Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-16

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
अथान्यद्धनुरादाय बलवद्वेगवत्तरम् ।
युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥१॥
1. saṁjaya uvāca ,
athānyaddhanurādāya balavadvegavattaram ,
yudhiṣṭhiraṁ madrapatirviddhvā siṁha ivānadat.
1. sañjaya uvāca atha anyat dhanuḥ ādāya balavadvegavattaram
yudhiṣṭhiram madrapatiḥ viddhvā siṃhaḥ iva anadat
1. sañjaya uvāca atha madrapatiḥ balavadvegavattaram anyat
dhanuḥ ādāya yudhiṣṭhiram viddhvā siṃhaḥ iva anadat
1. Sañjaya said: Then, the king of Madra, taking another bow that was even more powerful and faster, roared like a lion after piercing Yudhiṣṭhira.
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥२॥
2. tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān ,
abhyavarṣadameyātmā kṣatriyānkṣatriyarṣabhaḥ.
2. tataḥ saḥ śaravarṣeṇa parjanyaḥ iva vṛṣṭimān
abhyavarṣat ameyātmā kṣatriyān kṣatriyarṣabhaḥ
2. tataḥ saḥ ameyātmā kṣatriyarṣabhaḥ vṛṣṭimān
parjanyaḥ iva śaravarṣeṇa kṣatriyān abhyavarṣat
2. Then he, whose spirit (ātman) was immeasurable and who was the best among Kṣatriyas, rained arrows upon the Kṣatriyas like a rain-bearing cloud.
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥३॥
3. sātyakiṁ daśabhirviddhvā bhīmasenaṁ tribhiḥ śaraiḥ ,
sahadevaṁ tribhirviddhvā yudhiṣṭhiramapīḍayat.
3. sātyakim daśabhiḥ viddhvā bhīmasenam tribhiḥ śaraiḥ
sahadevam tribhiḥ viddhvā yudhiṣṭhiram apīḍayat
3. (saḥ) sātyakim daśabhiḥ (śaraiḥ) viddhvā,
bhīmasenam tribhiḥ śaraiḥ (viddhvā),
sahadevam tribhiḥ (śaraiḥ) viddhvā,
yudhiṣṭhiram apīḍayat
3. Having pierced Sātyaki with ten (arrows), and Bhīmasena with three arrows, and having pierced Sahadeva with three (arrows), he then distressed Yudhiṣṭhira.
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् ।
कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥४॥
4. tāṁstānanyānmaheṣvāsānsāśvānsarathakuñjarān ,
kuñjarānkuñjarārohānaśvānaśvaprayāyinaḥ ,
rathāṁśca rathibhiḥ sārdhaṁ jaghāna rathināṁ varaḥ.
4. tān tān anyān maheṣvāsān sāśvān
sarathakuñjarān kuñjarān kuñjarārohān
aśvān aśvaprayāyinaḥ rathān ca
rathibhiḥ sārdham jaghāna rathinām varaḥ
4. rathinām varaḥ tān tān anyān maheṣvāsān
sāśvān sarathakuñjarān kuñjarān
kuñjarārohān aśvān aśvaprayāyinaḥ
rathān ca rathibhiḥ sārdham jaghāna
4. That foremost among charioteers (rathinām varaḥ) slew those various other great archers, along with their horses, chariots, and elephants. He also killed elephants with their riders, horses with their drivers, and chariots together with their charioteers.
बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च ।
चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥५॥
5. bāhūṁściccheda ca tathā sāyudhānketanāni ca ,
cakāra ca mahīṁ yodhaistīrṇāṁ vedīṁ kuśairiva.
5. bāhūn ciccheda ca tathā sāyudhān ketanāni ca
cakāra ca mahīm yodhaiḥ tīrṇām vedīm kuśaiḥ iva
5. tathā ca sa sāyudhān bāhūn ketanāni ca ciccheda
ca yodhaiḥ tīrṇām mahīm kuśaiḥ vedīm iva cakāra
5. And similarly, he cut off arms along with their weapons, and also banners. He also made the earth strewn with warriors, just as an altar is covered with kuśa grass.
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥६॥
6. tathā tamarisainyāni ghnantaṁ mṛtyumivāntakam ,
parivavrurbhṛśaṁ kruddhāḥ pāṇḍupāñcālasomakāḥ.
6. tathā tam arisainyāni ghnantam mṛtyum iva antakam
parivavruḥ bhṛśam kruddhāḥ pāṇḍupāñcālasomakāḥ
6. tathā pāṇḍupāñcālasomakāḥ bhṛśam kruddhāḥ ghnantam
mṛtyum iva antakam tam arisainyāni parivavruḥ
6. Thus, the Pāṇḍavas, Pāñcālas, and Somakas, greatly enraged, surrounded him as he was slaying the enemy armies, like death (mṛtyu) or the destroyer (antaka).
तं भीमसेनश्च शिनेश्च नप्ता माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्तः ॥७॥
7. taṁ bhīmasenaśca śineśca naptā; mādryāśca putrau puruṣapravīrau ,
samāgataṁ bhīmabalena rājñā; paryāpuranyonyamathāhvayantaḥ.
7. tam bhīmasenaḥ ca śineḥ ca naptā
mādryāḥ ca putrau puruṣapravīrau
samāgatam bhīmabalena rājñā
paryāpuḥ anyonyam atha āhvayantaḥ
7. atha bhīmasenaḥ ca śineḥ naptā
ca mādryāḥ putrau puruṣapravīrau
ca bhīmabalena rājñā samāgatam
tam āhvayantaḥ anyonyam paryāpuḥ
7. Then, Bhīmasena, the grandson of Śini (Sātyaki), and the two foremost among men, the sons of Mādrī (Nakula and Sahadeva), surrounded him (the enemy warrior) – who had joined forces with King Bhīmabala – all the while challenging each other.
ततस्तु शूराः समरे नरेन्द्रं मद्रेश्वरं प्राप्य युधां वरिष्ठम् ।
आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥८॥
8. tatastu śūrāḥ samare narendraṁ; madreśvaraṁ prāpya yudhāṁ variṣṭham ,
āvārya cainaṁ samare nṛvīrā; jaghnuḥ śaraiḥ patribhirugravegaiḥ.
8. tatas tu śūrāḥ samare narendram
madreśvaram prāpya yudhām variṣṭham
āvārya ca enam samare nṛvīrāḥ
jaghnuḥ śaraiḥ patribhiḥ ugravegaiḥ
8. tatas śūrāḥ nṛvīrāḥ samare yudhām
variṣṭham narendram madreśvaram
prāpya enam samare āvārya ca
ugravegaiḥ patribhiḥ śaraiḥ jaghnuḥ
8. Then, the brave warriors, these heroes among men, having confronted King Śalya, the lord of the Madras and the foremost among fighters, in battle, surrounded him there and struck him with fiercely-flying, feathered arrows.
संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन ।
मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने ॥९॥
9. saṁrakṣito bhīmasenena rājā; mādrīsutābhyāmatha mādhavena ,
madrādhipaṁ patribhirugravegaiḥ; stanāntare dharmasuto nijaghne.
9. saṃrakṣitaḥ bhīmasenena rājā
mādrī-sutābhyām atha mādhavena
madra-adhipam patribhiḥ ugra-vegaiḥ
stana-antare dharma-sutaḥ nijaghne
9. bhīmasenena mādrī-sutābhyām atha
mādhavena saṃrakṣitaḥ rājā
dharma-sutaḥ ugra-vegaiḥ patribhiḥ
madra-adhipam stana-antare nijaghne
9. The king (Yudhiṣṭhira), protected by Bhīmasena, by the two sons of Mādrī, and by Kṛṣṇa (Mādhava), then the son of Dharma (dharma-suta) struck the king of the Madras in the chest with fiercely-flying feathered arrows.
ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् ।
पर्यावव्रुः प्रवराः सर्वशश्च दुर्योधनस्यानुमते समन्तात् ॥१०॥
10. tato raṇe tāvakānāṁ rathaughāḥ; samīkṣya madrādhipatiṁ śarārtam ,
paryāvavruḥ pravarāḥ sarvaśaśca; duryodhanasyānumate samantāt.
10. tatas raṇe tāvakānām ratha-oghāḥ
samīkṣya madra-adhipatim śara-ārtam
pari-āva-vruḥ pravarāḥ sarvaśaḥ
ca duryodhanasya anumate samantāt
10. tatas raṇe duryodhanasya anumate
pravarāḥ tāvakānām ratha-oghāḥ
śara-ārtam madra-adhipatim samīkṣya
sarvaśaḥ samantāt ca pari-āva-vruḥ
10. Then, in the battle, the excellent chariots of your (Kaurava) side, seeing the lord of the Madras tormented by arrows, surrounded him completely from all directions with Duryodhana's approval.
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविध्यत् ।
तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा ॥११॥
11. tato drutaṁ madrajanādhipo raṇe; yudhiṣṭhiraṁ saptabhirabhyavidhyat ,
taṁ cāpi pārtho navabhiḥ pṛṣatkai;rvivyādha rājaṁstumule mahātmā.
11. tatas drutam madra-jana-adhipaḥ raṇe
yudhiṣṭhiram saptabhiḥ abhi-a-vidhyat
tam ca api pārthaḥ navabhiḥ
pṛṣatkaiḥ vivyādha rājan tumule mahātmā
11. tatas drutam madra-jana-adhipaḥ raṇe yudhiṣṭhiram saptabhiḥ (śaraiḥ) abhi-a-vidhyat.
rājan,
mahātmā pārthaḥ ca api tam navabhiḥ pṛṣatkaiḥ tumule vivyādha
11. Then, swiftly, the lord of the Madra people (Śalya) struck Yudhiṣṭhira with seven (arrows) in the battle. O King (Dhṛtarāṣṭra), the great-souled (mahātmā) Pārtha (Arjuna) also struck him (Śalya) with nine feathered arrows in that tumultuous encounter.
