Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-49

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ॥१॥
1. janamejaya uvāca ,
astrahetorgate pārthe śakralokaṁ mahātmani ,
yudhiṣṭhiraprabhṛtayaḥ kimakurvanta pāṇḍavāḥ.
1. janamejayaḥ uvāca astrahetoḥ gate pārthe śakralokam
mahātmani yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ
1. Janamejaya said, "When the great-souled (mahātman) Arjuna (Pārtha) had gone to Indra's realm for weapons, what then did the other Pandavas, led by Yudhishthira, do?"
वैशंपायन उवाच ।
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ॥२॥
2. vaiśaṁpāyana uvāca ,
astrahetorgate pārthe śakralokaṁ mahātmani ,
nyavasankṛṣṇayā sārdhaṁ kāmyake puruṣarṣabhāḥ.
2. vaiśampāyanaḥ uvāca | astrahetauḥ gate pārthe śakralokaṃ
mahātmani | nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ
2. Vaiśampāyana said: While the great-souled Pārtha (Arjuna) had gone to Indra's realm (Śakraloka) to obtain divine weapons, the best among men (the other Pāṇḍavas) resided in Kāmyaka forest along with Kṛṣṇā (Draupadī).
ततः कदाचिदेकान्ते विविक्त इव शाद्वले ।
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ।
धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ॥३॥
3. tataḥ kadācidekānte vivikta iva śādvale ,
duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā ,
dhanaṁjayaṁ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ.
3. tataḥ kadācid ekānte viviktaḥ iva
śādvale | duḥkhārtāḥ bharataśreṣṭhāḥ
niṣeduḥ saha kṛṣṇayā | dhanañjayaṃ
śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ
3. Then, one day, in a secluded spot, like a quiet green pasture, the best among the Bhāratas (Pāṇḍavas), tormented by grief, sat down with Kṛṣṇā (Draupadī). They were extremely distressed, lamenting Dhananjaya (Arjuna) with tearful voices.
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे ।
धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः ॥४॥
4. tadviyogāddhi tānsarvāñśokaḥ samabhipupluve ,
dhanaṁjayaviyogācca rājyanāśācca duḥkhitāḥ.
4. tadviyogāt hi tān sarvān śokaḥ samabhipupluve
| dhanañjayaviyogāt ca rājyanāśāt ca duḥkhitāḥ
4. Indeed, due to his separation, sorrow completely overwhelmed all of them. They were distressed both by the separation from Dhananjaya (Arjuna) and by the loss of their kingdom.
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ।
निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः ।
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥५॥
5. atha bhīmo mahābāhuryudhiṣṭhiramabhāṣata ,
nideśātte mahārāja gato'sau puruṣarṣabhaḥ ,
arjunaḥ pāṇḍuputrāṇāṁ yasminprāṇāḥ pratiṣṭhitāḥ.
5. atha bhīmaḥ mahābāhuḥ yudhiṣṭhiram
abhāṣata | nideśāt te mahārāja gataḥ
asau puruṣarṣabhaḥ | arjunaḥ
pāṇḍuputrāṇām yasmin prāṇāḥ pratiṣṭhitāḥ
5. Then the mighty-armed Bhīma addressed Yudhiṣṭhira: "O great king, at your command, that best among men, Arjuna - in whom the very life-breaths (prāṇas) of the sons of Pāṇḍu are established - has departed."
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् ।
सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ॥६॥
6. yasminvinaṣṭe pāñcālāḥ saha putraistathā vayam ,
sātyakirvāsudevaśca vinaśyeyurasaṁśayam.
6. yasmin vinaṣṭe pāñcālāḥ saha putraiḥ tathā
vayam sātyakiḥ vāsudevaḥ ca vinaśyeyuḥ asaṃśayam
6. If he (Arjuna) perishes, then without doubt, the Pañcālas along with their sons, and we, Sātyaki, and Vāsudeva (Krishna) would also perish.
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् ।
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥७॥
7. yo'sau gacchati tejasvī bahūnkleśānacintayan ,
bhavanniyogādbībhatsustato duḥkhataraṁ nu kim.
