥ (ca api na aparādhyanti)
61. Or do we (Kauravas) desire a kingdom, having caused the venerable grandfather (Bhīṣma) to be killed? The sons of Pṛthā (Pārthāḥ), established in the warrior's intrinsic nature (kṣatradharma), are not committing wrong; (similarly) my sons (Kauravas also are not wrong).
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय ।
पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥६२॥
62. etadāryeṇa kartavyaṁ kṛcchrāsvāpatsu saṁjaya ,
parākramaḥ paraṁ śaktyā tacca tasminpratiṣṭhitam.
62. etat āryeṇa kartavyam kṛcchrāsu āpatsu saṃjaya
parākramaḥ param śaktyā tat ca tasmin pratiṣṭhitam
62. saṃjaya,
kṛcchrāsu āpatsu etat param śaktyā parākramaḥ āryeṇa kartavyam; ca tat tasmin pratiṣṭhitam
62. O Sañjaya, in dire calamities, a noble person (ārya) should demonstrate this utmost valor (parākrama) with all their power (śakti); and that (valor) is founded within such a person.
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् ।
कथं शांतनवं तात पाण्डुपुत्रा न्यपातयन् ॥६३॥
63. anīkāni vinighnantaṁ hrīmantamaparājitam ,
kathaṁ śāṁtanavaṁ tāta pāṇḍuputrā nyapātayan.
63. anīkāni vinighnantam hrīmantam aparājitam
katham śāntanavam tāta pāṇḍuputrāḥ nyapātayan
63. tāta,
pāṇḍuputrāḥ anīkāni vinighnantam hrīmantam aparājitam śāntanavam katham nyapātayan?
63. O dear one (tāta), how did the sons of Pāṇḍu strike down Bhīṣma, the son of Śāntanu, who was destroying armies, modest, and undefeated?
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः ।
कथं वा निहतो भीष्मः पिता संजय मे परैः ॥६४॥
64. kathaṁ yuktānyanīkāni kathaṁ yuddhaṁ mahātmabhiḥ ,
kathaṁ vā nihato bhīṣmaḥ pitā saṁjaya me paraiḥ.
64. kathaṃ yuktāni anīkāni kathaṃ yuddhaṃ mahātmabhiḥ
kathaṃ vā nihataḥ bhīṣmaḥ pitā saṃjaya me paraiḥ
64. saṃjaya me pitā bhīṣmaḥ kathaṃ yuktāni anīkāni
mahātmabhiḥ yuddhaṃ kathaṃ vā paraiḥ kathaṃ nihataḥ
64. O Sanjaya, how were the armies arrayed? How was the battle fought by the great souls (ātman)? And how was my father, Bhishma, slain by the enemies?
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥६५॥
65. duryodhanaśca karṇaśca śakuniścāpi saubalaḥ ,
duḥśāsanaśca kitavo hate bhīṣme kimabruvan.
65. duryodhanaḥ ca karṇaḥ ca śakuniḥ ca api saubalaḥ
duḥśāsanaḥ ca kitavaḥ hate bhīṣme kim abruvan
65. bhīṣme hate duryodhanaḥ ca karṇaḥ ca śakuniḥ
saubalaḥ ca duḥśāsanaḥ kitavaḥ ca api kim abruvan
65. When Bhishma was slain, what did Duryodhana, Karna, Shakuni (the son of Subala), and Dushasana, the deceiver, say?
यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् ।
शरशक्तिगदाखड्गतोमराक्षां भयावहाम् ॥६६॥
66. yaccharīrairupastīrṇāṁ naravāraṇavājinām ,
śaraśaktigadākhaḍgatomarākṣāṁ bhayāvahām.
66. yat śarīraiḥ upastīrṇām naravāraṇavājinām
śaraśaktigadākhaḍgatomarākṣām bhayāvahām
66. yat naravāraṇavājinām śarīraiḥ upastīrṇām
śaraśaktigadākhaḍgatomarākṣām bhayāvahām
66. Which assembly hall, terrifying, covered with the bodies of men, elephants, and horses, and strewn with arrows, spears, maces, swords, lances, and dice...
प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् ।
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ॥६७॥
67. prāviśankitavā mandāḥ sabhāṁ yudhi durāsadām ,
prāṇadyūte pratibhaye ke'dīvyanta nararṣabhāḥ.
67. prāviśan kitavāḥ mandāḥ sabhām yudhi durāsadām
prāṇadyūte pratibhaye ke adīvyanta nararṣabhāḥ
67. mandāḥ kitavāḥ yudhi durāsadām sabhām prāviśan
prāṇadyūte pratibhaye ke nararṣabhāḥ adīvyanta
67. Into which formidable assembly hall, terrifying in the struggle, did the foolish gamblers enter? And who among the best of men gambled in that frightful game of life?
केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः ।
अन्ये भीष्माच्छांतनवात्तन्ममाचक्ष्व संजय ॥६८॥
68. ke'jayanke jitāstatra hṛtalakṣā nipātitāḥ ,
anye bhīṣmācchāṁtanavāttanmamācakṣva saṁjaya.
68. ke ajayan ke jitāḥ tatra hṛtalakṣāḥ nipātitāḥ
anye bhīṣmāt śāntanavāt tat mama ācakṣva saṃjaya
68. saṃjaya tatra ke ajayan ke jitāḥ hṛtalakṣāḥ
nipātitāḥ anye bhīṣmāt śāntanavāt tat mama ācakṣva
68. Sanjaya, tell me: Who were victorious there, and who were vanquished? Who were struck down, having lost their aims? Also, tell me about others from Bhishma, the son of Shantanu.
