महाभारतः
mahābhārataḥ
-
book-7, chapter-130
धृतराष्ट्र उवाच ।
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥१॥
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥१॥
1. dhṛtarāṣṭra uvāca ,
tasminpraviṣṭe durdharṣe sṛñjayānamitaujasi ,
amṛṣyamāṇe saṁrabdhe kā vo'bhūdvai matistadā.
tasminpraviṣṭe durdharṣe sṛñjayānamitaujasi ,
amṛṣyamāṇe saṁrabdhe kā vo'bhūdvai matistadā.
1.
dhṛtarāṣṭraḥ uvāca tasmin praviṣṭe dur-dharṣe sṛñjayān
anamita-ojasi amṛṣyamāṇe sam-rabdhe kā vaḥ abhūt vai matiḥ tadā
anamita-ojasi amṛṣyamāṇe sam-rabdhe kā vaḥ abhūt vai matiḥ tadā
1.
dhṛtarāṣṭraḥ uvāca tadā tasmin dur-dharṣe sṛñjayān prati anamita-ojasi amṛṣyamāṇe sam-rabdhe praviṣṭe (sati),
vaḥ kā matiḥ vai abhūt?
vaḥ kā matiḥ vai abhūt?
1.
Dhritarashtra said: 'When that irresistible (durdharṣa) [Drona], of unbowed might, intolerant and enraged, had entered against the Srinjayas, what indeed was your intention (mati) then?'
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम ।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥२॥
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥२॥
2. duryodhanaṁ tathā putramuktvā śāstrātigaṁ mama ,
yatprāviśadameyātmā kiṁ pārthaḥ pratyapadyata.
yatprāviśadameyātmā kiṁ pārthaḥ pratyapadyata.
2.
duryodhanaṃ tathā putram uktvā śāstra-atigam mama
yat prāviśat ameyātmā kim pārthaḥ pratyapadyata
yat prāviśat ameyātmā kim pārthaḥ pratyapadyata
2.
tathā śāstra-atigam mama putram duryodhanaṃ uktvā
yat ameyātmā prāviśat kim pārthaḥ pratyapadyata
yat ameyātmā prāviśat kim pārthaḥ pratyapadyata
2.
After a person of immeasurable spirit (ātman) had thus addressed my son Duryodhana, who disregards the scriptures, and (that one) had entered (the battle), what action did Arjuna (Partha) then take?
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि ।
यदभ्यगान्महातेजाः पाञ्चालानपराजितः ॥३॥
यदभ्यगान्महातेजाः पाञ्चालानपराजितः ॥३॥
3. nihate saindhave vīre bhūriśravasi caiva hi ,
yadabhyagānmahātejāḥ pāñcālānaparājitaḥ.
yadabhyagānmahātejāḥ pāñcālānaparājitaḥ.
3.
nihate saindhave vīre bhūriśravasi ca eva hi
yat abhyagāt mahātejāḥ pāñcālān aparājitaḥ
yat abhyagāt mahātejāḥ pāñcālān aparājitaḥ
3.
hi ca eva vīre saindhave bhūriśravasi nihate
yat aparājitaḥ mahātejāḥ pāñcālān abhyagāt
yat aparājitaḥ mahātejāḥ pāñcālān abhyagāt
3.
Indeed, after the hero Saindhava and Bhurishravas had been slain, what action did that unconquered, greatly energetic warrior take when he approached the Pañcālas?
किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने ।
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥४॥
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥४॥
4. kimamanyata durdharṣaḥ praviṣṭe śatrutāpane ,
duryodhanaśca kiṁ kṛtyaṁ prāptakālamamanyata.
duryodhanaśca kiṁ kṛtyaṁ prāptakālamamanyata.
4.
kim amanyata durdharṣaḥ praviṣṭe śatru-tāpane
duryodhanaḥ ca kim kṛtyam prāpta-kālam amanyata
duryodhanaḥ ca kim kṛtyam prāpta-kālam amanyata
4.
praviṣṭe śatru-tāpane durdharṣaḥ kim amanyata
ca duryodhanaḥ kim prāpta-kālam kṛtyam amanyata
ca duryodhanaḥ kim prāpta-kālam kṛtyam amanyata
4.
What did that irresistible tormentor of enemies think upon entering (the battle)? And what timely action did Duryodhana consider appropriate?
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् ।
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ।
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ॥५॥
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ।
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ॥५॥
5. ke ca taṁ varadaṁ vīramanvayurdvijasattamam ,
ke cāsya pṛṣṭhato'gacchanvīrāḥ śūrasya yudhyataḥ ,
ke purastādayudhyanta nighnataḥ śātravānraṇe.
ke cāsya pṛṣṭhato'gacchanvīrāḥ śūrasya yudhyataḥ ,
ke purastādayudhyanta nighnataḥ śātravānraṇe.
5.
ke ca tam varadam vīram anvayuḥ
dvija-sattamam ke ca asya pṛṣṭhataḥ agacchan
vīrāḥ śūrasya yudhyataḥ ke purastāt
ayudhyanta nighnataḥ śātravān raṇe
dvija-sattamam ke ca asya pṛṣṭhataḥ agacchan
vīrāḥ śūrasya yudhyataḥ ke purastāt
ayudhyanta nighnataḥ śātravān raṇe
5.
ca ke tam varadam vīram dvija-sattamam
anvayuḥ ca ke vīrāḥ asya yudhyataḥ
śūrasya pṛṣṭhataḥ agacchan ke rane
śātravān nighnataḥ purastāt ayudhyanta
anvayuḥ ca ke vīrāḥ asya yudhyataḥ
śūrasya pṛṣṭhataḥ agacchan ke rane
śātravān nighnataḥ purastāt ayudhyanta
5.
