महाभारतः
mahābhārataḥ
-
book-14, chapter-30
पितर ऊचुः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥१॥
1. pitara ūcuḥ ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
śrutvā ca tattathā kāryaṁ bhavatā dvijasattama.
atrāpyudāharantīmamitihāsaṁ purātanam ,
śrutvā ca tattathā kāryaṁ bhavatā dvijasattama.
1.
pitaraḥ ūcuḥ atra api udāharanti imam itihāsam purātanam
śrutvā ca tat tathā kāryam bhavatā dvijasattama
śrutvā ca tat tathā kāryam bhavatā dvijasattama
1.
The ancestors said: 'Here, they also cite this ancient narrative (itihāsa). And having heard that, O best among brahmins (dvija), it should be done by you accordingly.'
अलर्को नाम राजर्षिरभवत्सुमहातपाः ।
धर्मज्ञः सत्यसंधश्च महात्मा सुमहाव्रतः ॥२॥
धर्मज्ञः सत्यसंधश्च महात्मा सुमहाव्रतः ॥२॥
2. alarko nāma rājarṣirabhavatsumahātapāḥ ,
dharmajñaḥ satyasaṁdhaśca mahātmā sumahāvrataḥ.
dharmajñaḥ satyasaṁdhaśca mahātmā sumahāvrataḥ.
2.
alarkaḥ nāma rājarṣiḥ abhavat sumahātapāḥ
dharma-jñaḥ satya-sandhaḥ ca mahātmā sumahāvrataḥ
dharma-jñaḥ satya-sandhaḥ ca mahātmā sumahāvrataḥ
2.
alarkaḥ nāma rājarṣiḥ sumahātapāḥ dharma-jñaḥ
satya-sandhaḥ mahātmā sumahāvrataḥ ca abhavat
satya-sandhaḥ mahātmā sumahāvrataḥ ca abhavat
2.
There was a royal sage named Alarka, who possessed great asceticism, was knowledgeable in natural law (dharma), truthful to his commitments, a great soul, and of very great vows.
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् ।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥३॥
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥३॥
3. sa sāgarāntāṁ dhanuṣā vinirjitya mahīmimām ,
kṛtvā suduṣkaraṁ karma manaḥ sūkṣme samādadhe.
kṛtvā suduṣkaraṁ karma manaḥ sūkṣme samādadhe.
3.
saḥ sāgarāntām dhanuṣā vinirjitya mahīm imām
kṛtvā suduṣkaram karma manaḥ sūkṣme samādhadhe
kṛtvā suduṣkaram karma manaḥ sūkṣme samādhadhe
3.
saḥ dhanuṣā sāgarāntām imām mahīm vinirjitya
suduṣkaram karma kṛtvā sūkṣme manaḥ samādhadhe
suduṣkaram karma kṛtvā sūkṣme manaḥ samādhadhe
3.
Having completely conquered this earth, extending to the oceans, with his bow, and having performed a very difficult action (karma), he then focused his mind on the subtle.
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह ।
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥४॥
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥४॥
4. sthitasya vṛkṣamūle'tha tasya cintā babhūva ha ,
utsṛjya sumahadrājyaṁ sūkṣmaṁ prati mahāmate.
utsṛjya sumahadrājyaṁ sūkṣmaṁ prati mahāmate.
4.
sthitasya vṛkṣa-mūle atha tasya cintā babhūva ha
utsṛjya sumahat rājyam sūkṣmam prati mahāmate
utsṛjya sumahat rājyam sūkṣmam prati mahāmate
4.
atha vṛkṣa-mūle sthitasya tasya mahāmateḥ cintā babhūva ha
(iti yat) sumahat rājyam utsṛjya sūkṣmam prati (mama manaḥ)
(iti yat) sumahat rājyam utsṛjya sūkṣmam prati (mama manaḥ)
4.
Then, as that great-minded one was situated at the foot of a tree, a thought indeed arose in him: 'Having abandoned a very great kingdom, [my focus is now] on the subtle.'
