Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-96

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै ।
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥१॥
1. janamejaya uvāca ,
ko'sau nakularūpeṇa śirasā kāñcanena vai ,
prāha mānuṣavadvācametatpṛṣṭo vadasva me.
वैशंपायन उवाच ।
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् ।
श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी ॥२॥
2. vaiśaṁpāyana uvāca ,
etatpūrvaṁ na pṛṣṭo'haṁ na cāsmābhiḥ prabhāṣitam ,
śrūyatāṁ nakulo yo'sau yathā vāgasya mānuṣī.
श्राद्धं संकल्पयामास जमदग्निः पुरा किल ।
होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् ॥३॥
3. śrāddhaṁ saṁkalpayāmāsa jamadagniḥ purā kila ,
homadhenustamāgācca svayaṁ cāpi dudoha tām.
तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ ।
तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ॥४॥
4. tatkṣīraṁ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau ,
tacca krodhaḥ svarūpeṇa piṭharaṁ paryavartayat.
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते ।
इति संचिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥५॥
5. jijñāsustamṛṣiśreṣṭhaṁ kiṁ kuryādvipriye kṛte ,
iti saṁcintya durmedhā dharṣayāmāsa tatpayaḥ.
तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः ।
स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ॥६॥
6. tamājñāya muniḥ krodhaṁ naivāsya cukupe tataḥ ,
sa tu krodhastamāhedaṁ prāñjalirmūrtimānsthitaḥ.
जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः ।
लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ॥७॥
7. jito'smīti bhṛguśreṣṭha bhṛgavo hyatiroṣaṇāḥ ,
loke mithyāpravādo'yaṁ yattvayāsmi parājitaḥ.
सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि ।
बिभेमि तपसः साधो प्रसादं कुरु मे विभो ॥८॥
8. so'haṁ tvayi sthito hyadya kṣamāvati mahātmani ,
bibhemi tapasaḥ sādho prasādaṁ kuru me vibho.
जमदग्निरुवाच ।
साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः ।
न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ॥९॥
9. jamadagniruvāca ,
sākṣāddṛṣṭo'si me krodha gaccha tvaṁ vigatajvaraḥ ,
na mamāpakṛtaṁ te'dya na manyurvidyate mama.
यानुद्दिश्य तु संकल्पः पयसोऽस्य कृतो मया ।
पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् ॥१०॥
10. yānuddiśya tu saṁkalpaḥ payaso'sya kṛto mayā ,
pitaraste mahābhāgāstebhyo budhyasva gamyatām.
इत्युक्तो जातसंत्रासः स तत्रान्तरधीयत ।
पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ॥११॥
11. ityukto jātasaṁtrāsaḥ sa tatrāntaradhīyata ,
pitṝṇāmabhiṣaṅgāttu nakulatvamupāgataḥ.
स तान्प्रसादयामास शापस्यान्तो भवेदिति ।
तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ॥१२॥
12. sa tānprasādayāmāsa śāpasyānto bhavediti ,
taiścāpyukto yadā dharmaṁ kṣepsyase mokṣyase tadā.
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह ।
जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ॥१३॥
13. taiścokto yajñiyāndeśāndharmāraṇyāni caiva ha ,
jugupsanparidhāvansa yajñaṁ taṁ samupāsadat.
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः ।
मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥१४॥
14. dharmaputramathākṣipya saktuprasthena tena saḥ ,
muktaḥ śāpāttataḥ krodho dharmo hyāsīdyudhiṣṭhiraḥ.
एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः ।
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ॥१५॥
15. evametattadā vṛttaṁ tasya yajñe mahātmanaḥ ,
paśyatāṁ cāpi nastatra nakulo'ntarhitastadā.