Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-121

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
नृगेण यजमानेन सोमेनेह पुरंदरः ।
तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् ॥१॥
1. lomaśa uvāca ,
nṛgeṇa yajamānena someneha puraṁdaraḥ ,
tarpitaḥ śrūyate rājansa tṛpto madamabhyagāt.
1. lomaśa uvāca nṛgeṇa yajamānena somena iha purandaraḥ
tarpitaḥ śrūyate rājan sa tṛptaḥ madam abhyagāt
1. lomaśa uvāca rājan,
iha nṛgeṇa yajamānena somena purandaraḥ tarpitaḥ śrūyate sa tṛptaḥ madam abhyagāt
1. Lomasa said: O King, it is heard that Purandara (Indra) was gratified here by Nṛga, who was performing a Vedic ritual (yajña) with Soma. Being thus satisfied, he attained a state of exhilaration.
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च ।
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥२॥
2. iha devaiḥ sahendrairhi prajāpatibhireva ca ,
iṣṭaṁ bahuvidhairyajñairmahadbhirbhūridakṣiṇaiḥ.
2. iha devaiḥ saha indraiḥ hi prajāpatibhiḥ eva ca
iṣṭam bahuvidhaiḥ yajñaiḥ mahadbhiḥ bhūridakṣiṇaiḥ
2. Indeed, here, great Vedic rituals (yajña) of many kinds, accompanied by abundant ritual gifts, were performed by the gods, including Indra, and by the Prajāpatis.
आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् ।
तर्पयामास सोमेन हयमेधेषु सप्तसु ॥३॥
3. āmūrtarayasaśceha rājā vajradharaṁ prabhum ,
tarpayāmāsa somena hayamedheṣu saptasu.
3. āmūrtarayasaḥ ca iha rājā vajradharam prabhum
tarpayāmāsa somena hayamedheṣu saptasu
3. And here, King Āmūrtarayas propitiated the thunderbolt-wielding lord (Indra) with Soma juice in seven horse sacrifices (hayamedha).
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् ।
वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे ॥४॥
4. tasya saptasu yajñeṣu sarvamāsīddhiraṇmayam ,
vānaspatyaṁ ca bhaumaṁ ca yaddravyaṁ niyataṁ makhe.
4. tasya saptasu yajñeṣu sarvam āsīt hiraṇmayam
vānaspatyam ca bhaumam ca yat dravyam niyatam makhe
4. In his seven Vedic rituals (yajña), all the prescribed materials for the ritual, whether plant-based or originating from the earth, were made of gold.
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः ।
सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ॥५॥
5. teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ ,
saptaikaikasya yūpasya caṣālāścopari sthitāḥ.
5. teṣu eva ca asya yajñeṣu prayogāḥ sapta viśrutāḥ
sapta ekaikasya yūpasya caṣālāḥ ca upari sthitāḥ
5. And in those very Vedic rituals (yajña) of his, seven well-known ritual procedures were performed. Moreover, seven caps (caṣālā) were placed on top of each sacrificial post.
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् ।
स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥६॥
6. tasya sma yūpānyajñeṣu bhrājamānānhiraṇmayān ,
svayamutthāpayāmāsurdevāḥ sendrā yudhiṣṭhira.
6. tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān
svayam utthāpayāmāsuḥ devāḥ sa-indrāḥ yudhiṣṭhira
6. O Yudhiṣṭhira, the gods, along with Indra, themselves erected his resplendent golden sacrificial posts (yūpas) in his sacrifices (yajñas).
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥७॥
7. teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ ,
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ.
7. teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ
amādyat indraḥ somena dakṣiṇābhiḥ dvijātayaḥ
7. In those excellent sacrifices (yajñas) of King Gaya, Indra was delighted by the Soma (drink), and the twice-born (dvijātayaḥ) priests were delighted by the generous sacrificial fees.
सिकता वा यथा लोके यथा वा दिवि तारकाः ।
यथा वा वर्षतो धारा असंख्येयाश्च केनचित् ॥८॥
8. sikatā vā yathā loke yathā vā divi tārakāḥ ,
yathā vā varṣato dhārā asaṁkhyeyāśca kenacit.
8. sikatāḥ vā yathā loke yathā vā divi tārakāḥ
yathā vā varṣataḥ dhārāḥ asaṅkhyeyāḥ ca kenacit
8. Just as the grains of sand on earth, or the stars in the sky, or the innumerable drops of falling rain cannot be counted by anyone...
तथैव तदसंख्येयं धनं यत्प्रददौ गयः ।
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥९॥
9. tathaiva tadasaṁkhyeyaṁ dhanaṁ yatpradadau gayaḥ ,
sadasyebhyo mahārāja teṣu yajñeṣu saptasu.