अलर्क उवाच ।
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥५॥
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥५॥
5. alarka uvāca ,
manaso me balaṁ jātaṁ mano jitvā dhruvo jayaḥ ,
anyatra bāṇānasyāmi śatrubhiḥ parivāritaḥ.
manaso me balaṁ jātaṁ mano jitvā dhruvo jayaḥ ,
anyatra bāṇānasyāmi śatrubhiḥ parivāritaḥ.
5.
alarkaḥ uvāca manasaḥ me balam jātam manaḥ jitvā
dhruvaḥ jayaḥ anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ
dhruvaḥ jayaḥ anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ
5.
alarkaḥ uvāca (yat) me manasaḥ balam jātam.
manaḥ jitvā jayaḥ dhruvaḥ (bhavati).
anyatra (aham) śatrubhiḥ parivāritaḥ bāṇān asyāmi.
manaḥ jitvā jayaḥ dhruvaḥ (bhavati).
anyatra (aham) śatrubhiḥ parivāritaḥ bāṇān asyāmi.
5.
Alarka said: 'Strength has arisen in my mind. By conquering the mind (manas), victory is certain. Otherwise, if surrounded by enemies, I would be discharging arrows.'
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति ।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥६॥
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥६॥
6. yadidaṁ cāpalānmūrteḥ sarvametaccikīrṣati ,
manaḥ prati sutīkṣṇāgrānahaṁ mokṣyāmi sāyakān.
manaḥ prati sutīkṣṇāgrānahaṁ mokṣyāmi sāyakān.
6.
yadi idam cāpalāt mūrteḥ sarvam etat cikirṣati
manaḥ prati sutīkṣṇāgrān aham mokṣyāmi sāyakān
manaḥ prati sutīkṣṇāgrān aham mokṣyāmi sāyakān
6.
idam manaḥ yadi mūrteḥ cāpalāt etat sarvam cikīrṣati
aham manaḥ prati sutīkṣṇāgrān sāyakān mokṣyāmi
aham manaḥ prati sutīkṣṇāgrān sāyakān mokṣyāmi
6.
Since this mind desires to do all these things due to the body's impulsiveness, I will unleash my very sharp-pointed arrows against the mind.
मन उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥७॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥७॥
7. mana uvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
7.
manaḥ uvāca na ime bāṇāḥ tariṣyanti mām alarka kathaṃcana
tava eva marma bhetsyanti bhinna-marmā mariṣyasi
tava eva marma bhetsyanti bhinna-marmā mariṣyasi
7.
manaḥ uvāca alarka ime bāṇāḥ kathaṃcana mām na tariṣyanti
tava eva marma bhetsyanti bhinnamarmā mariṣyasi
tava eva marma bhetsyanti bhinnamarmā mariṣyasi
7.
The mind said: 'O Alarka, these arrows will certainly not overcome me in any way. Rather, they will pierce your own vital parts (marman), and with your vital parts pierced, you will die.'
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥८॥
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥८॥
8. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
tacchrutvā sa vicintyātha tato vacanamabravīt.
8.
anyān bāṇān samīkṣasva yaiḥ tvam mām sūdayiṣyasi
tat śrutvā sa vicintya atha tataḥ vacanam abravīt
tat śrutvā sa vicintya atha tataḥ vacanam abravīt
8.
anyān bāṇān samīkṣasva yaiḥ mām sūdayiṣyasi sa
tat śrutvā atha vicintya tataḥ vacanam abravīt
tat śrutvā atha vicintya tataḥ vacanam abravīt
8.
Find other arrows by which you intend to defeat me. Having heard that, he (Alarka) pondered and then spoke these words.
अलर्क उवाच ।
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥९॥
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥९॥
9. alarka uvāca ,
āghrāya subahūngandhāṁstāneva pratigṛdhyati ,
tasmādghrāṇaṁ prati śarānpratimokṣyāmyahaṁ śitān.
āghrāya subahūngandhāṁstāneva pratigṛdhyati ,
tasmādghrāṇaṁ prati śarānpratimokṣyāmyahaṁ śitān.