And who followed that hero, the giver of boons, the best among the twice-born (dvija)? Who were the heroes who went behind him, that brave warrior who was fighting? And who fought in front (of him), killing the enemies on the battlefield?
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् ।
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ॥६॥
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ॥६॥
6. manye'haṁ pāṇḍavānsarvānbhāradvājaśarārditān ,
śiśire kampamānā vai kṛśā gāva ivābhibho.
śiśire kampamānā vai kṛśā gāva ivābhibho.
6.
manye aham pāṇḍavān sarvān bhāradvājaśarārditān
śiśire kampamānāḥ vai kṛśāḥ gāvaḥ iva abhibho
śiśire kampamānāḥ vai kṛśāḥ gāvaḥ iva abhibho
6.
abhibho aham manye sarvān pāṇḍavān bhāradvājaśarārditān
śiśire kampamānāḥ kṛśāḥ gāvaḥ iva vai
śiśire kampamānāḥ kṛśāḥ gāvaḥ iva vai
6.
O lord, I believe all the Pandavas, tormented by Drona's arrows, are indeed trembling like emaciated cows in winter.
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः ।
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥७॥
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥७॥
7. praviśya sa maheṣvāsaḥ pāñcālānarimardanaḥ ,
kathaṁ nu puruṣavyāghraḥ pañcatvamupajagmivān.
kathaṁ nu puruṣavyāghraḥ pañcatvamupajagmivān.
7.
praviśya saḥ maheṣvāsaḥ pāñcālān arimardanaḥ
katham nu puruṣavyāghraḥ pañcatvam upajagmivān
katham nu puruṣavyāghraḥ pañcatvam upajagmivān
7.
saḥ maheṣvāsaḥ arimardanaḥ puruṣavyāghraḥ
pāñcālān praviśya katham nu pañcatvam upajagmivān
pāñcālān praviśya katham nu pañcatvam upajagmivān
7.
How, indeed, did that great archer, that destroyer of enemies, that tiger among men, having entered among the Pañcālas, meet his death (pañcatvam)?
सर्वेषु सैन्येषु च संगतेषु रात्रौ समेतेषु महारथेषु ।
संलोड्यमानेषु पृथग्विधेषु के वस्तदानीं मतिमन्त आसन् ॥८॥
संलोड्यमानेषु पृथग्विधेषु के वस्तदानीं मतिमन्त आसन् ॥८॥
8. sarveṣu sainyeṣu ca saṁgateṣu; rātrau sameteṣu mahāratheṣu ,
saṁloḍyamāneṣu pṛthagvidheṣu; ke vastadānīṁ matimanta āsan.
saṁloḍyamāneṣu pṛthagvidheṣu; ke vastadānīṁ matimanta āsan.
8.
sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu
saṃloḍyamāneṣu pṛthagvidheṣu ke vaḥ tadānīm matimantaḥ āsan
saṃloḍyamāneṣu pṛthagvidheṣu ke vaḥ tadānīm matimantaḥ āsan
8.
rātrau sarveṣu sainyeṣu ca
saṃgateṣu pṛthagvidheṣu mahāratheṣu
sameteṣu saṃloḍyamāneṣu (satsu)
tadānīm vaḥ ke matimantaḥ āsan
saṃgateṣu pṛthagvidheṣu mahāratheṣu
sameteṣu saṃloḍyamāneṣu (satsu)
tadānīm vaḥ ke matimantaḥ āsan
8.
When all the diverse armies and great charioteers were gathered and agitated at night, who among you at that time possessed wisdom?
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि ।
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥९॥
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥९॥
9. hatāṁścaiva viṣaktāṁśca parābhūtāṁśca śaṁsasi ,
rathino virathāṁścaiva kṛtānyuddheṣu māmakān.
rathino virathāṁścaiva kṛtānyuddheṣu māmakān.
9.
hatān ca eva viṣaktān ca parābhūtān ca śaṃsasi
rathinaḥ virathān ca eva kṛtān yuddheṣu māmakān
rathinaḥ virathān ca eva kṛtān yuddheṣu māmakān
9.
yuddheṣu hatān viṣaktān parābhūtān ca rathinaḥ
virathān ca eva kṛtān māmakān (yodhān) eva śaṃsasi
virathān ca eva kṛtān māmakān (yodhān) eva śaṃsasi
9.
You speak of my own warriors (māmakān) who were slain, trapped, and defeated, and those charioteers who were rendered without chariots in the battles.
कथमेषां तदा तत्र पार्थानामपलायिनाम् ।
प्रकाशमभवद्रात्रौ कथं कुरुषु संजय ॥१०॥
प्रकाशमभवद्रात्रौ कथं कुरुषु संजय ॥१०॥
10. kathameṣāṁ tadā tatra pārthānāmapalāyinām ,
prakāśamabhavadrātrau kathaṁ kuruṣu saṁjaya.
prakāśamabhavadrātrau kathaṁ kuruṣu saṁjaya.
10.
katham eṣām tadā tatra pārthānām apalāyinām
prakāśam abhavat rātrau katham kuruṣu saṃjaya
prakāśam abhavat rātrau katham kuruṣu saṃjaya
10.
saṃjaya katham tadā tatra apalāyinām eṣām
pārthānām rātrau prakāśam abhavat katham kuruṣu
pārthānām rātrau prakāśam abhavat katham kuruṣu
10.
