Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-30

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
पितर ऊचुः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥१॥
1. pitara ūcuḥ ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
śrutvā ca tattathā kāryaṁ bhavatā dvijasattama.
अलर्को नाम राजर्षिरभवत्सुमहातपाः ।
धर्मज्ञः सत्यसंधश्च महात्मा सुमहाव्रतः ॥२॥
2. alarko nāma rājarṣirabhavatsumahātapāḥ ,
dharmajñaḥ satyasaṁdhaśca mahātmā sumahāvrataḥ.
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् ।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥३॥
3. sa sāgarāntāṁ dhanuṣā vinirjitya mahīmimām ,
kṛtvā suduṣkaraṁ karma manaḥ sūkṣme samādadhe.
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह ।
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥४॥
4. sthitasya vṛkṣamūle'tha tasya cintā babhūva ha ,
utsṛjya sumahadrājyaṁ sūkṣmaṁ prati mahāmate.
अलर्क उवाच ।
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥५॥
5. alarka uvāca ,
manaso me balaṁ jātaṁ mano jitvā dhruvo jayaḥ ,
anyatra bāṇānasyāmi śatrubhiḥ parivāritaḥ.
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति ।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥६॥
6. yadidaṁ cāpalānmūrteḥ sarvametaccikīrṣati ,
manaḥ prati sutīkṣṇāgrānahaṁ mokṣyāmi sāyakān.
मन उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥७॥
7. mana uvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥८॥
8. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
अलर्क उवाच ।
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥९॥
9. alarka uvāca ,
āghrāya subahūngandhāṁstāneva pratigṛdhyati ,
tasmādghrāṇaṁ prati śarānpratimokṣyāmyahaṁ śitān.
घ्राण उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१०॥
10. ghrāṇa uvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥११॥
11. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
अलर्क उवाच ।
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति ।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१२॥
12. alarka uvāca ,
iyaṁ svādūnrasānbhuktvā tāneva pratigṛdhyati ,
tasmājjihvāṁ prati śarānpratimokṣyāmyahaṁ śitān.
जिह्वोवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१३॥
13. jihvovāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४॥
14. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
अलर्क उवाच ।
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥१५॥
15. alarka uvāca ,
spṛṣṭvā tvagvividhānsparśāṁstāneva pratigṛdhyati ,
tasmāttvacaṁ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ.
त्वगुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१६॥
16. tvaguvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१७॥
17. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
अलर्क उवाच ।
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१८॥
18. alarka uvāca ,
śrutvā vai vividhāñśabdāṁstāneva pratigṛdhyati ,
tasmācchrotraṁ prati śarānpratimokṣyāmyahaṁ śitān.
श्रोत्र उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥१९॥
19. śrotra uvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti tato hāsyasi jīvitam.
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥२०॥
20. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
अलर्क उवाच ।
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति ।
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥२१॥
21. alarka uvāca ,
dṛṣṭvā vai vividhānbhāvāṁstāneva pratigṛdhyati ,
tasmāccakṣuḥ prati śarānpratimokṣyāmyahaṁ śitān.
चक्षुरुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥२२॥
22. cakṣuruvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥२३॥
23. anyānbāṇānsamīkṣasva yaistvaṁ māṁ sūdayiṣyasi ,
tacchrutvā sa vicintyātha tato vacanamabravīt.
अलर्क उवाच ।
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति ।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥२४॥
24. alarka uvāca ,
iyaṁ niṣṭhā bahuvidhā prajñayā tvadhyavasyati ,
tasmādbuddhiṁ prati śarānpratimokṣyāmyahaṁ śitān.
बुद्धिरुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥२५॥
25. buddhiruvāca ,
neme bāṇāstariṣyanti māmalarka kathaṁcana ,
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi.
पितर ऊचुः ।
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् ।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ।
सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ॥२६॥
26. pitara ūcuḥ ,
tato'larkastapo ghoramāsthāyātha suduṣkaram ,
nādhyagacchatparaṁ śaktyā bāṇameteṣu saptasu ,
susamāhitacetāstu tato'cintayata prabhuḥ.
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम ।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥२७॥
27. sa vicintya ciraṁ kālamalarko dvijasattama ,
nādhyagacchatparaṁ śreyo yogānmatimatāṁ varaḥ.
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः ।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ।
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ॥२८॥
28. sa ekāgraṁ manaḥ kṛtvā niścalo yogamāsthitaḥ ,
indriyāṇi jaghānāśu bāṇenaikena vīryavān ,
yogenātmānamāviśya saṁsiddhiṁ paramāṁ yayau.
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ।
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥२९॥
29. vismitaścāpi rājarṣirimāṁ gāthāṁ jagāda ha ,
aho kaṣṭaṁ yadasmābhiḥ pūrvaṁ rājyamanuṣṭhitam ,
iti paścānmayā jñātaṁ yogānnāsti paraṁ sukham.
इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि ।
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥३०॥
30. iti tvamapi jānīhi rāma mā kṣatriyāñjahi ,
tapo ghoramupātiṣṭha tataḥ śreyo'bhipatsyase.
ब्राह्मण उवाच ।
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः ।
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥३१॥
31. brāhmaṇa uvāca ,
ityuktaḥ sa tapo ghoraṁ jāmadagnyaḥ pitāmahaiḥ ,
āsthitaḥ sumahābhāgo yayau siddhiṁ ca durgamām.