Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-35

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा ।
प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत ॥१॥
1. vaiśaṁpāyana uvāca ,
sa tāṁ dṛṣṭvā viśālākṣīṁ rājaputrīṁ sakhīṁ sakhā ,
prahasannabravīdrājankutrāgamanamityuta.
1. vaiśaṃpāyana uvāca saḥ tām dṛṣṭvā viśālākhṣīm rājaputrīm
sakhīm sakhā prahasan abravīt rājan kutra āgamanam iti uta
1. Vaiśampāyana said: Seeing that wide-eyed princess, his friend, he (Arjuna) laughed and said, 'O King, what brings you here?'
तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् ।
प्रणयं भावयन्ती स्म सखीमध्य इदं वचः ॥२॥
2. tamabravīdrājaputrī samupetya nararṣabham ,
praṇayaṁ bhāvayantī sma sakhīmadhya idaṁ vacaḥ.
2. tam abravīt rājaputrī samupetya nararṣabham
praṇayam bhāvayantī sma sakhīmadhye idam vacaḥ
2. The princess, having approached that best of men (Arjuna), spoke these words to him, showing affection amidst her female companions.
गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे ।
तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ॥३॥
3. gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe ,
tānvijetuṁ mama bhrātā prayāsyati dhanurdharaḥ.
3. gāvaḥ rāṣṭrasya kurubhiḥ kālyante naḥ bṛhannade
tān vijetum mama bhrātā prayāsyati dhanurdharaḥ
3. O Bṛhannaḷā, the Kurus are driving away the cows of our kingdom. My brother, the archer, will set out to defeat them.
नचिरं च हतस्तस्य संग्रामे रथसारथिः ।
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ॥४॥
4. naciraṁ ca hatastasya saṁgrāme rathasārathiḥ ,
tena nāsti samaḥ sūto yo'sya sārathyamācaret.
4. naciram ca hataḥ tasya saṅgrāme rathasārathiḥ tena
na asti samaḥ sūtaḥ yaḥ asya sārathyam ācaret
4. His charioteer was killed in battle not long ago. Consequently, there is no charioteer equal to him who can perform charioteering for this prince.
तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे ।
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव ॥५॥
5. tasmai prayatamānāya sārathyarthaṁ bṛhannaḍe ,
ācacakṣe hayajñāne sairandhrī kauśalaṁ tava.
5. tasmai prayatamānāya sārathyartham bṛhannāḍe
ācacakṣe hayajñāne sairandhrī kauśalam tava
5. O Brihannalā, when (the prince) was striving for a charioteer, Sairandhrī (Draupadī) spoke of your skill in horse management.
सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे ।
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ॥६॥
6. sā sārathyaṁ mama bhrātuḥ kuru sādhu bṛhannaḍe ,
purā dūrataraṁ gāvo hriyante kurubhirhi naḥ.
6. sā sārathyam mama bhrātuḥ kuru sādhu bṛhannāḍe
purā dūrataram gāvaḥ hriyante kurubhiḥ hi naḥ
6. O Brihannalā, please perform the charioteering for my brother well. Indeed, our cows are being driven much farther away by the Kauravas.
अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि ।
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् ॥७॥
7. athaitadvacanaṁ me'dya niyuktā na kariṣyasi ,
praṇayāducyamānā tvaṁ parityakṣyāmi jīvitam.
7. atha etat vacanam me adya niyuktā na kariṣyasi
praṇayāt ucyamānā tvam parityakṣyāmi jīvitam
7. Now, if you, though commanded by me and spoken to affectionately, do not perform this task today, I will abandon my life.
एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः ।
जगाम राजपुत्रस्य सकाशममितौजसः ॥८॥
8. evamuktastu suśroṇyā tayā sakhyā paraṁtapaḥ ,
jagāma rājaputrasya sakāśamamitaujasaḥ.
8. evaṃ uktaḥ tu suśroṇyā tayā sakhyā paraṃtapaḥ
| jagāma rājaputrasya sakāśam amita ojasaḥ
8. Thus addressed by that beautiful-hipped female companion (Draupadi), the tormentor of foes (Arjuna/Bhima) went to the presence of the prince (Yudhishthira), who possessed immense vigor.
तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् ।
अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव ॥९॥
9. taṁ sā vrajantaṁ tvaritaṁ prabhinnamiva kuñjaram ,
anvagacchadviśālākṣī śiśurgajavadhūriva.
9. tam sā vrajantam tvaritam prabhinnam iva kuñjaram
| anvagacchat viśālākṣī śiśuḥ gajavadhūḥ iva
9. She, the wide-eyed one (Draupadi), followed him as he went swiftly, like a young female elephant following a rutting elephant.
दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत ।
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥१०॥
10. dūrādeva tu taṁ prekṣya rājaputro'bhyabhāṣata ,
tvayā sārathinā pārthaḥ khāṇḍave'gnimatarpayat.
10. dūrāt eva tu tam prekṣya rājaputraḥ abhyabhāṣata
| tvayā sārathinā pārthaḥ khāṇḍave agnim atarpayat
10. Indeed, having seen him from afar, the prince (Yudhishthira) addressed him: 'With you as his charioteer, Arjuna (Pārtha) satisfied the fire (Agni) in the Khāṇḍava forest.'
पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः ।
सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् ॥११॥
11. pṛthivīmajayatkṛtsnāṁ kuntīputro dhanaṁjayaḥ ,
sairandhrī tvāṁ samācaṣṭa sā hi jānāti pāṇḍavān.
11. pṛthivīm ajayat kṛtsnām kuntīputraḥ dhanaṃjayaḥ
| sairandhrī tvām samācaṣṭa sā hi jānāti pāṇḍavān
11. The son of Kuntī, Dhanañjaya (Arjuna), conquered the entire earth. Sairandhrī (Draupadi) has spoken about you; indeed, she knows the Pāṇḍavas.
संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे ।
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ॥१२॥
12. saṁyaccha māmakānaśvāṁstathaiva tvaṁ bṛhannaḍe ,
kurubhiryotsyamānasya godhanāni parīpsataḥ.
12. saṃyaccha māmakān aśvān tathā eva tvaṃ bṛhannade
| kurubhiḥ yotsyamānasya godhanāni parīpsataḥ
12. O Bṛhannadā, you must control my horses in the same manner, as I am about to fight the Kurus and desire to recover the cattle.
अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा ।
त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः ॥१३॥
13. arjunasya kilāsīstvaṁ sārathirdayitaḥ purā ,
tvayājayatsahāyena pṛthivīṁ pāṇḍavarṣabhaḥ.
13. arjunasya kila āsīḥ tvaṃ sārathiḥ dayitaḥ purā
| tvayā ajayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ
13. Indeed, it is said that you were formerly Arjuna's beloved charioteer. With your assistance, the foremost of the Pāṇḍavas conquered the earth.
एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा ।
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि ॥१४॥
14. evamuktā pratyuvāca rājaputraṁ bṛhannaḍā ,
kā śaktirmama sārathyaṁ kartuṁ saṁgrāmamūrdhani.
14. evam uktā pratyuvāca rājaputraṃ bṛhannadā | kā
śaktiḥ mama sārathyaṃ kartuṃ saṃgrāmamūrdhani
14. Having been addressed in this manner, Bṛhannadā replied to the prince, 'What ability do I possess to perform charioteering at the forefront of battle?'
गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् ।
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि ॥१५॥
15. gītaṁ vā yadi vā nṛttaṁ vāditraṁ vā pṛthagvidham ,
tatkariṣyāmi bhadraṁ te sārathyaṁ tu kuto mayi.
15. gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham
| tat kariṣyāmi bhadraṃ te sārathyaṃ tu kutaḥ mayi
15. Singing, or dancing, or instrumental music of various kinds - that I will do. May it be well with you! But how can charioteering be found in me?
उत्तर उवाच ।
बृहन्नडे गायनो वा नर्तनो वा पुनर्भव ।
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ॥१६॥
16. uttara uvāca ,
bṛhannaḍe gāyano vā nartano vā punarbhava ,
kṣipraṁ me rathamāsthāya nigṛhṇīṣva hayottamān.
16. uttaraḥ uvāca | bṛhannade gāyanaḥ vā nartanaḥ vā punaḥ
bhava | kṣipram me ratham āsthāya nigṛhṇīṣva hayottaman
16. Uttara said: "Bṛhannadā, whether you are a singer or a dancer, become a charioteer again! Quickly mount my chariot and rein in the best horses."
वैशंपायन उवाच ।
स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु ।
उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम ॥१७॥
17. vaiśaṁpāyana uvāca ,
sa tatra narmasaṁyuktamakarotpāṇḍavo bahu ,
uttarāyāḥ pramukhataḥ sarvaṁ jānannariṁdama.
17. vaiśaṃpāyanaḥ uvāca | sa tatra narmasaṃyuktam akarot
pāṇḍavaḥ bahu | uttarāyāḥ pramukhataḥ sarvam jānann arimdam
17. Vaiśampāyana said: "There, the son of Pāṇḍu, Arjuna, knowing everything and facing Uttara, performed many playful (narmasaṃyukta) actions."
ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत ।
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः ॥१८॥
18. ūrdhvamutkṣipya kavacaṁ śarīre pratyamuñcata ,
kumāryastatra taṁ dṛṣṭvā prāhasanpṛthulocanāḥ.
18. ūrdhvam utkṣipya kavacam śarīre pratyamuñcata |
kumāryaḥ tatra tam dṛṣṭvā prāhasan pṛthulocanāḥ
18. Having thrown his armor upwards, he put it on his body. Seeing him there, the wide-eyed maidens laughed aloud.
स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः ।
कवचेन महार्हेण समनह्यद्बृहन्नडाम् ॥१९॥
19. sa tu dṛṣṭvā vimuhyantaṁ svayamevottarastataḥ ,
kavacena mahārheṇa samanahyadbṛhannaḍām.
19. sa tu dṛṣṭvā vimuhyantam svayam eva uttaraḥ
tataḥ | kavacena mahārheṇa samanahyat bṛhannadām
19. But Uttara himself, seeing him (Bṛhannadā) becoming bewildered, then fastened Bṛhannadā with a very valuable armor.
स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् ।
ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ॥२०॥
20. sa bibhratkavacaṁ cāgryaṁ svayamapyaṁśumatprabham ,
dhvajaṁ ca siṁhamucchritya sārathye samakalpayat.
20. saḥ bibhrat kavacam ca agryam svayam api aṃśumatprabham
dhvajam ca siṃham ucchritya sārathye samakalpayat
20. He, wearing the excellent armor that shone like the sun, and having hoisted a lion banner, prepared himself for charioteering.
धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् ।
आदाय प्रययौ वीरः स बृहन्नडसारथिः ॥२१॥
21. dhanūṁṣi ca mahārhāṇi bāṇāṁśca rucirānbahūn ,
ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ.
21. dhanūṃṣi ca mahārhāṇi bāṇān ca rucirān bahūn
ādāya prayayau vīraḥ saḥ bṛhannaḍasārathiḥ
21. That hero, whose charioteer was Brihannala, taking many valuable bows and beautiful arrows, went forth.
अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा ।
बृहन्नडे आनयेथा वासांसि रुचिराणि नः ॥२२॥
22. athottarā ca kanyāśca sakhyastāmabruvaṁstadā ,
bṛhannaḍe ānayethā vāsāṁsi rucirāṇi naḥ.
22. atha uttarā ca kanyāḥ ca sakhyaḥ tām abruvan
tadā bṛhannaḍe ānayetha vāsāṃsi rucirāṇi naḥ
22. Then Uttara and her female friends said to her (Brihannala), "O Brihannala, please bring beautiful clothes for us."
पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च ।
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥२३॥
23. pāñcālikārthaṁ sūkṣmāṇi citrāṇi vividhāni ca ,
vijitya saṁgrāmagatānbhīṣmadroṇamukhānkurūn.
23. pāñcālikārtham sūkṣmāṇi citrāṇi vividhāni ca
vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn
23. ...fine, colorful, and diverse clothes for our dolls, after you have defeated the Kurus led by Bhishma and Drona, who have gone to battle.
अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः ।
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः ॥२४॥
24. atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ ,
pratyuvāca hasanpārtho meghadundubhiniḥsvanaḥ.
24. atha tāḥ bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ
pratyuvāca hasan pārthaḥ meghadundubhiniḥsvanaḥ
24. Then Pārtha, the son of Pāṇḍu, whose voice resonated like a thunder-drum, laughed and replied to those maidens who were speaking together.
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् ।
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च ॥२५॥
25. yadyuttaro'yaṁ saṁgrāme vijeṣyati mahārathān ,
athāhariṣye vāsāṁsi divyāni rucirāṇi ca.
25. yadi uttaraḥ ayam saṅgrāme vijeṣyati mahārathān
atha āhariṣye vāsāṃsi divyāni rucirāṇi ca
25. If this Uttara conquers the great charioteers in battle, then I will procure splendid and beautiful garments.
एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् ।
कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः ॥२६॥
26. evamuktvā tu bībhatsustataḥ prācodayaddhayān ,
kurūnabhimukhāñśūro nānādhvajapatākinaḥ.
26. evam uktvā tu bībhatsuḥ tataḥ prācodayat hayān
kurūn abhimukhān śūraḥ nānādhvajapatākinaḥ
26. Having thus spoken, the hero Bībhatsu, adorned with various banners and flags, then urged his horses forward, towards the Kurus who were facing them.