आकर्णपूर्णायतसंप्रयुक्तैः शरैस्तदा संयति तैलधौतैः ।
अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च ॥१२॥
12. ākarṇapūrṇāyatasaṁprayuktaiḥ; śaraistadā saṁyati tailadhautaiḥ ,
anyonyamācchādayatāṁ mahārathau; madrādhipaścāpi yudhiṣṭhiraśca.
12. ākarnapūrṇāyatasamprayuktaiḥ śaraiḥ
tadā saṃyati tailadhautaiḥ
anyonyam ācchādayatām mahārathau
madrādhipaḥ ca api yudhiṣṭhiraḥ ca
12. tadā saṃyati mahārathau madrādhipaḥ
ca yudhiṣṭhiraḥ api ca
ākarnapūrṇāyatasamprayuktaiḥ tailadhautaiḥ
śaraiḥ anyonyam ācchādayatām
12. Then, in that battle, the two great charioteers, the king of Madras and Yudhiṣṭhira, covered each other with long, well-aimed arrows, drawn fully to the ear and polished with oil.
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ ॥१३॥
13. tatastu tūrṇaṁ samare mahārathau; parasparasyāntaramīkṣamāṇau ,
śarairbhṛśaṁ vivyadhaturnṛpottamau; mahābalau śatrubhirapradhṛṣyau.
13. tataḥ tu tūrṇaṃ samare mahārathau
parasparasya antaram īkṣamāṇau
śaraiḥ bhṛśaṃ vivyadhatuḥ nṛpottamau
mahābalau śatrubhiḥ apradhṛṣyau
13. tataḥ tu samare mahārathau nṛpottamau
mahābalau śatrubhiḥ apradhṛṣyau
parasparasya antaram īkṣamāṇau
tūrṇaṃ śaraiḥ bhṛśaṃ vivyadhatuḥ
13. Then, in that battle, those two great charioteers, who were supreme among kings, immensely powerful, and unassailable by enemies, swiftly observed each other's vulnerable spots and pierced them greatly with arrows.
तयोर्धनुर्ज्यातलनिस्वनो महान्महेन्द्रवज्राशनितुल्यनिस्वनः ।
परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥१४॥
14. tayordhanurjyātalanisvano mahā;nmahendravajrāśanitulyanisvanaḥ ,
parasparaṁ bāṇagaṇairmahātmanoḥ; pravarṣatormadrapapāṇḍuvīrayoḥ.
14. tayoḥ dhanurjyātalaniṣvanaḥ mahān
mahendravajrāśanitulyaniṣvanaḥ
parasparam bāṇagaṇaiḥ mahātmanoḥ
pravarṣatoḥ madrapapāṇḍuvīrayoḥ
14. parasparam bāṇagaṇaiḥ pravarṣatoḥ
tayoḥ mahātmanoḥ madrapapāṇḍuvīrayoḥ
mahān mahendravajrāśanitulyaniṣvanaḥ
dhanurjyātalaniṣvanaḥ
14. As those two great-souled heroes, the king of Madras and the Pāṇḍu warrior, rained down floods of arrows upon each other, a mighty sound arose from the striking of their bowstrings by their palms, a sound comparable to the thunderbolt and lightning of Mahendra (Indra).
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव ।
विषाणिनौ नागवराविवोभौ ततक्षतुः संयुगजातदर्पौ ॥१५॥
15. tau ceraturvyāghraśiśuprakāśau; mahāvaneṣvāmiṣagṛddhināviva ,
viṣāṇinau nāgavarāvivobhau; tatakṣatuḥ saṁyugajātadarpau.
15. tau ceratuḥ vyāghraśiśuprakāśau mahāvaneṣu āmiṣagṛddhinau iva
viṣāṇinau nāgavarau iva ubhau tatakṣatuḥ saṃyugajātadarpau
15. ubhau tau संयुगजातदर्पौ vyāghraśiśuprakāśau mahāvaneṣu
āmiṣagṛddhinau iva viṣāṇinau nāgavarau iva ceratuḥ tatakṣatuḥ
15. Those two warriors, both filled with battle-born pride, moved about like two tiger cubs eager for prey in vast forests, and like two tusked, excellent elephants, assailing each other fiercely.
ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य ।
विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण ॥१६॥
16. tatastu madrādhipatirmahātmā; yudhiṣṭhiraṁ bhīmabalaṁ prasahya ,
vivyādha vīraṁ hṛdaye'tivegaṁ; śareṇa sūryāgnisamaprabheṇa.
16. tatas tu madrādhipatiḥ mahātmā
yudhiṣṭhiram bhīmabalam prasahya
vivyādha vīram hṛdaye ativegam
śareṇa sūryāgnisamaprabheṇa
16. tatas tu mahātmā madrādhipatiḥ
bhīmabalam yudhiṣṭhiram prasahya
sūryāgnisamaprabheṇa śareṇa
vīram hṛdaye ativegam vivyādha
16. Then, the great-souled king of Madras, Shalya, forcefully attacked the mighty Yudhishthira and swiftly pierced the hero in the heart with an arrow that shone like the sun and fire.
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसंप्रयुक्तेन शरेण राजन् ।
जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम् ॥१७॥
17. tato'tividdho'tha yudhiṣṭhiro'pi; susaṁprayuktena śareṇa rājan ,
jaghāna madrādhipatiṁ mahātmā; mudaṁ ca lebhe ṛṣabhaḥ kurūṇām.
17. tataḥ atividdhaḥ atha yudhiṣṭhiraḥ
api susaṃprayuktena śareṇa
rājan jaghāna madrādhipatim mahātmā
mudam ca lebhe ṛṣabhaḥ kurūṇām
17. rājan tataḥ atha atividdhaḥ api
mahātmā kurūṇām ṛṣabhaḥ yudhiṣṭhiraḥ
susaṃprayuktena śareṇa
madrādhipatim jaghāna ca mudam lebhe
17. Then, O king, Yudhishthira, though deeply wounded, the great-souled foremost (ṛṣabha) among the Kurus, in turn, struck the king of Madras with a well-aimed arrow and felt joy.
ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः ।
शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः ॥१८॥
18. tato muhūrtādiva pārthivendro; labdhvā saṁjñāṁ krodhasaṁraktanetraḥ ,
śatena pārthaṁ tvarito jaghāna; sahasranetrapratimaprabhāvaḥ.
18. tataḥ muhūrtāt iva pārthivendraḥ
labdhvā saṃjñām krodhasaṃraktanetraḥ
śatena pārtham tvaritaḥ
jaghāna sahasranetrapratimaprabhāvaḥ
18. tataḥ muhūrtāt iva krodhasaṃraktanetraḥ
sahasranetrapratimaprabhāvaḥ
pārthivendraḥ saṃjñām labdhvā
tvaritaḥ śatena pārtham jaghāna
18. Then, as if in a moment, the great king Shalya, having regained consciousness, his eyes red with rage, swiftly struck Partha (Yudhishthira) with a hundred arrows, displaying power comparable to that of Indra, the thousand-eyed one.
त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य क्रुद्धो नवभिः पृषत्कैः ।
भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः ॥१९॥
19. tvaraṁstato dharmasuto mahātmā; śalyasya kruddho navabhiḥ pṛṣatkaiḥ ,
bhittvā hyurastapanīyaṁ ca varma; jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ.
19. tvaran tataḥ dharmasutaḥ mahātmā
śalyasya kruddhaḥ navabhiḥ pṛṣatkaiḥ
bhittvā hi uraḥ tapanīyam ca varma
jaghāna ṣaḍbhiḥ tu aparaiḥ pṛṣatkaiḥ
19. tataḥ tvaran kruddhaḥ mahātmā
dharmasutaḥ śalyasya uraḥ ca tapanīyam
varma hi navabhiḥ pṛṣatkaiḥ bhittvā
tu aparaiḥ ṣaḍbhiḥ pṛṣatkaiḥ jaghāna
19. Then, hastening and enraged, the great-souled son of dharma (natural law) (Yudhishthira), first pierced Shalya's chest and his golden armor with nine arrows, and then, he struck him again with six additional arrows.
ततस्तु मद्राधिपतिः प्रहृष्टो धनुर्विकृष्य व्यसृजत्पृषत्कान् ।
द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुंगवस्य ॥२०॥
20. tatastu madrādhipatiḥ prahṛṣṭo; dhanurvikṛṣya vyasṛjatpṛṣatkān ,
dvābhyāṁ kṣurābhyāṁ ca tathaiva rājña;ściccheda cāpaṁ kurupuṁgavasya.
20. tataḥ tu madra-adhipatiḥ prahṛṣṭaḥ
dhanuḥ vikṛṣya vyasṛjat pṛṣatkān |
dvābhyām kṣurābhyām ca tathā eva
rājñaḥ ciccheda cāpam kuru-puṅgavasya
20. tataḥ tu prahṛṣṭaḥ madra-adhipatiḥ
dhanuḥ vikṛṣya pṛṣatkān vyasṛjat
ca tathā eva dvābhyām kṣurābhyām
kuru-puṅgavasya rājñaḥ cāpam ciccheda
20. Then, the greatly delighted lord of Madra, drawing his bow, released arrows. And with two razor-sharp arrows, he similarly cut the bow of King Yudhishthira, the foremost among the Kurus.
नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा ।
शल्यं तु विद्ध्वा निशितैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः ॥२१॥
21. navaṁ tato'nyatsamare pragṛhya; rājā dhanurghorataraṁ mahātmā ,
śalyaṁ tu viddhvā niśitaiḥ samantā;dyathā mahendro namuciṁ śitāgraiḥ.