O Saṃjaya, how was it that these Pārthas, who were not retreating, had light there that night? And how did this light manifest among the Kurus?
संजय उवाच ।
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ॥११॥
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ॥११॥
11. saṁjaya uvāca ,
rātriyuddhe tadā rājanvartamāne sudāruṇe ,
droṇamabhyadravanrātrau pāṇḍavāḥ sahasainikāḥ.
rātriyuddhe tadā rājanvartamāne sudāruṇe ,
droṇamabhyadravanrātrau pāṇḍavāḥ sahasainikāḥ.
11.
saṃjaya uvāca rātriyuddhe tadā rājan vartamāne sudāruṇe
droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ
droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ
11.
saṃjaya uvāca rājan tadā sudāruṇe vartamāne rātriyuddhe
rātrau pāṇḍavāḥ sahasainikāḥ droṇam abhyadravan
rātrau pāṇḍavāḥ sahasainikāḥ droṇam abhyadravan
11.
Saṃjaya said: O King, then, while that exceedingly terrible night battle was taking place, the Pāṇḍavas, accompanied by their soldiers, attacked Droṇa during the night.
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् ।
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ॥१२॥
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ॥१२॥
12. tato droṇaḥ kekayāṁśca dhṛṣṭadyumnasya cātmajān ,
preṣayanmṛtyulokāya sarvāniṣubhirāśugaiḥ.
preṣayanmṛtyulokāya sarvāniṣubhirāśugaiḥ.
12.
tataḥ droṇaḥ kekayān ca dhṛṣṭadyumnasya ca ātmajān
preṣayan mṛtyulokāya sarvān iṣubhiḥ āśugaiḥ
preṣayan mṛtyulokāya sarvān iṣubhiḥ āśugaiḥ
12.
tataḥ droṇaḥ āśugaiḥ iṣubhiḥ kekayān ca
dhṛṣṭadyumnasya ca ātmajān sarvān mṛtyulokāya preṣayan
dhṛṣṭadyumnasya ca ātmajān sarvān mṛtyulokāya preṣayan
12.
Then, Droṇa, using his swift arrows, sent all the Kekayas and the sons of Dhṛṣṭadyumna to the realm of death (mṛtyuloka).
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः ।
तान्सर्वान्प्रेषयामास परलोकाय भारत ॥१३॥
तान्सर्वान्प्रेषयामास परलोकाय भारत ॥१३॥
13. tasya pramukhato rājanye'vartanta mahārathāḥ ,
tānsarvānpreṣayāmāsa paralokāya bhārata.
tānsarvānpreṣayāmāsa paralokāya bhārata.
13.
tasya pramukhataḥ rājan ye avartanta mahārathāḥ
tān sarvān preṣayāmāsa paralokāya bhārata
tān sarvān preṣayāmāsa paralokāya bhārata
13.
rājan bhārata tasya pramukhataḥ ye mahārathāḥ
avartanta tān sarvān paralokāya preṣayāmāsa
avartanta tān sarvān paralokāya preṣayāmāsa
13.
O King, O Bhārata, he dispatched all those great charioteers who were arrayed in front of him to the other world (paraloka).
प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् ।
अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान् ॥१४॥
अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान् ॥१४॥
14. pramathnantaṁ tadā vīraṁ bhāradvājaṁ mahāratham ,
abhyavartata saṁkruddhaḥ śibī rājanpratāpavān.
abhyavartata saṁkruddhaḥ śibī rājanpratāpavān.
14.
pramathnantam tadā vīram bhāradvājaṃ mahāratham
abhyavartata saṃkruddhaḥ śibī rājan pratāpavān
abhyavartata saṃkruddhaḥ śibī rājan pratāpavān
14.
rājan tadā pratāpavān saṃkruddhaḥ śibī pramathnantam
vīram mahāratham bhāradvājaṃ abhyavartata
vīram mahāratham bhāradvājaṃ abhyavartata
14.
O King, then the valiant Shibi, greatly enraged, attacked the heroic and mighty warrior Drona (Bhāradvāja), who was then crushing [the opposing army].
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम् ।
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ॥१५॥
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ॥१५॥
15. tamāpatantaṁ saṁprekṣya pāṇḍavānāṁ mahāratham ,
vivyādha daśabhirdroṇaḥ sarvapāraśavaiḥ śaraiḥ.
vivyādha daśabhirdroṇaḥ sarvapāraśavaiḥ śaraiḥ.
15.
tam āpatantam samprekṣya pāṇḍavānām mahāratham
vivyādha daśabhiḥ droṇaḥ sarvapāraśavaiḥ śaraiḥ
vivyādha daśabhiḥ droṇaḥ sarvapāraśavaiḥ śaraiḥ
15.
droṇaḥ tam pāṇḍavānām mahāratham āpatantam
samprekṣya daśabhiḥ sarvapāraśavaiḥ śaraiḥ vivyādha
samprekṣya daśabhiḥ sarvapāraśavaiḥ śaraiḥ vivyādha
15.
Observing that great warrior of the Pāṇḍavas approaching, Droṇa struck him with ten iron arrows.
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः ।
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ॥१६॥
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ॥१६॥
16. taṁ śibiḥ prativivyādha triṁśatā niśitaiḥ śaraiḥ ,
sārathiṁ cāsya bhallena smayamāno nyapātayat.
sārathiṁ cāsya bhallena smayamāno nyapātayat.
16.
tam śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ
sārathiṃ ca asya bhallena smayamānaḥ nyapātayat
sārathiṃ ca asya bhallena smayamānaḥ nyapātayat
16.