9.
alarka uvāca āghrāya subahūn gandhān tān eva pratigṛdhyati
tasmāt ghrāṇam prati śarān pratimokṣyāmi aham śitān
tasmāt ghrāṇam prati śarān pratimokṣyāmi aham śitān
9.
alarka uvāca āghrāya subahūn gandhān tān eva pratigṛdhyati
tasmāt aham ghrāṇam prati śitān śarān pratimokṣyāmi
tasmāt aham ghrāṇam prati śitān śarān pratimokṣyāmi
9.
Alarka said: 'Having smelled many fragrances, (the mind) greedily clings to those very same ones. Therefore, I will release my sharpened arrows against the sense of smell (ghrāṇa).'
घ्राण उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१०॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१०॥
10. ghrāṇa uvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
10.
ghrāṇa uvāca | na ime bāṇāḥ tariṣyanti mām alarka kathaṃcana
| tava eva marma bhetsyanti bhinnamarmā mariṣyasi
| tava eva marma bhetsyanti bhinnamarmā mariṣyasi
10.
The Nose said: 'These arrows, Alarka, will certainly not penetrate me. Rather, they will pierce your own vital points, and with your vital points thus wounded, you will die.'
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥११॥
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥११॥
11. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
tacchrutvā sa vicintyātha tato vacanamabravīt.
11.
anyān bāṇān samīkṣasva yaiḥ tvam mām sūdayiṣyasi |
tat śrutvā sa vicintya atha tataḥ vacanam abravīt
tat śrutvā sa vicintya atha tataḥ vacanam abravīt
11.
'Consider other arrows by which you might destroy me.' Having heard that, he (Alarka), after reflecting, then spoke these words.
अलर्क उवाच ।
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति ।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१२॥
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति ।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१२॥
12. alarka uvāca ,
iyaṁ svādūnrasānbhuktvā tāneva pratigṛdhyati ,
tasmājjihvāṁ prati śarānpratimokṣyāmyahaṁ śitān.
iyaṁ svādūnrasānbhuktvā tāneva pratigṛdhyati ,
tasmājjihvāṁ prati śarānpratimokṣyāmyahaṁ śitān.
12.
alarka uvāca | iyam svādūn rasān bhuktvā tān eva pratigṛdhyati
| tasmāt jihvām prati śarān pratimokṣyāmi aham śitān
| tasmāt jihvām prati śarān pratimokṣyāmi aham śitān
12.
Alarka said: 'This (tongue), having once enjoyed sweet tastes, then greedily craves those very same ones again. Therefore, I will release sharpened arrows towards the tongue.'
जिह्वोवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१३॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१३॥
13. jihvovāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
13.
jihvā uvāca | na ime bāṇāḥ tariṣyanti mām alarka kathaṃcana
| tava eva marma bhetsyanti bhinnamarmā mariṣyasi
| tava eva marma bhetsyanti bhinnamarmā mariṣyasi
13.
The Tongue said: 'These arrows, Alarka, will certainly not penetrate me. Rather, they will pierce your own vital points, and with your vital points thus wounded, you will die.'
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४॥
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४॥
14. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
tacchrutvā sa vicintyātha tato vacanamabravīt.
14.
anyān bāṇān samīkṣasva yaiḥ tvam mām sūdayiṣyasi
tat śrutvā saḥ vicintya atha tataḥ vacanam abravīt
tat śrutvā saḥ vicintya atha tataḥ vacanam abravīt
14.
tvam yaiḥ mām sūdayiṣyasi anyān bāṇān samīkṣasva
saḥ tat śrutvā atha vicintya tataḥ vacanam abravīt
saḥ tat śrutvā atha vicintya tataḥ vacanam abravīt
14.
Look for other arrows by which you intend to kill me. Having heard that, he pondered and then spoke these words.
अलर्क उवाच ।
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥१५॥
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥१५॥
15. alarka uvāca ,
spṛṣṭvā tvagvividhānsparśāṁstāneva pratigṛdhyati ,
tasmāttvacaṁ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ.
spṛṣṭvā tvagvividhānsparśāṁstāneva pratigṛdhyati ,
tasmāttvacaṁ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ.