21. navam tataḥ anyat samare pragṛhya
rājā dhanuḥ ghorataram mahātmā | śalyam
tu viddhvā niśitaiḥ samantāt
yathā mahā-indraḥ namucim śita-agraiḥ
21. tataḥ mahātmā rājā samare navam anyat
ghorataram dhanuḥ pragṛhya tu niśitaiḥ
samantāt śalyam viddhvā yathā
mahā-indraḥ śita-agraiḥ namucim (viddhavan)
21. Then, the great-souled king, having taken up another new and more dreadful bow in battle, having pierced Salya on all sides with sharpened (arrows), just as the great Indra (Mahendra) (pierced) Namuci with sharp-pointed (arrows).
ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य ।
निकृत्य रौक्मे पटुवर्मणी तयोर्विदारयामास भुजौ महात्मा ॥२२॥
22. tatastu śalyo navabhiḥ pṛṣatkai;rbhīmasya rājñaśca yudhiṣṭhirasya ,
nikṛtya raukme paṭuvarmaṇī tayo;rvidārayāmāsa bhujau mahātmā.
22. tataḥ tu śalyaḥ navabhiḥ pṛṣatkaiḥ
bhīmasya rājñaḥ ca yudhiṣṭhirasya
| nikṛtya raukme paṭu-varmaṇī
tayoḥ vidārayāmāsa bhujau mahātmā
22. tataḥ tu mahātmā śalyaḥ navabhiḥ
pṛṣatkaiḥ bhīmasya ca rājñaḥ
yudhiṣṭhirasya raukme paṭu-varmaṇī
nikṛtya tayoḥ bhujau vidārayāmāsa
22. Then, the great-souled Salya, with nine arrows, having severed the strong golden armors of Bhima and King Yudhishthira, tore into their arms.
ततोऽपरेण ज्वलितार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ ।
कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखं पपात ॥२३॥
23. tato'pareṇa jvalitārkatejasā; kṣureṇa rājño dhanurunmamātha ,
kṛpaśca tasyaiva jaghāna sūtaṁ; ṣaḍbhiḥ śaraiḥ so'bhimukhaṁ papāta.
23. tataḥ apareṇa jvalita-arka-tejasā
kṣureṇa rājñaḥ dhanuḥ unmamātha |
kṛpaḥ ca tasya eva jaghāna sūtam
ṣaḍbhiḥ śaraiḥ saḥ abhimukham papāta
23. tataḥ (śalyaḥ) apareṇa jvalita-arka-tejasā
kṣureṇa rājñaḥ dhanuḥ unmamātha
ca kṛpaḥ eva ṣaḍbhiḥ śaraiḥ tasya
sūtam jaghāna saḥ abhimukham papāta
23. Then, with another razor-sharp arrow, blazing with the brilliance of the sun, (Salya) broke the king's (Yudhishthira's) bow. And Kṛpa, with six arrows, killed his (Yudhishthira's) charioteer, who then fell forward.
मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् ।
वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः ॥२४॥
24. madrādhipaścāpi yudhiṣṭhirasya; śaraiścaturbhirnijaghāna vāhān ,
vāhāṁśca hatvā vyakaronmahātmā; yodhakṣayaṁ dharmasutasya rājñaḥ.
24. madrādhipaḥ ca api yudhiṣṭhirasya
śaraiḥ caturbhiḥ nijaghāna vāhān
vāhān ca hatvā vyakarot mahātmā
yodhakṣayam dharmasutasya rājñaḥ
24. madrādhipaḥ api yudhiṣṭhirasya
caturbhiḥ śaraiḥ vāhān nijaghāna
mahātmā vāhān ca hatvā dharmasutasya
rājñaḥ yodhakṣayam vyakarot
24. And the king of Madra (Śalya) also struck down Yudhiṣṭhira's chariot horses with four arrows. Having killed the horses, that great-souled warrior then caused the destruction of the warriors of King Yudhiṣṭhira, the son of Dharma (dharma).
तथा कृते राजनि भीमसेनो मद्राधिपस्याशु ततो महात्मा ।
छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥२५॥
25. tathā kṛte rājani bhīmaseno; madrādhipasyāśu tato mahātmā ,
chittvā dhanurvegavatā śareṇa; dvābhyāmavidhyatsubhṛśaṁ narendram.
25. tathā kṛte rājani bhīmasenaḥ
madrādhipasya āśu tataḥ mahātmā
chittvā dhanuḥ vegavatā śareṇa dvābhyām
avidhyat subhṛśam narendram
25. tathā kṛte rājani tataḥ āśu mahātmā
bhīmasenaḥ madrādhipasya
vegavatā śareṇa dhanuḥ chittvā dvābhyām
narendram subhṛśam avidhyat
25. When that had been done (against Yudhiṣṭhira), the great-souled Bhīmasena then quickly, having cut the king of Madra's (Śalya's) bow with a swift arrow, pierced that king severely with two (other) arrows.
अथापरेणास्य जहार यन्तुः कायाच्छिरः संनहनीयमध्यात् ।
जघान चाश्वांश्चतुरः स शीघ्रं तथा भृशं कुपितो भीमसेनः ॥२६॥
26. athāpareṇāsya jahāra yantuḥ; kāyācchiraḥ saṁnahanīyamadhyāt ,
jaghāna cāśvāṁścaturaḥ sa śīghraṁ; tathā bhṛśaṁ kupito bhīmasenaḥ.
26. atha apareṇa asya jahāra yantuḥ
kāyāt śiraḥ sannahanīyamadhyāt
jaghāna ca aśvān caturaḥ saḥ śīghram
tathā bhṛśam kupitaḥ bhīmasenaḥ
26. atha apareṇa asya yantuḥ śiraḥ
kāyāt sannahanīyamadhyāt jahāra ca
tathā bhṛśam kupitaḥ saḥ bhīmasenaḥ
śīghram caturaḥ aśvān jaghāna
26. Then, with another arrow, he (Bhīmasena) severed the charioteer's head from his body, right from the midst of his armor. And that Bhīmasena, greatly enraged, quickly killed the four horses as well.
तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम् ।
भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव ॥२७॥
27. tamagraṇīḥ sarvadhanurdharāṇā;mekaṁ carantaṁ samare'tivegam ,
bhīmaḥ śatena vyakiraccharāṇāṁ; mādrīputraḥ sahadevastathaiva.
27. tam agraṇīḥ sarvadhanurdharāṇām
ekam carantam samare ativegam
bhīmaḥ śatena vyakirat śarāṇām
mādrīputraḥ sahadevaḥ tathā eva
27. agraṇīḥ sarvadhanurdharāṇām bhīmaḥ
samare ekam ativegam carantam
tam śarāṇām śatena vyakirat
tathā eva mādrīputraḥ sahadevaḥ
27. Bhīma, the foremost of all bow-wielders, showered him (Śalya), who was fighting alone and with great speed in battle, with a hundred arrows. And Mādrī's son, Sahadeva, did likewise.
तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म ।
स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् ॥२८॥
28. taiḥ sāyakairmohitaṁ vīkṣya śalyaṁ; bhīmaḥ śarairasya cakarta varma ,
sa bhīmasenena nikṛttavarmā; madrādhipaścarma sahasratāram.
28. taiḥ sāyakaiḥ mohitam vīkṣya śalyam
bhīmaḥ śaraiḥ asya cakarta
varma | saḥ bhīmasenena nikṛttavarmā
madrādhipaḥ carma sahasratāram
28. bhīmaḥ taiḥ sāyakaiḥ mohitam śalyam
vīkṣya asya varma śaraiḥ
cakarta saḥ bhīmasenena nikṛttavarmā
madrādhipaḥ sahasratāram carma
28. When Bhīma saw Śalya bewildered by those arrows, he cut off Śalya's armor with his own arrows. The King of Madra, Śalya, whose armor had been severed by Bhīmasena, then grasped his shield, which was adorned with a thousand stars.
प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् ।
छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् ॥२९॥
29. pragṛhya khaḍgaṁ ca rathānmahātmā; praskandya kuntīsutamabhyadhāvat ,
chittvā ratheṣāṁ nakulasya so'tha; yudhiṣṭhiraṁ bhīmabalo'bhyadhāvat.
29. pragṛhya khaḍgam ca rathāt mahātmā
praskandya kuntīsutam abhyadhāvat |
chittvā ratheṣām nakulasya saḥ atha
yudhiṣṭhiram bhīmabalaḥ abhyadhāvat
29. mahātmā (śalyaḥ) khaḍgam ca pragṛhya
rathāt praskandya kuntīsutam abhyadhāvat
atha saḥ bhīmabalaḥ nakulasya
ratheṣām chittvā yudhiṣṭhiram abhyadhāvat
29. The great-souled (Śalya), grasping his sword, leapt down from his chariot and charged towards Yudhiṣṭhira, the son of Kuntī. Then, after cutting the pole of Nakula's chariot, he, of formidable strength, again rushed towards Yudhiṣṭhira.
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् ।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः ॥३०॥
30. taṁ cāpi rājānamathotpatantaṁ; kruddhaṁ yathaivāntakamāpatantam ,
dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī; śineśca naptā sahasā parīyuḥ.
30. tam ca api rājānam atha utpatantam
kruddham yathā eva antakam āpatantam
| dhṛṣṭadyumnaḥ draupadeyāḥ
śikhaṇḍī śineḥ ca naptā sahasā parīyuḥ
30. atha dhṛṣṭadyumnaḥ,
draupadeyāḥ,
śikhaṇḍī,
ca śineḥ naptā (sātyakiḥ) sahasā tam rājānam,
api utpatantam,
kruddham,
yathā eva antakam āpatantam (śalyam) parīyuḥ
30. Then, as that enraged king (Śalya) rose up, rushing like Death (Antaka) itself, Dhṛṣṭadyumna, the sons of Draupadī, Śikhaṇḍī, and Śini's grandson (Sātyaki) suddenly surrounded him.