śibiḥ smayamānaḥ tam triṃśatā niśitaiḥ śaraiḥ
prativivyādha ca asya sārathiṃ bhallena nyapātayat
prativivyādha ca asya sārathiṃ bhallena nyapātayat
16.
Shibi, smiling, retaliated by striking him (Droṇa) with thirty sharp arrows, and with a broad-headed arrow (bhalla), he brought down Droṇa's charioteer.
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः ।
अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥१७॥
अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥१७॥
17. tasya droṇo hayānhatvā sārathiṁ ca mahātmanaḥ ,
athāsya saśirastrāṇaṁ śiraḥ kāyādapāharat.
athāsya saśirastrāṇaṁ śiraḥ kāyādapāharat.
17.
tasya droṇaḥ hayān hatvā sārathiṃ ca mahātmanaḥ
atha asya saśirastrāṇam śiraḥ kāyāt apāharat
atha asya saśirastrāṇam śiraḥ kāyāt apāharat
17.
atha droṇaḥ tasya mahātmanaḥ hayān ca sārathiṃ
hatvā asya saśirastrāṇam śiraḥ kāyāt apāharat
hatvā asya saśirastrāṇam śiraḥ kāyāt apāharat
17.
Then Droṇa, having killed the horses and the charioteer of that great-souled (mahātman) Shibi, severed his head, along with its helmet, from his body.
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे ।
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ॥१८॥
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ॥१८॥
18. kaliṅgānāṁ ca sainyena kaliṅgasya suto raṇe ,
pūrvaṁ pitṛvadhātkruddho bhīmasenamupādravat.
pūrvaṁ pitṛvadhātkruddho bhīmasenamupādravat.
18.
kalingānām ca sainyena kalingasya sutaḥ raṇe
pūrvam pitṛvadhāt kruddhaḥ bhīmasenam upādravat
pūrvam pitṛvadhāt kruddhaḥ bhīmasenam upādravat
18.
kalingānām ca sainyena kalingasya sutaḥ pūrvam
pitṛvadhāt kruddhaḥ raṇe bhīmasenam upādravat
pitṛvadhāt kruddhaḥ raṇe bhīmasenam upādravat
18.
And the son of the Kalinga king, accompanied by the army of the Kalingas, enraged by the previous killing of his father, rushed towards Bhimasena in battle.
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ॥१९॥
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ॥१९॥
19. sa bhīmaṁ pañcabhirviddhvā punarvivyādha saptabhiḥ ,
viśokaṁ tribhirājaghne dhvajamekena patriṇā.
viśokaṁ tribhirājaghne dhvajamekena patriṇā.
19.
saḥ bhīmam pañcabhiḥ viddhvā punaḥ vivyādha saptabhiḥ
viśokam tribhiḥ ājaghne dhvajam ekena patriṇā
viśokam tribhiḥ ājaghne dhvajam ekena patriṇā
19.
saḥ bhīmam pañcabhiḥ viddhvā punaḥ saptabhiḥ vivyādha
viśokam tribhiḥ ājaghne ekena patriṇā dhvajam
viśokam tribhiḥ ājaghne ekena patriṇā dhvajam
19.
He (the son of Kalinga) first pierced Bhima (Bhimasena) with five arrows, then again struck him with seven. He also hit Viśoka with three arrows, and with one feathered arrow, he struck the banner.
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः ।
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ॥२०॥
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ॥२०॥
20. kaliṅgānāṁ tu taṁ śūraṁ kruddhaṁ kruddho vṛkodaraḥ ,
rathādrathamabhidrutya muṣṭinābhijaghāna ha.
rathādrathamabhidrutya muṣṭinābhijaghāna ha.
20.
kalingānām tu tam śūram kruddham kruddhaḥ vṛkodaraḥ
rathāt ratham abhidrutya muṣṭinā abhijaghāna ha
rathāt ratham abhidrutya muṣṭinā abhijaghāna ha
20.
tu kruddhaḥ vṛkodaraḥ rathāt ratham abhidrutya
kalingānām tam śūram kruddham muṣṭinā abhijaghāna ha
kalingānām tam śūram kruddham muṣṭinā abhijaghāna ha
20.
But the enraged Vṛkodara (Bhimasena), rushing from his chariot to that of the Kalinga hero, indeed struck that angry warrior of the Kalingas with his fist.
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा ।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥२१॥
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥२१॥
21. tasya muṣṭihatasyājau pāṇḍavena balīyasā ,
sarvāṇyasthīni sahasā prāpatanvai pṛthakpṛthak.
sarvāṇyasthīni sahasā prāpatanvai pṛthakpṛthak.
21.
tasya muṣṭihatasya ājau pāṇḍavena balīyasā
sarvāṇi asthīni sahasā prāpatan vai pṛthak pṛthak
sarvāṇi asthīni sahasā prāpatan vai pṛthak pṛthak
21.
vai ājau pāṇḍaveṇa balīyasā muṣṭihatasya tasya
sarvāṇi asthīni sahasā pṛthak pṛthak prāpatan
sarvāṇi asthīni sahasā pṛthak pṛthak prāpatan
21.
Indeed, all the bones of that one, who had been struck by the powerful Pandava (Bhimasena) with a fist in battle, suddenly shattered and fell apart.
तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः ।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥२२॥
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥२२॥
22. taṁ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ ,
te bhīmasenaṁ nārācairjaghnurāśīviṣopamaiḥ.
te bhīmasenaṁ nārācairjaghnurāśīviṣopamaiḥ.