15.
alarkaḥ uvāca spṛṣṭvā tvak vividhān sparśān tān eva
pratigṛdhyati tasmāt tvacam pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ
pratigṛdhyati tasmāt tvacam pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ
15.
alarkaḥ uvāca tvak vividhān sparśān spṛṣṭvā tān eva
pratigṛdhyati tasmāt vividhaiḥ kaṅkapatribhiḥ tvacam pāṭayiṣye
pratigṛdhyati tasmāt vividhaiḥ kaṅkapatribhiḥ tvacam pāṭayiṣye
15.
Alarka said: 'Having come into contact with various objects of touch, the skin yearns only for those. Therefore, I will pierce your skin with various arrows, those feathered with heron quills.'
त्वगुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१६॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१६॥
16. tvaguvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
16.
tvak uvāca na ime bāṇāḥ tariṣyanti mām alarka kathaṃcana
tava eva marma bhetsyanti bhinnamarmā mariṣyasi
tava eva marma bhetsyanti bhinnamarmā mariṣyasi
16.
tvak uvāca alarka ime bāṇāḥ mām kathaṃcana na tariṣyanti
tava eva marma bhetsyanti tvam bhinnamarmā mariṣyasi
tava eva marma bhetsyanti tvam bhinnamarmā mariṣyasi
16.
The Skin said: 'These arrows, Alarka, will certainly not harm me. They will only pierce your own vital points. With your vital points pierced, you will die.'
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१७॥
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१७॥
17. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
tacchrutvā sa vicintyātha tato vacanamabravīt.
17.
anyān bāṇān samīkṣasva yaiḥ tvam mām sūdayiṣyasi
tat śrutvā saḥ vicintya atha tataḥ vacanam abravīt
tat śrutvā saḥ vicintya atha tataḥ vacanam abravīt
17.
tvam yaiḥ mām sūdayiṣyasi anyān bāṇān samīkṣasva
saḥ tat śrutvā atha vicintya tataḥ vacanam abravīt
saḥ tat śrutvā atha vicintya tataḥ vacanam abravīt
17.
Look for other arrows by which you intend to kill me. Having heard that, he pondered and then spoke these words.
अलर्क उवाच ।
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१८॥
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१८॥
18. alarka uvāca ,
śrutvā vai vividhāñśabdāṁstāneva pratigṛdhyati ,
tasmācchrotraṁ prati śarānpratimokṣyāmyahaṁ śitān.
śrutvā vai vividhāñśabdāṁstāneva pratigṛdhyati ,
tasmācchrotraṁ prati śarānpratimokṣyāmyahaṁ śitān.
18.
alarka uvāca | śrutvā vai vividhān śabdān tān eva pratigṛdhyati
| tasmāt śrotram prati śarān pratimokṣyāmi aham śitān
| tasmāt śrotram prati śarān pratimokṣyāmi aham śitān
18.
alarka uvāca śrutvā vai vividhān śabdān tān eva pratigṛdhyati
tasmāt aham śitān śarān śrotram prati pratimokṣyāmi
tasmāt aham śitān śarān śrotram prati pratimokṣyāmi
18.
Alarka said: "Indeed, having heard various sounds, one becomes attached to them alone. Therefore, I will release sharpened arrows towards the ear."
श्रोत्र उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥१९॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥१९॥
19. śrotra uvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti tato hāsyasi jīvitam.
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti tato hāsyasi jīvitam.
19.
śrotra uvāca | na ime bāṇāḥ tariṣyanti mām alarka kathaṃcana
| tava eva marma bhetsyanti tataḥ hāsyasi jīvitam
| tava eva marma bhetsyanti tataḥ hāsyasi jīvitam
19.
śrotra uvāca alarka,
ime bāṇāḥ mām kathaṃcana na tariṣyanti te tava eva marma bhetsyanti tataḥ tvam jīvitam hāsyasi
ime bāṇāḥ mām kathaṃcana na tariṣyanti te tava eva marma bhetsyanti tataḥ tvam jīvitam hāsyasi
19.
The Ear said: "These arrows, Alarka, will by no means overcome me. They will pierce your very vital spots, and then you will lose your life."
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥२०॥
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥२०॥
20. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
tacchrutvā sa vicintyātha tato vacanamabravīt.