7. yaḥ asau gacchati tejasvī bahūn kleśān acintayan
bhavat niyogāt bībhatsuḥ tataḥ duḥkhataram nu kim
7. What could be more sorrowful than this, that the glorious (Arjuna), called Bibhatsu, goes by your command, not considering many troubles?
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥८॥
8. yasya bāhū samāśritya vayaṁ sarve mahātmanaḥ ,
manyāmahe jitānājau parānprāptāṁ ca medinīm.
8. yasya bāhū sam āśritya vayam sarve mahātmanaḥ
manyāmahe jitān ājau parān prāptām ca medinīm
8. All of us believe that, relying on the arms of that great-souled (Arjuna), we have conquered our enemies in battle and obtained the earth.
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः ।
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥९॥
9. yasya prabhāvānna mayā sabhāmadhye dhanuṣmataḥ ,
nītā lokamamuṁ sarve dhārtarāṣṭrāḥ sasaubalāḥ.
9. yasya prabhāvāt na mayā sabhāmadhye dhanuṣmataḥ
nītā lokam amum sarve dhārtarāṣṭrāḥ sasaubalāḥ
9. Because of the power of that wielder of the bow (Arjuna), the act of leading all the Dhārtarāṣṭras, along with Śakuni, to the other world (death) in the assembly was not done by me.
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः ।
सहामहे भवन्मूलं वासुदेवेन पालिताः ॥१०॥
10. te vayaṁ bāhubalinaḥ krodhamutthitamātmanaḥ ,
sahāmahe bhavanmūlaṁ vāsudevena pālitāḥ.
10. te vayam bāhubalinaḥ krodham utthitam ātmanaḥ
sahāmahe bhavanmūlam vāsudevena pālitāḥ
10. Protected by Vasudeva (Kṛṣṇa) and mighty in our arms, we endure the anger that has arisen within us, which is rooted in you.
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् ।
स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् ॥११॥
11. vayaṁ hi saha kṛṣṇena hatvā karṇamukhānparān ,
svabāhuvijitāṁ kṛtsnāṁ praśāsema vasuṁdharām.
11. vayam hi saha kṛṣṇena hatvā karṇamukhān parān
svabāhuvijitām kṛtsnām praśāsema vasundharām
11. Indeed, with Kṛṣṇa, having vanquished our enemies, chief among whom is Karṇa, we would rule the entire earth, which has been conquered by our own arms.
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः ।
अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ॥१२॥
12. bhavato dyūtadoṣeṇa sarve vayamupaplutāḥ ,
ahīnapauruṣā rājanbalibhirbalavattamāḥ.
12. bhavataḥ dyūtadoṣeṇa sarve vayam upaplutāḥ
ahīnapauruṣāḥ rājan balibhiḥ balavattamaḥ
12. O King, all of us, whose valor is unimpaired and who are the most powerful among the strong, have been afflicted by the fault of your dice-game.
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि ।
न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ।
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ॥१३॥
13. kṣātraṁ dharmaṁ mahārāja samavekṣitumarhasi ,
na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ ,
rājyameva paraṁ dharmaṁ kṣatriyasya vidurbudhāḥ.
13. kṣātram dharmam mahārāja samavekṣitum
arhasi na hi dharmaḥ mahārāja
kṣatriyasya vanāśrayaḥ rājyam eva param
dharmam kṣatriyasya viduḥ budhāḥ
13. O great king, you ought to consider the kingly duty (dharma) of a kṣatriya. For, O great king, resorting to the forest is certainly not the duty (dharma) of a kṣatriya. The wise indeed know that kingship is the supreme duty (dharma) for a kṣatriya.
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः ।
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ॥१४॥
14. sa kṣatradharmavidrājanmā dharmyānnīnaśaḥ pathaḥ ,
prāgdvādaśa samā rājandhārtarāṣṭrānnihanmahi.
14. saḥ kṣatradharmavit rājan mā dharmyāt nīnaśaḥ pathaḥ
prāk dvādaśa samāḥ rājan dhārtarāṣṭrān nihanmahi
14. O King, he, being an expert in the natural law (dharma) of a warrior, should not deviate from the righteous (dharma) path. O King, before twelve years pass, we will surely destroy the sons of Dhṛtarāṣṭra.