22.
tam karṇaḥ bhrātaraḥ ca asya na amṛṣyanta mahārathāḥ
te bhīmasenam nārācaiḥ jaghnuḥ āśīviṣopamaiḥ
te bhīmasenam nārācaiḥ jaghnuḥ āśīviṣopamaiḥ
22.
karṇaḥ asya bhrātaraḥ ca mahārathāḥ tam na amṛṣyanta
te āśīviṣopamaiḥ nārācaiḥ bhīmasenam jaghnuḥ
te āśīviṣopamaiḥ nārācaiḥ bhīmasenam jaghnuḥ
22.
Karṇa and his brothers, who were great charioteers, could not tolerate him. They struck Bhīmasena with arrows as deadly as venomous snakes.
ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः ।
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् ।
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ॥२३॥
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् ।
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ॥२३॥
23. tataḥ śatrurathaṁ tyaktvā bhīmo dhruvarathaṁ gataḥ ,
dhruvaṁ cāsyantamaniśaṁ muṣṭinā samapothayat ,
sa tathā pāṇḍuputreṇa balinā nihato'patat.
dhruvaṁ cāsyantamaniśaṁ muṣṭinā samapothayat ,
sa tathā pāṇḍuputreṇa balinā nihato'patat.
23.
tataḥ śatruratham tyaktvā bhīmaḥ
dhruvaratham gataḥ dhruvam ca asyantam
aniśam muṣṭinā samapothayat saḥ tathā
pāṇḍuputreṇa balinā nihataḥ apatat
dhruvaratham gataḥ dhruvam ca asyantam
aniśam muṣṭinā samapothayat saḥ tathā
pāṇḍuputreṇa balinā nihataḥ apatat
23.
tataḥ bhīmaḥ śatruratham tyaktvā
dhruvaratham gataḥ ca aniśam asyantam
dhruvam muṣṭinā samapothayat saḥ tathā
balinā pāṇḍuputreṇa nihataḥ apatat
dhruvaratham gataḥ ca aniśam asyantam
dhruvam muṣṭinā samapothayat saḥ tathā
balinā pāṇḍuputreṇa nihataḥ apatat
23.
Then, Bhīma abandoned the enemy's chariot and went to Dhruva's chariot. He then struck down Dhruva, who was incessantly shooting (arrows), with his fist. Thus, Dhruva, struck down by the mighty son of Pāṇḍu, fell.
तं निहत्य महाराज भीमसेनो महाबलः ।
जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥२४॥
जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥२४॥
24. taṁ nihatya mahārāja bhīmaseno mahābalaḥ ,
jayarātarathaṁ prāpya muhuḥ siṁha ivānadat.
jayarātarathaṁ prāpya muhuḥ siṁha ivānadat.
24.
tam nihatya mahārāja bhīmasenaḥ mahābalaḥ
jayarātaratham prāpya muhuḥ siṃhaḥ iva ānadat
jayarātaratham prāpya muhuḥ siṃhaḥ iva ānadat
24.
mahārāja mahābalaḥ bhīmasenaḥ tam nihatya
jayarātaratham prāpya siṃhaḥ iva muhuḥ ānadat
jayarātaratham prāpya siṃhaḥ iva muhuḥ ānadat
24.
O great king, the mighty Bhīmasena, having struck him (Dhruva) down and then reached Jayarāta's chariot, roared repeatedly like a lion.
जयरातमथाक्षिप्य नदन्सव्येन पाणिना ।
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ॥२५॥
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ॥२५॥
25. jayarātamathākṣipya nadansavyena pāṇinā ,
talena nāśayāmāsa karṇasyaivāgrataḥ sthitam.
talena nāśayāmāsa karṇasyaivāgrataḥ sthitam.
25.
jayarātam atha ākṣipya nadan savyena pāṇinā
talena nāśayāmāsa karṇasya eva agrataḥ sthitam
talena nāśayāmāsa karṇasya eva agrataḥ sthitam
25.
atha nadan savyena pāṇinā ākṣipya karṇasya eva
agrataḥ sthitam jayarātam talena nāśayāmāsa
agrataḥ sthitam jayarātam talena nāśayāmāsa
25.
Then, roaring, having seized Jayarāta with his left hand, he (Bhīmasena) destroyed him with his palm, right in front of Karṇa where he stood.
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् ।
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥२६॥
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥२६॥
26. karṇastu pāṇḍave śaktiṁ kāñcanīṁ samavāsṛjat ,
tatastāmeva jagrāha prahasanpāṇḍunandanaḥ.
tatastāmeva jagrāha prahasanpāṇḍunandanaḥ.
26.
karṇaḥ tu pāṇḍave śaktim kāñcanīm samavāsṛjat
tatas tām eva jagrāha prahasan pāṇḍunandanaḥ
tatas tām eva jagrāha prahasan pāṇḍunandanaḥ
26.
karṇaḥ tu pāṇḍave kāñcanīm śaktim samavāsṛjat tatas pāṇḍunandanaḥ prahasan tām eva jagrāha.
26.
Karna, however, discharged his golden śakti weapon at the Pandava (Arjuna). Then, the son of Pandu (Arjuna), smiling, seized that very weapon.
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः ।
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना ॥२७॥
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना ॥२७॥
27. karṇāyaiva ca durdharṣaścikṣepājau vṛkodaraḥ ,
tāmantarikṣe ciccheda śakunistailapāyinā.
tāmantarikṣe ciccheda śakunistailapāyinā.
27.
karṇāya eva ca durdharṣaḥ cikṣepa ajau vṛkodaraḥ
tām antarikṣe ciccheda śakuniḥ tailapāyinā
tām antarikṣe ciccheda śakuniḥ tailapāyinā
27.
durdharṣaḥ vṛkodaraḥ ca karṇāya eva ajau cikṣepa śakuniḥ tailapāyinā tām antarikṣe ciccheda.