20.
anyān bāṇān samīkṣasva yaiḥ tvam mām sūdayiṣyasi |
tat śrutvā saḥ vicintya atha tataḥ vacanam abravīt
tat śrutvā saḥ vicintya atha tataḥ vacanam abravīt
20.
tvam yaiḥ mām sūdayiṣyasi,
anyān bāṇān samīkṣasva tat śrutvā saḥ atha vicintya tataḥ vacanam abravīt
anyān bāṇān samīkṣasva tat śrutvā saḥ atha vicintya tataḥ vacanam abravīt
20.
"Consider other arrows, with which you might destroy me. Having heard that, he (Alarka) then pondered and spoke these words."
अलर्क उवाच ।
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति ।
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥२१॥
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति ।
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥२१॥
21. alarka uvāca ,
dṛṣṭvā vai vividhānbhāvāṁstāneva pratigṛdhyati ,
tasmāccakṣuḥ prati śarānpratimokṣyāmyahaṁ śitān.
dṛṣṭvā vai vividhānbhāvāṁstāneva pratigṛdhyati ,
tasmāccakṣuḥ prati śarānpratimokṣyāmyahaṁ śitān.
21.
alarka uvāca | dṛṣṭvā vai vividhān bhāvān tān eva pratigṛdhyati
| tasmāt cakṣuḥ prati śarān pratimokṣyāmi aham śitān
| tasmāt cakṣuḥ prati śarān pratimokṣyāmi aham śitān
21.
alarka uvāca dṛṣṭvā vai vividhān bhāvān tān eva pratigṛdhyati
tasmāt aham śitān śarān cakṣuḥ prati pratimokṣyāmi
tasmāt aham śitān śarān cakṣuḥ prati pratimokṣyāmi
21.
Alarka said: "Indeed, having seen various forms, one becomes attached to them alone. Therefore, I will release sharpened arrows towards the eye."
चक्षुरुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥२२॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥२२॥
22. cakṣuruvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
22.
cakṣuḥ uvāca na ime bāṇāḥ tariṣyanti mām alarka kathaṃcana
tava eva marma bhetsyanti bhinnamarmā mariṣyasi
tava eva marma bhetsyanti bhinnamarmā mariṣyasi
22.
The Eye said: 'These arrows, O Alarka, will not pierce me in any way. They will, in fact, pierce your own vital points (marmam), and with your vital points shattered, you will die.'
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥२३॥
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥२३॥
23. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
tacchrutvā sa vicintyātha tato vacanamabravīt.
23.
anyān bāṇān samīkṣasva yaiḥ tvam mām sūdayiṣyasi
tat śrutvā sa vicintya atha tataḥ vacanam abravīt
tat śrutvā sa vicintya atha tataḥ vacanam abravīt
23.
'Consider other arrows with which you will destroy me.' Having heard that, he (Alarka) reflected, and then spoke these words.
अलर्क उवाच ।
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति ।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥२४॥
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति ।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥२४॥
24. alarka uvāca ,
iyaṁ niṣṭhā bahuvidhā prajñayā tvadhyavasyati ,
tasmādbuddhiṁ prati śarānpratimokṣyāmyahaṁ śitān.
iyaṁ niṣṭhā bahuvidhā prajñayā tvadhyavasyati ,
tasmādbuddhiṁ prati śarānpratimokṣyāmyahaṁ śitān.
24.
alarka uvāca iyam niṣṭhā bahuvidhā prajñayā tu adhyavasyati
tasmāt buddhim prati śarān pratimokṣyāmi aham śitān
tasmāt buddhim prati śarān pratimokṣyāmi aham śitān
24.
Alarka said: 'This multi-faceted resolution (niṣṭhā) is indeed understood through wisdom (prajñā). Therefore, I will unleash sharp arrows upon the intellect (buddhi).'
बुद्धिरुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥२५॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥२५॥
25. buddhiruvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
25.
buddhiḥ uvāca na ime bāṇāḥ tariṣyanti mām alarka
kathaṃcana tava eva marma bhetsyanti bhinnamarmā mariṣyasi
kathaṃcana tava eva marma bhetsyanti bhinnamarmā mariṣyasi
25.
The Intellect (buddhi) said: 'These arrows, O Alarka, will not pierce me in any way. They will, in fact, pierce your own vital points (marmam), and with your vital points shattered, you will die.'