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ।
व्यूढानीकान्महाराज जवेनैव महाहवे ।
धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ॥१५॥
15. nivartya ca vanātpārthamānāyya ca janārdanam ,
vyūḍhānīkānmahārāja javenaiva mahāhave ,
dhārtarāṣṭrānamuṁ lokaṁ gamayāmi viśāṁ pate.
15. nivartya ca vanāt pārtham ānāyya
ca janārdanam vyūḍhānīkān mahārāja
javena eva mahāhave dhārtarāṣṭrān
amum lokam gamayāmi viśām pate
15. And O Great King, having brought Pārtha back from the forest and having summoned Janārdana (Kṛṣṇa), I will swiftly send the sons of Dhṛtarāṣṭra, who have arrayed their armies, to the other world in a great battle, O Lord of the people.
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् ।
दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ॥१६॥
16. sarvānahaṁ haniṣyāmi dhārtarāṣṭrānsasaubalān ,
duryodhanaṁ ca karṇaṁ ca yo vānyaḥ pratiyotsyate.
16. sarvān aham haniṣyāmi dhārtarāṣṭrān sasaubalān
duryodhanam ca karṇam ca yaḥ vā anyaḥ pratiyotsyate
16. I will kill all the sons of Dhṛtarāṣṭra along with Saubala's son (Śakuni), as well as Duryodhana and Karṇa, and whoever else fights against us.
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः ।
एवं कृते न ते दोषो भविष्यति विशां पते ॥१७॥
17. mayā praśamite paścāttvameṣyasi vanātpunaḥ ,
evaṁ kṛte na te doṣo bhaviṣyati viśāṁ pate.
17. mayā praśamite paścāt tvam eṣyasi vanāt punaḥ
evam kṛte na te doṣaḥ bhaviṣyati viśām pate
17. Once I have pacified them, you will return from the forest again. O Lord of the people, when this is done, no fault will attach to you.
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम ।
अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ॥१८॥
18. yajñaiśca vividhaistāta kṛtaṁ pāpamariṁdama ,
avadhūya mahārāja gacchema svargamuttamam.
18. yajñaiḥ ca vividhaiḥ tāta kṛtam pāpam arimdama
avadhūya mahārāja gacchema svargam uttamam
18. O dear one, O subduer of foes, O great king, having cast off the sin that was committed through various sacred rituals (yajña), we may attain the supreme heaven.
एवमेतद्भवेद्राजन्यदि राजा न बालिशः ।
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥१९॥
19. evametadbhavedrājanyadi rājā na bāliśaḥ ,
asmākaṁ dīrghasūtraḥ syādbhavāndharmaparāyaṇaḥ.
19. evam etat bhavet rājan yadi rājā na bāliśaḥ
asmākam dīrghasūtraḥ syāt bhavān dharmaparāyaṇaḥ
19. O King, this would indeed happen if a ruler is not foolish. But you, dedicated to righteousness (dharma), would be slow to act as far as we are concerned.
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः ।
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ॥२०॥
20. nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ ,
na hi naikṛtikaṁ hatvā nikṛtyā pāpamucyate.
20. nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ
na hi naikṛtikam hatvā nikṛtyā pāpam ucyate
20. It is a firm decision that a deceitful person, skilled in trickery, should be slain by deceit. Indeed, by killing such a deceitful individual with deceit, no sin (pāpa) is incurred.
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ।
अहोरात्रं महाराज तुल्यं संवत्सरेण हि ॥२१॥
21. tathā bhārata dharmeṣu dharmajñairiha dṛśyate ,
ahorātraṁ mahārāja tulyaṁ saṁvatsareṇa hi.
21. tathā bhārata dharmeṣu dharmajñaiḥ iha dṛśyate
ahorātram mahārāja tulyam saṃvatsareṇa hi
21. Thus, O descendant of Bharata, it is seen here by those who know righteousness (dharma), in matters of natural law (dharma), O great king, that a day and night is indeed equivalent to a year.
तथैव वेदवचनं श्रूयते नित्यदा विभो ।
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥२२॥
22. tathaiva vedavacanaṁ śrūyate nityadā vibho ,
saṁvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ.