27.
Indeed, the formidable Vṛkodara (Bhima) hurled it at Karna in battle. Śakuni, accompanied by Tailapāyin, cut that (weapon) down in the sky.
ततस्तव सुता राजन्भीमस्य रथमाव्रजन् ।
महता शरवर्षेण छादयन्तो वृकोदरम् ॥२८॥
महता शरवर्षेण छादयन्तो वृकोदरम् ॥२८॥
28. tatastava sutā rājanbhīmasya rathamāvrajan ,
mahatā śaravarṣeṇa chādayanto vṛkodaram.
mahatā śaravarṣeṇa chādayanto vṛkodaram.
28.
tatas tava sutāḥ rājan bhīmasya ratham āvrajan
mahatā śaravarṣeṇa chādayantaḥ vṛkodaram
mahatā śaravarṣeṇa chādayantaḥ vṛkodaram
28.
rājan tatas tava sutāḥ bhīmasya ratham āvrajan,
mahatā śaravarṣeṇa vṛkodaram chādayantaḥ.
mahatā śaravarṣeṇa vṛkodaram chādayantaḥ.
28.
Then, O King, your sons approached Bhima's chariot, covering Vṛkodara (Bhima) with a great shower of arrows.
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे ।
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ।
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ॥२९॥
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ।
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ॥२९॥
29. durmadasya tato bhīmaḥ prahasanniva saṁyuge ,
sārathiṁ ca hayāṁścaiva śarairninye yamakṣayam ,
durmadastu tato yānaṁ duṣkarṇasyāvapupluve.
sārathiṁ ca hayāṁścaiva śarairninye yamakṣayam ,
durmadastu tato yānaṁ duṣkarṇasyāvapupluve.
29.
durmadasya tatas bhīmaḥ prahasan iva
saṃyuge sārathim ca hayān ca eva
śaraiḥ ninye yamakṣayam durmadaḥ tu
tatas yānam duṣkarṇasya avapupluve
saṃyuge sārathim ca hayān ca eva
śaraiḥ ninye yamakṣayam durmadaḥ tu
tatas yānam duṣkarṇasya avapupluve
29.
tatas bhīmaḥ prahasan iva saṃyuge durmadasya sārathim ca hayān ca eva śaraiḥ yamakṣayam ninye tatas durmadaḥ tu duṣkarṇasya yānam avapupluve.
29.
Then, smiling as it were, Bhima, in battle, sent Durmada's charioteer and horses to the abode of Yama (death) with arrows. But then Durmada leaped onto Duṣkarṇa's chariot.
तावेकरथमारूढौ भ्रातरौ परतापनौ ।
संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् ।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥३०॥
संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् ।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥३०॥
30. tāvekarathamārūḍhau bhrātarau paratāpanau ,
saṁgrāmaśiraso madhye bhīmaṁ dvāvabhyadhāvatām ,
yathāmbupatimitrau hi tārakaṁ daityasattamam.
saṁgrāmaśiraso madhye bhīmaṁ dvāvabhyadhāvatām ,
yathāmbupatimitrau hi tārakaṁ daityasattamam.
30.
tau eka-ratham āruḍhau bhrātarau
para-tāpanau saṃgrāma-śirasaḥ madhye
bhīmam dvau abhyadhāvatām yathā
ambupatimitrau hi tārakam daitya-sattamam
para-tāpanau saṃgrāma-śirasaḥ madhye
bhīmam dvau abhyadhāvatām yathā
ambupatimitrau hi tārakam daitya-sattamam
30.
tau eka-ratham āruḍhau para-tāpanau
bhrātarau saṃgrāma-śirasaḥ madhye
dvau bhīmam abhyadhāvatām hi yathā
ambupatimitrau daitya-sattamam tārakam
bhrātarau saṃgrāma-śirasaḥ madhye
dvau bhīmam abhyadhāvatām hi yathā
ambupatimitrau daitya-sattamam tārakam
30.
Those two brothers, tormentors of enemies, mounted on a single chariot, both rushed towards Bhima in the midst of the battlefield, just as Varuṇa and Mitra [attacked] Tāraka, the best of Daityas.
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ ।
रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥३१॥
रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥३१॥
31. tatastu durmadaścaiva duṣkarṇaśca tavātmajau ,
rathamekaṁ samāruhya bhīmaṁ bāṇairavidhyatām.
rathamekaṁ samāruhya bhīmaṁ bāṇairavidhyatām.
31.
tataḥ tu durmadaḥ ca eva duṣkarṇaḥ ca tava ātmajau
ratham ekam samāruhya bhīmam bāṇaiḥ avidhyatām
ratham ekam samāruhya bhīmam bāṇaiḥ avidhyatām
31.
tataḥ tu tava ātmajau durmadaḥ ca eva duṣkarṇaḥ
ca ekam ratham samāruhya bāṇaiḥ bhīmam avidhyatām
ca ekam ratham samāruhya bāṇaiḥ bhīmam avidhyatām
31.
Then, indeed, your two sons, Durmada and Duṣkarṇa, having mounted a single chariot, pierced Bhima with arrows.
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥३२॥
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥३२॥
32. tataḥ karṇasya miṣato drauṇerduryodhanasya ca ,
kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ.
kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ.