पितर ऊचुः ।
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् ।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ।
सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ॥२६॥
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् ।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ।
सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ॥२६॥
26. pitara ūcuḥ ,
tato'larkastapo ghoramāsthāyātha suduṣkaram ,
nādhyagacchatparaṁ śaktyā bāṇameteṣu saptasu ,
susamāhitacetāstu tato'cintayata prabhuḥ.
tato'larkastapo ghoramāsthāyātha suduṣkaram ,
nādhyagacchatparaṁ śaktyā bāṇameteṣu saptasu ,
susamāhitacetāstu tato'cintayata prabhuḥ.
26.
pitaraḥ ūcuḥ | tataḥ alarkaḥ tapaḥ ghoram
āsthāya atha suduşkaram | na adhyagacchat
param śaktyā bāṇam eteṣu saptasu |
susamāhitacetāḥ tu tataḥ acintayata prabhuḥ
āsthāya atha suduşkaram | na adhyagacchat
param śaktyā bāṇam eteṣu saptasu |
susamāhitacetāḥ tu tataḥ acintayata prabhuḥ
26.
pitaraḥ ūcuḥ tataḥ alarkaḥ ghoram suduşkaram tapaḥ āsthāya,
śaktyā eteṣu saptasu param bāṇam na adhyagacchat tu susamāhitacetāḥ prabhuḥ tataḥ acintayata
śaktyā eteṣu saptasu param bāṇam na adhyagacchat tu susamāhitacetāḥ prabhuḥ tataḥ acintayata
26.
The ancestors (Pitṛs) said: Then Alarka, having undertaken severe and extremely difficult asceticism (tapas), was unable to attain the supreme arrow among these seven by his own power. But the lord, with a very well-concentrated mind, then deliberated.
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम ।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥२७॥
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥२७॥
27. sa vicintya ciraṁ kālamalarko dvijasattama ,
nādhyagacchatparaṁ śreyo yogānmatimatāṁ varaḥ.
nādhyagacchatparaṁ śreyo yogānmatimatāṁ varaḥ.
27.
sa vicintya ciram kālam alarkaḥ dvijasattama | na
adhyagacchat param śreyaḥ yogāt matimatām varaḥ
adhyagacchat param śreyaḥ yogāt matimatām varaḥ
27.
dvijasattama saḥ matimatām varaḥ alarkaḥ ciram kālam vicintya,
yogāt param śreyaḥ na adhyagacchat
yogāt param śreyaḥ na adhyagacchat
27.
O best among the twice-born (dvijas), having pondered for a long time, Alarka, the foremost among the intelligent, did not attain the supreme well-being (śreyas) through (yoga).
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः ।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ।
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ॥२८॥
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ।
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ॥२८॥
28. sa ekāgraṁ manaḥ kṛtvā niścalo yogamāsthitaḥ ,
indriyāṇi jaghānāśu bāṇenaikena vīryavān ,
yogenātmānamāviśya saṁsiddhiṁ paramāṁ yayau.
indriyāṇi jaghānāśu bāṇenaikena vīryavān ,
yogenātmānamāviśya saṁsiddhiṁ paramāṁ yayau.
28.
sa ekāgram manaḥ kṛtvā niścalaḥ yogam
āsthitaḥ | indriyāṇi jaghāna āśu
bāṇena ekena vīryavān | yogena
ātmānam āviśya saṃsiddhim paramām yayau
āsthitaḥ | indriyāṇi jaghāna āśu
bāṇena ekena vīryavān | yogena
ātmānam āviśya saṃsiddhim paramām yayau
28.
saḥ ekāgram manaḥ kṛtvā,
niścalaḥ yogam āsthitaḥ vīryavān āśu ekena bāṇena indriyāṇi jaghāna yogena ātmānam āviśya paramām saṃsiddhim yayau
niścalaḥ yogam āsthitaḥ vīryavān āśu ekena bāṇena indriyāṇi jaghāna yogena ātmānam āviśya paramām saṃsiddhim yayau
28.
He, having made his mind one-pointed and unwavering, resorted to (yoga). The powerful one swiftly conquered his senses (indriyas) with a single arrow. Through (yoga), having entered into his inner self (ātman), he attained the highest perfection.