अथास्य चर्माप्रतिमं न्यकृन्तद्भीमो महात्मा दशभिः पृषत्कः ।
खड्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये ॥३१॥
31. athāsya carmāpratimaṁ nyakṛnta;dbhīmo mahātmā daśabhiḥ pṛṣatkaḥ ,
khaḍgaṁ ca bhallairnicakarta muṣṭau; nadanprahṛṣṭastava sainyamadhye.
31. atha asya carma apratimam nyakṛntat
bhīmaḥ mahātmā daśabhiḥ pṛṣatkaiḥ
| khaḍgam ca bhallaiḥ nicakarta muṣṭau
nadan prahṛṣṭaḥ tava sainyamadhye
31. atha mahātmā bhīmaḥ nadan prahṛṣṭaḥ
asya apratimam carma daśabhiḥ pṛṣatkaiḥ
nyakṛntat ca (saḥ) muṣṭau khaḍgam
bhallaiḥ nicakarta tava sainyamadhye
31. Then, the great-souled Bhīma, roaring and greatly delighted, cut down Śalya's matchless shield with ten arrows. In the midst of your (Dhṛtarāṣṭra's) army, he also cut off Śalya's sword at the hilt with lances.
तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः ।
नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥३२॥
32. tatkarma bhīmasya samīkṣya hṛṣṭā;ste pāṇḍavānāṁ pravarā rathaughāḥ ,
nādaṁ ca cakrurbhṛśamutsmayantaḥ; śaṅkhāṁśca dadhmuḥ śaśisaṁnikāśān.
32. tat karma bhīmasya samīkṣya hṛṣṭāḥ
te pāṇḍavānām pravarāḥ rathaughāḥ
nādam ca cakruḥ bhṛśam utsmayantaḥ
śaṅkhān ca dadhmuḥ śaśisaṃnikāśān
32. te pāṇḍavānām pravarāḥ rathaughāḥ
bhīmasya tat karma samīkṣya hṛṣṭāḥ
nādam ca cakruḥ bhṛśam utsmayantaḥ
ca śaśisaṃnikāśān śaṅkhān dadhmuḥ
32. Having witnessed that feat of Bhīma, those excellent charioteers among the Pāṇḍavas became greatly delighted. They made a loud sound, smiling profusely, and blew their conches which gleamed like the moon.
तेनाथ शब्देन विभीषणेन तवाभितप्तं बलमप्रहृष्टम् ।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसंज्ञकल्पं च तथा विषण्णम् ॥३३॥
33. tenātha śabdena vibhīṣaṇena; tavābhitaptaṁ balamaprahṛṣṭam ,
svedābhibhūtaṁ rudhirokṣitāṅgaṁ; visaṁjñakalpaṁ ca tathā viṣaṇṇam.
33. tena atha śabdena vibhīṣaṇena
tava abhitaptam balam aprahṛṣṭam
svedābhibhūtam rudhirokṣitāṅgam
visaṃjñakalpam ca tathā viṣaṇṇam
33. atha tena vibhīṣaṇena śabdena
tava balam abhitaptam aprahṛṣṭam
svedābhibhūtam rudhirokṣitāṅgam
visaṃjñakalpam ca tathā viṣaṇṇam
33. Then, by that terrifying sound, your army (balam) became tormented and dejected, overwhelmed by sweat, with limbs drenched in blood, nearly senseless, and thus utterly despondent.
स मद्रराजः सहसावकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः ।
युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः ॥३४॥
34. sa madrarājaḥ sahasāvakīrṇo; bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ ,
yudhiṣṭhirasyābhimukhaṁ javena; siṁho yathā mṛgahetoḥ prayātaḥ.
34. saḥ madrarājaḥ sahasā avakīrṇaḥ
bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ
yudhiṣṭhirasya abhimukham javena
siṃhaḥ yathā mṛgahetoḥ prayātaḥ
34. yathā siṃhaḥ mṛgahetoḥ prayātaḥ saḥ
madrarājaḥ bhīmāgragaiḥ
pāṇḍavayodhamukhyaiḥ sahasā avakīrṇaḥ javena
yudhiṣṭhirasya abhimukham prayātaḥ
34. That King of Madra (Śalya), though suddenly surrounded by Bhīma and the foremost Pāṇḍava warriors, advanced swiftly towards Yudhiṣṭhira, just as a lion proceeds for the sake of its prey.
स धर्मराजो निहताश्वसूतं क्रोधेन दीप्तज्वलनप्रकाशम् ।
दृष्ट्वा तु मद्राधिपतिं स तूर्णं समभ्यधावत्तमरिं बलेन ॥३५॥
35. sa dharmarājo nihatāśvasūtaṁ; krodhena dīptajvalanaprakāśam ,
dṛṣṭvā tu madrādhipatiṁ sa tūrṇaṁ; samabhyadhāvattamariṁ balena.
35. saḥ dharmarājaḥ nihātāśvasūtam
krodhena dīptajvalanaprakāśam
dṛṣṭvā tu madrādhipatim saḥ tūrṇam
samabhyadhāvat tam arim balena
35. saḥ dharmarājaḥ tu nihātāśvasūtam
krodhena dīptajvalanaprakāśam
tam madrādhipatim arim dṛṣṭvā
saḥ balena tūrṇam samabhyadhāvat
35. That King of Dharma (Yudhiṣṭhira), having seen the lord of Madra (Śalya)—whose horses and charioteer were slain, and who, due to his anger, shone like a blazing fire—he swiftly charged towards that enemy (arim) with great force.
गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय ।
स धर्मराजो निहताश्वसूते रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥३६॥
36. govindavākyaṁ tvaritaṁ vicintya; dadhre matiṁ śalyavināśanāya ,
sa dharmarājo nihatāśvasūte; rathe tiṣṭhañśaktimevābhikāṅkṣan.
36. govindavākyam tvaritam vicintya
dadhre matim śalyavināśanāya
saḥ dharmarājaḥ nihataśvasūte
rathe tiṣṭhan śaktim eva abhikāṅkṣan
36. saḥ dharmarājaḥ tvaritam govindavākyam vicintya,
nihataśvasūte rathe tiṣṭhan,
śalyavināśanāya śaktim eva abhikāṅkṣan,
matim dadhre
36. Quickly pondering Kṛṣṇa's words, that king of righteousness (dharma), standing in his chariot whose horses and charioteer had been slain, fixed his mind on Śalya's destruction, desiring only the divine power (śakti).
तच्चापि शल्यस्य निशम्य कर्म महात्मनो भागमथावशिष्टम् ।
स्मृत्वा मनः शल्यवधे यतात्मा यथोक्तमिन्द्रावरजस्य चक्रे ॥३७॥
37. taccāpi śalyasya niśamya karma; mahātmano bhāgamathāvaśiṣṭam ,
smṛtvā manaḥ śalyavadhe yatātmā; yathoktamindrāvarajasya cakre.
37. tat ca api śalyasya niśamya karma
mahātmanaḥ bhāgam atha avaśiṣṭam
smṛtvā manaḥ śalyavadhe yata ātmā
yathā uktam indrāvarajasya cakre
37. saḥ yata ātmā śalyavadhe,
tat ca api śalyasya karma niśamya,
atha mahātmanaḥ avaśiṣṭam bhāgam smṛtvā manaḥ,
indrāvarajasya yathā uktam cakre
37. And also, having heard of Śalya's deed (karma) and then recalling the remaining part of the great-souled one's destiny, he, with his self (ātman) controlled for the slaying of Śalya, did as spoken by the younger brother of Indra (Kṛṣṇa).
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् ।
नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत् ॥३८॥
38. sa dharmarājo maṇihemadaṇḍāṁ; jagrāha śaktiṁ kanakaprakāśām ,
netre ca dīpte sahasā vivṛtya; madrādhipaṁ kruddhamanā niraikṣat.
38. saḥ dharmarājaḥ maṇihemadaṇḍām
jagrāha śaktim kanakaprakāśām
netre ca dīpte sahasā vivṛtya
madrādhipam kruddhamanāḥ niraikṣat
38. saḥ dharmarājaḥ maṇihemadaṇḍām kanakaprakāśām śaktim jagrāha.
ca (saḥ) sahasā dīpte netre vivṛtya,
kruddhamanāḥ (san),
madrādhipam niraikṣat
38. That king of righteousness (dharma) grasped the divine power (śakti) with a jeweled and golden staff, shining like gold. And suddenly opening his radiant eyes, he, with an enraged mind, gazed at the king of the Madras.
निरीक्षितो वै नरदेव राज्ञा पूतात्मना निर्हृतकल्मषेण ।
अभून्न यद्भस्मसान्मद्रराजस्तदद्भुतं मे प्रतिभाति राजन् ॥३९॥
39. nirīkṣito vai naradeva rājñā; pūtātmanā nirhṛtakalmaṣeṇa ,
abhūnna yadbhasmasānmadrarāja;stadadbhutaṁ me pratibhāti rājan.
39. nirīkṣitaḥ vai naradeva rājñā
pūta ātmanā nirhṛta kalmaṣeṇa
abhūt na yat bhasmasāt madrarājaḥ
tat adbhutam me pratibhāti rājan
39. naradeva rājan,
yat pūta ātmanā nirhṛta kalmaṣeṇa rājñā nirīkṣitaḥ vai bhasmasāt na abhūt,
tat me adbhutam pratibhāti
39. O king, it appears wonderful to me that the king of the Madras, having been gazed upon by the king (Yudhiṣṭhira), whose self (ātman) was purified and whose impurities were removed, did not instantly turn into ashes.
ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवालोज्ज्वलितां प्रदीप्ताम् ।
चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् ॥४०॥
40. tatastu śaktiṁ rucirogradaṇḍāṁ; maṇipravālojjvalitāṁ pradīptām ,
cikṣepa vegātsubhṛśaṁ mahātmā; madrādhipāya pravaraḥ kurūṇām.