32.
tataḥ karṇasya miṣataḥ drauṇeḥ duryodhanasya
ca kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ
ca kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ
32.
tataḥ karṇasya drauṇeḥ duryodhanasya ca kṛpasya
somadattasya bāhlīkasya ca miṣataḥ pāṇḍavaḥ
somadattasya bāhlīkasya ca miṣataḥ pāṇḍavaḥ
32.
Then, while Karṇa, Droṇa's son (Drauni), Duryodhana, Kṛpa, Somadatta, and Bāhlīka were all looking on, the Pāṇḍava (Bhima)...
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् ।
पादप्रहारेण धरां प्रावेशयदरिंदमः ॥३३॥
पादप्रहारेण धरां प्रावेशयदरिंदमः ॥३३॥
33. durmadasya ca vīrasya duṣkarṇasya ca taṁ ratham ,
pādaprahāreṇa dharāṁ prāveśayadariṁdamaḥ.
pādaprahāreṇa dharāṁ prāveśayadariṁdamaḥ.
33.
durmadasya ca vīrasya duṣkarṇasya ca tam ratham
pāda-prahāreṇa dharām prāveśayat arindamaḥ
pāda-prahāreṇa dharām prāveśayat arindamaḥ
33.
arindamaḥ (pāṇḍavaḥ) vīrasya durmadasya ca duṣkarṇasya
ca tam ratham pāda-prahāreṇa dharām prāveśayat
ca tam ratham pāda-prahāreṇa dharām prāveśayat
33.
The subduer of enemies (Bhima), with a kick, drove that chariot of the valiant Durmada and Duṣkarṇa into the earth.
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ ।
मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च ॥३४॥
मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च ॥३४॥
34. tataḥ sutau te balinau śūrau duṣkarṇadurmadau ,
muṣṭināhatya saṁkruddho mamarda caraṇena ca.
muṣṭināhatya saṁkruddho mamarda caraṇena ca.
34.
tataḥ sutau te balinau śūrau duṣkarṇadurmadau
muṣṭinā āhatya saṃkruddhaḥ mamarda caraṇena ca
muṣṭinā āhatya saṃkruddhaḥ mamarda caraṇena ca
34.
saṃkruddhaḥ (Bhīmaḥ) tataḥ te balinau śūrau duṣkarṇadurmadau sutau muṣṭinā āhatya ca caraṇena mamarda.
34.
Then, greatly enraged, he struck your two mighty and brave sons, Duṣkarṇa and Durmada, with his fist and crushed them with his foot.
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् ।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ॥३५॥
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ॥३५॥
35. tato hāhākṛte sainye dṛṣṭvā bhīmaṁ nṛpābruvan ,
rudro'yaṁ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati.
rudro'yaṁ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati.
35.
tataḥ hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpāḥ abruvan
rudraḥ ayaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati
rudraḥ ayaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati
35.
tataḥ hāhākṛte sainye (sati) nṛpāḥ bhīmaṃ dṛṣṭvā abruvan: "ayaṃ rudraḥ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati.
"
"
35.
Then, as the army cried out in alarm, the kings, having seen Bhīma, said: "This is Rudra, in the terrifying form of Bhīma, who is eager to destroy the sons of Dhritarashtra."
एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः ।
विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः ॥३६॥
विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः ॥३६॥
36. evamuktvāpalāyanta sarve bhārata pārthivāḥ ,
visaṁjñāvāhayanvāhānna ca dvau saha dhāvataḥ.
visaṁjñāvāhayanvāhānna ca dvau saha dhāvataḥ.
36.
evam uktvā apalāyanta sarve bhārata pārthivāḥ
visaṃjñāḥ avāhayann vāhān na ca dvau saha dhāvataḥ
visaṃjñāḥ avāhayann vāhān na ca dvau saha dhāvataḥ
36.
bhārata,
evam uktvā sarve pārthivāḥ apalāyanta.
visaṃjñāḥ (santaḥ) vāhān avāhayann,
ca dvau saha na dhāvataḥ.
evam uktvā sarve pārthivāḥ apalāyanta.
visaṃjñāḥ (santaḥ) vāhān avāhayann,
ca dvau saha na dhāvataḥ.
36.
O Bhārata, having spoken thus, all the kings fled. Losing their senses, they made their horses run, and not even two of them ran together.
ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः ।
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली ॥३७॥
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली ॥३७॥
37. tato bale bhṛśalulite niśāmukhe; supūjito nṛpavṛṣabhairvṛkodaraḥ ,
mahābalaḥ kamalavibuddhalocano; yudhiṣṭhiraṁ nṛpatimapūjayadbalī.
mahābalaḥ kamalavibuddhalocano; yudhiṣṭhiraṁ nṛpatimapūjayadbalī.
37.
tataḥ bale bhṛśalulite niśāmukhe
supūjitaḥ nṛpavṛṣabhaiḥ vṛkodaraḥ
mahābalaḥ kamalavibuddhalocanaḥ
yudhiṣṭhiraṃ nṛpatim apūjayat balī
supūjitaḥ nṛpavṛṣabhaiḥ vṛkodaraḥ
mahābalaḥ kamalavibuddhalocanaḥ
yudhiṣṭhiraṃ nṛpatim apūjayat balī
37.
tataḥ niśāmukhe bale bhṛśalulite (sati),
balī,
mahābalaḥ,
kamalavibuddhalocanaḥ,
nṛpavṛṣabhaiḥ supūjitaḥ vṛkodaraḥ nṛpatim yudhiṣṭhiraṃ apūjayat.
balī,
mahābalaḥ,
kamalavibuddhalocanaḥ,
nṛpavṛṣabhaiḥ supūjitaḥ vṛkodaraḥ nṛpatim yudhiṣṭhiraṃ apūjayat.