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ।
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥२९॥
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥२९॥
29. vismitaścāpi rājarṣirimāṁ gāthāṁ jagāda ha ,
aho kaṣṭaṁ yadasmābhiḥ pūrvaṁ rājyamanuṣṭhitam ,
iti paścānmayā jñātaṁ yogānnāsti paraṁ sukham.
aho kaṣṭaṁ yadasmābhiḥ pūrvaṁ rājyamanuṣṭhitam ,
iti paścānmayā jñātaṁ yogānnāsti paraṁ sukham.
29.
vismitaḥ ca api rājarṣiḥ imām gāthām
jagāda ha | aho kaṣṭam yat asmābhiḥ
pūrvam rājyam anuṣṭhitam | iti paścāt
mayā jñātam yogāt na asti param sukham
jagāda ha | aho kaṣṭam yat asmābhiḥ
pūrvam rājyam anuṣṭhitam | iti paścāt
mayā jñātam yogāt na asti param sukham
29.
vismitaḥ rājarṣiḥ ca api imām gāthām
ha jagāda aho kaṣṭam yat pūrvam
asmābhiḥ rājyam anuṣṭhitam iti paścāt
mayā jñātam yogāt param sukham na asti
ha jagāda aho kaṣṭam yat pūrvam
asmābhiḥ rājyam anuṣṭhitam iti paścāt
mayā jñātam yogāt param sukham na asti
29.
The astonished royal sage (rājarṣi) indeed spoke this verse: "Alas, how lamentable that kingship was formerly practiced by us! Thus, it was known by me later that there is no supreme happiness (sukha) beyond (yoga)."
इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि ।
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥३०॥
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥३०॥
30. iti tvamapi jānīhi rāma mā kṣatriyāñjahi ,
tapo ghoramupātiṣṭha tataḥ śreyo'bhipatsyase.
tapo ghoramupātiṣṭha tataḥ śreyo'bhipatsyase.
30.
iti tvam api jānīhi rāma mā kṣatriyān jahi
tapaḥ ghoram upātiṣṭha tataḥ śreyaḥ abhipatsyase
tapaḥ ghoram upātiṣṭha tataḥ śreyaḥ abhipatsyase
30.
rāma tvam api jānīhi iti mā kṣatriyān jahi
ghoram tapaḥ upātiṣṭha tataḥ śreyaḥ abhipatsyase
ghoram tapaḥ upātiṣṭha tataḥ śreyaḥ abhipatsyase
30.
Therefore, O Rāma, understand this as well: do not kill the kṣatriyas. Undertake severe asceticism (tapas); then you will attain prosperity.
ब्राह्मण उवाच ।
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः ।
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥३१॥
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः ।
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥३१॥
31. brāhmaṇa uvāca ,
ityuktaḥ sa tapo ghoraṁ jāmadagnyaḥ pitāmahaiḥ ,
āsthitaḥ sumahābhāgo yayau siddhiṁ ca durgamām.
ityuktaḥ sa tapo ghoraṁ jāmadagnyaḥ pitāmahaiḥ ,
āsthitaḥ sumahābhāgo yayau siddhiṁ ca durgamām.
31.
brāhmaṇaḥ uvāca iti uktaḥ saḥ tapaḥ ghoram jāmadagnyaḥ
pitāmahaiḥ āsthitaḥ sumahābhāgaḥ yayau siddhim ca durgamām
pitāmahaiḥ āsthitaḥ sumahābhāgaḥ yayau siddhim ca durgamām
31.
brāhmaṇaḥ uvāca pitāmahaiḥ iti uktaḥ saḥ jāmadagnyaḥ
sumahābhāgaḥ ghoram tapaḥ āsthitaḥ durgamām siddhim ca yayau
sumahābhāgaḥ ghoram tapaḥ āsthitaḥ durgamām siddhim ca yayau
31.
The Brahmin said: Thus addressed by his grandfathers, Jāmadagnya, the greatly fortunate one, undertook severe asceticism (tapas) and attained a hard-to-reach accomplishment (siddhi).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30 (current chapter)
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47