40. tatas tu śaktim rucirōgradaṇḍām
maṇipravālojjvalitām pradīptām
cikṣepa vegāt subhṛśam mahātmā
madrādhipāya pravaraḥ kurūṇām
40. tatas tu mahātmā kurūṇām pravaraḥ
vegāt subhṛśam rucirōgradaṇḍām
maṇipravālojjvalitām
pradīptām śaktim madrādhipāya cikṣepa
40. Then, the great-souled one, the foremost among the Kurus, forcefully and with great speed, hurled the spear (śakti) – which had a beautiful and terrible shaft, blazed with gems and coral, and was intensely radiant – at the king of Madra.
दीप्तामथैनां महता बलेन सविस्फुलिङ्गां सहसा पतन्तीम् ।
प्रैक्षन्त सर्वे कुरवः समेता यथा युगान्ते महतीमिवोल्काम् ॥४१॥
41. dīptāmathaināṁ mahatā balena; savisphuliṅgāṁ sahasā patantīm ,
praikṣanta sarve kuravaḥ sametā; yathā yugānte mahatīmivolkām.
41. dīptām atha enām mahatā balena
savisphuliṅgām sahasā patantīm
praikṣanta sarve kuravaḥ sametāḥ
yathā yugānte mahatīm iva ulkām
41. atha sarve sametāḥ kuravaḥ enām
dīptām mahatā balena savisphuliṅgām
sahasā patantīm yathā
yugānte mahatīm iva ulkām praikṣanta
41. Then, all the assembled Kurus beheld it – blazing, falling swiftly with great force, and emitting sparks – just like a mighty meteor at the end of an eon (yuga).
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् ।
सब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः ॥४२॥
42. tāṁ kālarātrīmiva pāśahastāṁ; yamasya dhātrīmiva cograrūpām ,
sabrahmadaṇḍapratimāmamoghāṁ; sasarja yatto yudhi dharmarājaḥ.
42. tām kālarātrīm iva pāśahastām
yamasya dhātrīm iva ca ugrarūpām
sabrahmadaṇḍapratimām amoghām
sasarja yattaḥ yudhi dharmarājaḥ
42. yattaḥ yudhi dharmarājaḥ tām
kālarātrīm iva pāśahastām yamasya
dhātrīm iva ca ugrarūpām
sabrahmadaṇḍapratimām amoghām sasarja
42. King Yudhiṣṭhira (dharma-rāja), exerting himself intently in battle, released that [spear], which was like Kalaratri holding a noose, and like Yama's nurse with a terrible form, resembling the staff (daṇḍa) of Brahma, and was infallible.
गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् ।
संवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥४३॥
43. gandhasragagryāsanapānabhojanai;rabhyarcitāṁ pāṇḍusutaiḥ prayatnāt ,
saṁvartakāgnipratimāṁ jvalantīṁ; kṛtyāmatharvāṅgirasīmivogrām.
43. gandhasragragryāsanapānabhojanaiḥ
abhyarcitām pāṇḍusutaiḥ prayatnāt
saṃvartakāgnipratimām jvalantīm
kṛtyām atharvāṅgirasīm iva ugrām
43. gandhasragragryāsanapānabhojanaiḥ
pāṇḍusutaiḥ prayatnāt abhyarcitām
saṃvartakāgnipratimām jvalantīm
kṛtyām atharvāṅgirasīm iva ugrām
43. (Yudhiṣṭhira released that spear,) which was worshipped diligently by the sons of Pāṇḍu with perfumes, garlands, excellent seats, drinks, and food; resembling the fire (agni) of cosmic dissolution and blazing; and terrible like a magical incantation (kṛtyā) from the Atharvaveda (ātharvāṅgirasī).
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्षाम् ।
भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम् ॥४४॥
44. īśānahetoḥ pratinirmitāṁ tāṁ; tvaṣṭrā ripūṇāmasudehabhakṣām ,
bhūmyantarikṣādijalāśayāni; prasahya bhūtāni nihantumīśām.
44. īśānahetoḥ pratinirmitām tām tvaṣṭrā ripūṇām asudehabhakṣām
bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām
44. tvaṣṭrā īśānahetoḥ ripūṇām asudehabhakṣām pratinirmitām tām.
bhūmyantarikṣādijalāśayāni bhūtāni prasahya nihantum īśām.
44. For the sake of Īśāna (Śiva), Tvaṣṭā had fashioned her, who would devour the bodies of enemies. She was capable of forcibly destroying beings on the earth, in the sky, and in water reservoirs.
घण्टापताकामणिवज्रभाजं वैडूर्यचित्रां तपनीयदण्डाम् ।
त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां ब्रह्मद्विषामन्तकरीममोघाम् ॥४५॥
45. ghaṇṭāpatākāmaṇivajrabhājaṁ; vaiḍūryacitrāṁ tapanīyadaṇḍām ,
tvaṣṭrā prayatnānniyamena kḷptāṁ; brahmadviṣāmantakarīmamoghām.
45. ghaṇṭāpatākāmaṇivajrabhājam
vaiḍūryacitrām tapanīyadaṇḍām
tvaṣṭrā prayatnāt niyamena kḷptām
brahmadvishām antakarīm amoghām
45. tvaṣṭrā prayatnāt niyamena ghaṇṭāpatākāmaṇivajrabhājam vaiḍūryacitrām tapanīyadaṇḍām brahmadvishām antakarīm amoghām kḷptām.
45. Tvaṣṭā had diligently fashioned her, bearing bells, banners, jewels, and thunderbolts, adorned with variegated lapis lazuli and possessing a golden staff. She was unfailing and destined to bring an end to the enemies of Brahmins (brahman).
बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्रयित्वा ।
ससर्ज मार्गेण च तां परेण वधाय मद्राधिपतेस्तदानीम् ॥४६॥
46. balaprayatnādadhirūḍhavegāṁ; mantraiśca ghorairabhimantrayitvā ,
sasarja mārgeṇa ca tāṁ pareṇa; vadhāya madrādhipatestadānīm.
46. balaprayatnāt adhirūḍhavegām
mantraiḥ ca ghoraiḥ abhimantrayitvā
sasarja mārgeṇa ca tām pareṇa
vadhāya madrādhipateḥ tadānīm
46. tadānīm ghoraiḥ mantraiḥ ca balaprayatnāt adhirūḍhavegām tām abhimantrayitvā pareṇa mārgeṇa ca madrādhipateḥ vadhāya sasarja.
46. Then, after consecrating her with formidable (mantras) and endowing her with immense speed through mighty effort, he launched her along a superior path for the slaying of the king of Madra.
हतोऽस्यसावित्यभिगर्जमानो रुद्रोऽन्तकायान्तकरं यथेषुम् ।
प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः ॥४७॥
47. hato'syasāvityabhigarjamāno; rudro'ntakāyāntakaraṁ yatheṣum ,
prasārya bāhuṁ sudṛḍhaṁ supāṇiṁ; krodhena nṛtyanniva dharmarājaḥ.
47. hataḥ asya asau iti abhigarjamānaḥ
rudraḥ antakāya antakaram yathā
iṣum prasārya bāhum sudṛḍham
supāṇim krodhena nṛtyan iva dharmarājaḥ
47. hataḥ asya asau iti abhigarjamānaḥ,
rudraḥ antakāya antakaram yathā iṣum,
krodhena nṛtyan iva dharmarājaḥ,
sudṛḍham supāṇim bāhum prasārya.
47. Roaring, "He is slain!", he (the sender), like Rudra (Śiva), a destroyer even to Antaka (Death), stretched out his very strong, capable arm, as if the King of (natural law) (dharma) (Yama) were dancing with anger, [and the missile was] like an arrow.
तां सर्वशक्त्या प्रहितां स शक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् ।
प्रतिग्रहायाभिननर्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् ॥४८॥
48. tāṁ sarvaśaktyā prahitāṁ sa śaktiṁ; yudhiṣṭhireṇāprativāryavīryām ,
pratigrahāyābhinanarda śalyaḥ; samyagghutāmagnirivājyadhārām.
48. tām sarvaśaktyā prahitām saḥ śaktim
yudhiṣṭhireṇa aprativāryavīryām
| pratigrahāya abhinanarda śalyaḥ
samyak ghutām agniḥ iva ājyadhārām
48. saḥ śalyaḥ yudhiṣṭhireṇa sarvaśaktyā
prahitām aprativāryavīryām tām
śaktim pratigrahāya samyak ghutām
ājyadhārām agniḥ iva abhinanarda
48. King Śalya accepted that divine weapon (śakti), which was discharged by Yudhiṣṭhira with all his might (sarvaśakti) and possessed irresistible power, just as fire accepts an offering of ghee poured perfectly.
सा तस्य मर्माणि विदार्य शुभ्रमुरो विशालं च तथैव वर्म ।
विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती ॥४९॥
49. sā tasya marmāṇi vidārya śubhra;muro viśālaṁ ca tathaiva varma ,
viveśa gāṁ toyamivāprasaktā; yaśo viśālaṁ nṛpaterdahantī.
49. sā tasya marmāṇi vidārya śubhram
uraḥ viśālam ca tathā eva varma
| viveśa gām toyam iva aprasaktā
yaśaḥ viśālam nṛpateḥ dahantī
49. sā aprasaktā tasya marmāṇi śubhram
viśālam uraḥ ca tathā eva
varma vidārya nṛpateḥ viśālam
yaśaḥ dahantī toyam iva gām viveśa
49. That divine weapon (śakti), having pierced his vital spots, his bright, broad chest, and likewise his armor, entered the earth effortlessly like water, burning away the king's great fame.
नासाक्षिकर्णास्यविनिःसृतेन प्रस्यन्दता च व्रणसंभवेन ।
संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥५०॥
50. nāsākṣikarṇāsyaviniḥsṛtena; prasyandatā ca vraṇasaṁbhavena ,
saṁsiktagātro rudhireṇa so'bhū;tkrauñco yathā skandahato mahādriḥ.