22. tathā eva veda-vacanam śrūyate nityadā vibho
saṃvatsaraḥ mahārāja pūrṇaḥ bhavati kṛcchra-taḥ
22. O powerful one, it is likewise constantly heard in the Vedic scripture (veda-vacana): 'O great king, a full year is accomplished with difficulty.'
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत ।
त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ॥२३॥
23. yadi vedāḥ pramāṇaṁ te divasādūrdhvamacyuta ,
trayodaśa samāḥ kālo jñāyatāṁ pariniṣṭhitaḥ.
23. yadi vedāḥ pramāṇam te divasāt ūrdhvam acyuta
trayodaśa samāḥ kālaḥ jñāyatām pariniṣṭhitaḥ
23. O imperishable one (Acyuta), if the Vedas are your authority, then let the period of thirteen years, counting from beyond a [single] day, be considered firmly established.
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम ।
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥२४॥
24. kālo duryodhanaṁ hantuṁ sānubandhamariṁdama ,
ekāgrāṁ pṛthivīṁ sarvāṁ purā rājankaroti saḥ.
24. kālaḥ duryodhanam hantum sa-anubandham arimdama
ekāgrām pṛthivīm sarvām purā rājan karoti saḥ
24. O vanquisher of foes (arimdama), this is the opportune time to slay Duryodhana along with his associates. Soon, O king, he will make the entire earth unified.
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः ।
उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् ॥२५॥
25. evaṁ bruvāṇaṁ bhīmaṁ tu dharmarājo yudhiṣṭhiraḥ ,
uvāca sāntvayanrājā mūrdhnyupāghrāya pāṇḍavam.
25. evam bruvāṇam bhīmam tu dharma-rājaḥ yudhiṣṭhiraḥ
uvāca sāntvayan rājā mūrdhni upāghrāya pāṇḍavam
25. But King Yudhiṣṭhira, the king of righteousness (dharma-rāja), having kissed the Pāṇḍava's (Bhīma's) head, spoke, comforting Bhīma who was speaking thus.
असंशयं महाबाहो हनिष्यसि सुयोधनम् ।
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥२६॥
26. asaṁśayaṁ mahābāho haniṣyasi suyodhanam ,
varṣāttrayodaśādūrdhvaṁ saha gāṇḍīvadhanvanā.
26. asaṃśayam mahābāho haniṣyasi suyodhanam varṣāt
trayodaśāt ūrdhvam saha gāṇḍīvadhanvanā
26. O mighty-armed one, undoubtedly you will kill Suyodhana after thirteen years, together with Arjuna, who wields the Gāṇḍīva bow.
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो ।
अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥२७॥
27. yacca mā bhāṣase pārtha prāptaḥ kāla iti prabho ,
anṛtaṁ notsahe vaktuṁ na hyetanmayi vidyate.
27. yat ca mā bhāṣase pārtha prāptaḥ kālaḥ iti prabho
anṛtam na utsahe vaktum na hi etat mayi vidyate
27. And regarding what you say to me, O Pārtha, 'The time has arrived,' O Lord, I am unable to speak an untruth, for indeed, falsehood is not found in me.
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् ।
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥२८॥
28. antareṇāpi kaunteya nikṛtiṁ pāpaniścayam ,
hantā tvamasi durdharṣa sānubandhaṁ suyodhanam.
28. antareṇa api kaunteya nikṛtim pāpaniścayam
hantā tvam asi durdharṣa sānubandham suyodhanam
28. O Kaunteya, O unconquerable one, even without resorting to treachery, you are the one who will slay the evil-minded Suyodhana and all his kinsmen.
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे ।
आजगाम महाभागो बृहदश्वो महानृषिः ॥२९॥
29. evaṁ bruvati bhīmaṁ tu dharmarāje yudhiṣṭhire ,
ājagāma mahābhāgo bṛhadaśvo mahānṛṣiḥ.
29. evam bruvati bhīmam tu dharmarāje yudhiṣṭhire
ājagāma mahābhāgaḥ bṛhadaśvaḥ mahānṛṣiḥ
29. While Yudhiṣṭhira, the king of righteousness (dharma), was speaking thus to Bhīma, the glorious great sage Bṛhadaśva arrived.
तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् ।
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥३०॥
30. tamabhiprekṣya dharmātmā saṁprāptaṁ dharmacāriṇam ,
śāstravanmadhuparkeṇa pūjayāmāsa dharmarāṭ.
30. tam abhiprekṣya dharmātmā saṃprāptam dharmacāriṇam
śāstravat madhuparkeṇa pūjayāmāsa dharmarāṭ
30. The King of Righteousness (dharmarāṭ), whose intrinsic nature (dharma) was righteousness, observing the arrival of the righteous one (dharmacāriṇam), honored him with a madhuparka offering as prescribed by the scriptures.
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः ।
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥३१॥
31. āśvastaṁ cainamāsīnamupāsīno yudhiṣṭhiraḥ ,
abhiprekṣya mahābāhuḥ kṛpaṇaṁ bahvabhāṣata.
31. āśvastam ca enam āsīnam upāsīnaḥ yudhiṣṭhiraḥ
abhiprekṣya mahābāhuḥ kṛpaṇam bahu abhāṣata
31. And Yudhiṣṭhira, the mighty-armed one (mahābāhuḥ), sitting near him (Kṛṣṇa) who was now comfortable and seated, looked at him and spoke many words in a pitiable tone.
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् ।
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥३२॥
32. akṣadyūtena bhagavandhanaṁ rājyaṁ ca me hṛtam ,
āhūya nikṛtiprajñaiḥ kitavairakṣakovidaiḥ.
32. akṣadyūtena bhagavan dhanam rājyam ca me hṛtam
āhūya nikṛtiprajñaiḥ kitavaiḥ akṣakovīdaiḥ
32. O revered one (bhagavan), my wealth and kingdom were seized through the dice game, after I was invited by cunning gamblers who were skilled experts in playing with dice.
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः ।
भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी ॥३३॥
33. anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ ,
bhāryā ca me sabhāṁ nītā prāṇebhyo'pi garīyasī.
33. anakṣajñasya hi sataḥ nikṛtyā pāpaniścayaiḥ
bhāryā ca me sabhām nītā prāṇebhyaḥ api garīyasī
33. Indeed, while I was unskilled in dice, my wife, who is dearer to me even than my life, was also brought to the assembly through the treachery of those with wicked intentions.
अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ।
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥३४॥
34. asti rājā mayā kaścidalpabhāgyataro bhuvi ,
bhavatā dṛṣṭapūrvo vā śrutapūrvo'pi vā bhavet ,
na matto duḥkhitataraḥ pumānastīti me matiḥ.
34. asti rājā mayā kaścit alpa-bhāgyataraḥ
bhuvi bhavatā dṛṣṭapūrvaḥ vā
śrutapūrvaḥ api vā bhavet na mattaḥ
duḥkhitataraḥ pumān asti iti me matiḥ
34. Is there any king on earth more unfortunate than me? Has such a one been seen or even heard of by you? It is my opinion that no man is more miserable than me.
बृहदश्व उवाच ।
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् ।
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥३५॥
35. bṛhadaśva uvāca ,
yadbravīṣi mahārāja na matto vidyate kvacit ,
alpabhāgyataraḥ kaścitpumānastīti pāṇḍava.
35. bṛhadaśvaḥ uvāca yat bravīṣi mahārāja na mattaḥ vidyate
kvacit alpa-bhāgyataraḥ kaścit pumān asti iti pāṇḍava
35. Bṛhadaśva said: "O great king (mahārāja), O Pāṇḍava, you claim that there is no man anywhere more unfortunate (alpa-bhāgyatara) than yourself."
अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ ।
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥३६॥
36. atra te kathayiṣyāmi yadi śuśrūṣase'nagha ,
yastvatto duḥkhitataro rājāsītpṛthivīpate.
36. atra te kathayiṣyāmi yadi śuśrūṣase anagha yaḥ
tvattaḥ duḥkhitataraḥ rājā āsīt pṛthivīpate
36. O sinless one (anagha), if you wish to hear (śuśrūṣase), I will tell you now about a king, O lord of the earth (pṛthivīpate), who was even more miserable than you.