न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् ।
पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् ॥६९॥
69. na hi me śāntirastīha yudhi devavrataṁ hatam ,
pitaraṁ bhīmakarmāṇaṁ śrutvā me duḥkhamāviśat.
69. na hi me śāntiḥ asti iha yudhi devavratam hatam
pitaram bhīmakarmāṇam śrutvā me duḥkham āviśat
69. iha me śāntiḥ na hi asti yudhi devavratam
bhīmakarmāṇam pitaram hatam śrutvā me duḥkham āviśat
69. Indeed, I find no peace here. Having heard that my father-like figure, Devavrata, who performed dreadful deeds, was killed in battle, sorrow has certainly entered me.
आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् ।
त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि संजय ॥७०॥
70. ārtiṁ me hṛdaye rūḍhāṁ mahatīṁ putrakāritām ,
tvaṁ siñcansarpiṣevāgnimuddīpayasi saṁjaya.
70. ārtim me hṛdaye rūḍhām mahatīm putrakāritām tvam
siñcan sarpiṣā iva agnim uddīpayasi saṃjaya
70. saṃjaya tvam putrakāritām me hṛdaye rūḍhām
mahatīm ārtim sarpiṣā agnim iva siñcan uddīpayasi
70. Sanjaya, you are inflaming the great anguish (ārti) rooted in my heart, caused by my sons, just as one fuels a fire with clarified butter.
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् ।
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥७१॥
71. mahāntaṁ bhāramudyamya viśrutaṁ sārvalaukikam ,
dṛṣṭvā vinihataṁ bhīṣmaṁ manye śocanti putrakāḥ.
71. mahāntam bhāram udyamya viśrutam sārvālaukikam
dṛṣṭvā vinihatam bhīṣmam manye śocanti putrakāḥ
71. mahāntam sārvālaukikam viśrutam bhāram udyamya
bhīṣmam vinihatam dṛṣṭvā manye putrakāḥ śocanti
71. Having seen Bhishma, who had taken on a great and universally renowned burden, struck down, I believe my sons are now grieving.
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् ।
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र संजय ॥७२॥
72. śroṣyāmi tāni duḥkhāni duryodhanakṛtānyaham ,
tasmānme sarvamācakṣva yadvṛttaṁ tatra saṁjaya.
72. śroṣyāmi tāni duḥkhāni duryodhanakṛtāni aham
tasmāt me sarvam ācakṣva yat vṛttam tatra sañjaya
72. sañjaya aham duryodhanakṛtāni tāni duḥkhāni
śroṣyāmi tasmāt me yat tatra vṛttam sarvam ācakṣva
72. I want to hear about the distress (duḥkhāni) caused by Duryodhana. Therefore, Sanjaya, narrate everything that transpired there to me.
संग्रामे पृथिवीशानां मन्दस्याबुद्धिसंभवम् ।
अपनीतं सुनीतं वा तन्ममाचक्ष्व संजय ॥७३॥
73. saṁgrāme pṛthivīśānāṁ mandasyābuddhisaṁbhavam ,
apanītaṁ sunītaṁ vā tanmamācakṣva saṁjaya.
73. saṃgrāme pṛthivīśānām mandasya abuddhisaṃbhavam
apanītam sunītam vā tat mama ācakṣva sañjaya
73. sañjaya mama saṃgrāme pṛthivīśānām mandasya
abuddhisaṃbhavam apanītam vā sunītam tat ācakṣva
73. Sanjaya, describe to me what took place among the kings of the earth in that battle, whether it was misconduct (apanītam) arising from the foolish Duryodhana's lack of intelligence or wise action (sunītam).
यत्कृतं तत्र भीष्मेण संग्रामे जयमिच्छता ।
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥७४॥
74. yatkṛtaṁ tatra bhīṣmeṇa saṁgrāme jayamicchatā ,
tejoyuktaṁ kṛtāstreṇa śaṁsa taccāpyaśeṣataḥ.
74. yat kṛtam tatra bhīṣmeṇa saṃgrāme jayam icchatā
tejoyuktam kṛtāstreṇa śaṃsa tat ca api aśeṣataḥ
74. tatra saṃgrāme jayam icchatā tejoyuktam kṛtāstreṇa
bhīṣmeṇa yat kṛtam tat ca api aśeṣataḥ śaṃsa
74. Also, narrate fully everything that was done there in the battle by Bhishma, who, desiring victory, was endowed with prowess and skilled in weaponry.
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः ।
क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् ॥७५॥
75. yathā tadabhavadyuddhaṁ kurupāṇḍavasenayoḥ ,
krameṇa yena yasmiṁśca kāle yacca yathā ca tat.
75. yathā tat abhavat yuddham kurupāṇḍavasenayoḥ
krameṇa yena yasmin ca kāle yat ca yathā ca tat
75. tat kurupāṇḍavasenayoḥ yuddham yathā abhavat
yena krameṇa ca yasmin kāle ca yat ca yathā tat
75. Describe how that battle between the armies of the Kurus and Pandavas came to be, in what sequence, and at what time, and what [else] happened and in what manner [it happened] - [tell] that.