50. nāsākṣikarṇāsyaviniḥsṛtena
prasyandatā ca vraṇasaṃbhavena |
saṃsiktagātraḥ rudhireṇa saḥ abhūt
krauñcaḥ yathā skandahataḥ mahādriḥ
50. saḥ nāsākṣikarṇāsyaviniḥsṛtena ca
vraṇasaṃbhavena prasyandatā rudhireṇa
saṃsiktagātraḥ abhūt yathā
skandahataḥ krauñcaḥ mahādriḥ [abhūt]
50. He became drenched in blood that flowed from his nose, eyes, ears, and mouth, and also from the wounds, just like Mount Krauñca, struck by Skanda.
प्रसार्य बाहू स रथाद्गतो गां संछिन्नवर्मा कुरुनन्दनेन ।
महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य ॥५१॥
51. prasārya bāhū sa rathādgato gāṁ; saṁchinnavarmā kurunandanena ,
mahendravāhapratimo mahātmā; vajrāhataṁ śṛṅgamivācalasya.
51. prasārya bāhū saḥ rathāt gataḥ
gām saṃchinnavarmā kurunandanena
| mahendravāhapratimaḥ mahātmā
vajrāhatam śṛṅgam iva acalasya
51. kurunandanena saṃchinnavarmā
saḥ mahendravāhapratimaḥ mahātmā
bāhū prasārya rathāt gām gataḥ
vajrāhatam acalasya śṛṅgam iva
51. His armor having been torn by the Kuru scion (Yudhiṣṭhira), that great-souled hero, who resembled the vehicle of Indra (Airāvata), fell to the earth from his chariot, spreading his arms, like a mountain peak struck by a thunderbolt.
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् ।
ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ॥५२॥
52. bāhū prasāryābhimukho dharmarājasya madrarāṭ ,
tato nipatito bhūmāvindradhvaja ivocchritaḥ.
52. bahū prasārya abhimukhaḥ dharmarājasya madrarāṭ
tataḥ nipatitaḥ bhūmau indradhvajaḥ iva ucchritaḥ
52. madraraṭ bahū prasārya dharmarājasya abhimukhaḥ
tataḥ ucchritaḥ indradhvajaḥ iva bhūmau nipatitaḥ
52. Then the king of Madra, Śalya, spreading his arms and facing Yudhiṣṭhira (dharma-rāja), fell to the earth like an erected Indra-banner (Indra-dhvaja) that has been brought down.
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ।
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः ॥५३॥
53. sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ ,
pratyudgata iva premṇā bhūmyā sa narapuṁgavaḥ.
53. sa tathā bhinnasarvāṅgaḥ rudhireṇa samukṣitaḥ
pratyudgataḥ iva premṇā bhūmyā sa narapuṅgavaḥ
53. sa narapuṅgavaḥ tathā bhinnasarvāṅgaḥ rudhireṇa
samukṣitaḥ sa bhūmyā premṇā pratyudgataḥ iva
53. That best of men (narapuṅgava), with all his limbs shattered and drenched in blood, appeared as if lovingly welcomed by the earth.
प्रियया कान्तया कान्तः पतमान इवोरसि ।
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः ।
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ॥५४॥
54. priyayā kāntayā kāntaḥ patamāna ivorasi ,
ciraṁ bhuktvā vasumatīṁ priyāṁ kāntāmiva prabhuḥ ,
sarvairaṅgaiḥ samāśliṣya prasupta iva so'bhavat.
54. priyayā kāntayā kāntaḥ patamānaḥ iva
urasi ciram bhuktvā vasumatīm priyām
kāntām iva prabhuḥ sarvaiḥ aṅgaiḥ
samāśliṣya prasuptaḥ iva saḥ abhavat
54. prabhuḥ ciram vasumatīm bhuktvā priyām
kāntām iva sarvaiḥ aṅgaiḥ samāśliṣya
priyayā kāntayā kāntaḥ urasi
patamānaḥ iva saḥ prasuptaḥ iva abhavat
54. The lord (prabhu), having long enjoyed the earth (vasumatī), embraced it with all his limbs as if it were a dear, beloved wife (kāntā). He lay as if a beloved man (kānta) falling upon the chest of his dear, lovely one (kāntā), and thus he became as if asleep.
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना ।
सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ॥५५॥
55. dharmye dharmātmanā yuddhe nihato dharmasūnunā ,
samyagghuta iva sviṣṭaḥ praśānto'gnirivādhvare.
55. dharmye dharmātmanā yuddhe nihataḥ dharmasūnunā
samyak ghutaḥ iva sviṣṭaḥ praśāntaḥ agniḥ iva adhvare
55. dharmātmanā dharmasūnunā dharmye yuddhe nihataḥ saḥ
adhvare samyak ghutaḥ sviṣṭaḥ praśāntaḥ agniḥ iva
55. Killed in a righteous (dharmya) battle by the righteous (dharmātman) Yudhiṣṭhira, the son of Dharma (dharmasūnu), he became like a properly offered oblation (ghuta) or a well-offered and appeased fire in a sacrificial ceremony (adhvara).
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् ।
संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ॥५६॥
56. śaktyā vibhinnahṛdayaṁ vipraviddhāyudhadhvajam ,
saṁśāntamapi madreśaṁ lakṣmīrnaiva vyamuñcata.
56. śaktyā vibhinnahṛdayam vipraviddhāyudadhvajam
saṃśāntam api madreśam lakṣmīḥ na eva vyamuñcata
56. lakṣmīḥ śaktyā vibhinnahṛdayam vipraviddhāyudadhvajam
saṃśāntam api madreśam na eva vyamuñcata
56. Even though the King of Madra (Madreśa), whose heart had been pierced by a spear (śakti) and whose weapons and banner lay scattered, had fallen still (died), Fortune (Lakṣmī) never abandoned him.
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् ।
व्यधमद्द्विषतः संख्ये खगराडिव पन्नगान् ।
देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥५७॥
57. tato yudhiṣṭhiraścāpamādāyendradhanuṣprabham ,
vyadhamaddviṣataḥ saṁkhye khagarāḍiva pannagān ,
dehāsūnniśitairbhallai ripūṇāṁ nāśayankṣaṇāt.
57. tataḥ yudhiṣṭhiraḥ cāpam ādāya
indradhanuṣprabham vyadhamat dviṣataḥ
saṃkhye khagarāṭ iva pannagān dehāsūn
niśitaiḥ bhallaiḥ ripūṇām nāśayan kṣaṇāt
57. tataḥ yudhiṣṭhiraḥ indradhanuṣprabham cāpam ādāya,
saṃkhye dviṣataḥ vyadhamat,
khagarāṭ iva pannagān,
niśitaiḥ bhallaiḥ ripūṇām dehāsūn kṣaṇāt nāśayan
57. Then Yudhiṣṭhira, taking up a bow shining like Indra's rainbow, instantly scattered the enemies in battle with sharp arrows, destroying the bodies and vital breaths of his foes, just as Garuḍa, the king of birds, destroys serpents.
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव ।
निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः ।
संन्यस्तकवचा देहैर्विपत्रायुधजीविताः ॥५८॥
58. tataḥ pārthasya bāṇaughairāvṛtāḥ sainikāstava ,
nimīlitākṣāḥ kṣiṇvanto bhṛśamanyonyamarditāḥ ,
saṁnyastakavacā dehairvipatrāyudhajīvitāḥ.
58. tataḥ pārthasya bāṇaughaiḥ āvṛtāḥ
sainikāḥ tava nimīlitākṣāḥ kṣiṇvantaḥ
bhṛśam anyonyamarditāḥ
saṃnyastakavacāḥ dehaiḥ vipatrāyudhajīvitāḥ
58. tataḥ tava sainikāḥ pārthasya bāṇaughaiḥ āvṛtāḥ,
nimīlitākṣāḥ,
bhṛśam anyonyamarditāḥ,
kṣiṇvantaḥ,
saṃnyastakavacāḥ,
dehaiḥ vipatrāyudhajīvitāḥ
58. Then, your soldiers, enveloped by Arjuna's (Pārtha's) multitude of arrows, their eyes closed, grew exceedingly weary, crushed by one another. Having cast off their armors, their very bodies were deprived of arrows, weapons, and life.
ततः शल्ये निपतिते मद्रराजानुजो युवा ।
भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ॥५९॥
59. tataḥ śalye nipatite madrarājānujo yuvā ,
bhrātuḥ sarvairguṇaistulyo rathī pāṇḍavamabhyayāt.
59. tataḥ śalye nipatite madrarājānujaḥ yuvā bhrātuḥ
sarvaiḥ guṇaiḥ tulyaḥ rathī pāṇḍavam abhyayāt
59. tataḥ śalye nipatite,
madrarājānujaḥ,
yuvā,
sarvaiḥ guṇaiḥ bhrātuḥ tulyaḥ,
rathī pāṇḍavam abhyayāt
59. Then, after Shalya had fallen, the young younger brother of the Madra king, a charioteer equal to his brother in all qualities, approached (and attacked) the Pāṇḍava (Yudhiṣṭhira).
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् ।
हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ॥६०॥
60. vivyādha ca naraśreṣṭho nārācairbahubhistvaran ,
hatasyāpacitiṁ bhrātuścikīrṣuryuddhadurmadaḥ.
60. vivyādha ca naraśreṣṭhaḥ nārācaiḥ bahubhiḥ tvaran
hatasya apacitim bhrātuḥ cikīrṣuḥ yuddhadurmadaḥ
60. ca yuddhadurmadaḥ naraśreṣṭhaḥ hatasya bhrātuḥ
apacitim cikīrṣuḥ tvaran bahubhiḥ nārācaiḥ vivyādha
60. And that best among men, intoxicated with battle, swiftly pierced (him) with many arrows, desiring to avenge his slain brother.