9. tathā eva tat asaṅkhyeyam dhanam yat pradadau
gayaḥ sadasyebhyaḥ mahārāja teṣu yajñeṣu saptasu
9. O great king, just as countless was the wealth that King Gaya gave to the priests (sadasyas) in those seven sacrifices (yajñas).
भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम् ।
न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः ॥१०॥
10. bhavetsaṁkhyeyametadvai yadetatparikīrtitam ,
na sā śakyā tu saṁkhyātuṁ dakṣiṇā dakṣiṇāvataḥ.
10. bhavet saṃkhyeyam etat vai yat etat parikīrtitam
na sā śakyā tu saṃkhyātum dakṣiṇā dakṣiṇāvataḥ
10. Indeed, that which has been enumerated could be counted. However, the sacrificial fee (dakṣiṇā) offered by a generous person (dakṣiṇāvataḥ) cannot be quantified.
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ।
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥११॥
11. hiraṇmayībhirgobhiśca kṛtābhirviśvakarmaṇā ,
brāhmaṇāṁstarpayāmāsa nānādigbhyaḥ samāgatān.
11. hiraṇmayībhiḥ gobhiḥ ca kṛtābhiḥ viśvakarmaṇā
brāhmaṇān tarpayāmāsa nānādigbhyaḥ samāgatān
11. With golden cows fashioned by Viśvakarman, he satisfied the Brahmins who had gathered from various directions.
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः ।
गयस्य यजमानस्य तत्र तत्र विशां पते ॥१२॥
12. alpāvaśeṣā pṛthivī caityairāsīnmahātmanaḥ ,
gayasya yajamānasya tatra tatra viśāṁ pate.
12. alpāvaśeṣā pṛthivī caityaiḥ āsīt mahātmanaḥ
gayasya yajamānasya tatra tatra viśāṃ pate
12. viśāṃ pate,
mahātmanaḥ yajamānasya gayasya pṛthivī alpāvaśeṣā tatra tatra caityaiḥ āsīt
12. O lord of the people, the earth had little remaining (open space) and was, here and there, covered with sacred mounds and shrines (caityas) for the great-souled Gaya, who was performing a Vedic ritual (yajña).
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत ।
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥१३॥
13. sa lokānprāptavānaindrānkarmaṇā tena bhārata ,
salokatāṁ tasya gacchetpayoṣṇyāṁ ya upaspṛśet.
13. sa lokān prāptavān aindrān karmaṇā tena bhārata
salokatām tasya gacchet payoṣṇyām yaḥ upaspṛśet
13. O Bhārata, by that deed (karma) he attained the worlds of Indra. Whoever bathes in the Payoṣṇī river will achieve co-residence (salokatā) with him.
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ ।
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥१४॥
14. tasmāttvamatra rājendra bhrātṛbhiḥ sahito'nagha ,
upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi.
14. tasmāt tvam atra rājendra bhrātṛbhiḥ sahitaḥ
anagha upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi
14. Therefore, O sinless king, protector of the earth, you, accompanied by your brothers, will become purified from sins by bathing here.
वैशंपायन उवाच ।
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह ।
वैडूर्यपर्वतं चैव नर्मदां च महानदीम् ।
समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ॥१५॥
15. vaiśaṁpāyana uvāca ,
sa payoṣṇyāṁ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha ,
vaiḍūryaparvataṁ caiva narmadāṁ ca mahānadīm ,
samājagāma tejasvī bhrātṛbhiḥ sahito'naghaḥ.
15. vaiśampāyana uvāca sa payoṣṇyām naraśreṣṭhaḥ
snātvā vai bhrātṛbhiḥ saha vaiḍūryaparvatam
ca eva narmadām ca mahānadīm
samājagāma tejasvī bhrātṛbhiḥ sahitaḥ anaghaḥ
15. Vaiśampāyana said: That sinless, radiant, best among men, having indeed bathed in the Payoshni River together with his brothers, then proceeded to the Vaidurya mountain and the great Narmada River, accompanied by his brothers.
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः ।
तीर्थानि रमणीयानि तत्र तत्र विशां पते ॥१६॥
16. tato'sya sarvāṇyācakhyau lomaśo bhagavānṛṣiḥ ,
tīrthāni ramaṇīyāni tatra tatra viśāṁ pate.
16. tataḥ asya sarvāṇi ācakhyau lomaśaḥ bhagavān
ṛṣiḥ tīrthāni ramaṇīyāni tatra tatra viśām pate
16. Then, O lord of men, the revered sage Lomasa described to him (Yudhishthira) all the charming sacred places in various locations.