वैशंपायन उवाच ।
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति ।
इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥३७॥
37. vaiśaṁpāyana uvāca ,
athainamabravīdrājā bravītu bhagavāniti ,
imāmavasthāṁ saṁprāptaṁ śrotumicchāmi pārthivam.
37. vaiśaṃpāyanaḥ uvāca atha enam abravīt rājā bravītu bhagavān
iti imām avasthām samprāptam śrotum icchāmi pārthivam
37. Vaiśaṃpāyana said: Then the king spoke to him, saying, "Let the venerable one (bhagavān) speak. I wish to hear about that king (pārthiva) who has attained such a condition."
बृहदश्व उवाच ।
शृणु राजन्नवहितः सह भ्रातृभिरच्युत ।
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥३८॥
38. bṛhadaśva uvāca ,
śṛṇu rājannavahitaḥ saha bhrātṛbhiracyuta ,
yastvatto duḥkhitataro rājāsītpṛthivīpate.
38. bṛhadaśva uvāca śṛṇu rājan avahitaḥ saha bhrātṛbhiḥ
acyuta yaḥ tvattaḥ duḥkhitataraḥ rājā āsīt pṛthivīpate
38. Bṛhadaśva said: "O King, O Acyuta, listen attentively with your brothers. There was a king, O lord of the earth, who was even more distressed than you."
निषधेषु महीपालो वीरसेन इति स्म ह ।
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ॥३९॥
39. niṣadheṣu mahīpālo vīrasena iti sma ha ,
tasya putro'bhavannāmnā nalo dharmārthadarśivān.
39. niṣadheṣu mahīpālaḥ vīrasena iti sma ha tasya
putraḥ abhavat nāmnā nalaḥ dharma-artha-darśivān
39. In Niṣadha, there was a king named Vīrasena. His son, by name Nala, was one who perceived righteousness (dharma) and purpose (artha).
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् ।
वनवासमदुःखार्हो भार्यया न्यवसत्सह ॥४०॥
40. sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam ,
vanavāsamaduḥkhārho bhāryayā nyavasatsaha.
40. saḥ nikṛtyā jitaḥ rājā puṣkareṇa iti naḥ śrutam
vanavāsam aduḥkhārhaḥ bhāryayā nyavasat saha
40. It is heard by us that this king, though undeserving of distress, was defeated by Puṣkara through deceit and dwelt in the forest with his wife.
न तस्याश्वो न च रथो न भ्राता न च बान्धवाः ।
वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ॥४१॥
41. na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ ,
vane nivasato rājañśiṣyante sma kadācana.
41. na tasya aśvaḥ na ca rathaḥ na bhrātā na ca
bāndhavāḥ vane nivasataḥ rājan śiṣyante sma kadācana
41. While he resided in the forest, O King, neither a horse, nor a chariot, nor a brother, nor any relatives ever remained for him.
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः ।
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥४२॥
42. bhavānhi saṁvṛto vīrairbhrātṛbhirdevasaṁmitaiḥ ,
brahmakalpairdvijāgryaiśca tasmānnārhasi śocitum.
42. bhavān hi saṃvṛtaḥ vīraiḥ bhrātṛbhiḥ devasaṃmitaiḥ
brahmakalpaiḥ dvijāgryaiḥ ca tasmāt na arhasi śocitum
42. You are indeed surrounded by heroic brothers who are equal to gods, and by excellent Brahmins (dvija) who are like Brahmā himself. Therefore, you should not grieve.
युधिष्ठिर उवाच ।
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः ।
चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ॥४३॥
43. yudhiṣṭhira uvāca ,
vistareṇāhamicchāmi nalasya sumahātmanaḥ ,
caritaṁ vadatāṁ śreṣṭha tanmamākhyātumarhasi.
43. yudhiṣṭhiraḥ uvāca vistareṇa aham icchāmi nalasya
sumahātmanaḥ caritam vadatām śreṣṭha tat mama ākhyātum arhasi
43. Yudhiṣṭhira said: 'O best of speakers, I wish to hear in detail the story of the very noble-minded Nala. Therefore, you should narrate that to me.'