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव ।
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥६१॥
61. taṁ vivyādhāśugaiḥ ṣaḍbhirdharmarājastvaranniva ,
kārmukaṁ cāsya ciccheda kṣurābhyāṁ dhvajameva ca.
61. tam vivyādha āśugaiḥ ṣaḍbhiḥ dharmarājaḥ tvaran iva
kārmukam ca asya ciccheda kṣurābhyām dhvajam eva ca
61. dharmarājaḥ tvaran iva tam ṣaḍbhiḥ āśugaiḥ vivyādha
ca asya kārmukam ca dhvajam eva kṣurābhyām ciccheda
61. Dharmarāja, as if hastening, pierced him with six swift arrows. And with two razor-edged arrows, he cut down his bow and also his banner.
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च ।
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥६२॥
62. tato'sya dīpyamānena sudṛḍhena śitena ca ,
pramukhe vartamānasya bhallenāpāharacchiraḥ.
62. tataḥ asya dīpyamānena sudṛḍhena śitena ca
pramukhe vartamānasya bhallena apāharat śiraḥ
62. tataḥ dīpyamānena sudṛḍhena śitena ca bhallena
pramukhe vartamānasya asya śiraḥ apāharat
62. Then, with a shining, very strong, and sharp spear, he severed the head of (the one) standing at the forefront.
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् ।
पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ॥६३॥
63. sakuṇḍalaṁ taddadṛśe patamānaṁ śiro rathāt ,
puṇyakṣayamiva prāpya patantaṁ svargavāsinam.
63. sakuṇḍalam tat dadṛśe patamānam śiraḥ rathāt
puṇyakṣayam iva prāpya patantam svargavāsinam
63. sakuṇḍalam tat patamānam śiraḥ rathāt dadṛśe,
puṇyakṣayam prāpya patantam svargavāsinam iva
63. That head, complete with earrings, was seen falling from the chariot, like a dweller of heaven falling after having exhausted their merit.
तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् ।
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥६४॥
64. tasyāpakṛṣṭaśīrṣaṁ taccharīraṁ patitaṁ rathāt ,
rudhireṇāvasiktāṅgaṁ dṛṣṭvā sainyamabhajyata.
64. tasya apakṛṣṭaśīrṣam tat śarīram patitam rathāt
rudhireṇa avasiktāṅgam dṛṣṭvā sainyam abhajyata
64. tasya apakṛṣṭaśīrṣam rudhireṇa avasiktāṅgam tat
śarīram rathāt patitam dṛṣṭvā sainyam abhajyata
64. Upon seeing his body, with its head severed and limbs drenched in blood, fallen from the chariot, the army broke and fled.
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे ।
हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ॥६५॥
65. vicitrakavace tasminhate madranṛpānuje ,
hāhākāraṁ vikurvāṇāḥ kuravo vipradudruvuḥ.
65. vicitrakavace tasmin hate madranṛpānuje
hāhākāram vikurvāṇāḥ kuravaḥ vipradudruvuḥ
65. tasmin vicitrakavace madranṛpānuje hate
hāhākāram vikurvāṇāḥ kuravaḥ vipradudruvuḥ
65. When that younger brother of the Madra king, adorned with wondrous armor, was slain, the Kauravas, uttering cries of distress, scattered and fled in all directions.
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः ।
वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् ॥६६॥
66. śalyānujaṁ hataṁ dṛṣṭvā tāvakāstyaktajīvitāḥ ,
vitresuḥ pāṇḍavabhayādrajodhvastāstathā bhṛśam.
66. śalyānujam hatam dṛṣṭvā tāvakāḥ tyaktajīvitāḥ
vitresuḥ pāṇḍavabhayāt rajaḥdhvastāḥ tathā bhṛśam
66. śalyānujam hatam dṛṣṭvā tāvakāḥ tyaktajīvitāḥ
rajaḥdhvastāḥ pāṇḍavabhayāt tathā bhṛśam vitresuḥ
66. Upon seeing Śalya's younger brother slain, your warriors, having given up all hope for their lives and covered in dust, trembled greatly from fear of the Pāṇḍavas.
तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ ।
शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ॥६७॥
67. tāṁstathā bhajyatastrastānkauravānbharatarṣabha ,
śinernaptā kiranbāṇairabhyavartata sātyakiḥ.
67. tān tathā bhajyataḥ trastān kauravān bharatarṣabha
śineḥ naptā kiran bāṇaiḥ abhyavartata sātyakiḥ
67. bharatarṣabha sātyakiḥ śineḥ naptā tān tathā
bhajyataḥ trastān kauravān bāṇaiḥ kiran abhyavartata
67. O best of the Bhāratas, Sātyaki, the grandson of Śini, thus attacked those routed and terrified Kauravas, showering them with arrows.
तमायान्तं महेष्वासमप्रसह्यं दुरासदम् ।
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥६८॥
68. tamāyāntaṁ maheṣvāsamaprasahyaṁ durāsadam ,
hārdikyastvarito rājanpratyagṛhṇādabhītavat.
68. tam āyāntam maheṣv-āsam aprasahyam durāsadam
hārdikyaḥ tvaritaḥ rājan prati agṛhṇāt abhītavat
68. rājan hārdikyaḥ tvaritaḥ abhītavat tam āyāntam
maheṣv-āsam aprasahyam durāsadam prati agṛhṇāt
68. O king, Hārdikya swiftly and fearlessly met him, who was approaching, wielding a mighty bow, and was irresistible and difficult to confront.
तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ ।
हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ॥६९॥
69. tau sametau mahātmānau vārṣṇeyāvaparājitau ,
hārdikyaḥ sātyakiścaiva siṁhāviva madotkaṭau.
69. tau sametau mahātmānau vārṣṇeyau aparājitau
hārdikyaḥ sātyakiḥ ca eva siṃhau iva madotkaṭau
69. tau mahātmānau aparājitau vārṣṇeyau हार्दिक्यः
सात्यकिः ca eva मदोत्कटौ सिंहौ iva समेतौ
69. Those two great-souled Vṛṣṇis (descendants of Vṛṣṇi), unconquered, Hārdikya and Sātyaki, met each other, indeed like two lions fierce with ardor.
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् ।
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥७०॥
70. iṣubhirvimalābhāsaiśchādayantau parasparam ,
arcirbhiriva sūryasya divākarasamaprabhau.
70. iṣubhiḥ vimalābhāsaiḥ chādayantau parasparam
arcibhiḥ iva sūryasya divākarasamaprabhau
70. दिवाकरसमप्रभौ परस्परम् vimalābhāsaiḥ
iṣubhiḥ सूर्यस्य arcibhiḥ iva chādayantau
70. Whose radiance was equal to the sun, those two covered each other with arrows of pure brilliance, just like the rays of the sun.
चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः ।
आकाशे समपश्याम पतंगानिव शीघ्रगान् ॥७१॥
71. cāpamārgabaloddhūtānmārgaṇānvṛṣṇisiṁhayoḥ ,
ākāśe samapaśyāma pataṁgāniva śīghragān.
71. cāpamārgabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ
ākāśe sam apaśyāma pataṅgān iva śīghragān
71. वृष्णिसिंहयोः cāpamārgabaloddhūtān śīghragān
mārgaṇān pataṅgān iva ākāśe sam apaśyāma
71. In the sky, we saw the swift-moving arrows of the two Vṛṣṇi-lions, propelled by the force of their bows' paths, like birds.
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥७२॥
72. sātyakiṁ daśabhirviddhvā hayāṁścāsya tribhiḥ śaraiḥ ,
cāpamekena ciccheda hārdikyo nataparvaṇā.
72. Sātyakim daśabhiḥ viddhvā hayān ca asya tribhiḥ
śaraiḥ cāpam ekena ciccheda Hārdikyaḥ nataparvaṇā
72. Hārdikyaḥ daśabhiḥ viddhvā Sātyakim,
ca tribhiḥ śaraiḥ asya hayān,
ekena nataparvaṇā cāpam ciccheda.
72. Hārdikya, having pierced Satyaki with ten arrows and his horses with three arrows, then cut his bow with a single straight-jointed arrow.
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुंगवः ।
अन्यदादत्त वेगेन वेगवत्तरमायुधम् ॥७३॥
73. tannikṛttaṁ dhanuḥ śreṣṭhamapāsya śinipuṁgavaḥ ,
anyadādatta vegena vegavattaramāyudham.
73. tat nikṛttam dhanuḥ śreṣṭham apāsya śinipuṅgavaḥ
anyat ādatta vegena vegavattaram āyudham
73. śinipuṅgavaḥ tat nikṛttam śreṣṭham dhanuḥ apāsya,
vegena anyat vegavattaram āyudham ādatta.
73. Having cast aside that excellent, severed bow, Satyaki (śinipuṅgava) swiftly took up another, even swifter weapon.
तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥७४॥
74. tadādāya dhanuḥ śreṣṭhaṁ variṣṭhaḥ sarvadhanvinām ,
hārdikyaṁ daśabhirbāṇaiḥ pratyavidhyatstanāntare.
74. tat ādāya dhanuḥ śreṣṭham variṣṭhaḥ sarvadhanvinām
Hārdikyam daśabhiḥ bāṇaiḥ pratyavidhyat stanāntare
74. sarvadhanvinām variṣṭhaḥ tat śreṣṭham dhanuḥ ādāya,
daśabhiḥ bāṇaiḥ Hārdikyam stanāntare pratyavidhyat.
74. Having taken up that excellent bow, the foremost of all archers (Satyaki) pierced Hārdikya in the middle of his chest with ten arrows.
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः ।
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥७५॥
75. tato rathaṁ yugeṣāṁ ca chittvā bhallaiḥ susaṁyataiḥ ,
aśvāṁstasyāvadhīttūrṇamubhau ca pārṣṇisārathī.