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह ।
ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥१७॥
17. yathāyogaṁ yathāprīti prayayau bhrātṛbhiḥ saha ,
dadamāno'sakṛdvittaṁ brāhmaṇebhyaḥ sahasraśaḥ.
17. yathāyogam yathāprīti prāyayau bhrātṛbhiḥ saha
dadamānaḥ asakṛt vittam brāhmaṇebhyaḥ sahasraśaḥ
17. He proceeded with his brothers, acting appropriately and according to his inclination, continually bestowing thousands of riches upon the brahmins.
लोमश उवाच ।
देवानामेति कौन्तेय तथा राज्ञां सलोकताम् ।
वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥१८॥
18. lomaśa uvāca ,
devānāmeti kaunteya tathā rājñāṁ salokatām ,
vaiḍūryaparvataṁ dṛṣṭvā narmadāmavatīrya ca.
18. lomaśa uvāca devānām eti kaunteya tathā rājñām
salokatām vaiḍūryaparvatam dṛṣṭvā narmadām avatīrya ca
18. Lomasha said: O son of Kunti, by seeing the Vaidūrya mountain and descending into the Narmada river, one attains the same world as the gods and kings.
संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च ।
एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥१९॥
19. saṁdhireṣa naraśreṣṭha tretāyā dvāparasya ca ,
etamāsādya kaunteya sarvapāpaiḥ pramucyate.
19. sandhiḥ eṣa naraśreṣṭha tretāyāḥ dvāparasya ca
etam āsādya kaunteya sarvapāpaiḥ pramucyate
19. O best among men, this is the junction point between the Tretā and Dvāpara ages. O son of Kunti, by reaching this place, one is released from all sins.
एष शर्यातियज्ञस्य देशस्तात प्रकाशते ।
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः ॥२०॥
20. eṣa śaryātiyajñasya deśastāta prakāśate ,
sākṣādyatrāpibatsomamaśvibhyāṁ saha kauśikaḥ.
20. eṣa śaryāti-yajñasya deśaḥ tāta prakāśate sākṣāt
yatra apibat somam aśvibhyām saha kauśikaḥ
20. tāta,
eṣa śaryāti-yajñasya deśaḥ prakāśate,
yatra kauśikaḥ sākṣāt aśvibhyām saha somam apibat
20. O dear one, this spot marks the site of Śaryāti's Vedic ritual (yajña), where Kauśika (Indra) himself, in person, drank Soma together with the two Aśvins.
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः ।
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ।
सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ॥२१॥
21. cukopa bhārgavaścāpi mahendrasya mahātapāḥ ,
saṁstambhayāmāsa ca taṁ vāsavaṁ cyavanaḥ prabhuḥ ,
sukanyāṁ cāpi bhāryāṁ sa rājaputrīmivāptavān.
21. cukopa bhārgavaḥ ca api mahendrasya
mahātapāḥ saṃstambhayāmāsa ca tam
vāsavam cyavanaḥ prabhuḥ sukanyām ca
api bhāryām saḥ rājaputrīm iva āptavān
21. And the great ascetic, Bhargava (Chyavana), also became angry with Mahendra (Indra). The powerful sage Chyavana also paralyzed that Indra. And he obtained Sukanya as his wife, who was like a princess.
युधिष्ठिर उवाच ।
कथं विष्टम्भितस्तेन भगवान्पाकशासनः ।
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥२२॥
22. yudhiṣṭhira uvāca ,
kathaṁ viṣṭambhitastena bhagavānpākaśāsanaḥ ,
kimarthaṁ bhārgavaścāpi kopaṁ cakre mahātapāḥ.
22. Yudhiṣṭhiraḥ uvāca katham viṣṭambhitaḥ tena bhagavān
pākaśāsanaḥ kimartham bhārgavaḥ ca api kopam cakre mahātapāḥ
22. Yudhiṣṭhira said: "How was the venerable Indra (Pākaśāsana) stopped by him? And for what reason did the great ascetic (mahātapāḥ) Bhrigu's descendant (bhārgavaḥ) show anger?"
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ ।
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥२३॥
23. nāsatyau ca kathaṁ brahmankṛtavānsomapīthinau ,
etatsarvaṁ yathāvṛttamākhyātu bhagavānmama.
23. Nāsatyau ca katham brahman kṛtavān somapīthinau
etat sarvam yathāvṛttam ākhyātu bhagavān mama
23. And how, O Brāhmaṇa, did he make the two Nāsatyas (Aśvins) drinkers of soma? May the venerable sir tell me all this exactly as it occurred.