37.
Then, at the onset of night, while the army was thoroughly dispersed, the powerful and mighty Vṛkodara (Bhīma) – whose lotus-like eyes were wide open, and who had been greatly honored by the foremost of kings – paid homage to King Yudhishthira.
ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः ।
वृकोदरं भृशमभिपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः ॥३८॥
वृकोदरं भृशमभिपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः ॥३८॥
38. tato yamau drupadavirāṭakekayā; yudhiṣṭhiraścāpi parāṁ mudaṁ yayuḥ ,
vṛkodaraṁ bhṛśamabhipūjayaṁśca te; yathāndhake pratinihate haraṁ surāḥ.
vṛkodaraṁ bhṛśamabhipūjayaṁśca te; yathāndhake pratinihate haraṁ surāḥ.
38.
tataḥ yamau drupada-virāṭa-kēkayāḥ
yudhiṣṭhiraḥ ca api parām mudam yayuḥ |
vṛkodaram bhṛśam abhipūjayantaḥ ca tē
yathā andhakē prati-nihate haram surāḥ
yudhiṣṭhiraḥ ca api parām mudam yayuḥ |
vṛkodaram bhṛśam abhipūjayantaḥ ca tē
yathā andhakē prati-nihate haram surāḥ
38.
tataḥ yamau drupada-virāṭa-kēkayāḥ yudhiṣṭhiraḥ ca api parām mudam yayuḥ.
tē ca vṛkodaram bhṛśam abhipūjayantaḥ,
yathā andhakē prati-nihate surāḥ haram (abhipūjayanti sma).
tē ca vṛkodaram bhṛśam abhipūjayantaḥ,
yathā andhakē prati-nihate surāḥ haram (abhipūjayanti sma).
38.
Then, Nakula and Sahadeva, Drupada, Virata, the Kekayas, and Yudhishthira too attained supreme joy. And they greatly honored Bhima, just as the gods honored Hara (Shiva) when Andhaka was slain.
ततः सुतास्तव वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना ।
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् ॥३९॥
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् ॥३९॥
39. tataḥ sutāstava varuṇātmajopamā; ruṣānvitāḥ saha guruṇā mahātmanā ,
vṛkodaraṁ sarathapadātikuñjarā; yuyutsavo bhṛśamabhiparyavārayan.
vṛkodaraṁ sarathapadātikuñjarā; yuyutsavo bhṛśamabhiparyavārayan.
39.
tataḥ sutāḥ tava varuṇa-ātmaja-upamāḥ
ruṣā anvitāḥ saha guruṇā mahā-ātmanā
| vṛkodaram sa-ratha-padāti-kuñjarāḥ
yuyutsavaḥ bhṛśam abhiparyavārayan
ruṣā anvitāḥ saha guruṇā mahā-ātmanā
| vṛkodaram sa-ratha-padāti-kuñjarāḥ
yuyutsavaḥ bhṛśam abhiparyavārayan
39.
tataḥ tava varuṇa-ātmaja-upamāḥ ruṣā anvitāḥ sutāḥ,
mahā-ātmanā guruṇā saha,
sa-ratha-padāti-kuñjarāḥ yuyutsavaḥ (santaḥ) vṛkodaram bhṛśam abhiparyavārayan.
mahā-ātmanā guruṇā saha,
sa-ratha-padāti-kuñjarāḥ yuyutsavaḥ (santaḥ) vṛkodaram bhṛśam abhiparyavārayan.
39.
Then your sons, comparable to the son of Varuna (Arjuna), filled with rage, along with the great-souled (mahātman) preceptor, exceedingly surrounded Bhima with chariots, infantry, and elephants, eager to fight.
ततोऽभवत्तिमिरघनैरिवावृतं महाभये भयदमतीव दारुणम् ।
निशामुखे बडवृकगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम् ॥४०॥
निशामुखे बडवृकगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम् ॥४०॥
40. tato'bhavattimiraghanairivāvṛtaṁ; mahābhaye bhayadamatīva dāruṇam ,
niśāmukhe baḍavṛkagṛdhramodanaṁ; mahātmanāṁ nṛpavarayuddhamadbhutam.
niśāmukhe baḍavṛkagṛdhramodanaṁ; mahātmanāṁ nṛpavarayuddhamadbhutam.
40.
tataḥ abhavat timira-ghanaiḥ iva āvṛtam
mahā-bhaye bhaya-dam atīva dāruṇam |
niśā-mukhe baḍa-vṛka-gṛdhra-modanam
mahā-ātmanām nṛpa-vara-yuddham adbhutam
mahā-bhaye bhaya-dam atīva dāruṇam |
niśā-mukhe baḍa-vṛka-gṛdhra-modanam
mahā-ātmanām nṛpa-vara-yuddham adbhutam
40.
tataḥ niśā-mukhe timira-ghanaiḥ iva āvṛtam,
mahā-bhaye bhaya-dam,
atīva dāruṇam,
baḍa-vṛka-gṛdhra-modanam,
mahā-ātmanām nṛpa-vara-yuddham adbhutam abhavat.
mahā-bhaye bhaya-dam,
atīva dāruṇam,
baḍa-vṛka-gṛdhra-modanam,
mahā-ātmanām nṛpa-vara-yuddham adbhutam abhavat.
40.
Then, at the onset of night, there occurred an astonishing and exceedingly terrible battle of the great-souled (mahātman) chief kings, which was as if enveloped by dense darkness, caused great fear, and delighted jackals, wolves, and vultures.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130 (current chapter)
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47