75. tataḥ ratham yuga īṣām ca chittvā bhallaiḥ susaṃyataiḥ
aśvān tasya avadhīt tūrṇam ubhau ca pārṣṇisārathī
75. tataḥ susaṃyataiḥ bhallaiḥ tasya ratham,
yuga,
ca īṣām chittvā,
tūrṇam aśvān ca ubhau pārṣṇisārathī avadhīt.
75. Then, with well-aimed broad-headed arrows, he cut his chariot, its yoke, and pole, and swiftly killed his horses, as well as both the charioteer and his attendant.
मद्रराजे हते राजन्विरथे कृतवर्मणि ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥७६॥
76. madrarāje hate rājanvirathe kṛtavarmaṇi ,
duryodhanabalaṁ sarvaṁ punarāsītparāṅmukham.
76. madrarāje hate rājan virathe kṛtavarmaṇi
duryodhanabalam sarvam punaḥ āsīt parāṅmukham
76. rājan madrarāje hate kṛtavarmaṇi virathe
duryodhanabalam sarvam punaḥ parāṅmukham āsīt
76. O King, when the king of the Madras was slain and Kritavarman was dismounted from his chariot, Duryodhana's entire army again turned away in retreat.
तत्परे नावबुध्यन्त सैन्येन रजसा वृते ।
बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ॥७७॥
77. tatpare nāvabudhyanta sainyena rajasā vṛte ,
balaṁ tu hatabhūyiṣṭhaṁ tattadāsītparāṅmukham.
77. tat pare na avabudhyanta sainyena rajasā vṛte
balam tu hatabhūyiṣṭham tat tadā āsīt parāṅmukham
77. sainyena rajasā vṛte tat pare na avabudhyanta tu
tat balam hatabhūyiṣṭham tadā āsīt parāṅmukham
77. Others among them did not realize, as the army was enveloped in dust. But that army, with most of its men slain, was indeed in full retreat at that time.
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् ।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥७८॥
78. tato muhūrtātte'paśyanrajo bhaumaṁ samutthitam ,
vividhaiḥ śoṇitasrāvaiḥ praśāntaṁ puruṣarṣabha.
78. tataḥ muhūrtāt te apaśyan rajaḥ bhaumam samutthitam
vividhaiḥ śoṇitasrāvaiḥ praśāntam puruṣarṣabha
78. puruṣarṣabha tataḥ muhūrtāt te bhaumam samutthitam
rajaḥ vividhaiḥ śoṇitasrāvaiḥ praśāntam apaśyan
78. O best of men, then after a moment, they saw the earthy dust that had risen, now subsided by various streams of blood.
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् ।
जवेनापततः पार्थानेकः सर्वानवारयत् ॥७९॥
79. tato duryodhano dṛṣṭvā bhagnaṁ svabalamantikāt ,
javenāpatataḥ pārthānekaḥ sarvānavārayat.
79. tataḥ duryodhanaḥ dṛṣṭvā bhagnam svabalam antikāt
javena āpatataḥ pārthān ekaḥ sarvān avārayat
79. tataḥ duryodhanaḥ antikāt bhagnam svabalam dṛṣṭvā
javena āpatataḥ sarvān pārthān ekaḥ avārayat
79. Then Duryodhana, having seen his own army shattered from close by, alone resisted all the Pārthas who were swiftly attacking.
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् ।
आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ॥८०॥
80. pāṇḍavānsarathāndṛṣṭvā dhṛṣṭadyumnaṁ ca pārṣatam ,
ānartaṁ ca durādharṣaṁ śitairbāṇairavākirat.
80. pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam
ānartaṃ ca durādharṣaṃ śitaiḥ bāṇaiḥ avākirat
80. dṛṣṭvā pāṇḍavān sarathān ca dhṛṣṭadyumnaṃ pārṣatam
ca ānartaṃ durādharṣaṃ śitaiḥ bāṇaiḥ avākirat
80. Having seen the Pāṇḍavas with their chariots, and Dhṛṣṭadyumna, the son of Pṛṣata, as well as the unassailable Anarta, he showered them with sharp arrows.
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् ।
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥८१॥
81. taṁ pare nābhyavartanta martyā mṛtyumivāgatam ,
athānyaṁ rathamāsthāya hārdikyo'pi nyavartata.
81. taṃ pare na abhyavartanta martyāḥ mṛtyum iva āgatam
atha anyaṃ ratham āsthāya hārdikyaḥ api nyavartata
81. pare taṃ na abhyavartanta iva martyāḥ āgatam mṛtyum
atha hārdikyaḥ api anyaṃ ratham āsthāya nyavartata
81. The others (his enemies) did not approach him, just as mortals would not approach imminent death. Then, Hārdikya (Kṛtavarman) also retreated, having mounted another chariot.
ततो युधिष्ठिरो राजा त्वरमाणो महारथः ।
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ।
विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ॥८२॥
82. tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ ,
caturbhirnijaghānāśvānpatribhiḥ kṛtavarmaṇaḥ ,
vivyādha gautamaṁ cāpi ṣaḍbhirbhallaiḥ sutejanaiḥ.
82. tataḥ yudhiṣṭhiraḥ rājā tvaramāṇaḥ
mahārathaḥ caturbhiḥ nijaghāna aśvān
patribhiḥ kṛtavarmaṇaḥ vivyādha gautamaṃ
ca api ṣaḍbhiḥ bhallaiḥ sutejanaiḥ
82. tataḥ rājā yudhiṣṭhiraḥ tvaramāṇaḥ
mahārathaḥ kṛtavarmaṇaḥ aśvān caturbhiḥ
patribhiḥ nijaghāna ca api gautamaṃ
ṣaḍbhiḥ sutejanaiḥ bhallaiḥ vivyādha
82. Then King Yudhiṣṭhira, the great warrior, swiftly struck down Kṛtavarman's horses with four feathered arrows. He also pierced Gautama (Kṛpācārya) with six very sharp, broad-headed arrows.
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् ।
समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥८३॥
83. aśvatthāmā tato rājñā hatāśvaṁ virathīkṛtam ,
samapovāha hārdikyaṁ svarathena yudhiṣṭhirāt.
83. aśvatthāmā tataḥ rājñā hatāśvaṃ virathīkṛtam
samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt
83. tataḥ aśvatthāmā svarathena rājñā hatāśvaṃ
virathīkṛtam hārdikyaṃ yudhiṣṭhirāt samapovāha
83. Then Aśvatthāman, using his own chariot, rescued Hārdikya (Kṛtavarman) from Yudhiṣṭhira, as Hārdikya's horses had been killed and he had been rendered chariot-less by the king.
ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥८४॥
84. tataḥ śāradvato'ṣṭābhiḥ pratyavidhyadyudhiṣṭhiram ,
vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ.
84. tataḥ śāradvataḥ aṣṭābhiḥ pratyavidhyat yudhiṣṭhiram
ca aśvān niśitaiḥ tasya aṣṭābhiḥ śilīmūkhaiḥ vivyādha
84. tataḥ śāradvataḥ aṣṭābhiḥ (śilīmūkhaiḥ) yudhiṣṭhiram pratyavidhyat.
ca niśitaiḥ aṣṭābhiḥ śilīmūkhaiḥ tasya aśvān vivyādha.
84. Then Kṛpa, the son of Śaradvata, pierced Yudhiṣṭhira with eight arrows. He also pierced Yudhiṣṭhira's horses with eight sharp arrows.
एवमेतन्महाराज युद्धशेषमवर्तत ।
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥८५॥
85. evametanmahārāja yuddhaśeṣamavartata ,
tava durmantrite rājansahaputrasya bhārata.
85. evam etat mahārāja yuddhaśeṣam avartata
tava durmantrite rājan sahaputrasya bhārata
85. mahārāja rājan bhārata,
evam etat yuddhaśeṣam tava sahaputrasya durmantrite avartata.
85. O great king (Dhṛtarāṣṭra), this remainder of the battle thus transpired due to your ill-advised plan, along with that of your sons, O Bhārata.
तस्मिन्महेष्वासवरे विशस्ते संग्राममध्ये कुरुपुंगवेन ।
पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥८६॥
86. tasminmaheṣvāsavare viśaste; saṁgrāmamadhye kurupuṁgavena ,
pārthāḥ sametāḥ paramaprahṛṣṭāḥ; śaṅkhānpradadhmurhatamīkṣya śalyam.
86. tasmin maheṣvāsavare viśaste
saṅgrāmamadhye kurupuṅgavena pārthāḥ
sametāḥ paramaprahṛṣṭāḥ
śaṅkhān pradadhmuḥ hatam īkṣya śalyam
86. kurupuṅgavena saṅgrāmamadhye tasmin maheṣvāsavare śalyam hatam īkṣya viśaste,
pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhān pradadhmuḥ.
86. When Śalya, that best of great archers, was slain in the midst of battle by Yudhiṣṭhira, the bull among the Kurus, the Pārthas (sons of Pṛthā), having seen him killed, assembled and, exceedingly joyful, blew their conch shells.
युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् ।
चक्रुश्च नानाविधवाद्यशब्दान्निनादयन्तो वसुधां समन्तात् ॥८७॥
87. yudhiṣṭhiraṁ ca praśaśaṁsurājau; purā surā vṛtravadhe yathendram ,
cakruśca nānāvidhavādyaśabdā;nninādayanto vasudhāṁ samantāt.
87. yudhiṣṭhiram ca praśaśaṃsuḥ ājau
purā surāḥ vṛtravadhe yathā indram
cakruḥ ca nānāvidhavādyaśabdān
ninādayantaḥ vasudhām samantāt
87. ca ājau surāḥ purā vṛtravadhe indram yathā,
(tathā) yudhiṣṭhiram praśaśaṃsuḥ.
ca vasudhām samantāt ninādayantaḥ nānāvidhavādyaśabdān cakruḥ.
87. And they praised Yudhiṣṭhira in battle, just as the gods formerly praised Indra for the slaying of Vṛtra. And they made various kinds of musical sounds, filling the entire earth with their resonance.